Book Title: Sutrakritangam Author(s): Sudharmaswami, Publisher: Venichand Surchand View full book textPage 9
________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga p anmandir यध्रौव्ययुक्तं सदिति, वृत्तनिवद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा-बुद्धिजत्ति तिउहिजेत्यादि, जातिनिबद्धं तु चतुर्दा, तद्यथा-कथनीयं कथ्यमुत्तराध्ययनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायखात्तस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, तथा पद्यं-छन्दोनिबद्धं, तथा गेयं यत् खरसंचारेण गीतिकापायनिबद्धं, तद्यथा कापिलीयमध्ययनं 'अधुवे | असासयंमि संसारंमि दुक्खपउराए' इत्यादि ॥३॥ इदानीं कृतपदनिक्षेपार्थ नियुक्तिकृद्गाथामाहकरणं च कारओ य कडं च तिण्हपि छक्कनिक्खेवो। दव्वे खित्ते काले भावेण उ कारओ जीवो॥४॥ इह कृतमित्यनेन कर्मोपात्तं, न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि प्रत्येक नामादिः षोढा निक्षेपः, तत्र गाथापश्चार्द्धनाल्पवक्तव्यखात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धखादनात्य द्रव्यादिकं दर्शयति-'दवे' इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः, एवं कालेऽपि योज्यम्, 'भावेन तु भावS द्वारेण चिन्त्यमानो जीवोत्र कारको, यसात्सूत्रस्य गणधरः कारका, एतच्च नियुक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिइ अणुभावे'त्यादौ ॥४॥ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्खा ट्रॅव्यादिकरणनिक्षेपार्थ नियुक्तिकृदाहदव्वं पओगवीसस पओगसा मूल उत्तरे चेव । उत्तरकरणं वंजण अत्यो उ उवक्खरो सव्वो ॥५॥ १ बुध्येतेति त्रोटयेत् । २ वित्तबद्धं सिलोगादिबद्धं वा चू०। ३ अध्रुवेऽशाश्वते संसारे दुःखप्रचुरतायाम् ( दुःखप्रचुरे)। ४ सण्णाकरणं नोसण्णाकरणं च कडकरण अद्धाकरणं पेलुकरणादि चू० । eechaelaeesesesesenticeseeब 000000029 For Private And PersonalPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 859