Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 577
________________ : ५२६ : तत्त्व न्यायविभाकरे [ प्रथमकिरणे एकत्र देशे यदर्थवाचकत्वेन रूढं यद्वचनं तदन्यत्र तदवाचकत्वेन त्यज्यमानमपि व्यवहारप्रवृत्तिहेतुत्वात्सत्यम् । यथा कोङ्कणादिषु पयः पिज्जमित्युच्यत इत्यादि । सम्मतसत्यं सकललोकसम्मत्या सत्यत्वेन प्रसिद्धं यथा पङ्कजन्यत्वस्य कुमुदकुवलयादौ तुल्यत्वेऽपि अरविन्दमेव पङ्कजमित्या बालगोपालप्रसिद्धमितरत्र त्वसम्मतत्वादसत्यम् । स्थापनासत्यं यथाऽक्षरविन्यासा5 दादयं माषकः कार्षापणो वा शतमिदं सहस्रमिदमित्यादि । नामसत्यं यथा कुलं धनं वावर्धयन्नपि कुलवर्द्धनोऽसौ धनवर्द्धनोऽसाविति वचनम् । रूपसत्यं यथा तद्गुणस्य तथारूपधारणं दम्भेन गृहीतयतिवेषस्य यतिरयमिति । प्रतीत्यसत्यं वस्त्वन्तरमाश्रित्य वस्त्वन्तरे दीर्घत्वह्रस्वत्वादिभणनं यथा कनिष्ठाङ्गुल्यपेक्षयाऽनामिका दीर्घा मध्यमापेक्षया ह्रस्वेति, अनन्तपरिणामस्य तादृशतादृश सहकारिसन्निधाने तत्तद्रूपाभिव्यक्ते स्सत्यत्वम् । 10 व्यवहारसत्यं यथा गिरिगततृणादिदाहे गिरिर्दहतीत्यादिकम् । भावसत्यं यथा पञ्चवर्णसम्भवे सत्यपि शुक्ला बलाकेत्यादिकम् । योगसत्यं यथा छत्रयोगाद्दण्डयोगाद्वा कदाचित्तयोरभावेऽपि छत्री दण्डीत्यादिवचनम् । औपम्यसत्यं यथा समुद्रवत्तडाग इति । अथ मृषा अपि दशभेदाः क्रोधमानमायालोभप्रेमद्वेषहास्यभयाख्यायि कोपघातनिस्सृतभेदात्, क्रोधनिस्सृतं वचनं यथा क्रुद्धः पिता पुत्रं प्रत्याह न मे त्वं पुत्र इत्यादि । माननिःसृतं 15 मानात्कश्चिदल्पधनोऽपि वक्ति महाधनोऽहमित्यादि । मायानिस्सृतं यथा मायाकारप्रभृतय आहुर्नष्टो गोलक इत्यादि । लोभनिस्सृतं यथा वणिकप्रभृतयोऽन्यथाक्रीतमेवेत्थं क्रीतमित्यादि । प्रेमनिःसृतं यथाऽतिरिक्तानां वचनं रूयादिकं प्रत्यहं तव दास इत्यादि । द्वेषनिःसृतं यथा गुणवत्यपि निर्गुणोऽयमित्यादि । हास्यनिस्सृतं यथा गृहे स्थितमपि हास्यान्नात्र मे पितेत्यादि । भनिःसृतं यथा तस्करादिभयेऽसमञ्जसाभिधानम् । आख्यायिका निस्सृतं यथा काल्पनिक. 20 कथाद्यभिधानम् | उपघातनिःसृतं यथाऽचौरे चौरस्त्वमित्य सभ्याख्यानम् । सत्यामृषारूपश्च वचनं उत्पन्न विगतमिश्रकजीवाजीव जीवाजीवानन्तप्रत्येकाद्धाद्धाद्धा मिश्रितभेदादशविधम् । उत्पन्नमिश्रितं यथा दशन्यूनाधिकभावेन दारकाणां कचिद्राम उत्पादेऽद्य तत्र दश दारका उत्पन्ना इत्यादि, तथा वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशद्दानम् अत्र लोके मृषात्वादर्शनादनुत्पन्नांशे मृषात्वव्यवहाराच्च । विगतमिश्रितं यथा तथैव मरणकथनम् । मिश्रकमिश्रितं यथा 25 तथैवाद्य नगरे दश दारका जाता दश वृद्धा विगताश्चेति । जीवमिश्रितं यथा जीवन्मृतकृमिराशौ जीवराशिरिति । अजीवमिश्रितं यथा प्रभूतमृतकृमिराशौ स्तोकेषु जीवत्सु अजीवराशिरसाविति । जीवाजीवमिश्रितं यथा तत्रैव राज्ञावेतावन्तो जीवन्त्येतावन्तश्च मृता इति । अनन्तमिश्रितं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायस्सर्वोऽप्येष इत्यभिधानम् । प्रत्येमिश्रितं यथा प्रत्येकमनन्तेन सह दृष्ट्वा सर्वोऽपि प्रत्येक इति कथनम् । अद्धा मिश्रितं यथा

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676