Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराण्ययनले तथा चोक्तम्-अधीन मानवाना तद् , मैपज नहि विद्यते ।
पुनर्ना भवेद् येन, जराजर्जरमङ्गकम् ॥१॥ नं च वार्धकदिव्याख, प्रयुक्त फालविद्विपा ।
पतत्काये स्खलयितु, शक्य स्वजनकवटैः ॥ २ ॥ कङ्कटायचः।' जरावस्थाया ममन कथिद वन्धुरन्यो पात्राता भविष्यति, किं तु धर्म एव सर्वावस्थामु त्राताऽस्ति, तस्माद् यावदह जरोपनीतो नास्मि तावत् मघ्रजामि' इति विचार्य गुरो समीपेऽट्टनमल्लो दीक्षा ग्रहीतवान् ।
॥ इति अट्टनमल्लदृष्टान्तः सपूर्णः ॥१॥ अपमान करने लगजायेंगे। और-अप तो जरावस्था भी मेरे शरीरको धीरे२ शिथिल बना रही है । उस समय इस अवस्था से व्याप्त शरीर को मैं औपधियों के सेवनसे भी युवावस्था सम्पन्न नहीं कर सकूगा, जैसे कहा है
"अधीन मानवानां तद् , भेपज नहि विद्यते ।
पुनर्नव भवेद येन, जराजर्जरमङ्गकम् ॥१॥ न च वार्धकदिव्यास्त्र, प्रयुक्त कालविद्विपा ।
पतत्काये स्खलयितु, शक्य स्वजनकङ्कटै ॥२॥" मनुष्यों के अधीन ऐसी कोई दवाई नही है, जो जरा से शिथिलित इस शरीर को पुन: नवीन जवानी के जोश से हराभरा बना सके। कालरूपी शत्रु के द्वारा प्रयुक्त इस वुढापेरूप दिव्य अस्त्र को शरीर मे पडते समय कोई भी ऐसा स्वजनरूपी बस्तर समर्थ नहीं है जो हटा सके। માડશે હવે તે વૃદ્ધાવસ્થા પણ મારા શરીરને ધીરે ધીરે શિચિલ બનાવી રહેલ છે. હવે ઘડપણને આરે પહોચેલા આ શરીરને હુ ઔષધીઓના સેવનથી કાયાકલ્પ કરીને પણ ફરી યુવાવસ્થા પ્રાપ્ત કરી શકવાને નથી કહ્યું છે કે
अधीन मानपाना तद् , भेपज नहि विद्यते। पुनर्नव भवेद् येन, जराजर्जरमङ्गकम् ॥१॥ न च वार्धकदिव्यास्त्र, प्रयुक्त कालविद्विपा।
पतत्काये स्खलयितु, शक्य स्मजनकटै ॥२॥ મનુષ્યની પાસે એવી કઈ દવા નથી કે જે, વૃદ્ધાવસ્થાથી શિથિલ બનેલા આ શરીરને ફરી જુવાનીના નવા જોશથી ચેતનવત-શક્તિશાળી બનાવી શકે કાળરૂપી શત્રુએ ફેકેલા બુઢાપારૂપી દિવ્ય અને બચાવનાર કેઈ સ્વજનરૂપી બખ્તર નથી કે જે તેના આવતા ઘામાથી આ શરીરને બ