Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand

View full book text
Previous | Next

Page 10
________________ Shri Mah ain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥३॥ 30008990se 'द्रव्ये द्रव्यविषये करणं चिन्त्यते, तद्यथा-द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणम्-अनुष्ठानं द्रव्यकरणं, तत्पुनर्दिधा-1 १ समयाप्रयोगकरणं विस्रसाकरणं च, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाद्यं, तदपि द्विविधं-मूलकरणमुत्तरकरणं च, तत्रोत्तरकरणं| गाथापश्चाद्धेन दर्शयति-उत्तरत्र करणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपस्करण-दण्डचक्रादिना ॥ रणनिक्षेपः अभिव्यज्यते-स्वरूपतः प्रकाश्यते तदुत्तरकरणं, कर्तुरुपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः ॥५॥ पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाहमूलकरणं सरीराणि पंच तिसु कण्णखंधमादीयं । दविदियाणि परिणामियाणि विसओसहादीहिं ॥६॥ मूलकरणमौदारिकादीनि शरीराणि पश्च, तत्र चौदौरिकवैक्रियाहारकेषु त्रिपूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि'सीसमुरोयर पिट्ठी दो बाहू ऊरुया य अटुंग'त्ति, त्रयाणामप्येतन्निष्पत्तिर्मूलकरणं, कर्णस्कन्धाद्यङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणं, कार्मणतैजसयोस्तु स्वरूपनिष्पत्तिरेव मूलकरणम् , अङ्गोपाङ्गाभावानोत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूत्तरकरणम् उत्तरवैक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाद्युत्तरकरणं, यदिवा औदारिकस्य मूलोत्तर॥ करणे गाथापश्चाद्धेन प्रकारान्तरेण दर्शयति–'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विषौ-fam॥ पधादिभिः पाटवाद्यापादनमुत्तरकरणमिति ॥ ६॥ साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह १ उपकारसमर्थ भवति संस्करणादित्यर्थः चू० । २ कण्णवेहमाईय मिति टीकाकृद्हार्दम् । ३ कालेन संघातनादिचिन्ता विस्तरेण चूर्णौ उ० वृ० वत् ४ शीर्षमुर | उदरं पृष्ठिः द्वौ बाहू उरू चाष्टौ अङ्गानि । eeeeeeeeeeeesea For Private And Personal

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 859