Book Title: Sutrakritangam
Author(s): Sudharmaswami, 
Publisher: Venichand Surchand
Catalog link: https://jainqq.org/explore/020782/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः॥ ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:१ जैन आराधना महावीर कोबा. अमतं तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mata Jain Aradhana Kendra www.koht. Acharya Shri Kailastisagarsui Gyanand For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॐreeri १००१ शेठ नगीनदास जीवणजी नवसारी ६०१ शेठ लल्लुमार केवलदास कपडवंज ५०१ शेठ मगनलाल दीपचंद माणसा प्रतयः १००० ] www.kobatirth.org अर्हम् श्रीमच्छीलाङ्काचार्यविहितविवरणयुतं श्रीमत्सुधर्मस्वामिगणभृट्टब्धं । श्रीमत्सूत्रकृताङ्गम् । ५०१ शा नथुभाइ लालचंदनी दीकरी बार परसन कपडवंज ५०० झवेरी कस्तुरचंद झवेरचंद सुरत ५०० बाइ पारवती ते शा दलछाराम वखतचंदनी विधवा अमदाबाद ५०० बाइ मोंघीबाई शेठ लल्लुभाइ चुनीलालनी धणीयाणी सुरत ५०० शेठ सोभाग्यचंद माणेकचंद सुरतबंदर प्रकाशयित्री - पूर्वोक्तमहाशयानां संपूर्णद्रव्यसहायेनागमोदयसमितिः श्रेष्ठिवेणिचन्द्रसूरचन्द्रद्वारा । वीरसंवत् २४४३. विक्रमसंवत् १९७३. क्राइष्टस्य सन् १९१७. वेतनं २-१२-० [ Rs.2-12-0] Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal DONCEPOX Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Printed by Ramchandra Yesu Shedge at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay. Published by Shah Venichand Surchand for Agamodaysamiti, Meherana, For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsu landir ॥ अर्हम् ॥ श्रीमद्गणधरवरसुधर्मस्वामिनिर्मितम् । श्रीमच्छीलाङ्काचार्यविहितविवरणयुतम् । श्रीसूत्रकृताङ्गम्। Seeeeeeeeeeeeeeee खपरसमयार्थसूचकमनन्तगर्मपर्ययार्थगुणकलितम् । सूत्रकृतमङ्गमतुलं विवृणोमि जिनानमस्कृत्य ॥१॥ व्याख्यातमङ्गमिह यद्यपि मूरिमुख्यैर्भक्या तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्यवगम्य सम्यक् तेनैव वाञ्छति पथा शलभो न गंतुम् ? ॥२॥ये मय्यवज्ञां व्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य । मत्तोऽपि यो मन्दमतिस्तथार्थी, तस्योपकाराय ममैष १ सदृशपाठाः २ शब्दपर्यायाः ३ अभिधेयगुणाः ४ पक्षिराजगतमप्यवगम्येति प्र० ५ त्भौ जो गौ वसन्ततिलका (छन्दोऽनुशासने अ० २ सू• २३१) For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahena Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar a nmandir सूत्रकृताङ्गं शीलाङ्काचायीयवृत्तियुतं ॥१॥ ४ यत्नः॥३॥ईहापसदसंसारान्तर्गतेनासुमताज्वाप्यातिदुर्लभं मनुजत्वं सुकुलोत्पत्तिसमग्रेन्द्रियसामग्र्याधुपेतेनाद्दर्शनम अशे- १ समया षकर्मोच्छित्तये यतितव्यम् , कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षः, असावप्याप्तोपदेशमन्तरेण न भवति, आप्तश्चात्यन्तिकाहोषक्ष- ध्ययने यात, स चाहन्नेव, अतस्तत्प्रणीतागमपरिज्ञाने यत्नो विधेयः, आगमश्च द्वादशाङ्गादिरूपः, सोऽप्यार्यरक्षितमिश्रेरैदंयुगीनपुरुषा उपोद्धातः नुग्रहबुद्ध्या चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाचतुओं व्यवस्थापितः, तत्राचाराङ्गं चरणकरणप्राधान्येन व्याख्यातम् , अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्गं व्याख्यातुमारभ्यत इति । ननु चार्थस्य शासनाच्छास्त्रमिदं, शास्त्रस्य चाशेषप्रत्यहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं शिष्यप्रशिष्याविच्छेदार्थ चान्त्यमङ्गलमुपादेयं तच्चेह नोपलभ्यते, सत्यमेतत् , मङ्गलं हीष्टदेवतानमस्कारादिरूपम् , अस्य च प्रणेता सर्वज्ञः, तस्य चापरनमस्कार्याभावान्मङ्गलकरणे प्रयोजनाभावाच न मङ्गलाभिधानं, गणधराणामपि तीर्थ कृदुक्तानुवादिखान्मङ्गलाकरणं, असदाद्यपेक्षया तु सर्वमेव शास्त्रं मङ्गलम् । अथवा नियुक्तिकार एवात्र भावमङ्गलमभिधातुकाम आहतित्थयरे य जिणवरे सुत्तकरे गणहरे य णमिऊणं । सूयगडस्स भगवओ णित्तिं कित्तइस्सामि ॥१॥ गाथापूर्वार्द्धनेह भावमङ्गलमभिहितं, पश्चार्द्धन तु प्रेक्षापूर्वकारिप्रवृत्त्यर्थ प्रयोजनादित्रयमिति, तदुक्तम्-"उतार्थ ज्ञातसंबन्ध, श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥ तत्र सूत्रकृतस्येत्यभिधेयपदं, नियुक्ति कीर्तयिष्ये इति 18 १ तौ जौ गाविन्द्रवज्रा (छन्दो० २–१५४) २ इहापारसंसारेति प्र. ३ श्रोतारः ४ उक्तप्रयोजनं ५ चान्द्रमतेन णिजन्ताकर्तर्यात्मनेपदभावान्न परस्मैपदित्वादसाधुः प्रयोगोऽयमिति शक्यम् । खपरसमयसूचनार्थत्वात्सूत्रकृतशब्दस्य नाभिधेयत्वेऽस्य क्षतिः, खकृत्यपेक्षया नियुक्ति कीर्तयिष्य इति प्रयोजनोक्तिः । ceaeeeeeeeeeeeee For Private And Personal Page #7 -------------------------------------------------------------------------- ________________ Shri Mal th Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaci Granmandir प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक नोक्तः, तदुक्तम्-"शास्त्रं प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिनो नोक्तः प्रयोजनात् ॥१॥" इति समुदायार्थः ॥ अधुनाऽवयवार्थः ।। कथ्यते-तत्र तीर्थ द्रव्यभावभेदाद्विधा, तत्रापि द्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीथे तु सम्यग्दर्शनज्ञानचारित्राणि, संसारार्णवादुत्तारकत्वात् , तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्करास्तानवेति क्रिया । तत्रान्येषामपि तीर्थकरखसंभवे तद्यवच्छेदार्थमाह-'जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्यवच्छेदार्थमाह-वरा:-प्रधानाः चतुस्त्रिंशदतिशयसमन्वितखेन, तानलेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्ट्रलेनोपकारिखात् , विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाधानार्थ, शास्तुः प्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः अर्थस सूचनात्सूत्रं, तत्करणशीलाः सूत्रकराः, ते च स्वयंबुद्धादयोऽपि भवन्तीत्यत आह-गणधरास्तांश्च नलेति, सामान्याचार्याणां गणधरखेऽपि तीर्थकरनमस्कारानन्तरोपादानागौतमादय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुचितौ ।। क्खाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षखात्तामाह-वपरसमयसूचनं कृतमनेनेति सूत्रकृतस्तस्य, महार्थवत्त्वाद्भगवस्तिस्य, अनेन च सर्वज्ञप्र-8 णीतसमावेदितं भवति । 'नियुक्ति कीर्तयिष्ये' इति योजनं युक्तिः-अर्थघटना, निश्चयेनाधिक्येन वा युक्तिनियुक्तिः-सम्यगर्थप्रकटनमितियावत् , निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनं, युक्तशब्दलोपानियुक्तिरिति, तां 'कीर्तयिष्यामि' अभिधास्य इति ॥ इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तं, तच्च 'इहापसदे'त्यादिनेषदभिहितमिति, तदनन्तरं १ समः समुत्तरणमार्गः प्र. २ जिनेत्यनुक्त्वा जिनवरानिति वरत्वयुक्तजिनेत्युपादानं Beeeeeeeeeeeeeeeee For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahiyain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyapmandir सूत्रकृताङ्गं शीलाङ्का १ समयाध्ययने सूत्रकृत्पयोयाः चायीयवृ त्तियुतं ॥२॥ seeeeeeeeeeeeeese निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति । तत्रौषनिष्पन्ने निक्षेपेऽङ्गं, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति ॥१॥ तत्र 'तत्वभेदपर्यायाख्ये' त्यतः पर्यायप्रदर्शनार्थ नियुक्तिकृदाह- . सूयगडं अंगाणं बितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूयगडं चेव गोण्णाई॥२॥ सूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामून्यकार्थिकानि, तद्यथा-मूतम्-उत्पन्नमर्थरूपतया तीर्थकृयः ततः कृतं ग्रन्थरचनया गणधरैरिति, तथा 'सूत्रकृत'मिति सूत्रानुसारेण तत्वावबोधः क्रियतेसिनिति, तथा 'सूचाकृत'मिति खपरसमयार्थसूचनं सूचासासिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति ॥२॥ साम्प्रतं मूत्रकृतपदयोनिक्षेपार्थमाह व्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सण्णासंगहवित्ते जातिणिबद्धे य कत्थादी॥३॥ नामस्थापने अनादृत्य द्रव्यसूत्रं दर्शयति-'पोण्डयाइ'त्ति पोण्डगं च वनीफलादुत्पन्नं काप्पोसिकं, आदिग्रहणादण्डजवालजादेओहणं, भावसूत्रं तु 'इह' अमिनधिकारे सूचकं ज्ञानं-श्रुतज्ञानमित्यर्थः, तस्यैव खपरार्थसूचकलादिति । तच्च श्रुतज्ञानसूत्रं चतुर्की भवति, तद्यथा-संज्ञासूत्र संग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् स्वसंकेतपूर्वकं निबद्धं, तद्यथा"जे छेए सागारियं न सेवे, सबामगंधं परिणाय णिरामगंधो परिवए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्काराः क्षेत्रज्ञा इत्यादि । संग्रहसूत्रं तु यत्प्रभूतार्थसंग्राहकं, तद्यथा-द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति, यदिवा 'उत्पादव्य १सूयागडमिति वाच्ये दीर्घहखाविति बन्धानुलोम्येन हस्खता, तथा च न पर्यायक्यं । २ भावसूत्रेण सूत्रानुसारेण निर्वाणपथो गम्यते चू० । ३ यश्छेकः स सागारिकं (मैथुनं ) न सेवेत, सर्वमामगन्धं परिज्ञाय निरामगन्धः परिव्रजेत् (आमं विशोधि गन्धमविशोधि) ४ उभए जं ससमए परसमए य चू०। For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga p anmandir यध्रौव्ययुक्तं सदिति, वृत्तनिवद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा-बुद्धिजत्ति तिउहिजेत्यादि, जातिनिबद्धं तु चतुर्दा, तद्यथा-कथनीयं कथ्यमुत्तराध्ययनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायखात्तस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, तथा पद्यं-छन्दोनिबद्धं, तथा गेयं यत् खरसंचारेण गीतिकापायनिबद्धं, तद्यथा कापिलीयमध्ययनं 'अधुवे | असासयंमि संसारंमि दुक्खपउराए' इत्यादि ॥३॥ इदानीं कृतपदनिक्षेपार्थ नियुक्तिकृद्गाथामाहकरणं च कारओ य कडं च तिण्हपि छक्कनिक्खेवो। दव्वे खित्ते काले भावेण उ कारओ जीवो॥४॥ इह कृतमित्यनेन कर्मोपात्तं, न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि प्रत्येक नामादिः षोढा निक्षेपः, तत्र गाथापश्चार्द्धनाल्पवक्तव्यखात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धखादनात्य द्रव्यादिकं दर्शयति-'दवे' इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः, एवं कालेऽपि योज्यम्, 'भावेन तु भावS द्वारेण चिन्त्यमानो जीवोत्र कारको, यसात्सूत्रस्य गणधरः कारका, एतच्च नियुक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिइ अणुभावे'त्यादौ ॥४॥ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्खा ट्रॅव्यादिकरणनिक्षेपार्थ नियुक्तिकृदाहदव्वं पओगवीसस पओगसा मूल उत्तरे चेव । उत्तरकरणं वंजण अत्यो उ उवक्खरो सव्वो ॥५॥ १ बुध्येतेति त्रोटयेत् । २ वित्तबद्धं सिलोगादिबद्धं वा चू०। ३ अध्रुवेऽशाश्वते संसारे दुःखप्रचुरतायाम् ( दुःखप्रचुरे)। ४ सण्णाकरणं नोसण्णाकरणं च कडकरण अद्धाकरणं पेलुकरणादि चू० । eechaelaeesesesesenticeseeब 000000029 For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mah ain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥३॥ 30008990se 'द्रव्ये द्रव्यविषये करणं चिन्त्यते, तद्यथा-द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणम्-अनुष्ठानं द्रव्यकरणं, तत्पुनर्दिधा-1 १ समयाप्रयोगकरणं विस्रसाकरणं च, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाद्यं, तदपि द्विविधं-मूलकरणमुत्तरकरणं च, तत्रोत्तरकरणं| गाथापश्चाद्धेन दर्शयति-उत्तरत्र करणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपस्करण-दण्डचक्रादिना ॥ रणनिक्षेपः अभिव्यज्यते-स्वरूपतः प्रकाश्यते तदुत्तरकरणं, कर्तुरुपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः ॥५॥ पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाहमूलकरणं सरीराणि पंच तिसु कण्णखंधमादीयं । दविदियाणि परिणामियाणि विसओसहादीहिं ॥६॥ मूलकरणमौदारिकादीनि शरीराणि पश्च, तत्र चौदौरिकवैक्रियाहारकेषु त्रिपूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि'सीसमुरोयर पिट्ठी दो बाहू ऊरुया य अटुंग'त्ति, त्रयाणामप्येतन्निष्पत्तिर्मूलकरणं, कर्णस्कन्धाद्यङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणं, कार्मणतैजसयोस्तु स्वरूपनिष्पत्तिरेव मूलकरणम् , अङ्गोपाङ्गाभावानोत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूत्तरकरणम् उत्तरवैक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाद्युत्तरकरणं, यदिवा औदारिकस्य मूलोत्तर॥ करणे गाथापश्चाद्धेन प्रकारान्तरेण दर्शयति–'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विषौ-fam॥ पधादिभिः पाटवाद्यापादनमुत्तरकरणमिति ॥ ६॥ साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह १ उपकारसमर्थ भवति संस्करणादित्यर्थः चू० । २ कण्णवेहमाईय मिति टीकाकृद्हार्दम् । ३ कालेन संघातनादिचिन्ता विस्तरेण चूर्णौ उ० वृ० वत् ४ शीर्षमुर | उदरं पृष्ठिः द्वौ बाहू उरू चाष्टौ अङ्गानि । eeeeeeeeeeeesea For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Maharapi. Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir eeeeeeeeeeeese Presesed संघायणे य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणाउडतिरिच्छादिकरणं च ॥७॥ संघातकरणम्-आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिषेधकरणं-स्थूणादेरूर्वतिरश्चीनाद्यापादनमिति ॥ ७॥ प्रयोगकरणमभिधाय विस्रसाकरणाभिधित्सयाह___ खंधेसु दुप्पएसादिएसु अन्भेसु विजुमाईसु । णिप्फण्णगाणि दब्वाणि जाण तं वीससाकरणं ॥ ८॥ विस्रसाकरणं साद्यनादिभेदाविधा,तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम् , अन्योऽन्यसमाधानाश्रयणाच्च सत्यप्यनादित्वे करणखाविरोधः, रूपिद्रव्याणां च व्यणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धखापत्तिः सादिकं करणं, पुद्गलद्र-5 व्याणां च दशविधः परिणामः, तद्यथा-बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः स्निन्धरूक्ष बात , गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामः-खण्डप्रतरचूर्णकानुत४ टिकोत्करिकाभेदेन पञ्चधैव, खंडादिखरूपप्रतिपादकं चेदं गाथाद्वयम् , तद्यथा-'खंडेहि खंडभेयं पयरम्भेयं जहन्भपडलस्स । चुण्णं चुणियभेयं अणुतडियं वसवक्कलियं ॥१॥ दुदुमि समारोहे भेए उकेरिया य उक्करं । वीससपओगमीसगसंघायविओग १ विधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा चु० । २ अचित्ता काचिद्विद्युदिति लक्ष्यतेऽनेन । ३ खण्डानां खण्डभेदः प्रतरभेदो यथाऽभ्रपटलस्य । चौर्णश्चूर्णितभेदोऽनुतटिका वंशवल्कलिका ॥ १ ॥ शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः । विश्रसाप्रयोगमिश्रसंघातवियोगतो विविधो गमः ॥२॥ ४ बुंदसीति | काष्ठघटनो बुन्द इति वि० प० । For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Maharr virradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsi gymandir सूत्रकृताङ्गं १ समयाध्ययने क. रणनिक्षेपः | विविहगमो॥२॥ वर्णपरिणामः पञ्चानां श्वेतादीनां वर्णानां परिणतिस्तद्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, शीलाङ्का ताश्चेमा:-'जई कालगमेगगुणं सुक्किलयपि य हविज्ज बहुयगुणं । परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं ॥१॥ जइ सुक्किलमेचार्यायवृ- | गगुणं कालगदवं तु बहुगुणं जइ य । परिणामिज्जइ सुकं कालेण गुणाहियगुणेणं ॥२॥ जइ सुक्कं एकगुणं कालगदत्वंपि एकगुणत्तियुतं मेव । कावोयं परिणाम तुल्लगुणत्तेण संभवइ ॥३॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो । एकत्तीसं भंगा सवेवि य ते मुणे | यथा ॥ ४ ॥ एमेव य परिणामो गंधाण रसाण तहय फासाणं । संठाणाण य भणिओ संजोगेणं बहुविगप्पो॥५॥ एकत्रिंशद्भङ्गा ॥४॥ एवं पूर्यन्ते-दश द्विकसंयोगादश त्रिकसंयोगाः पञ्च चतुष्कसंयोगाएकःपञ्चकसंयोगः प्रत्येकं वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु | परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततघनशुषिरभेदाच्चतुर्दा, तथा ताल्वोष्ठपुटव्यापारा8 मिनिर्वय॑श्च, अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी-'छाया य आयवो वा उज्जोओ तहय अंधकारो य । एसो उ 18|| पुग्गलाणं परिणामो फंदणा चेव ॥१॥सीया णाइपगासा छाया णाइच्चिया बहुविगप्पा । उण्हो पुणप्पगासो णायचो आयवो नाम ॥२॥ १ यदि कालकमेकगुणं शुक्लमपि च भवेत् बहुकगुणम् । परिणम्यते कालकं शुक्लेन गुणाधिकगुणेन ॥ १॥ यदि शुक्लमेकगुणं कालकद्रव्यं तु बहुगुणं यदि च ।। 18|| परिणम्यते शुक् कालकेन गुणाधिकगुणेन ॥२॥ यदि शुक्लमेकगुणं कालकद्रव्यमप्येकगुणमेव । कापोतः परिणामः तुल्यगुणत्वेन संभवति ॥ ३॥ एवं पश्चापि || Q वर्णाः संयोगेन तु वर्णपरिणामः । एकत्रिंशद्भमाः सर्वेऽपि च ते मुणितव्याः ॥ ४ ॥ एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् । संस्थानानां च भणितः संयोगेन बहुविकल्पः ॥ ५॥२ छाया चातपो वोद्योतस्तथैवान्धकारश्च च । एष एव पुद्गलानां परिणामः स्पन्दनं चैव ॥१॥ शीता नातिप्रकाशा छाया अनादिल्लिका बहुविकल्या । उष्णः पुनः प्रकाशो ज्ञातव्य आतपो नाम ॥२॥ eeeeeeeeeeeeeeer ॥ ४ ॥ For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Martin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagir qranmandir नेवि सीओ नवि उण्हो समो पगासो य होइ उज्जोओ। कालं मइलतमंपि य वियाण तं अंधयारंति ॥३॥ दवस्स चलण पप्फंदणा उसा पण गई उ निद्दिट्टा । वीससपओगमीसा अत्तपरेणं तु उभओवि ॥४॥' तथाऽभ्रेन्द्रधनुर्विद्युदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानि तद्विस्रसाकरणमिति ॥८॥गतं द्रव्यकरणम् , इदानी क्षेत्रकरणाभिधित्सयाऽह___ण विणा आगासेणं कीरइ जं किंचि खेत्तमागासं । वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥९॥ | 'क्षि निवासगत्योः' असादधिकरणे ष्ट्रना क्षेत्रमिति, तच्चावगाहदानलक्षणमाकाशं, तेन चावगाहदानयोग्येन विना न किञ्चि दपि कर्तुं शक्यत इत्यतः क्षेत्रे करणं क्षेत्रकरणं, नित्यत्वेऽपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं यथा गृहादावपनीते कृत|माकाशमुत्पादिते विनष्टमिति, यदिवा 'व्यज्जनपर्यायापन' शब्दद्वाराऽऽयातम् 'इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणम्-लाङ्गलादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादिति ॥९॥ साम्प्रतं कालकरणानिधित्सयाऽऽहकालो जो जावइओज कीरइ जमि जंमि कालंमि । ओहेण णामओ पुण करणा एकारस हवंति ॥१०॥ ॥ कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिक दर्शयति--'कालो यो यावानिति यः कश्चिद् घटिकादिको नलिकादिनार व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-पट्युदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति, १ नापि शीतो नाप्युष्णः समः प्रकाशो भवति चोद्योतः । कालं मलिनं तमोऽपि च विजानीहि तदन्धकार इति ॥३॥ द्रव्यस्य चलनं प्रस्पन्दना तु सा पुनर्गतिस्तु || निर्दिष्टा । विश्रसाप्रयोगमिश्रादात्मपराभ्यां तूभयतोऽपि ॥ ४ ॥ २ साहूहिँ अच्छमाणेहिं गामो खेत्तीकओ चू०। For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Ma p Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagara y inmandir सूत्रकृताङ्गं 18|| यद्वा-यत् यमिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम् , एतदोषतः, नामतस्खेकादश करणानि॥१०॥ १ समयाशीलाङ्का- तानि चामूनि ध्ययने कचार्यायवृ रणनिक्षेप | बवं च बालवं चेव, कोलवं तेत्तिलं तहा । गरादि वणियं चेव, विट्ठी हवइ सत्तमा ॥११॥ सउणि चउत्तियुतं ||प्पयं नागं किंसुग्धं च करणं भवे एयं । एते चत्तारि धुवा अन्ने करणा चला सत्त ॥ १२॥ चाउद्दसिरत्तीए। सउणी पडिवजए सदा करणं । तत्तो अहक्कम खलु चउप्पयं णाग किंसुग्धं ॥१३॥ एतद्गाथात्रयं सुखोनेयमिति ॥ ११॥१२॥ १३ ॥ इदानीं भावकरणप्रतिपादनायाऽऽहभावे पओगवीसस पओगसा मूल उत्तरे चेव । उत्तर कमसुयजोवण वण्णादी भोअणादीसु ॥१४॥ भावकरणमपि द्विधा-प्रयोगविस्रसाभेदात् , तत्र जीवाश्रितं प्रायोगिक मूलकरणं पश्चानां शरीराणां पर्याप्तिः, तानि हि पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवः स्ववीर्यजनितेन प्रयोगेण निष्पादयति । उत्तरकरणं तु गाथापश्चार्दुनाह-उत्तरकरणं क्रमश्रुतयौवनवर्णादिचतूरूपं, तत्र क्रमकरणं शरीरनिष्पत्त्युत्तरकालं बालयुवस्थविरादिक्रमेणोत्तरोत्तरोऽवस्थाविशेषः, श्रुतकरणं तु व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलापरिज्ञानरूपश्चेति,यौवनकरणं कालकृतो वयोऽवस्थाविशेषो रसायनाद्यापादितो वेति, aeeeeeeeeeeeeeeeee १ थीविलोयणं प्र० । २ पक्खतिहिओ दुगुणिआ दुरूवहीणा य सुक्कपक्खंमि । सत्तहिए देवतियं तं चेव रूवाहियं रत्तिं ॥१॥ इति गाथानुसारेण करणयोजना ४४२८२-६ (विष्टि)+१-७(वणिक्)-१०-२-२०६+1= (व. वि.)। For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shi l in Aradhana Kendra www.kabatirth.org Acharya Shri Kailashsag a nmandir है तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवांद्यापादनमिति, एतच्च पुद्गलविपाकिलाद्वर्णादीनामजीवाश्रि तमपि द्रष्टव्यमिति ॥ १४ ॥ इदानीं विस्रसाकरणाभिधित्सयाऽऽहवण्णादिया य वण्णादिएम जे केइ वीससामेला । ते हुंति थिरा अथिरा छायातवदुद्धमादीसु॥१५॥ | 'वर्णादिका इति रूपरस गन्धस्पर्शाः ते यदाऽपरेष्वपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विस्रसाकरणं, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः अस्थिराश्च-क्षणावस्थायिनः सन्ध्यारागार्मेन्द्रधनुरादयो भवन्ति, तथा छायालेनातपखेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेश्च स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति | ॥ १५॥ साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽह| मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे । ससमयसुएण पगयं अज्झवसाणेण य सुहेणं ॥ १६ ॥ 8 'श्रुते' पुनः श्रुतग्रन्थे मूलकरणमिदं 'त्रिविधे योगे' मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोत्तरे शुभध्यानावस्थितग्रन्थरचना विधीयते, लोके खशुभध्यानाश्रितैग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य कर्मबन्धहेतुत्वात्तत्कर्तुरशुभध्यायित्वमवसेयम् , इह तु सूत्रकृतस्य तावत्वसमयखेन शुभाध्यवसायेन चे प्रकृतं, यसाद्गणधरैः शुभ| ध्यानावस्थितैरिदमङ्गीकृतमिति ॥ १६ ॥ तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितुकामो नियुक्तिकृदाह१ समयेन प्र० । २. खसमयत्वेनेति पाठे योगसमुच्चयाय अन्यथा खसमयसमुच्चयः, शुभध्यानसमुच्चयोऽप्युभयत्र । ३. रिदमन्त्रीकृत इति प्र.। eeeeeeeeeeeeeees For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahapan Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृत्तियुतं ॥६॥ www.kobatirth.org Acharya Shri Kailashsagarrymandir forअणुभावे बंधण निकायणनिहत्तदीहहस्सेसु । संकमउदीरणाए उदए वेदे उवसमे य ॥ १७ ॥ तत्र कर्मस्थितिं प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति, तथाऽनुभावो - विपाकस्तदपेक्षया मन्दानुभावैः, तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीर्मन्दानुभावा बनद्भिः तथाऽनिकाचयद्भिरेवं निघत्तावस्थामकुर्वद्भिः तथा दीर्घस्थि|तिकाः कर्मप्रकृतीर्हसीय सीर्जनयद्भिः, तथोत्तरप्रकृतीर्बध्यमानासु संक्रामयद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्यैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपश्चेन्द्रियजात्यैौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा वेदमङ्गीकृत्य पुंवेदे सति, तथा 'उवसमे 'ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गं हन्धमिति ॥ १७ ॥ साम्प्रतं खमनीषिका परिहारद्वारेण करणप्रकारमभिधातुकाम आह सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कथं सुत्तमिणं तेण सूयगडं ॥ १८ ॥ 'श्रुत्वा' निशम्य जिनवराणां - तीर्थकराणां मतम् - अभिप्रायं मातृकादिपदं 'गणधरैः' गौतमादिभिः कृत्वा 'तत्र' ग्रन्थरचने क्षयोपशमं तत्प्रतिबन्धककर्मक्षयोपशमादत्तावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति ॥ १८ ॥ इदानीं कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषितं ? कुत्र वा गणधरैर्द्वन्धमित्येतदाहमहजोगेण पभासियमणेगजोगंधराण साहूणं । तो वयजोगेण कथं जीवस्स साभावियगुणेन ॥ १९ ॥ तत्र 'तीर्थकुद्भिः' क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षेण भाषितः प्रभाषितो गणधराणां ते च न प्राकृतपुरुष कल्पाः १ मातृकापदादिकं प्र० । For Private And Personal १ समयाध्ययने श्रुते मूलकरणं ॥ ६॥ Page #17 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashga qanmandir किंबनेकयोगधराः, तत्र योग:-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषां, प्रभाषितमिति सूत्रकृताङ्गा|पेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते, तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थ निशम्य गणधरैरपि वाग्योगेनैव कृतं, तच्च जीवस्य 'खाभाविकेन गुणेनेति' स्वस्मिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया ललिट्शप्रकृतिप्रत्ययादिविकारविकल्पनानिष्पवयेति ॥ १९ ॥ पुनरन्यथा सूत्रकृतनिरुक्तमाह| अक्खरगुणमतिसंघायणाऍ कम्मपरिसाडणाए य । तदुभयजोगेण कयं सुत्तमिणं तेण सूत्तगडं ॥ २०॥ अक्षराणि-अकारादीनि तेषां गुणः-अनन्तगमपर्यायवचमुच्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यतात् , मतेः-मतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः, अक्ष रगुणस्य वा मत्या-बुद्ध्या संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया, तथा कर्मणां-ज्ञानावरणादीनां परिशाटना-जी-IN शिवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, सूत्रकृताङ्गं कृतमिति संबन्धः, तथाहि-यथा यथा गणधराः सूत्रकरणायोद्यम कुर्वन्ति । तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव गाथापश्चाधैन दर्शयति-'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटनायोगेन च, यदिवा वाग्योगेन मनोयोगेन च कृतमिदं । सूत्रं तेन सूत्रकृतमिति ।। २० ॥ इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम् , अधुना सूत्रपदस्य निरुक्ताभिधित्सयाऽऽह_सुत्तेण सुत्तिया चिय अस्था तह सूइया य जुत्तो य ।तो बहुविहप्पैउत्ता एय पसिद्धा अणादीया ॥ २१ ॥ १ प्रोताः २ युज्यमानाः ३ चउब्विहेण जाइबंधेण पंचावयवविशेषेण वा पृ. 9999999999999 Recreateeeeeese सत्रक्र.२ For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavaradhana Kendra सूत्रकृताङ्ग शीलाङ्काचाययवृतियुतं ॥७॥ www.kobatirth.org Acharya Shri Kailashsaganmandir अर्थस्य सूचनात्मत्रं तेन सूत्रेण केचिदर्थाः साक्षात्सूत्रिता - मुख्यतयोपात्ताः, तथाऽपरे सुचिता - अर्थापत्त्याक्षिप्ताः साक्षादनुपा ४ | दानेऽपि दध्यानयनचोदनया तदाधारानयन चोदनावदिति, एवं च कृत्खा चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति, तथा चोक्तम् - " अक्खरलंभेण समा ऊणहिया हुंति मतिविसेसे हिं । तेऽविय मईवि सेसा सुयणाणमंतरे जाण ॥ १ ॥ तत्र ये साक्षादुपात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थं वेत्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः संख्ये या संख्येयानन्तगुणमिति, ते च सर्वेऽपि 'युक्ता' युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः, | तथा चाभिहितम् - "तेऽविय मईविसेसे" इत्यादि, ननु किं सूत्रोपान्तेभ्योऽन्येऽपि केचनार्थाः सन्ति । येन तदपेक्षया चतुर्दशपूविदां पदस्थानपतितत्व मुद्द्धुष्यते, बाढं विद्यन्ते, यतोऽभिहितम् - " पण्णवेणिज्जा भावा अनंतभागो उ अणभिलप्पाणं । पण्णवणिआणं पुण अनंतभागो सुयनिबद्धो || १ ||” यतश्चैवं ततस्ते अर्था आगमे बहुविधं प्रयुक्ताः - सूत्रैरुपात्ताः केचन साक्षात्केचिदर्थापत्त्या समुपलभ्यन्ते, यदिवा कचिदेशग्रहणं कचित्सर्वार्थोपादानमित्यादि, यैश्व पदैस्ते अर्थाः प्रतिपाद्यन्ते तानि पदानि प्रक |र्षेण सिद्धानि प्रसिद्धानि न साघनीयानि, तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव । एतेन च 'उच्चरितप्रध्वंसिनो वर्णा' | इत्येतन्निराकृतं वेदितव्यमिति ॥ २१ ॥ साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह | अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥ १ ॥ २ प्रज्ञापनीया भावा अनन्तभाग एवानभिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ १ ॥ For Private And Personal १ समयाध्ययने सुत्रनिरुक्तम् ॥७॥ Page #19 -------------------------------------------------------------------------- ________________ Shri Mahal (@ vadhana Kendra www.kobatirth.org a nmandir ऊ99000000000000000000 Acharya Shri Kailashag दो चेव सुयक्खंघा अज्झयणाई च हुंति तेवीसं । तेत्तिसुदेसणकाला आयाराओ दुगुणमंगं ॥ २२॥ द्वावत्र श्रुतस्कन्धौ, त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, ते चैवं भवन्ति-प्रथमाध्ययने चखारो द्वितीये त्रयस्तृतीये चखारः एवं चतुर्थपञ्चमयोद्वौं द्वौ तथैकादशखेकसरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीय श्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशनकालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गाद्विगुणमङ्गं, षट्त्रिंशत्पदसहस्रपरिमाणमित्यर्थः ॥२२।। साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पननिक्षेपाभिधित्सयाऽऽहनिक्खेवो गाहाए चउविहो छबिहो य सोलससु। निक्खेवो य सुयंमि य खंधे य चउविहो होइ ॥२३॥ इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यसिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यगाथा द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृखा, नोआगमतस्तु विधा-ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च"सत्तद्वतरू विसमे ण से हया ताण छह णह जलया। गाहाए पच्छद्धे भेओ छट्ठोति इक्ककलो॥१॥" इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात् , तत्राऽऽगमतोगाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्वि दमेव गाथाख्यमध्ययनम् , आगमैकदेशत्वादस्य । षोडशकस्यापि नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नामSH १ सप्त तरवः ( चतुर्मात्रा गणाः) अष्टमः ( गुरुः ) विषमे न ( जगणः, ) तस्याघातकास्तासां षष्ठे नहौ (चतुर्लघवः ) जो वा । गाथायाः पश्चार्धे भेदः षष्ठ | एककल इति ॥१॥ eleseseeeeeeeeeeeeee For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Manalo radhana Kendra www.kcbatrth.org Acharya Shri Kailash i m endit चायीयवृ सूत्रकृताङ्ग स्थापने क्षुण्णे, द्रव्यषोडशकं ज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि पोडश द्रव्याणि, क्षेत्रषोडशकं षोडशाकाशप्रदेशाः, काल- १ समयाशीलाङ्का र षोडशकं षोडश समयाः एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनषोडशकं, क्षायोपशमिकभाववृत्तित्वा- ध्ययने - दिति । श्रुतस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ २३ ॥ साम्प्रतमध्ययनाना। ध्ययनार्थीत्तियुतं प्रत्येकमाधिकार दिदर्शयिषयाऽऽह धिकारा ससमयपरसमयपरूवणा य णाऊण बुझणां चेव । संबुद्धस्सुवसग्गी थीदोसविवजणों चेष ॥ २४ ॥ ॥८॥ उवसग्गभीरुणो थीवसस्स णरएसु होज्न उववाओ । एव महप्पा वीरो जयमाह तहा जएबाह ॥ २५॥ परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । णाऊण वीरियदुगं पंडियवीरिए पयहेइ (पयहिर्जा) | ॥ २६ ॥धम्मो समाहि मैग्गो समोसदा उसु सववादीसु । सीसगुणदोसकहणा "गंथंमि सदा गुरुनिवासो ॥ २७॥ आदाणिय संकलिया आदाणीयंमि आदयचरितं । अप्परगंथे पिडियवपणेणं होइ भहिगारो ॥२८॥ तत्र प्रथमाध्ययने खसमयपरसमयप्ररूपणा, द्वितीये स्खसमयगुणान् परसमसदोषांश्च झाला खसमय एव बोधो विधेय इति । तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे खयमर्थाधिकारः, तद्यथाउपसर्गासहिष्णोः स्त्रीवंशवर्तिनोऽवश्यं नरकेषुपपात इति, पष्ठे पुनः 'एवमिति अनुकूलप्रतिकूलोपसर्गसहनेन खीदोषवर्जनेन च १नीवशगस्य प्र. PANCaeoloceaeeeccccces ॥८ ॥ For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Matrix Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage Granmandir Sa श भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यतं विधत्त यूयमिति शिष्याणामुपदेशो दीयते सप्तमे खिदमभिहितं, तद्यथा-निःशीला-गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता येन साधुना स परित्यक्तनिःशीलकुशील इति, तथा सुशीला-उद्युक्तविहारिणः संविनाः-संवेगमनास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे | त्वेतत्प्रतिपाद्यते, तद्यथा-ज्ञाखा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति, नवमे अर्थाधिकारस्वयं, तद्यथा-यथाऽवस्थितो धर्मः कथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे खयमर्थाधिकारः, 1 तद्यथा-'समवस्ता' अवतीर्णा व्यवस्थिताश्वतर्षु मतेषु क्रियाक्रियाज्ञानवैनयिकाख्येष्वभिप्रायेषु विषष्ट्युत्तरशतत्रयसंख्याः पापण्डिनः स्वीयं स्वीयमर्थ प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे विदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्था|धिकारः, तद्यथा-शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय इति, पञ्चदशे खादानीयाख्येऽध्ययनेर्थाधिकारोऽयं, तद्यथा-आदीयन्ते-गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्या वा ते च प्रागुपन्यस्तपदैरथैश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं-सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमों व्यावयेते, तद्यथा-पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहितः सोध 'पिण्डितवचनेन' संक्षिप्ताभिधानेन प्रतिपाद्यत इति ॥ २८ ॥ 'गाहासोलसगाणं पिंडत्थो वण्णिओ समासेणं । इचो इक्विक पुण अज्झयणं कित्तयिस्सामि ॥१॥ १गुणानुरूपगु. प्र. २ गाथाषोडशकानां पिण्डार्थों ( वर्णितः समुदायार्थः) समासेन । इत एकैकं पुनरध्ययनं कीर्तयिष्यामि ॥१॥३ चूर्णिगाथा ISIS तद्यथा-शिष्याणां गुणदोपका-आदीयन्ते गृह्यन्ते उपादीयन्त सातच्यात्र व्यावर्ण्यत इति, पोडश मानन || Saeeeeeeeeeeeees कभ99999990000000000 For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagars Gomandir सूत्रकृताङ्ग शीलाङ्काचार्यायवृ त्तियुतं ॥९ ॥ 996SSSSSSSSSESee तत्राद्यमध्ययनं समयाख्यं, तस्य चोपक्रमादीनि चत्वायनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्रं न्यासदेश- १ समयानिक्षेपावसरमानीयत इत्युपक्रमः स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षड्रप आवश्यकादिष्वेव प्रपश्चितः, शास्त्रीयो- ध्ययने अऽप्यानुप्रींनामप्रमाणवक्तव्यतार्थाधिकारसमवताररूपः षोढव, तत्रानुपूर्यादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतार, नुयोगद्वातत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूर्व्या गणनानुपूर्ध्या समवतरति, 19॥ राणि सापि विधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययनं पूर्वानुपूर्यो प्रथमं पश्चानुप्रया षोडशम् अनानुप चिन्त्यमानमस्यामेवैकादिकायामकोत्तरिकायां षोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनानुपूया तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा-'एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः। राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम ॥१॥' प्रस्तारानयनोपायस्वयम्-"पुवाणुपुचि हेट्ठा समयाभेएण कुण जहाजेर्से । उवरिमतुल्लं पुरओ नसेज पुवकमो सेसे ॥१॥"||8| तत्र-'गणितेऽन्त्यविभक्ते तु, लब्धं शेषर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥' अयं श्लोकः शिष्यहितार्थ विवियते-तत्र सुखावगमार्थ षट् पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं१२३४५६ षट् पदानि स्थाप्यानि,एतेषां | परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते,तस्मिन् गणितेऽन्त्योऽत्र षट्कः तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच्च | पण्णां पतीनामन्त्यपतौ षट्कानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम् , एवमधोऽधश्चतुष्कत्रिकद्विकैककानां प्रत्येकं । विंशत्युत्तरशतं न्यस्यम् , एवमन्त्यपतौ सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तदि-18 || शत्युत्तरं शतं लब्धं, तस्य च पुनः शेषेण पञ्चकेन भागेऽपहते लब्धा चतुर्विंशतिः, तावन्तस्तावन्तश्च पश्चकचतुष्कत्रिकद्विकैककाः eeeeeeeee For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailashsa ganmandir प्रत्येकं पञ्चमपतो न्यस्याः यावद्विशत्युत्तरं शतमिति, तदधौऽग्रतो न्यस्तमई मुक्खा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चKK तुर्विंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पञ्चमपत्रावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्योहाऽभिधीयते, एवमनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेन भागे हृते षट् लभ्यन्ते, तावन्तश्चतुर्थपतौ चतुष्ककाः स्थाप्याः, तदधः 1 पट् त्रिकाः पुनर्द्विका भूय एककाः पुनः पूर्वन्यायेन पक्तिः पूरणीया, पुनः षट्कस्य शेषत्रिकेण भागे हृते द्वौ लभ्येते, तावन्मात्रौ त्रिको तृतीयपतो, शेषं पूर्ववत , शेषपसिद्धये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति १२३४, २१३४, १३२४, ३१२४, २३१४, ३२१४, १२४३, २१४३, १४२३, ४१२३, २४१३,४२१३,१३४२, ३१४२, १४३२, ४१३२,३४१२, ४३१२, २३४१, ३२४१, २४३१, ४२३१, ३४२१, ४३२१ । तथा नाम्नि पविधनाम्यवतरति, यतस्तत्र पइ भावाः प्ररूप्यन्ते,श्रुतस्य च क्षायोपशमिकभाववर्तिखात् । प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणं, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा, तत्रासाध्ययनस्य क्षायोपशशमिकभावव्यवस्थितखाद्भावप्रमाणेऽवतारः, भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः,तदपि जीवाजीवमे दाद् द्विधा, समयाध्ययनस्य च क्षायोपशमिकभावरूपखात् तस्य चजीवानन्यत्वाज्जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि ज्ञानदर्शनचारित्रभेदात्रिविधं, तत्रास्य बोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्दा, तत्रास्यागमप्रमाणे समवतारः, सोपि लौकिकलोकोत्तरभेदादू द्विधा, तदस लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यं, (अस्य त्रिरूपत्वात्) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो गणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः, eeeeeeeeeeeeeee 599090020299999999 For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं ॥ १० ॥ www.kobatirth.org Acharya Shri Kailashsagar mandir गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानीं पृथक्खानुयोगे नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम्- "भूढनइयं सुर्य कालियं तु ण णया समोयरंति इहं । अपुहुत्ते समोयारो णत्थि पुहुचे समोयारो || १ ||" तथा "आसज उ सोयारं नए नय विसारउ ब्रूया, " संख्याप्रमाणं वष्टधा - नामस्थापनाद्रव्यक्षेत्रकालपरिमाण पर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारः, सापि | कालिकदृष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरिमाणसंख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसंख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः | संख्येया गाथा: संख्येया वेढा : संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारचिन्त्यते सा च खपरसमयतदुभ| यभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारथ, तत्राध्य| यनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं निर्युक्तिद्वक्ष्यति । साम्प्रतं निक्षेपावसरः, स च त्रिधा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पत्रेऽध्ययनं, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव, नामनिष्पने तु समय इति नाम, तनिक्षेपार्थ निर्युक्तिकार आह— नाम व दविएं खेसे काले" कुतित्थसंगारे " । कुलंगणसंकरंगंडी" बोद्धवो भावसमए य ॥ २९ ॥ नामस्थापनाद्रव्यक्षेत्र काल कुतीर्थसंगारकुलगण संकरगण्डी भावभेदात् द्वादशधा समयनिक्षेषः, तत्र नामस्थापने क्षुण्णे, द्रव्यंस१ वस्तुनः पर्यायाणां संभवतां निगमनं । २ मूढनयिकं ( वयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥ १ ॥ ३ आसाद्य तु श्रोतारं नयानू नयविशारदो ब्रूयात् ॥ For Private And Personal १ समया ध्ययने अ नुयोगद्वाराणि ॥ १० ॥ Page #25 -------------------------------------------------------------------------- ________________ Shri M in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsarnifyanmandir aeeeeeeeeeeeee मयो द्रव्यस्य सम्यगयनं-परिणतिविशेषः स्वभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्योपयोगः पुद्गलद्रव्यस्य भूर्तत्वं धर्माधर्माकाशाना | गतिस्थित्यवगाहदानलक्षणः, अथवा यो यस्य द्रव्यस्थावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा-'वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥१॥ क्षेत्रसमय:-क्षेत्रम्-आकाशं तस्य समयः-खभावः, यथा S| एंगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माएज्जा । लक्खसएणवि पुण्णे कोडिसहस्संपि माएज्जा॥१॥ यदिवा देवकुरुप्रभृतीनां क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसमय | इति, कालसमयस्तु सुषमादेरनुभावविशेषः, उत्पलपत्रशतभेदाभिव्यङ्ग्यो वा कालविशेषः कालसमय इति, अत्र च द्रव्यक्षेत्रकालप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगारः-संकेतस्तद्रूपः समयः संगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारानुसारेण गृहीतहरिशवो बलदेवः ।। प्रतिबोधित इति, कुलसमयः-कुलाचारो यथा शकानां पितृशुद्धिः आभीरकाणां मन्थनिकाशुद्धिः, मणसमयो यथा मल्लानामयमाचारो-यथा यो घनाथो मल्लो म्रियते स तैः संस्क्रियते, पतितश्चोद्रियत इति, संकरसमयस्तु संकरो-भिन्नजातीयानां मीलकस्तत्र च समय:-एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो-यथा शाक्यानां भोज १ कालओ भमरो सुगंधं चंदणादि तित्तो निंबो कक्खडो पाहाणो चू०। २ एकेनापि स पूर्गों द्वाभ्यामपि पूर्णः शतमपि मायात् । लक्षशतेनापि पूर्णः कोटीसहस्रमपि मायात् ॥१॥ Pasex89038000000 For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra सूत्रकृताङ्गं शीलाङ्का चाय तियुतं ॥ ११ ॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir | नावसरे गण्डीताडनमिति भावसमयस्तु नोआगमत इदमेवाध्ययनम्, अनेनैवात्राधिकारः, शेषाणां तु शिष्यमतिविकासार्थमुपन्यास इति ॥ २९ ॥ साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽह महपंचभूय एकपए य तज्जीवतस्सरीरे य । तहय अगारगवाती अत्तच्छट्टो अफलवादी ॥ ३० ॥ बीए नियईवाओ अण्णायि तहय नाणवाईओ । कम्मं चयं न गच्छह चउविहं भिक्खुसमयंमि ॥ ३१ ॥ तइए आहाकम्मं कडवाई जह य ते य वाईओ । किच्चुवमा य चउत्थे परप्पवाई अविरएसु ॥ ३२ ॥ अस्याध्ययनस्य चत्वार उद्देशकाः, तत्राद्यस्य षडर्थाधिकारा आद्यगाथयाऽभिहिताः, तद्यथा पञ्च भूतानि - पृथिव्यप्तेजोवाय्वाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि च महाभूतानि इत्ययमेकोऽर्थाधिकारः । तथा चेतनाचेतनं सर्वमेवात्मविवर्त इत्यात्माऽद्वैतवादः प्रतिपाद्यत इति द्वितीयोऽर्थाधिकारः । स चासौ जीवश्च तज्जीवः - कायाकारो भूतपरिणामः, तदेव च शरीरं जीवशरीरयोरैक्यमितियावदिति तृतीयोऽर्थाधिकारः । तथाऽकारको जीवः सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति चतुर्थोऽधिकारः । तथाऽऽत्मा पष्ठ इति पश्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः । तथाऽफलवादीतिन विद्यते कस्याश्चित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोऽर्थाधिकार इति । द्वितीयोदेशके चखारोऽर्थाधिकाराः, तद्यथा-नियतिवादस्तथाऽज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते कर्म चयम् - उपचयं चतुर्विधमपि न गच्छति 'भिक्षुसमये' शाक्यागमे इति चतुर्थोऽर्थाधिकारः । चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम् — अविज्ञानमविज्ञा तयोपचितम्, अनाभोगकृतमित्यर्थः, यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते, तथा परिज्ञानं परिज्ञा - केवलेन मनसा पर्यालोचनं, तेनापि For Private And Personal १ समया ध्ययने उदेशार्थाधि काराः ॥ ११ ॥ Page #27 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsaga कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्या - गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति, तथा स्वप्नान्तिकं - स्वप्नप्रत्ययं कर्म नोपचीयते, यथा स्वप्नभोजने तृत्यभाव इति । तृतीयोदेशके त्वयमर्थाधिकारः, तद्यथा - आधा कर्मगतविचारस्तद्भोजिनां च दोषोपदर्शनमिति, तथा कृतवादी च भण्यते, तद्यथा- ईश्वरेण कृतोऽयं लोकः, प्रधानादिकृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं गृहीलोत्थितास्तथा भण्यन्ते इति । द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्त्वयं, तद्यथा - अविरतेषु - गृहस्थेषु यानि कृत्यानि - अनुष्ठानानि स्थितानि तैर संयमप्रधानैः कर्तव्यैः 'परप्रवादी' परतीर्थिक उपभीयत इति । इदानीमनुगमः, स च द्वेधा - सूत्रानुगमो निर्युक्त्यनुगमन, तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा - निक्षेपनि र्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सुत्रस्प शिंक निर्युक्त्यनुगमश्च । तत्र निक्षेपनिर्युक्त्यनुगमोऽनुगतः, ओघनामनिष्पन्न निक्षेपयोरन्तर्गतत्वात्, तथा च वक्ष्यमाणस्य सूत्रस्य निक्षेप्स्यमानत्वात् । उपोद्घातनिर्युक्त्यनुगमस्तु षड्विंशतिद्वारप्रति - पादकाद्गाथाद्वयादवसेयः, तच्चेदम्— 'उद्देसे निंदेसे य' इत्यादि । सूत्रस्पर्शिक निर्युक्त्यनुगमस्तु सूत्रे सति संभवति, सूत्रं च सुत्रागमे, स चावसर प्राप्त एव, तत्रास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् Shri Maha Aradhana Kendra www.kobatirth.org १ पस्थिताः प्र. २ उसे निद्देसे य निम्गमे खित्त काल पुरिसे य कारण पश्चय लक्खण नए समोयारणाणुमए ||१|| किं कइविहं कस्स कहिं केसु कहं किचिरं हवइ कालं । कइसंतरमविरहिअं भवागारिस फासण निरुत्ती || २ || उद्देशो निर्देशश्व निर्गमः क्षेत्रं कालः पुरुषश्च । कारणं प्रत्ययो लक्षणं नयः समवतारोऽनुमतम् ॥१॥ किं कतिविधं कस्य व केषु कथं कियच्चिरं भवति कालम् । कति सान्तरमविरहितं भवा आकर्षा : स्पर्शना निरुक्तिः ॥ २ ॥ ३ प्रसूतिर्निर्गममित्यर्थः, मेघच्छन्ने यथा चन्द्रो, न राजति नभस्तले । उपोद्घातं विना शास्त्रं, तथा न भ्राजते विधौ ॥ १ ॥ ४ संहिता लक्षिता "संहिया य पयं चैव पयत्थो पयविग्गहो । चालणा य पसिद्धी य For Private And Personal anmandir Page #28 -------------------------------------------------------------------------- ________________ Shri Mahar Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kalaha १ समयाध्ययने बन्धप्रश्नोत्तरे सूत्रकृताङ्गं शीलाङ्काचार्यायवृ त्तियुतं ॥१२॥ बुझिजत्ति तिउहिज्जा, बंधणं परिजाणिया । किमाह बंधणं वीरो, किंवा जाणं तिउट्टई ? ॥१॥ ___ अस्य संहितादिक्रमेण व्याख्या-बुध्येतेत्यादि, सूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्य चाचाराङ्गेन सहायं संवन्धः, तद्यथाआचाराङ्गेऽभिहितम्-'जीवो छक्काय परूवणा य तेसिं वहेण बंधोति' इत्यादि तत्सर्व बुध्येतत्यादि, यदिवेह केषाश्चिद्वादिना ज्ञानादेव मुक्त्यवाप्तिरन्येषां क्रियामात्रात् , जैनानां तूभाभ्यां निःश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते । तत्रापि ज्ञानपूर्विका | क्रिया फलवती भवतीत्यादौ बुध्येतेत्यनेन ज्ञानमुक्तं त्रोटयेदित्यनेन च क्रियोक्ता, तत्रायमर्थो-'बुध्येत' अवगच्छेत् बोधं विद ध्यादित्युपदेशः, किं पुनस्तदुध्येतेति आह-'बन्धन' बध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतया व्यवस्थाप्यत इति बन्धनंज्ञानावर| णाद्यष्टप्रकार की तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा, न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यतः क्रियां। दर्शयति तच्च बंधनं परिज्ञाय विशिष्टया क्रियया-संयमानुष्ठानरूपया 'त्रोटयेदु' अपनयेदात्मनः पृथकुर्यात्परित्यजेद्वा, एवं चाभि-1 हिते जम्बूस्खाम्यादिको विनेयो बन्धादिस्वरूपं विशिष्टं जिज्ञासुः पप्रच्छ-'किमाह' किमुक्तवान् बन्धनं 'वीरः' तीर्थकृत् ?, किंवा 'जानन्' अवगच्छंस्तद्वन्धनं त्रोटयति ततो वा त्रुट्यति ?, इति श्लोकार्थः॥१॥ बन्धनप्रश्नखरूपप्रश्ननिर्वचनायाहचित्तमन्तमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुच्चइ ॥२॥ | इह बन्धनं कर्म तद्धेतवो वाऽभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः eleseseeeeeeeee ॥१२॥ छव्विहं विद्धि लक्खणं ॥१॥" इति व्याख्यालक्षणे तस्या एवादौ प्रतिपादनात् ॥ १ एकान्तपरोक्षे चू० २ कर्मणो बन्धनत्वपक्षे॥ For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Man www.kobatirth.org Acharya Shri Kailashsagarsu framandir Aradhana Kendra दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिखाऽऽदौ परिग्रहमेव दर्शितवान्, चित्तम्उपयोगो ज्ञानं तद्विद्यते यस्य तच्चित्तवत्-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत्-कनकरजतादि, तदुभयरूपमपि परिग्रहं परिगृह्य | 'कृशमपि स्तोकमपि तृणतुषादिकमपीत्यर्थः, यदिवा कसनं कसः-परिग्रहग्रहणबुड्या जीवस्य गमनपरिणाम इतियावत् , तदेवं | स्वतः परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृह्णतो वाज्न्याननुज्ञाय दुःखयतीति दुःखम् -अष्टप्रकारं कर्म तत्फलं वा असातो| दयादिरूपं तस्मान्न मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तम् -"ममाहमिति चैष यावदभिमा नदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युनयः। यशःसुखपिपासितैरयमसावनर्थोत्तरैः, परैरपसदः कुतोऽपि कथमप्य|पाकृष्यते ॥१॥" तथा च "द्वेषस्यायतनं धृतेरपचयःक्षान्तेः प्रतीपो विधियाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥२॥" तथा च परिग्रहेध्वप्राप्तनष्टेषु कासाशोको प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाद्वन्धनान्न मुच्यत इति ॥२॥ परिग्रह| वतश्चावश्यंभाव्यारम्भस्तसिंश्च प्राणातिपात इति दर्शयितुमाह सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए । हणंतं वाऽणुजाणाइ, वेरं वड्डइ अप्पणो ॥३॥ जस्सि कुले समुप्पन्ने, जेहिं वा संवसे नरे। ममाइ लुप्पई वाले, अण्णे अण्णेहि मुच्छिए ॥ ४॥ यदिवा-प्रकारान्तरेण बन्धनमेवाह-'सयं तीत्यादि', स परिग्रहवानसंतुष्टो भूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च सूत्रकृ.३ For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ees मना 'त्रिभ्यो मनोवाकायेभ्य घ्याणि त्रिविधं बलं च, उच्छासनिश्वासमशन धात्यति मतधान्यान् । त्तियुतं सूत्रकृताङ्गं देषमपमतस्तत: 'खयम आत्मना 'त्रिभ्यो मनोवाकायेभ्य आयुबेलशरीरेभ्यो वा 'पातयेत'च्यावयेत 'प्राणान प्राणिनः | १ समया. शीलाङ्का- अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणाश्चामी-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिश्वासमथान्यदायुः। प्राणा दशैते ध्ययने स्वचायीयवृ- भगवद्विरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥ तथा स परिग्रहाग्रही न केवलं स्वतो व्यापादयति अपरैरपि घातयति प्रतधान्यान समय: समनजानीते. तदेवं कृतकारितानुमतिभिः प्राण्युपमदेनेन जन्मान्तरशतानुबन्ध्यात्मनो वैरं' वधयेति ततश्च दाखपरम्परारूपाद बन्धनान मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति ॥३॥ पुनर्बन्धनमेवाश्रित्याह॥ १३॥ 'जस्सि'मित्यादि, 'यस्मिन् 'राष्ट्रकूटादौ कुले जातो 'यैवों सह पांसुकीडितेवेयस्यैौर्यादिभिर्वा सह संवसेन्नरः तेषु माउपितप्रातभगिनीभार्यावयस्वादिषु ममायमिति-ममत्ववान् निधन् 'लुप्यते विलुप्यते, ममत्वजनितेन कर्मणा नारकतिर्यअनुष्यामरल क्षणे संसारे भ्राम्यमाणो बाध्यते-पीड्यते, कोऽसौ ?-'बाल' अज्ञः, सदसद्विवेकरहितत्वाद्, अन्येष्वन्येषु च 'माञ्छितो II गृद्धोऽध्युपपन्नो, ममखबहुल इत्यर्थः, पूर्व तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति ॥ ४ ॥ साम्प्रतं यदुक्तं प्राक्- 'किं वा जानन् बन्धनं त्रोटयतीति,' अस्य निर्वचनमाह वित्तं सोयरिया चेव, सबमेयं न ताणइ । संखाए जीविअं चेवं, कम्मुणा उ तिउदृइ ॥५॥ 'वित्तं द्रव्यं, तच्च सचित्तमचित्तं वा, तथा 'सोदयों' भ्रातृभगिन्यादयः, सर्वमपि च 'एतद' वित्तादिकं संसारान्तर्मतस्यासुमतोऽतिकटुकाः शारीरमानसीवेदनास्समनुभवतो न 'त्राणाय' रक्षणाय भवतीत्येतत् 'संख्याय' बाखा तथा 'जीवि१ अष्टप्रकार कर्म चू० । २ द्वाभ्यामाकलितः चू० । ३ नसवेदनाः प्र० । eroesseseseeeeeeee ॥१२ - For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तं च प्राणिनां स्वल्पमिति संख्याय - ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु सचित्ताचित्तपरिग्रहप्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय 'कर्मण:' सकाशात् 'त्रुट्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुट्येदेवेति, यदिवा - 'कर्मणा' | क्रियया संयमानुष्ठानरूपमा बन्धनात् शुद्ध्यति, कर्मणः पृथग्भवतीत्यर्थः ॥ ५ ॥ अध्ययनार्थाधिकाराभिहितत्वात्खसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह एए गंथे विउक्कम्म, एगे समणमाहणा । अयाणंता विउस्तित्ता, सत्ता कामेहि माणवा ॥ ६ ॥ 'एतान् ' अनन्तरोक्तान् ग्रन्थान् 'व्युत्क्रम्य' परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः 'सिताः ' बद्धाः, एके, न सर्वे इति संबन्धः । ग्रन्थातिक्रमश्चैतेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोऽभिहितः, तद्यथा - जीवा - स्तिले सति ज्ञानावरणीयादिकर्मबन्धनं, तस्य हेतवो मिथ्वात्वाविरतिप्रमादादयः परिग्रहारम्भादयश्च तत्रोटनं च सम्यग्द्र्शनाद्युपायेन, मोक्षसद्भावश्चेत्येवमादिकः, तदेवमेके 'श्रमणाः' शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः 'एतान्' अर्द्ध| दुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम् - अनेकप्रकारम् उत् — प्राबल्येन सिता - बद्धाः स्वसमयेष्वभिनिविष्टाः । तथा च शाक्या एवं प्रतिपादयन्ति यथा— सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किंतु विज्ञानमेवैकं विवर्तत इति, | क्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं व्यवस्थिताः - सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महतोऽह १ परिव्राजकादयः अथवा समणलिंगत्था माहणा समणोवासगा समणा एव माहणा For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahwein Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar ypnmandir सूत्रकृताङ्गकारः, तसाद्गणश्च पोडशकः, तसात्षोडशकादपि पञ्च भूतानि, चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः-द्रव्यगु-18 १ समया. शीलाङ्का णकर्मसामान्यविशेषसमवायाः षट् पदार्था' इति, तथा नैयायिकाः-प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानानिः- ध्ययने पचायींयवृ- श्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसकाः-चोदनालक्षणो धर्मो, न च सर्वज्ञः कश्चिद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, रसम्येषु चियुतं चार्वाकास्वेवमभिहितवन्तो, यथा-नास्ति कश्चित्परलोकयायी भूतपञ्चकाव्यतिरिक्तो जीवाख्यः पदार्थो, नापि पुण्यपापे स्त चावोकः ॥१४॥ इत्यादि । एवं चाङ्गीकृत्यैते लोकायतिकाः 'मानवाः' पुरुषाः 'सक्ता' गृद्धा अध्युपपन्नाः 'कामेषु' इच्छामदनरूपेषु, तथा चोचुः-'एतावानेव पुरुषो, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः॥१॥ पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तन ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ २॥" एवं ते तत्रान्तरीयाः स्वस मयार्थवासितान्तःकरणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिताः-संबद्धाः कामेषु च ॥४|| सक्ता इति ॥ ६॥ साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽह संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आउ तेऊ वा, वाउ आगासपंचमा ॥७॥ एए पंच महन्भूया, तेब्भो एगोत्ति आहिया । अह तेसिं विणासेणं, विणासो होइ देहिणो॥८॥|| 'सन्ति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वान्महत्त्वविशेषणम्, अनेन च भूता-18॥ १४ ॥ १ लोकोऽयं । Seeeeeeeeeeeeese For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Ma Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage Granmandir 000000000000000000 | भाववादिनिराकरणं द्रष्टव्यम् , 'इह' असिन् लोके 'एकेषां भूतवादिनाम् 'आख्यातानि' प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्वार्हस्पत्यमतानुसारिभिराख्यातानि-स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि, तद्यथापृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाचन कैश्चिदपोतुं शक्यानि । ननु च साङ्ख्यादिभि रपि भूतान्यभ्युपगतान्येव, तथाहि सांख्यास्तावदेवमूचुस्तद्यथा-सत्वरजस्तमोरूपात्प्रधानान्महान् , बुद्धिरित्यर्थः, महतोऽहङ्कारः-अहमितिप्रत्ययः, तस्मादप्यहङ्काराषोडशको गण उत्पद्यते, स चायम्-पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वा पाणिपादपायपस्थरूपाणि पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा-गन्धरसरूपस्पर्शशब्दतन्मात्रा. ४ ख्यानि, तत्र गन्धतन्मात्रात्पृथिवी गन्धरसरूपस्पर्शवती, रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्रात्तेजो रूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान् , शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति । तथा वैशेषिका अपि भूतान्यमिहितवन्तः, तद्यथा--पृथिवीत्वयोगात्पृथिवी, सा च परमाणुलक्षणा नित्या, घणुकादिप्रक्रमनिष्पन्नकार्यरूपतया खनित्या, | चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्खसंयोगविभागपरखापरखगुरुखवखवेगाख्यरुपेता, तथाऽप्खयोगादापः, ताश्च रूपरसस्पर्शसंख्यापरिमाणपृथक्वसंयोगविभागपरखापरत्वगुरुवस्वाभाविकद्रवखस्नेहवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्शः शीत एवेति, तेजस्त्वाभिसंबन्धात्तेजः, तच्च रूपस्पर्शसंख्यापरिमाणपृथक्वसंयोगविभागपरखापरखनैमित्तिकद्रवत्ववे१ आगोपालाशना प्र०। tereceneseseseaescee For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥१५॥ edeeeeeeeeeees गाख्यैरेकादशभिर्गुणैर्गुणवत् , तत्र रूपं शुक्लं भाखरं च, स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः, स चानुष्णशीतस्पर्शसंख्या- १ समयापरिमाणपृथक्खसंयोगविभागपरत्वापरत्ववेगाख्यैनवभिगुणगुणवान् हत्कम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभा IN ध्ययने पिकी संज्ञा एकत्वात्तस्य, तच्च संख्यापरिमाणपृथक्त्वसंयोगविभागशब्दाख्यैः पड्भिर्गुणैर्गुणवत् शब्दलिङ्गं चेति, एवमन्यैरपि रसमये वादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षया भूतपञ्चकोपन्यास इति ?, उच्यते, सांख्यादिभिर्हि प्रधानात्साहकारिक चार्वाक: तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ।। ७॥ यथा चैतत् तथा दर्शयितुमाह-'एए पंच महन्भूया' इत्यादि, श्लोक: 'एतानि अनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि यानि 'तेभ्यः' कायाकारपरिणतेभ्यः 'एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते, तथा(ते) हि एवं प्रमाणयन्ति-न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणामावात् , प्रमाणं चात्र प्रत्यक्षमेव, नानुमानादिकं, तत्रेन्द्रियेण साक्षादर्थस्य संबन्धाभावाद्यभिचारसंभवः, सति च व्यभिचारसंभवे सदृशे चबाधासभवे तल्लक्षणमेव दुषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तम्- "हस्तस्पर्शादिवान्धेन, विषमे पथि धावता । अनुमानप्रघानेन, विनिपातो न दुर्लमः ॥१॥" अनुमानं चात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंबन्धाभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति । IR॥१५॥ तसात्प्रत्यक्षमेवैकं प्रमाणं, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभि-| १ हृति० प्र० हरणमित्यर्थः। For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarna | व्यज्यते, मद्यानेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वात् , घटादिवदिति । तदेवं भूतव्यति| रिक्तस्याऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः, जलस्य बुबुदाभिव्यक्तिवदिति । केषाञ्चिल्लोकायतिकानामाकाशस्थापि भूतखेनाभ्युपगमाद्भुतपञ्चकोपन्यासो न दोषायेति । ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते, कथं तहि मृत इति व्यपदेश इत्याशयाह-अथैषां कायाकारपरिणतौ चैतन्यामिव्यक्ती सत्यां तवं तेषामन्यतमस्य 'विनाशे' | अपगमे वायोस्तेजसश्चोभयो 'देहिनों' देवदत्ताख्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम. इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति । अत्र प्रतिसमाधानार्थ नियुक्तिकृदाह पंचण्हं संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो॥३३॥ | 'पश्चानां पृथिव्यादीनां भूतानां 'संयोगे' कायाकारणपरिणामे चैतन्यादिकः आदिशब्दात् भाषाचक्रमणादिकश्च गुणो न भवतीति प्रतिज्ञा, अन्यादयस्वत्र हेतुखेनोपात्ताः, दृष्टान्तस्वभ्यः , सुलभत्वात्तस्य नोपादानं । तत्रेदं चार्वाकः प्रष्टव्यः-यदे-15 तद्भूतानां संयोगे चैतन्यमभिव्यज्यते तरिक तेषां संयोगेऽपि स्वातंत्र्य एवाऽऽहोस्तित्परस्परापेक्षया पारतव्ये इति ?, किंचातः१, न तावत्स्वातत्र्ये, यत आह–'अण्णगुणाणं चेति चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहि-आधारकाठिन्यगुणा पृथिवी द्रवगुणा आपः पक्तृगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिम्यादीनामेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः, चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावाम तत्समुदायाश्चैतन्याख्यो गुणः For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagarrim andir सूत्रकृताङ्गं शीलाङ्का त्तियुतं सियतीति, प्रयोगस्त्वत्र-भूतसमुदायः खातम्ये सति धर्मिलेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्मः, १समया. | पृथिव्यादीनामन्यगुणत्वात् , यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य ध्ययने प. | तैलस्य नोत्पत्तिरिति, घटपटसमुदाये वा न स्तम्भाधाविर्भाव इति, दृश्यते च काये चैतन्यं, तदात्मगुणो भविष्यति न भूताना- रसमयेषु मिति । अस्मिन्नेव साध्ये हेवन्तरमाह-'पश्चिन्दियठाणाणं'ति पञ्च च तानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राख्यानीन्द्रियाणि तेषां । चावोंक: स्थानानि-अवकाशास्तेषां चैतन्यगुणाभावान्न भूतसमुदाये चैतन्यम् , इदमत्र हृदयं-लोकायतिकानां हि अपरस्य द्रष्टुरनभ्युप|गमादिन्द्रियाण्येव द्रष्ट्रणि, तेषां च यानि स्थानानि-उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणां चामूनि स्थानानि, तद्यथा-श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात् , घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात् , चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात् , एवं रसनेन्द्रियस्थापः स्पर्शनेन्द्रियस्य वायुरिति । प्रयोगश्चात्र-नेन्द्रियाण्युपलब्धिमन्ति, तेषामचेतनगुणारब्धत्वात् , यद्यदचेतनगुणारब्धं तत्तदचेतनं, यथा घटपटादीनि, एवमपि च भूतसमुदायेन चैतन्याभाव एव साधितो भवति । पुनर्हेत्वन्तरमाह'ण अण्णमुणियं मुणइ अण्णो'त्ति इहेन्द्रियाणि प्रत्येकभूतात्मकानि, तान्येवापरस्य द्रष्टुरभावाद् द्रष्टुणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रवृत्तेर्नान्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पश्चापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं, तस्मादेकेनैव द्रष्टा भवितव्यम् , तस्यैव च चैतन्यं न भूतसमुदायस्येति, प्रयोगः पुनरेवं-न भूतसमुदाये चैतन्यं, तदारब्धेन्द्रियाणां प्रत्येक विषयग्राहित्वे सति संकलनाप्रत्ययाभावात् , यदि पुनरन्यगृहीतमप्यन्यो गृहीयाद् देवदत्तगृहीतं यज्ञदत्तेनापि गृह्येत, न चैतद् दृष्टमिष्टं वेति । ननु च खातश्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयो RececeRecenestseee दीनि, एवमपि च धात्र-नेन्द्रियाण्युपलानात्मकत्वात् , चक्षुरिन्द्र इन्द्रयाणां ।। ॥१६॥ See For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri M P Aradhana Kendra www.kobatirth.org Acharya Si Kailassagy aman गपारतच्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्योधर्मः संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मद्याङ्गेषु समुदितेषु प्रत्येकमविद्यमानापि मदशक्तिरिति, तदा कुतोऽस्य दोषस्थावकाश इति ?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते-यत्ताव दुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते,' तत्र विकल्पयामा-किमसौ संयोगः संयोगिभ्यो भिन्न भिन्नो Sवा?, भिन्नश्चेत्षष्ठभूतप्रसंगो, न चान्यत् पश्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकं भवतां प्रमाणमस्ति, प्रत्यक्षस्यैवैकस्याभ्युपगमात् , १ तेन च तस्याग्रहणात्, प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु, अथ अभिन्नो भूतेभ्यो संयोगः, तत्राप्येतचिन्त | नीयं-किं भूतानि प्रत्येकं चेतनावन्त्यचेतनावन्ति वा ?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदायस्य 1|| पश्चप्रकारचैतन्यापत्तिः, अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकमविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिक-11 तासु तैलवदित्यादिना। यदप्यत्रपूर्वोक्तं-यथा मद्याङ्गेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्ययुक्तं, यतस्तत्र किण्वादिषु या च यावती च शक्तिरुपलभ्यते, तथाहि-किण्वे बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्य च उदकस्य तृडपनयनसामर्थ्यमित्यादिनेति, भूतानां च प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्तदाान्तिकयोरसाम्यं । किंच-भूतचैतन्याभ्युपगमे मरणाभावो, मृतकायेऽपि पृथ्व्यादीनां भूतानां सद्भावात, नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः इत्यशिक्षितस्योल्लापः, तथाहि-मृतकाये शोफोपलब्धेन वायोरभावः, कोथस्य च पक्तिखभावस्य दर्शनानानेरिति, अथ मूक्ष्मः कश्चिद्वायुविशेषोऽग्निर्वा ततोऽपगत इति मतिरिति, एवं च जीव एव नामान्तरेणाभ्युपगतो भवति, यत्किश्चिदेतत् । तथा न भूतसमुदायमात्रेण चैतन्याविर्भावः, पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धेः, अथ कायाकारपरिणती सत्यां तदभिव्यक्तिरि ६. तासु तलवादिषु या च निति, भूता edeoeceaeeeeeeeeeeeeee 900000000000000299999 For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahdi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri mandir सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥१७॥ प्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडलमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं १ समयाचैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चायं शरीरेषु, तसात् पारिशेष्यात् जीवस्यैवायमिति खदर्शनपक्षपातं ध्ययने पविहायाङ्गीक्रियतामिति । यच्चोक्तं प्राक्-'न पृथिव्यादिष्यतिरिक्त आत्मास्ति, तद्ग्राहकप्रमाणाभावात् , प्रमाणं चात्र प्रत्यक्ष- रसमयेषुमेवैक'मित्यादि, तत्र प्रतिविधीयते यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाण नानुमानादिक मित्येतदनुपासितगुरोर्वचः, तथाहि चावोंक: अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चित्प्रत्यक्षम्यक्तीमित्वेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थाविसंवादकत्वाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः स्वसविदिताभिः परं व्यवहारयितुमयमीशः, तासां खसंविनिष्ठत्वात् मूकखाच प्रत्यक्षस्य, तथा नानुमानं प्रमाणमिस्यनुमानेनैवानुमाननिरासं कुर्वंचार्वाकः कथं नोन्मत्तः स्याद् १, एवं ह्यसौ तदप्रामाण्यं प्रतिपादयेत् यथा-नानुमानं प्रमाणं, विसंवादकत्वाद्, अनुभूतानुमानव्यक्तिवदिति,एतधानुमानम् , अथ परप्रसियैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा ?, प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते ?, परेण तस्स प्रामाण्येनाभ्युपगतस्वादिति चेद्, तदप्यसाम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्थति, किं भवतातिनिपुणेनापि तेनैवासौ प्रतिपाद्यते ?, यो ह्यज्ञो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते , तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये IN॥१७॥ व्यवस्थापयतो भवतोऽनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यं । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमा१ प्येत प्र.। मण्यं प्रतिपादयेत् यथारप्रसिद्धमनुमान मरण तस्य प्रामाण्यास प्रतिपाद्यते For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahawen Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar aganmandir नापि निवर्तमान, यतस्तच व्याप्तिः संभाव्यते, तलवायविज्ञानाभ्युपगमादत्र eseeeeeeeeeeeeesea णेन करोति ?, न तावत्प्रत्यक्षेण प्रतिषेधः कर्तुं पार्यते, यतस्तत्प्रत्यक्ष प्रवर्तमानं वा तनिषेधं विदध्यानिवर्तमानं वा?, न तावत्प्रवर्तमानं, तस्याभावविषयत्वविरोधात् , नापि निवर्तमानं, यतस्तच्च नास्ति तेन च प्रतिपत्चिरित्यसंगतं, तथाहि-व्यापकविनिवृत्तौ व्याप्यस्यापि (वि)निवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिः संभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यायतिरिति ?, तदेवं स्वर्गादेः प्रतिषेधं कुर्वता चार्वाकणावश्यं प्रमाणान्तरमभ्युपगतं । तथाऽन्याभिप्रायविज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणान्तरमभ्युपगतम्, अन्यथा कथं परावबोधाय शास्त्रप्रणयनमकारि चार्वाकणेत्यलमतिप्रसङ्गेन । तदेवं प्रत्यक्षादन्यदपि प्रमाणमस्ति, तेनात्मा सेत्स्यति, किं पुनस्तदिति चेद्, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत् , चक्षुरिन्द्रियं हि न साक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या बनुमीयते, तथाऽऽत्माऽपि पृथिव्याद्यसाधारणचैतन्यगुणोपलब्धेरस्तीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतबादवसेयं । तथा अस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसंकलनाप्रत्ययसद्भावात् , पश्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत् , तथाऽऽस्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थसरणात, गवाक्षोपरमेऽपि तद्वारोपलब्धार्थसर्वदेवदत्तवत, तथा अर्थापत्याप्यात्माऽस्तीत्यवसीयते, तथाहि-सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणां सम्झाव इति, अतः सामोदवसीयते-अस्ति भूतातिरिक्तः कश्चित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति, तदेवं प्रत्यक्षानुमानादिपूर्विकाऽन्याऽप्यापत्तिरभ्युद्या, तस्यास्तिदं लक्षणम्-प्रमाणषटविज्ञातो, यत्रार्थो नान्यथाभवन् । अदृष्टं कल्प१ चार्वाकदर्शित । २ संसाध्यते प्र.। SSSSSSSSSSSSSSSS For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassage सूत्रकृताङ्ग शीलाङ्का चाीयवृ त्तियुतं येदन्यं, सार्थापत्तिरुदाहृता ॥१॥" तथाऽगमादप्यस्तिवमवसेयं, स चायमागमः-"अस्थि मे आया उववाइए" इत्यादि । । १ समयायदिवा किमत्रापरप्रमाणचिन्तया ?, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षत्वात् , ज्ञान ध्ययने पगुणस्य च गुणिनोऽनन्यत्वात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षत्वेन पटादिप्रत्यक्षवत् , तथाहि-अहं सुख्यहं दुःख्येवमाद्य रसमयेषु हंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपत्वादिति, ममेदं शरीरं पुराणं कर्मेति च शरीराद्भेदेन निर्दिश्यमानत्वाद्, इत्या चार्वाका शादीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति । तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यत्वात् घटादिवदिति, एत दप्यसमीचीनं, हेतोरसिद्धत्वात् , तथाहि न भूतानां कार्य चैतन्यं, तेषामतद्गुणत्वात् भूतकार्येचैतन्ये संकलनाप्रत्ययासंभवाच्च, | इत्यादिनोक्तप्रायम् , अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् ॥ ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिनेनाश्रि| तेन ?, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनाऽन्तर्गडकल्पेनेति, तथाहि-ज्ञानस्यैव चिद्रूपत्वाद् भूतैरचे|तनैः कायाकारपरिणतः सह संबन्धे सति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाःप्रादुष्ष्यन्ति तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, तदेवं व्यवस्थिते किमात्मना कल्पितेनेति ?, अत्रोच्यते, न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटते, तथाहि-प्रत्येकमिन्द्रियैः खविषयग्रहणे सति परविषये चाप्रवृत्तेः एकस्य च परिच्छेत्तुरभावात् मया पश्चापि विषयाः परिच्छिन्ना इत्यात्मकस्य ॥१८॥ संकलनाप्रत्ययस्याभाव इति, आलयविज्ञानमेकमस्तीति चेद , एवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात् , न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति ॥ स च न सर्वव्यापी, तद्गुणस्य सर्वत्रानुपलभ्यमानत्वात् , घट१ अस्ति मे आत्मीपपातिकः । Faceaeeeeeeee For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra Acharya Shri Kailashsaga वत् । नापि श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापित्वात् खम्पर्यन्तशरीरव्यापित्वेन चोपलभ्यमानगुणखात्, तस्मात्स्थितमिदम् - उपात्तशरीरख पर्यन्तव्याप्यात्मेति, तस्य चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्तत्वे मूर्तेन कर्मणा संबन्धो न विरुध्यते, कर्मसंबन्धाच्च सूक्ष्मबादरै केन्द्रियद्वित्रिचतुष्पञ्चेन्द्रियपर्याप्तापर्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति, तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाद्यभावः एकान्तनित्यखे च नारक| तिर्यङ्मनुष्यामरगति परिणामाभावः स्यात्, तस्मात्स्यादनित्यः स्वान्नित्य आत्मेत्यलमतिप्रसङ्गेन ॥८॥ साम्प्रतमेकात्माद्वैतवाद मुद्दे - शार्थाधिकार प्रदर्शितं पूर्वपक्षयितुमाह - जहा य पुढवी, एगे नाणाहि दीसइ । एवं भो ! कसिणे लोए, विन्नू नाणाहि दीस ॥ ९ ॥ दृष्टान्तबलेनैवार्थस्वरूपावगतेः पूर्वं दृष्टान्तोपन्यासः, यथेत्युपप्रदर्शने, चशब्दोऽपिशब्दार्थे, स च भिन्नक्रम एगे इत्यस्यानन्तरं द्रष्टव्यः, पृथिव्येव स्तूपः पृथिव्या वा स्तूपः पृथ्वीस्तूपः पृथिवी संघाताख्योऽवयवी, स चैकोऽपि यथा नानारूपः- सरित्समुद्रपर्व - तनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते निम्नोन्नतमृदुकठिनरक्तपीतादिभेदेन वा दृश्यते, न च तस्य पृथिवीतत्त्वस्यैतावता भेदेन भेदो भवति, 'एवम्' उक्तरीत्या 'भो' इति परामन्त्रणे कृत्स्नोऽपि लोकः - चेतनाचेतनरूप एको विद्वान् वर्तते, इदमत्र हृदयं - एक एव ह्यात्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तथा चोक्तम्- " एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥' तथा 'पुरुष एवेदं ि सूत्रकृ. ४ www.kobatirth.org For Private And Personal ranmandir Page #42 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar त्तियुतं SASO200000000000 स २ ॥ सूत्रकृताङ्गं |६|| सर्व यशतं यच्च भाव्यं उतामृतबस्वेशानो यदन्नैनातिरोहति, यदेजति यत्रैजति यह्रे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य || शीलाङ्का १ समयाचायीयवृ। बाह्यतः' इत्यात्माद्वैतवादः ॥९॥ अस्योत्तरदानायाह ध्ययने एवमेगेत्ति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥१०॥ अद्वैतनि'एवमिति अनन्तरोक्तात्माद्वैतवादोपप्रदर्शनम् 'एके' केचन पुरुषकारणवादिनो 'जल्पन्ति' प्रतिपादयन्ति, किंभूतास्ते | इत्याह-'मन्दा जडाः सम्यक्परिज्ञानविकलाः, मन्दत्वं च तेषां युक्तिविकलात्माद्वैतपक्षसमाश्रयणात् , तथाहि-यद्येक एवात्मा स्थानात्मबहत्वं ततो ये सत्त्वाः-प्राणिनः कृषीवलादयः 'एके' केचन आरम्भे-प्राण्युपमर्दनकारिणि व्यापारे निःश्रिता-आसक्ताः संबद्धा अध्युपपन्नाः ते च संरम्भसमारम्भारम्भैः कृत्वा' उपादाय 'खयम् ' आत्मना 'पापम् ' अशुभप्रकृतिरू| पमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वानरकादिकं नियच्छतीति, आषेखाद्वहुवचनार्थे एकवचनमकारि, ततश्चायमों-निश्चयेन यच्छन्त्यवश्यंतया गच्छन्ति प्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद् , अपि त्वेकेनापि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्याद्, एकखादात्मन इति, न चैतदेवं दृश्यते, तथाहि-य एव कश्चिदसमञ्जसI8कारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य इति, तथा सर्वगतले आत्मनो बन्धमोक्षाद्यभावः तथा|॥ १९ ॥ प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति । एतदर्थसंवादित्वात्प्राक्तन्येव नियुक्तिकृद्गाथान व्याख्यायते, तद्यथा-पञ्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्यात्तदा राकरण Seiseaseeeeeeeeesesese eeeeeee For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar r a घटादिष्वपि चैतन्योपलब्धिः स्यात् , न चैवं, तसाचैक आत्मा, भूतानां चान्याऽन्यगुणत्वं न स्याद् , एकसादात्मनोऽभिन्नत्वात , || तथा पञ्चेन्द्रियस्थानानां-पश्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तो सत्यामन्येन ज्ञात्वा विदितमन्यो न जानातीत्येतदपि न स्याद्ययेक एवात्मा स्यादिति ॥१०॥ साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह& पत्तेअं कसिणे आया, जे बाला जे अपंडिआ। संति पिच्चा न ते संति, नत्थि सत्तोववाइया ॥११॥ तजीवतच्छरीरवादिनामयमभ्युपगमः-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यते वा, तेनैकैक 8| शरीरं प्रति प्रत्येकमात्मानः 'कृत्लाः सर्वेऽप्यात्मान एवमवस्थिताः, ये 'बाला' अज्ञा ये च 'पण्डिताः' सदसद्विवेकज्ञास्ते सर्वे | पृथग् व्यवस्थिताः, नोक एवात्मा सर्वव्यापित्वेनाभ्युपगन्तव्यो, बालपण्डिताद्यविभागप्रसङ्गात् , ननु प्रत्येकशरीराश्रयत्वेनात्मबहु| त्वमार्हतानामपीष्टमेवेत्याशङ्ख्याह-'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि-कायाकारपरिणतेषु भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलभ्यते इत्येतदेव दर्शयति"पिच्चा न ते संती'ति प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कचिदात्माख्यः पदार्थोऽस्तीति भावः। किमित्येवमत आह–'नथि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः, तदयमर्थः-'न सन्ति' न विद्यन्ते 'सत्त्वाः ' प्राणिन उपपातेन निवृत्ता औपपातिका-भवाद्भवान्तरगामिनो न १ विचटने प्र० । १० पलक्ष्यते प्र.। For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृताङ्ग शीलाङ्का चाययतियु ॥ २० ॥ www.kobatirth.org Acharya Shri Kailashsagarspringmandir भवन्तीति तात्पर्यार्थः तथाहि तदागमः - " विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्तीति, | नतु प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनः को विशेष इति ?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणत्ता नि | धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा तेभ्यश्चाभिन्न इत्ययं विशेषः ॥ ११ ॥ एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाह नत्थ पुणे व पावे वा नत्थि लोए इतो वरे । सरीरस्स विणासेणं, विणासो होइ देहिणो ॥ १२ ॥ 'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति 'अतः ' अस्माल्लोकात् 'परः' अन्यो लोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः कारणमाह - 'शरीरस्य' कायस्य 'विनाशेन' भूतविघटतेन 'विनाशः' अभावो 'देहिनः' आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा, पुण्यं पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, अस्मिंश्रार्थे बहवो दृष्टान्ताः सन्ति, तद्यथा-यथा जलबुद्बुदो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कचिदात्मेति, तथा यथा कदलीस्तम्भस्य बहिस्वगपनयने क्रियमाणे त्वमात्रमेव सर्वं नान्तः कश्वित्सारोऽस्ति एवं भूतसमुदाये विघटति सति तावन्मात्रं विहाय नान्तः | सारभूतः कचिदात्माख्यः पदार्थ उपलभ्यते, यथा वाडलातं भ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोपि १ व भिन्न प्र० । For Private And Personal १ समया ध्ययने त ज्जीवतच्छ. रीवा. ॥ २० ॥ Page #45 -------------------------------------------------------------------------- ________________ Shri Manila Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga r anmandir ते । न विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च स्वप्ने बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाह्यमर्थम्, एषमा-1 त्मानमन्तरेण तद्विज्ञानं भूतसमुदाये प्रादुर्भवतीति, तथा यथाऽदर्श खच्छखात्प्रतिविम्बतो बहिःस्थितोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न चासौ तथा, यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः खस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्मापि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसनेव तथा भ्रान्ति समुत्पादयतीति । अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, असाभिस्तु सूत्राऽऽदर्शेषु चिरंतनटीकार्या| चादृष्टवान्नोल्लिङ्गितानीति । ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये न स्तः, तत्कथमेतज-18 गद्वैचित्र्यं घटते, तद्यथा-कश्चिदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति, अत्रोच्यते, स्वभावात, तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुङ्कुमागरुचन्दनादिविलेपनानुभोगमनुभवति धूपाद्यामोदं च, अन्यसिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः । पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स तागविधावस्थाविशेष इत्येवं स्वभावाजगद्वैचित्र्य, तथा चोक्तम्-"कण्टकस्य च तीक्ष्णलं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" इति तज्जीवतच्छरीरवादिमतं गतम्।।१२॥ इदानीमकारकवादिमताभिधित्सयाऽऽह कुवं च कारयं चेव, सनं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगम्भिआ ॥ १३ ॥ परो दरिद्रोऽन्यः सुभगोऽपरो दुर्भमा चिच्छिलाशकले प्रतिमारूप eeeeeeeeeeeeeeeeeeeeeees या For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Maha WingAradhana Kendra सूत्रकृताङ्ग शीलाङ्काचाय तियुतं ॥ २१ ॥ www.kobatirth.org Acharya Shri Kailashsagars@mandir कुर्वन्निति स्वतत्रः कर्ताऽभिधीयते, आत्मनश्चामूर्तत्वान्नित्यत्वात् सर्वव्यापित्वाच्च कर्तृत्वानुपपत्तिः, अत एव हेतोः कारयितृत्वमप्यात्मनोऽनुपपन्नमिति, पूर्वश्वशब्दोऽतीतानागतकर्तृत्वनिषेधको द्वितीयः समुच्चयार्थः, ततश्वात्मा न स्वयं क्रियायां प्रवर्तते, नाप्यन्यं प्रवर्तयति, यद्यपि च स्थितिक्रियां मुद्राप्रतिबिम्बोदयन्यायेन [ जपास्फटिकन्यायेनच ] भुजिक्रियां करोति तथाऽपि समस्तक्रियाकर्तृत्वं तस्य नास्तीत्येतद्दर्शयति- 'सर्व्वं कुवं ण विज्जइ'त्ति 'सर्वां' परिस्पन्दादिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति, तथा चोक्तम् — “अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यनिदर्शने" इति । 'एवम् अनेन प्रकारेणात्माऽकारक इति, 'ते' सांख्याः, तुशब्दः पूर्वशब्देभ्यो व्यतिरेकमाह, ते पुनः साङ्ख्या एवं 'प्रगल्भताः ' प्रगल्भवन्तो धार्श्ववन्तः सन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति यथा - "प्रकृति: करोति, पुरुष उपभुङ्क्ते, तथा | बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते" इत्याद्यकारकवादिमतमिति || १३|| साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराह जे उ वाइणो एवं लोए तेसिं कओ सिया !। तमाओ ते तमं जंति, मंदा आरंभनिस्सिया॥१४॥ तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः 'एव' मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्ते तत्र यत्तैस्तावदुक्तम्- 'यथा न शरीराद्भिन्नोऽस्त्यात्मेति, तदसङ्गतं यतस्तत्प्रसाधकं प्रमाणमस्ति तच्चेदम् — विद्यमान कर्तुकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, इह यद्यदादिमत्प्रतिनियताकारं तत्तद्विद्यमानकर्तृकं दृष्टं यथा घटः, यच्चाविद्यमानकर्तृकं For Private And Personal १ समयाध्ययने अकारक वादिख. ॥ २१ ॥ Page #47 -------------------------------------------------------------------------- ________________ Shri Mahaya Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaganu Ganmandir तदादिमंत्प्रतिनियताकारमपि न भवति, यथाऽऽकाशम्, आदिमत्प्रतिनियताकारस्य च सकर्तृत्वेन व्याप्तेः, व्यापक निवृत्तौ व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम् । तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात्, यद्यदिह करणं तचद्विद्यमानाधिष्ठातृकं दृष्टं यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्तिः यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, स च तेभ्योऽन्य इति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम्, आदानादेयसद्भावात्, इह यत्र यत्राऽऽदानादेय सद्भावस्तत्र तत्र विद्य मान आदाता - ग्राहको दृष्टः, यथा संदंशकाय स्पिण्डयोस्तद्भिन्नोऽयस्कार इति, यश्चात्रेन्द्रियैः करणैर्विषयाणामादाता - ग्राहकः स | तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वादोदनादिवत्, अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापि तथैव स्यादिति धर्मिविशेष विपरीतसाधनत्वेन विरुद्धाशङ्का न विधेया, संसारिण आत्मनः कर्मणा सहान्योऽन्यानुवेधतः कथञ्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् 'नास्ति सत्त्वा औपपातिका' इति, तदप्ययुक्तं यतस्तदहर्जात बालकस्य यः स्तनाभिलापः सोऽन्याभिलाषपूर्वकः, अभिलापत्वात्, कुमाराभिलापवत्, तथा बालविज्ञानमन्यविज्ञानपूर्वकं विज्ञानत्वात्, कुमारविज्ञानवत्, तथाहि - तदहर्जी तबालकोऽपि यावत्स एवायं स्तन इत्येवं नावधारयति तावनोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽस्ति बालके विज्ञानलेशः, स चान्यविज्ञानपूर्वकः, तच्चान्यद्विज्ञानं भवान्तरविज्ञानं, तस्मादस्ति सम्व औपपातिक इति । तथा यदभिहितं, 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यती' ति, तत्राप्ययमर्थो - 'विज्ञानघनो' विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थाये 'ति प्राक्तनकर्मवशात्तथाविधकायाकारपरिणते भूतसमुदाये तद्वारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण १ नाम्राणां प्रतिनियत आकारः, जम्बूद्वीपादिलोकस्थितिनिषेधार्थमादिमत्त्वम् । For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahayag Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं ॥ २२ ॥ www.kobatirth.org Acharya Shri KailashsagasuGanmandir | विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति । तथा यदुक्तं - 'धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव' इति, तदप्यसमीचीनं, यतो धर्मी तावदनन्तरोक्तिकदम्बकेन साधितः तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्यदर्शनाच्च । यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तवेनोपन्यस्तं तदपि तद्भोक्तृकर्मवशादेव तथा तथा संवृत्तमिति दुर्निवारः पुण्यापुण्यसद्भाव इति । येऽपि बहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्यात्मनो भूतव्यतिरिक्तस्य परलोकयाथिनः सारभूतस्य साधितत्वात्केवलं भवतो वाचालतां प्रत्यापयन्ति इत्यलमतिप्रसङ्गेन । शेषं सूत्रं वित्रियतेऽधुनेति तदेवं 'तेषां भूतव्यतिरिक्तात्मनिह्नववादिनां योग्यं 'लोकः' चतुर्गतिकसंसारो भवान्द्भवान्तरगतिलक्षणः प्राक् प्रसाधितः सुभग| दुर्भगसुरूपमन्दरूपेश्वरदारिद्र्यादिगत्या जगद्वैचित्र्यलक्षणश्च स एवंभूतो लोकस्तेषां 'कुतो भवेत् ?' कयोपपस्या घटेत ! आत्मनोनभ्युपगमात्, न कथञ्चिदित्यर्थः, 'ते च' नास्तिकाः परलोकय । यिजीवाऽनभ्युपगमेन पुण्यपापयोश्चाभावमाश्रित्य यत्किश्चनका|रिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तं भवति, यदिवा-तम इत्र तमो - दुःखसमुद्घातेन सदसद्विवेकप्रध्वंसिखाद्यातनास्थानं तस्माद् - एवंभूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां | रौरवमहारौरव काल महाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः । किमिति १, यतस्ते 'मन्दा' जडा मूर्खाः, सत्यपि युक्त्युपपन्ने | आत्मन्यसदभिनिवेशात्तदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे - व्यापारे निश्चयेन नितरां वा श्रिताःसंबद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयारम्भनिश्रिता इति । तथा तज्जीवतच्छरीरवादिमतं नियुक्तिकारोऽपि | निराचिकीर्षुराह - 'पंचण्ड' मित्यादिगाथा प्राग्वदत्रापि योज्येति ॥ ३३ ॥ | साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तर (शेक्त) लोको For Private And Personal १ समयाध्ययने त जीवत च्छरीर० ॥ २२ ॥ Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagasugi Gyanmandir भूयोऽपि व्याख्यायते - यत एते अकारकवादिन आत्मनोऽमूर्तख नित्यत्वसर्वव्यापिलेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपपन्नाः तेषां य एष 'लोको' जरामरणशोकाक्रन्द नहर्षादिलक्षणो नरकतिर्यमनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे 'कुतः कस्माद्धेतोः स्यात् ?, न कथञ्चित्कुतश्चित्स्यादित्यर्थः, ततश्च दृष्टेष्टबाधारूपात्तमसोऽज्ञानरूपात्ते तमोऽन्तरं - निकृष्टं यातनास्थानं यान्ति, किमिति १, यतो 'मन्दा' जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति ॥ अधुना नियुक्तिकारोऽकारकवा|दिमतनिराकरणार्थमाह- को वेई अकi ? कयनासो पंचहा गई नत्थि । देवमणुस्सगयागइ जाईसरणाइयाणं च ॥ ३४ ॥ आत्मनोऽकर्तृत्कृतं नास्ति, ततश्वाकृतं को वेदयते ?, तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटां प्राञ्चति, अथाकृतमप्यनुभू| येत तथा सत्यकृतागमकृतनाशापत्तिः स्यात्, ततश्च एककृतपातकेन सर्वः प्राणिगणो दुःखितः स्यात् पुण्येन च सुखी स्यादिति, न चैतद् दृष्टमिष्टं वा, तथा व्यापित्वानित्यत्वाचात्मनः 'पश्चधा' पञ्चप्रकारा नारकतिर्यमनुष्यामरमोक्षलक्षणा च गतिर्न भवेत्, ततश्च भवतां सांख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजिखपञ्चरात्रोपदेशानुसारियमनियमाद्यनुष्ठानं, तथा "पञ्चविंशतितत्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥" इत्यादि सर्वमपार्थकमाप्नोति तथा | देवमनुष्यादिषु गत्यागती न स्यातां, सर्वव्यापिखादात्मनः, तथा नित्यत्वाच्च विस्मरणाभावाज्जातिस्मरणादिका च क्रिया नोपपद्यते, तथा आदिग्रहणात् 'प्रकृतिः करोति पुरुष उपभुङ्क्ते' इति भुजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्या अपि क्रियाखादिति, अथ 'मुद्राप्रतिबिम्बोदयन्यायेन भोग' इति चेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वामात्रखात्, प्रतिविम्बोदयस्या For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सूत्रकृताङ्गं शीलाङ्काचाीयत्तियुत ॥२३॥ eeeeeeeeectroecever पि च क्रियाविशेषखादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद्यत्किञ्चिदेतदिति ॥ ३४ ॥ ननु च भुजिक्रि- १समयायामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणासाभिः सक्रियखमिष्यते, किं तर्हि , समस्तक्रि- ध्ययने अयावत्त्वे सतीत्येतदाशक्य नियुक्तिकृदाह कारकवा दिनिरा. | ण हु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ । णादुद्धथोवदुद्धत्तणे णगावित्तणे हेऊ ॥ ३५ ॥ 'न हु' नैवाफलख द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा बद्रुम इति भावः, एवमात्मनोऽपि ||8| 8 सुप्ताद्यवस्थायां यद्यपि कथञ्चिनिष्क्रियत्वं तथापि नैतावता बसौ निष्क्रिय इति व्यपदेशमर्हति, तथा स्तोकफलत्वमपि न वृक्षा-8| भावसाधनायालं, स्वल्पफलोऽपि हि पनसादिवृक्षस्य व्यपदेशभाग्भवत्येव, एवमात्माऽपि खल्पक्रियोऽपि क्रियावानेव, कदाचिदेषा | मतिर्भवतो भवेत् स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनो न धनिख(व्यपदेश)मास्कन्दति, एवमात्माऽपि खल्पक्रियत्वादक्रिय इति, एतदप्यचारु, यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया चो(लो)पगम्यते समस्तपुरुषापेक्षया वा?, तत्र यद्याद्यः पक्षःतदा सिद्धसाध्यता, यतः-सहस्रादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् जरच्चीवरधारिणोऽपेक्ष्य कार्षापणधनोऽपि धनवानेव, तथाऽऽत्मापि यदि विशिष्टसामोपेतपुरुषक्रियापेक्षया यदि निष्क्रियोऽभ्युपगम्यते न काचित्क्षतिः सामान्यापेक्षया तु क्रियावानेव, इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकालफलखाख्यहेतुद्वयमपि न वृक्षाभावसाधकम् इत्यादि योज्यं, १ चोच्यते प्र०। Seseseseeeeeeeeeeeeeee For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mariyat Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage Granmandir eeeeeeeeeeeeeeee एवमदुग्धवस्तोकदुग्धवरूपावपि हेतू न गोलाभावं साधयतः, उक्तन्यायेनैव दार्शन्तिकयोजना कार्येति ॥ ३५॥ १४ ॥ साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह संति पंच महन्भूया, इहमेगेसि आहिया । आयछट्टो पुणो आहु, आया लोगे य सासए ॥१५॥ 'सन्ति' विद्यन्ते 'पञ्च महाभूतानि' पृथिव्यादीनि 'इह' असिन्संसारे 'एकेषां वेदवादिना सांख्यानां शैवाधिकारिणांच, एतद् आख्यातम् आख्यातानि वा भूतानि, ते च वादिन एवमाहुः-एवमाख्यातवन्तः, यथा 'आत्मषष्ठानि आत्मा षष्ठो येषां तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीषामिति दर्शयतिआत्मा 'लोकश्च पृथिव्यादिरूपः 'शाश्वत:' अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाचाकाशस्येव शाश्वतत्वं, पृथिव्यादीनां च तद्रूपाप्रच्युतेरविनश्वरखमिति ॥ १५॥ शाश्वतखमेव भूयः प्रतिपादयितुमाह& दुहओ ण विणस्संति, नो य उप्पज्जए असं । सवेऽवि सबहा भावा, नियत्तीभावमागया ॥१६॥ & 'त' आत्मषष्ठाः पृथिव्यादयः पदार्था 'उभयत' इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानां खत एव | निर्हेतुको विनाशः, तथा च ते ऊचुः-'जातिरेव हि भावानां, विनाशे हेतुरिष्यते । यो जातंश्च न च ध्वस्तो, नश्येत्पश्चात्स | केन च ॥१॥" यथा च वैशेषिकाणां लकुटादिकारणसानिध्ये विनाशः सहेतुकः, तेनोभयरूपेणापि विनाशेन लोकात्मनोन १ वैशेषिकाणांप्र.। seeeeeeeeeeeeeeeeeeeeeeeeeeet For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar neyenmandir eneA सूत्रकृताङ्गं विनाश इति तात्पर्यार्थः, यदिवा-'दुहओति द्विरूपादात्मनः स्वभावाच्चेतनाचेतनरूपान्न विनश्यन्तीति, तथाहि-पृथिव्यप्ते-18 समयाशीलाङ्का- जोवाय्वाकाशानि खरूपापरित्यागतया नित्यानि, 'न कदाचिदनीदृशं जगदितिकृखा, आत्माऽपि नित्य एव, अकृतकखादिभ्यो | ध्ययने आचाीयवृ हेतुभ्यः, तथा चोक्तम्-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥१॥ मषष्ठवात्तियुतं | अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२॥" एवं च कृता नासदुत्पद्यते, सर्वस्य | ॥२४॥ सर्वत्र सद्भावाद् असति च कारकव्यापाराभावात् सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिः स्यादिति, तथा चोक्तम्-"असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यम् ॥ १॥" एवं च कृखा मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात् , यदि चासदुत्पद्यत ततो यतः कुतश्चिदेव स्यात् , नावश्यमेतदर्थिना मृत्पिKण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति । एवं च कृता सर्वेऽपि भावाः-पृथिव्यादय आत्मषष्ठाः 'निय तिभावं'नित्यत्वमागता नाभावरूपतामभूखा च भावरूपतां प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा चाभिहितम्-"नासतो जायते भावो, नाभावो जायते सतः" इत्यादि, अस्योत्तरं नियुक्तिकृदाह-'को वेएई' त्यादिप्राक्तन्येव ||81 गाथा, सर्वपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात् , ततश्चात्मनोऽकर्तृले कर्मबन्धाभावस्तदभावाच को वेदयति ?, न कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं च सति कृतनाशः स्यात् , तथा असतश्चोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनाप ॥२४॥ | रभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात् , ततश्च मोक्षगतेरभावादीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाऽप्रच्युतानु १ मदायोऽय०प्र० । २ सर्वगतः प्र.। वटeeeeeeeekel For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mar i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarrifyanmandir ekeeeeeeeeeeeeeeeel त्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिसरणादिकं च न प्रामोति, यच्चोक्तं 'सदेवोत्पद्यते', तदप्यसत् , यतो यदि सर्वथा सदेव कथमुत्पादः ?, उत्पादश्चेत् न तर्हि सर्वथा सदिति, तथा चोक्तम्- "कर्मगुणव्यपदेशाः । प्रागुत्पत्तेर्न सन्ति यत्तसात् । कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्च कर्तृणाम् ॥१॥" तस्मात्सर्वपदार्थानां कथञ्चिनित्यत्वं कथश्चिदनित्यत्वं| सदसत्कार्यवादश्चेत्यवधार्य, तथा चाभिहितम्-"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः। सत्योश्चित्यपचित्योराक-| तिजातिव्यवस्थानात् ॥१॥" इति, तथा "नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिात्यन्तरं घटः ॥१॥" ॥ १६ ॥ साम्प्रतं बौद्धमतं पूर्वपक्षयनियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावय नाहपंच खंधे वयंतेगे, बाला उ खणजोइणो । अण्णो अणण्णो णेवाहु, हेउयं च अहेउयं ॥ १७ ॥ । 'एके' केचन वादिनो बौद्धाः 'पञ्च स्कन्धान वदन्ति' रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पश्चैव स्कन्धा विद्यन्ते नापरः। कश्चिदात्माख्यः स्कंधोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखा चेति | || वेदना वेदनास्कन्धः २ रूपविज्ञानं रसविज्ञानमित्यादि विज्ञान विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोराहणात्मकः प्रत्ययः। [४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५। न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्य|भिचारिलिङ्गग्रहणाभावात, नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला| यथाऽवस्थिताथोपरिज्ञानात् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः 'क्षणयोगिनः परमनिरुद्धः कालःक्षणः क्षणेन योगः-संबन्धः सूत्रकृ. ५ For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavirais Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचायय त्रियुतं ॥ २५ ॥ www.kobatirth.org Acharya Shri Kailashsagaru Granmandir क्षणयोगः स विद्यते येषां ते क्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थः तथा च तेऽभिदधति — स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा ?, यद्यविनश्वरस्वभावस्ततस्तद्वयापिन्याः क्रमयौगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभाव: प्रसजति, तथाहि - यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः | क्रमेण वा प्रवर्तेत यौगपद्येन वा १, न तावत्क्रमेण, यतो ह्येकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा नवा ?, यदि विद्यते किमिति क्रमकरणं १, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा १, यदि क्रियते किं पूर्वस्वभाव परित्यागेना परित्यागेन वा १, यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्कि सहकार्यपेक्षया १, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तं यतः - 'अपेक्षेत परं कश्चिद्यदि कुर्वीत किश्चन । यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते १ ॥ | १ ||" अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रिया करणखभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वितीयादिक्षणेऽकर्तृत्वमायातं, तथा च सैवानित्यता, अथ तस्य तत्स्वभावत्वाता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतं, कृतस्य करणाभावादिति, किंच-- द्वितीया दिक्षणसाध्या अप्यर्थाः प्रथमक्षण एवं प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयौगपद्याभ्यामर्थक्रिया विरहान्न स्वकारणेभ्यो नित्यस्योत्पाद इति । अथानित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वं, तथा चोक्तम् - "जातिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च १ ॥ १ ॥ ननु च सत्यप्यनित्यवे यस्य For Private And Personal १ समया ध्ययने अफलवादिबौद्धाः ।। २५ ।। Page #55 -------------------------------------------------------------------------- ________________ Shri Mat in Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha r anmandie यदा विनाशहेतुसद्भावस्तस्य तदा विनाशः, तथा च खविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकलमिति, एतचानुपासितगुरोर्वचः, तथाहि-तेन मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते ?, किमत्र प्रष्टव्यम् ?, अभावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति , तत्र यदि पयुदासस्ततोऽयमों-भावादन्योऽभावो भावान्तरं-घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्रादिव्यापारो न तर्हि तेन किश्चिद् घटस्य कृतमिति, अथ प्रसज्यप्रतिषेधस्तदाऽयमों-विनाशहेतुरभावं करोति, किमुक्तं भवति ?