Book Title: Sutrarth Muktavali Part 02
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 525
________________ समवायांगसूत्र ५१९ ગાય ગૌ કહેવાય છે. (એજ રીતે ભિક્ષા માંગવા માત્રથી નહીં પણ ભિક્ષા સાથે પરલોક આશંસા રહિતપણે યમ નિયમમાં સ્થિરતા દ્વારા જ સાધુ ભિક્ષુ કહેવાય છે) તે ભિક્ષુની પ્રતિમા = અભિગ્રહ વિશેષ, જેમાં ૭ અઠવાડીયા હોય છે. તે સતસપ્તકિકા કહેવાય છે. આ ૭ સપ્તક (અઠવાડીયામાં) માં ૭-૭ દિવસો હોય છે બધા મળીને તે ૪૯ દિવસો थाय छे. આ પ્રતિમા માં પહેલા ૭ દિવસમાં એક એક ભિક્ષાનું ગ્રહણ થાય છે. બીજા ૭ દિવસમાં બે બે, ત્રીજા ૭ દિવસમાં દરરોજ ત્રણ ત્રણ ભિક્ષાનું ગ્રહણ થાય છે. ચોથા સપ્તકમાં ચાર ચાર, પાંચમાં પાંચ પાંચ અને છઠ્ઠામાં છ છ તેમજ સાતમા સપ્તકમાં ૭ ૭ ભિક્ષાનું ગ્રહણ આ સાત સાતિકામાં થાય છે. આમ ભિક્ષાનું પરિમાણ ૧૯૬ થાય છે. ll૪૧TI (અહીંયા ભિક્ષા શબ્દથી દત્તી સમજવી) એટલે દત્તી ટોટલ ૧૯૬ થશે. प्रतिमावहनेनोन्नताचारदेहवन्तो भवन्तीति तथाविधानाहमुनिसुव्रतस्य पञ्चाशदार्यिकासहस्राणि, अनन्तजिनः पुरुषोत्तमश्च पञ्चाशद्धनुदेहमानः ॥४२॥ ___ मुनिसुव्रतस्येति, मनुते जगतस्त्रिकालावस्थामिति मुनि जीवाजीवलक्षणं लोकं यथार्थोपयोगेन द्रव्यास्तिकपर्यायास्तिकस्वभावगुणपर्यायैर्निमित्तोपादानकारणकार्यभावोत्सर्गापवादपद्धत्या जानाति मुनिः, (नाममुनिः स्थापनामुनिः सुगमः, द्रव्यमुनिः ज्ञशरीरभव्यशरीरतद्व्यतिरिक्त भेदास्त्रिविधोऽनुपयुक्तः लिङ्गमात्रद्रव्यक्रियावृत्तिसाध्योपयोगशून्यस्य प्रवर्तनविकल्पादिषु कषायनिवृत्तस्य परिणतिचक्रेऽसंयमपरिणतस्य द्रव्यमुनित्वम् । भावमुनिः चारित्रमोहनीयक्षयोपशमक्षायिकोत्पन्नस्वरूपरमणपरभावनिवृत्तः परिणतिविकल्पप्रवृत्तिषु द्वादशकषायोद्रेकमुक्तः, नैगमसङ्ग्रहव्यवहारनयैः द्रव्यक्रियाप्रवृत्तद्रव्यास्रवविरक्तस्य मुनित्वम्, ऋजुसूत्रनयेन भावाभिलाषसंकल्पोपगतस्य, शब्दसमभिरूद्वैवम्भूतनयैः प्रमत्तात् क्षीणं मोहं यावत् परिणतौ सामान्यविशेषचक्रे स्वतत्त्वैकत्वपरमशमतामृतरतस्य मुनित्वम्) शोभनानि व्रतानि यस्य स सुव्रतः, मुनिश्चासौ सुव्रतश्चेति तथा, एवं गर्भस्थेऽस्य जननी मुनिवत्सुव्रता जातेति मुनिसुव्रतः विंशतितमस्तीर्थकरः, अस्य पिता सुमित्रः, माता पद्मा, असौ नवमे भवे जिनो जातः, अस्य श्रमणाः त्रिंशत्सहस्राणि, आर्यिकाः पञ्चाशत्सहस्राणि, त्रिंशद्वर्षसहस्राणि सर्वायुः विंशतिधनुर्देहमानञ्चेति । अनन्तकर्मांशजयात् अनन्तानि वा ज्ञानादीन्यस्येत्यनन्तः अस्य जनन्या रत्नविचित्रमतिप्रमाणं दामस्वप्ने दृष्टमतोऽनन्तः, चतुर्दशस्तीर्थकरः, अस्य पिताऽयोध्यालङ्कारः सिंहसेनः, माता सुयशाः, त्रिंशद्वर्षलक्षाणि सर्वायुः, षट्षष्टिसहस्राणि श्रमणाः, लक्षमेकमष्टौ

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586