Book Title: Swarnagiri Jalor
Author(s): Bhanvarlal Nahta
Publisher: Prakrit Bharati Acadmy

View full book text
Previous | Next

Page 124
________________ (१) ॥ संवत् १६८३ वर्षे । आषाढ बदि ४ गुरौ सूत्रधार उद्धरण तत्पुत्र तोडरा ईसर । (२) टाहा दूहा होराकेन कारापितं प्रतिष्ठितं तपागच्छे भा० श्री विजयदेवसूरिभिः । (७) श्रीमद्रवतकाभिधे शिखरिणि श्रीसारणाद्रौ च यद्विख्याते भुवि नन्दिवद्धन गिरौ सौगंधिके भूधरे । रम्ये श्रीकलशाचलस्य शिखरे श्रीनाथ पादद्वयं भूयात्प्रत्यहमेव देव ! भवतो भत्तयानतं श्रेयसे । (१)॥६०।। संवत् १६८१ वर्षे प्रथम चैत्र वदि ५ गुरौश्री (२) श्रीमुहणोत्रगोत्रे सा० जेसा भार्या जसमादे पुत्र सा० जयमल भार्या सोहागदेवी श्री आदिनाथ बिंबं (३) कारितं प्रतिष्ठामहोत्सव पूर्वकं प्रतिष्ठितं च श्रीतपागच्छे श्री ६ विजयदेवसूरीणामादेशेन जयसागर गणेन (णिना)॥ (९) (१) संवत् १६८४ वर्षे माघ सुदि १० सोमे श्री मेडतानगर वास्तव्य ऊकेश ज्ञातीय (२) प्रामेचा गोत्र तिलक सं० हर्षा लघु भार्या मनरंगदे सुत संघपति सामीदासकेन श्रीकुथुनाथ बिंब कारितं प्रतिष्ठितं श्री तपा गच्छे श्री (३) तपागच्छाधिराज भट्टारक श्रीविजयदेबसूरिभिः ॥ आचार्य श्रीविजय सिंहसूरि प्रमुख परिवार परि करितैः । श्रीरस्तु । (१०) (१) ॥ संवत् ११७५ वैशाख बदि १ शनौ श्रीजाबालिपुरीय चैत्ये षां (?) गत श्रावकेण वीरक पुत्रेण उबोचन पुत्र शुभंकर रेहडान्या (?) सहितेन [ ९९

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134