Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 11
________________ Shri Maharapi. Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir eeeeeeeeeeeese Presesed संघायणे य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणाउडतिरिच्छादिकरणं च ॥७॥ संघातकरणम्-आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिषेधकरणं-स्थूणादेरूर्वतिरश्चीनाद्यापादनमिति ॥ ७॥ प्रयोगकरणमभिधाय विस्रसाकरणाभिधित्सयाह___ खंधेसु दुप्पएसादिएसु अन्भेसु विजुमाईसु । णिप्फण्णगाणि दब्वाणि जाण तं वीससाकरणं ॥ ८॥ विस्रसाकरणं साद्यनादिभेदाविधा,तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम् , अन्योऽन्यसमाधानाश्रयणाच्च सत्यप्यनादित्वे करणखाविरोधः, रूपिद्रव्याणां च व्यणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धखापत्तिः सादिकं करणं, पुद्गलद्र-5 व्याणां च दशविधः परिणामः, तद्यथा-बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः स्निन्धरूक्ष बात , गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामः-खण्डप्रतरचूर्णकानुत४ टिकोत्करिकाभेदेन पञ्चधैव, खंडादिखरूपप्रतिपादकं चेदं गाथाद्वयम् , तद्यथा-'खंडेहि खंडभेयं पयरम्भेयं जहन्भपडलस्स । चुण्णं चुणियभेयं अणुतडियं वसवक्कलियं ॥१॥ दुदुमि समारोहे भेए उकेरिया य उक्करं । वीससपओगमीसगसंघायविओग १ विधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा चु० । २ अचित्ता काचिद्विद्युदिति लक्ष्यतेऽनेन । ३ खण्डानां खण्डभेदः प्रतरभेदो यथाऽभ्रपटलस्य । चौर्णश्चूर्णितभेदोऽनुतटिका वंशवल्कलिका ॥ १ ॥ शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः । विश्रसाप्रयोगमिश्रसंघातवियोगतो विविधो गमः ॥२॥ ४ बुंदसीति | काष्ठघटनो बुन्द इति वि० प० । For Private And Personal

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 859