Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२६
उत्तराध्ययन सूत्रे
टीका- 'वाइया' इत्यादि ।
तथा - ते कुशिष्या गुरुभिः वाचिताः = सूत्रं ग्राहयित्वा शास्त्राभ्यासं कारयित्वा पण्डिताः कृताः, संगृहीताः सम्यक् स्वनिश्रायां रक्षिताः, भक्तपानेन= भक्तपानदानेन पोषिताः, च शब्दाद- दीक्षिता अपि कार्ये समुपस्थिते जातपक्षाः = सम्प्राप्तो यनशक्तयो हंसा यथा इव दिशिप्रतिदिशं गच्छन्ति ।
यथा हंसाः -- मातापितृभ्यां पालिताः पोषिताः शिक्षिता उड्डयनशक्तौ संजातायां मातापितरौ परित्यज्यान्यत्र गच्छन्ति । तथैव गुरुणा शास्त्रं ग्राहिता रक्षिता भक्तादिदानेन पोषिता दीक्षिता अपि ते कुशिष्याः गुरुं परित्यज्य यदृच्छा विहारिणो भवन्तीति भावः । एकत्वे नोपक्रम्य बहुत्वेन परिसमापनम् एवं विधानां शिष्याणां बहुवख्यापनार्थम् ॥ १४ ॥
"
फिर भी - 'वाइया' इत्यादि ।
अन्वयार्थ - (वाइया - वाचिताः ) वे कुशिष्य जब गुरु महाराज द्वारा सूत्र पढकर पंडित बना दिये जाते हैं तथा अपनी निश्रा में रखकर ( संगहिया - संगृहीताः ) जब वे अच्छी तरह सुरक्षित कर दिये जाते हैं तथा (भत्तपाणेण पोसिया - भक्तपानेन पोषिताः ) भक्तपान द्वारा खूब पुष्ट कर दिये जाते हैं तब वे किसी कार्य के उपस्थित होने पर ( जायपक्खा जहा हंसा - जातपक्षा यथा हंसाः ) हंस जिस तरह पंखों के आने पर (पक्कमति दिसो दिसिं प्रक्रामन्ति दिशि दिशि ) प्रतिदिशा में उड़ जाते हैं उसी तरह गुरुजनों को छोड़कर यदृच्छा विहारी बन जाते हैं । भावार्थ- हँस जैसे अपने माता पिता द्वारा पालित एवं पोषित होने पर भी पांखों के आने पर उड़ने की शक्ति होते ही अन्यत्र उड
पशु - " वाइया " इत्यादि ।
1
भ्यन्वयार्थ ----वाइया-वाचिताः भाषा मुशिष्याने गुरुमहाराष्ट्र तरइथी सूत्र ભણાવીને જ્યારે પતિ બનાવાય છે તથા પેાતાની નિશ્રામાં રાખીને જ્યારે तेने संगहिया - संगृहीताः सारी रीते सुरक्षित अश्वामां आवे छे तथा भत्तपाणेण पोसिया - भक्तपानेन पोषिताः लस्तपान द्वारा भूम पुष्ट उरवामां आवे छे त्यारे ते । अभ उपस्थित थतां जायपक्खा जहां हंसा - जातपक्षा यथा हंसाः स પાંખે આવવાથી જેમ મનફાવતી દિશામાં ઉડી નય છે. એજ રીતે પોતાના ગુરુજનેાને છેાડીને પેાતાની ઇચ્છા મુજબના વિહારી બની જાય છે.
ભાવા —ર્હંસ જેમ પેાતાના માતાપિતા તરફથી પાલન પોષણ થઇ ઉડવા રાગ્ય થતાં ખીજા સ્થળે ઉડી જાય છે એજ રીતે કુશિષ્ય પણ ગુરુમહારાજ
उत्तराध्ययन सूत्र : ४