Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
: ५०४ : तत्वन्यायविभाकरे
[ नवमकिरणे सकलातिशायिभगवद्गुणध्यानस्य सुतरां सम्भवात् । सिद्ध एव च बहूनां प्रतिमादर्शनादोध्युदयोऽपि । न च नाम्नो नामिना सह वाच्यवाचकभावसम्बन्धोऽस्ति न स्थापनाया इति विशेष इति वाच्यम् , इतरनिक्षेपानिरूपकेण भावनिक्षेपेण सह नामस्थापनयोस्सम्बन्धाविशेषात् । वाच्यवाचकभावसम्बन्ध एव ग्राह्यो न स्थाप्यस्थापकभाव इत्यत्र विनिगम5 काभावात् , तस्मात्त्वया नामस्थापनाद्वयमेव भगवदध्यात्मोपनायकत्वाविशेषेण वन्यं स्यात्
द्वयमेव वा त्याज्यं स्यात् , अन्तरङ्गप्रत्त्यासत्त्यभावस्य तुल्यत्वात् , न चैतदिष्टम् , परेणापि नाम्नोऽङ्गीकारात् । तथा च स्थापना यद्यवन्द्या स्यात्तदा नामाप्यवन्द्यं स्यादिति विपर्ययपर्यवसायकस्तर्कः, भावनिक्षेपो यद्यवन्धस्थापनानिक्षेपप्रतियोगी स्यादवन्द्यनामनिक्षेपप्रति
योग्यपि स्यादित्यनिष्टप्रसञ्जकस्तर्को बोध्यः । तथा च निक्षेप्यमाणभावाहतोऽभेदबुद्धर्नामादि10 त्रयमेव कारणमागमप्रामाण्यात्स्वानुभवाच्च । एतेन भावनिक्षेपाध्यात्मोपनायकत्वेन नामादि
निक्षेपत्रयस्याहत्प्रतिमास्थापनानिक्षेपस्वरूपत्वेनानादृतवतां भावनिक्षेपं पुरस्कुर्वतां मतं व्युदस्तम् । निक्षेपत्रयानादरे भावोल्लासस्यैष कर्तुमशक्यत्वात् , शास्त्र इव नामादित्रये हृदयस्थिते सति भगवान् पुर इव परिस्फुरति, हृदयमिवानुप्रविशति, तन्मयीभावमिवापद्यते, तेन सर्व
कल्याणसिद्धिस्तस्माद्भावोल्लासस्तदधीनो नहि नैसर्गिक एव भावोल्लास इत्यस्ति जैनमत एका15 न्तः, सर्वव्यवहारविच्छेदप्रसङ्गात् । न च भावार्हद्दर्शनं भव्यानां यथा स्वगतफलं प्रत्यव्यभि
चारि न तथा निक्षेपत्रयप्रतिपत्तिरिति तदनादर इति वाच्यम् , स्वगतफले स्वव्यतिरिक्तभावनिक्षेपस्याप्यव्यभिचारित्वाभावात् , नहि भावार्हन्तं दृष्ट्वा भव्या अभव्या वा प्रतिबुद्ध्यन्त इति । स्वगतभावोल्लासनिमित्तत्वन्तु समानं निक्षेपचतुष्टयेऽपि । एतेन स्वगताध्यात्मोपनाय
कतागुणेन वन्द्यत्वमपि चतुष्टयाविशिष्टमेव । शिरश्चरणसंयोगरूपवन्दनस्य भावभगवतोऽपि 20 शरीर एव सम्भवात् , न त्वरूपे भावभगवति, आकाश इव तदसम्भवात् । भावसम्ब
न्धाच्छरीरसम्बद्ध वन्दनं भावस्यैवाऽऽयातीति तु नामादिष्वपि तुल्यमेव । न च महानिशीथे भावाचार्यस्य तीर्थकृत्तुल्यत्वमुक्तमतो निक्षेपत्रयस्याकिश्चित्करत्वमिति भावनिक्षेप पुरस्कुर्वतां कोऽपराध इति वाच्यम् , तद्वचनस्य परमशुद्धभावग्राहिनिश्चयनयविषयत्वात् ,
यन्मते ह्येकस्यापि गुणस्य त्यागे मिथ्यादृष्टित्वमिष्यते तन्मते निक्षेपान्तरानादरेऽपि 25 नैगमादिनयवृन्देन नामादिनिक्षेपाणां प्रामाण्याभ्युपगमात्क इव व्यामोहो भवतः, सर्वनय
सम्मतस्यैव शास्त्रार्थत्वात् , अन्यथा सम्यक्त्वचारित्रैक्यग्राहिणा निश्चयनयेनाप्रमत्तसंयत एव सम्यक्त्वस्वाम्युक्तो न प्रमत्तान्त इति श्रेणिकादीनां बहूनां प्रसिद्धं सम्यक्त्वं न स्वीकरणीय स्यात् । एवञ्च · जो जिणदिढे भावे चउव्विहे सहहाइ सयमेव । सयमेव न णिहत्ति य स निओगरुईत्ति णायव्वो' इत्युत्तराध्ययनवचनाच्चतुर्विधशब्दस्य नामस्थापनाद्रव्यभावभेद

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676