Book Title: Sutrakritangam Author(s): Sudharmaswami, Publisher: Venichand Surchand View full book textPage 8
________________ Shri Mahiyain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyapmandir सूत्रकृताङ्गं शीलाङ्का १ समयाध्ययने सूत्रकृत्पयोयाः चायीयवृ त्तियुतं ॥२॥ seeeeeeeeeeeeeese निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति । तत्रौषनिष्पन्ने निक्षेपेऽङ्गं, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति ॥१॥ तत्र 'तत्वभेदपर्यायाख्ये' त्यतः पर्यायप्रदर्शनार्थ नियुक्तिकृदाह- . सूयगडं अंगाणं बितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूयगडं चेव गोण्णाई॥२॥ सूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामून्यकार्थिकानि, तद्यथा-मूतम्-उत्पन्नमर्थरूपतया तीर्थकृयः ततः कृतं ग्रन्थरचनया गणधरैरिति, तथा 'सूत्रकृत'मिति सूत्रानुसारेण तत्वावबोधः क्रियतेसिनिति, तथा 'सूचाकृत'मिति खपरसमयार्थसूचनं सूचासासिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति ॥२॥ साम्प्रतं मूत्रकृतपदयोनिक्षेपार्थमाह व्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सण्णासंगहवित्ते जातिणिबद्धे य कत्थादी॥३॥ नामस्थापने अनादृत्य द्रव्यसूत्रं दर्शयति-'पोण्डयाइ'त्ति पोण्डगं च वनीफलादुत्पन्नं काप्पोसिकं, आदिग्रहणादण्डजवालजादेओहणं, भावसूत्रं तु 'इह' अमिनधिकारे सूचकं ज्ञानं-श्रुतज्ञानमित्यर्थः, तस्यैव खपरार्थसूचकलादिति । तच्च श्रुतज्ञानसूत्रं चतुर्की भवति, तद्यथा-संज्ञासूत्र संग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् स्वसंकेतपूर्वकं निबद्धं, तद्यथा"जे छेए सागारियं न सेवे, सबामगंधं परिणाय णिरामगंधो परिवए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्काराः क्षेत्रज्ञा इत्यादि । संग्रहसूत्रं तु यत्प्रभूतार्थसंग्राहकं, तद्यथा-द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति, यदिवा 'उत्पादव्य १सूयागडमिति वाच्ये दीर्घहखाविति बन्धानुलोम्येन हस्खता, तथा च न पर्यायक्यं । २ भावसूत्रेण सूत्रानुसारेण निर्वाणपथो गम्यते चू० । ३ यश्छेकः स सागारिकं (मैथुनं ) न सेवेत, सर्वमामगन्धं परिज्ञाय निरामगन्धः परिव्रजेत् (आमं विशोधि गन्धमविशोधि) ४ उभए जं ससमए परसमए य चू०। For Private And PersonalPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 859