-भावं न करोतीति, ततश्च क्रियाप्रतिषेध एव कृतः स्यात् , न च घटादेः पदार्थस्य मुद्रादिना करणं, तस्य स्वकारणैरेव कृतत्वात् , अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपत्वात् कुतस्तत्र कारकाणां व्यापारः १, अथ तत्रापि कारकव्यापारो मवेत् खरशृङ्गादावपि व्याप्रियेरन् कारकाणीति । तदेवं विनाशहेतोरकिञ्चित्करत्वात् खहेतुत एवानित्यताकोडीकृतानां पदार्थानामुत्पत्तेविघ्नहेतोश्वाभावात् क्षणिकत्वमवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति-'अण्णो अणण्णों' इति, ते हि बौद्धा यथाऽत्मषष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा 'नैवाहु' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इतियावत् तथाऽहेतुकोनाद्यपर्यवसितत्वानित्य इत्येवं तमात्मानं ते बौद्धा नाभ्युपगतवन्त इति ॥१७॥ तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाह पुढवी आउ तेऊ य, तहा वाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसु आवरे ॥१८॥ एeeeeeeeeeeeeeeee For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahwa Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaru Granmandir दिवोद्धार सूत्रकृताङ्गं 18| पृथिवी धातुरापश्च धातुस्तथा तेजो वायुश्चेति, धारकखात्पोषकत्वाच्च धातुखमेषाम् , 'एगओत्ति' यदेते चखारोऽप्येकाकारपरि- १ समयाशीलाङ्का- गणतं बिभ्रति कायाकारतया तदा जीवव्यपदेशमश्नुवते, तथा चोचुः-"चतुर्धातुकमिदं शरीरं, न तब्धतिरिक्त आत्माऽस्ती"ति, ध्ययने चायीय- 'एवमाहंसु यावरेत्ति' अपरे चौद्धविशेषा एवम् 'आहुः' अभिहितवन्त इति, कचिद् 'जाणगा' इति पाठा, तत्राप्ययमों अफलवात्तियुतं 'जानका' ज्ञानिनो वयं किलेत्यभिमानाग्निदग्धाः सन्त एवमाहुरिति संबन्धनीयम् । अफलवादिलं चैतेषां क्रियाक्षण एव कर्तुः ॥२६॥ | सर्वात्मना नष्टत्वात् क्रियाफलेन सबन्धाभावादवसेयं, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैश्चिदात्मनो नित्यस्याविकारिणोऽभ्युपगतत्वात् कैश्चित्त्वात्मन एवानभ्युपगमादिति ।अत्रोत्तरदानार्थ प्राक्तन्येव नियुक्तिगाथा 'को वेएई'इत्यादि व्याख्यायते, | यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वव्या४ ख्येयेति, तदेवमात्मनोऽभावाद्योऽयं खसंविदितःसुखदुःखानुभवः स कस्य भवखिति चिन्त्यता,ज्ञानस्कन्धस्सायमनुभव इति चेत्, न, | तस्यापि क्षणिकखात्, ज्ञानक्षणस्य चातिसूक्ष्मत्वात् सुखदुःखानुभवाभावः, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगतेः कृतनाशाकृता-18| भ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीति चेत् तस्यापि संतानिव्यतिरिक्तस्याभावाद्यत्किञ्चिदेतत् , पूर्वक्षण एव उत्तरक्षणे वासनामाधाय विनश्यतीति चेत्, तथा चोक्तम्-"यस्मिन्नेव हि संताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कापासे रक्तता यथा ||४|| ॥१॥" अत्रापीदं विकल्प्यते-सा वासना कि क्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्तावा?, यदि व्यतिरिक्ता वासकखानुपपत्तिः, अथाव्य ॥२६॥ तिरिक्ता क्षणवत् क्षणक्षयित्वं तस्याः, तदेवमात्माभावे सुखदुःखानुभवाभावः स्याद् , अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां स्व विषयादन्यत्राप्रवृत्तेः संकलनाप्रत्ययो न स्यात् , आलयविज्ञानाद्भविष्यतीति cene eecenefeocoeeeeeer For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mal i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsarrifyanmandir चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽप्यात्मप्रतिपादकोस्ति, स चायम्-"इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽसि भिक्षवः ! ॥१॥" तथा "कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनिगर्हणेन । प्रकाशनात्संवरणाच तेषामत्यन्तमूलोद्धरणं वदामि ॥१॥" इत्येवमादि, तथा यदुक्तं क्षणिकलं साधयता यथा 'पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेनित्यो वेत्यादि, तत्र नित्येप्रच्युतानुत्पन्नस्थिरैकखभावे कारकाणां व्यापाराभावादतिरिक्ता वाचोयुक्तिरिति नित्यसपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारित्वं नापि यौगपद्येनेति' तत्क्षणिकत्वेऽपि समानं, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष | एव प्रवर्तते, यतः 'सामग्री जनिका, न ह्येक किश्चिदिति, तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पार्यते, क्षणस्यावि-10 वेकनानाधेयातिशयखात् , क्षणानां च परस्परोपकारकोपकार्यबानुपपत्तेः सहकारिखाभावः, सहकार्यनपेक्षायां च प्रतिविशि-18 ष्टकार्यानुपपत्तिरिति । तदेवमनित्य एव कारणेभ्यः पदार्थः समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं-कि शक्षणक्षयित्वेनानित्यत्वमाहोवित्परिणामानित्यतयेति ?, तत्र क्षणक्षयित्वे कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः | ॥ क्षणिकानित्यस कारणेभ्य उत्पाद इति ?, अथ पूर्वक्षणादुचरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं, यतोऽसौ । | पूर्वक्षणो विनष्टो वोत्तरक्षणं जनयेदविनष्टो वा ,न तावद्विनष्टः, तस्यासत्ताजनकत्वानुपपत्तेः, नाप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशात्क्षणभङ्गभङ्गापत्तेः, पूर्वक्षणो विनश्यस्तूत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोनामवदिति चेत्, एवं तर्हि क्षणयोः स्पष्टैवैककालताऽश्रिता, तथाहि-याऽसौ विनश्यदवस्था साऽवस्थातुरभिन्ना उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोर्विनाशोत्पादयो For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahdi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गं योगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायिखमिति, तद्धर्मताऽनभ्युपगमे च विनाशोत्पादयोरवस्तुखापत्तिरिति ।। १ समयाशीलाङ्का- । यच्चोक्तम्-'जातिरेव हि भावानामित्यादि, तत्रेदमभिधीयते-यदि जातिरेव-उत्पत्तिरेव भावानां-पदार्थानामभावे हेतुः, ध्ययने चार्याय ततोऽभावकारणस्य सन्निहितत्वेन विरोधेनाघ्रातलादुत्पत्त्यभावः, अथोत्पत्युत्तरकालं विनाशो भविष्यतीत्यभ्युपगम्यते, तथा सतिश अफलवात्तियुतं I उत्पत्तिक्रियाकाले तस्याभूतखात्पश्चाच भवन्ननन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकं ?, विनाशहेखभाव इति चेत्, दिबौद्धाः ॥२७॥ ॥ यत उक्तं-'निर्हेतुखाद्विनाशस्य (ख)खभावादनुवन्धिते'ति, एतदप्ययुक्तं, यतो घटादीनां मुद्रादिव्यापारानन्तरमेव विनाशो मवन् लक्ष्यते, ननु चोक्तमेवात्र तेन मुद्गरादिना घटादेः किं क्रियते ? इत्यादि, सत्यमुक्तं, इदमयुक्तं तूक्तं, तथाहि-अभाव इति प्रसज्यपदासविकल्पद्वयेन योऽयं विकल्पितः पक्षद्वयेऽपि च दोषः प्रदर्शितः सोऽदोष एव, यतः पर्युदासपक्षे कपालाख्यभावान्तरकरणे घटस्य च परिणामानित्यतया तद्रूपतापत्तेः कथं मुद्रादेर्घटादीन् प्रत्यकिश्चित्करखं ?, प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रिया-| प्रतिषेधात्मकोव नाश्रीयते, किं तर्हि १, प्रागभावप्रध्वंसाभावेतरेतरात्यन्ताभावानां चतुर्णा मध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणां व्यापारो भवत्येव, यतोऽसौ वस्तुनः पर्यायोऽवस्थाविशेषो नाभावमात्र, तस्य चावस्थाविशेषस्य भावरूपखात्पूर्वोपम न च प्रवृत्तखाद्य एव कपालादेरुत्पादः स एव घटादेविनाश इति विनाशस्य सहेतुकत्वमवस्थितम् , अपिच-कादाचित्कत्वेन विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्थार्थ चावश्यमभावचातुर्विध्यमाश्रयणीयं, तदुक्तम्-"कार्यद्रव्यमनादिः स्यात्याग-1॥२७॥ | भावस्य निह्नवे । प्रध्वंसस्य चाभावस्य, प्रच्यवेऽनन्ततां ब्रजेत् ॥१॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रम" इत्यादि । तदेवं || १च भावस्य प्र.। Eeeeeee For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mario Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir क्षणिकस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायांनिति । एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपि नारकतिर्यमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात पर्यायरूपतयेति, तथाऽऽत्मखरूपाप्रच्युतेनित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुौतुकमात्रं शरीरमेवेदमित्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ॥ १८॥साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छ-1॥ रीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितुमाह अगारमावसंतावि, अरण्णा वावि पव्वया । इमं दरिसणमाषण्णा, सव्वदुक्खा विमुच्चई ॥ १९॥ _ 'अगारं गृहं तद् 'आवसन्तः' तसिंस्तिष्ठन्तो गृहस्था इत्यर्थः, 'आरण्या वा' तापसादयः, “प्रबजिताश्च' शाक्यादयः, १५ 18|| अपिः संभावने, इदं ते संभावयन्ति यथा-'इदम्' असादीयं दर्शनम् 'आपन्ना' आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आपखा|| देकवचनं सूत्रे कृतं, तथाहि-पश्चभूततज्जीवतच्छरीरवादिनामयमाशयः-यथेदमसदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लुश्चननाम्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चोचुः-"तपांसि यातनाश्चित्राः, संयमो भोगवञ्चनम् । अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यते ॥१॥” इति, सांख्यादयस्तु मोक्षवादिन एवं संभावयन्ति-यथा येऽसदीय दर्शनमकर्तृवात्माऽद्वैतपश्चस्कन्धादिप्रतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो १ दगसोयरिआदओ चू. तञ्चणिआणं उवासगावि सिज्झति भारोप्पगावि अणागमणधम्मिणो य देवा तमो चेव सिझंति । 2eeeeeeeeeeeee For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Manga Aradhana Kendra www.kobatirth.org Acharya Shri Kailashag a nmandir सूत्रकृताङ्ग जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्द-18 १ समयाशीलाङ्का- न्तीत्युक्तं भवति ॥ १९ ॥ इदानीं तेषामेवाफलवादिखाविष्करणायाह ध्ययने चाीयवृत्तियुतं मिथ्यात्वते णावि संधि णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं,न ते ओहंतराऽऽहिया ॥२०॥ फलं 18 ते णावि संधि णच्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते संसारपारगा ॥ २१ ॥ ॥२८॥ ६ ते णावि संधि णच्चा णं, नते धम्मविओ जणा।जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥ २२ ॥ ते णावि संधि णचा गं.न ते धम्मविओ जणाजे ते उ वाहणो एवं.न ते जम्मस्स पारगा॥२३॥ ते णावि संधि णच्चा णं, न ते धम्मविओ जणा।जे ते उवाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ | ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते मारस्स पारगा ॥२५॥ | ते-पञ्चभूतवाद्याद्याः 'नापि' नैव 'सन्धि' छिद्रं विवरं, स च द्रव्यभावभेदावेधा, तत्र द्रव्यसन्धिः कुड्यादेः भावसन्धिश्च 8 ज्ञानावरणादिकमविवररूपः, तमज्ञात्वा ते प्रवृत्ताः, णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो भवति तथा | अबुर्दैव ते वराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च, यदिवा-सन्धानं सन्धिः-उत्तरोत्तरपदार्थपरिज्ञानं तदज्ञात्वा प्रवृत्ता इति, यतश्चैवमतस्ते न सम्यग्रधर्मपरिच्छेदे कर्तव्ये विद्वांसो-निपुणा 'जना' ॥२८॥ For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Maherdar Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagen Granmandir टिटeeeeeeeeeee पञ्चभूतास्तित्वादिवादिनो लोका इति, तथाहि-क्षान्त्यादिको दश विधो धर्मस्तमज्ञात्वैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति, यत्कलाभावाच्च तेषामफलबादित्वं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति-'ये ते विति' तुशब्दश्वशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'ओघो' भवौषः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः॥ S॥२०॥ तथा च न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ॥ २१ ॥२२॥ २३ ॥ २४ ॥ २५ ॥ यत्पुनस्ते । प्राप्नुवन्ति तद्दर्शयितुमाह नाणाविहाइं दुक्खाई, अणुहोति पुणो पुणो । संसारचकवालंमि, मनुवाहिजराकुले ॥२६॥ उच्चावयाणि गच्छंता, गन्भमेस्संति गंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥२७॥ इति बेमि पढममज्झयणे पढमो उद्देसो समत्तो॥ 'नानाविधानि' बहुप्रकाराणि 'दुःखानि' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि-नरकेषु करपत्रदारणकुम्भी-|| पाकतप्ताय शाल्मलीसमालिङ्गनादीनि तिर्यक्षु च शीतोष्णदहनदमनाङ्कनताडनातिभारारोपणक्षुत्तृडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्येाकिल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये ते एवंभूतवादिनस्ते पौनः teacticecracroeceeeeeeeeeee १अष्टप्रकारं कर्म चु. For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Maha p radhana Kendra www.kobatirth.org Acharya Shri Kailashsagarra सूत्रकृताङ्गं शीलाकाचाीयवृ त्तियुतं ॥२९॥ पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्ध सर्वेषूत्तरश्लोकार्थेष्वायोज्यम् , शेषं सुगम यावदुद्देशकसमाप्तिरिति ॥ २६॥ नवरम् 'उच्चाक्चानी'ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्ममेष्यन्ति यास्यन्त्यनन्तशो निर्विच्छेदमिति ब्रवीमीति सुधर्मखामी जम्बूस्वामिनं प्रत्याह-वीम्यहं तीर्थकराज्ञया, न खमनीषिकया, स चाहं ब्रवीमि येन मया तीर्थङ्करसकाशाच्छूतम् , एतेन च क्षणिकवादिनिरासो द्रष्टव्यः ॥२७॥ इति समयाख्यप्रथमाध्ययने प्रथमोद्देशकः समाप्तः॥ १समया० | उद्देशः २ नियतिवाद: __ अथ प्रथमाध्ययने द्वितीय उद्देशकः प्रारभ्यते॥ उक्तः प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयते तस्य चायमभिसंबन्धः-इहानन्तरोद्देशके स्वसमयपरसमयप्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सैवाभिधीयते, यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते, अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बंधनं बुध्येत तच्च त्रोटयेदिति' तदेव च बन्धनं नियतिवाद्यभिप्रायेण न विद्यत इति प्रदश्यतेतदेवमनेकसंबन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तछेदम् आघायं पुण एगेसिं, उववण्णा पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ ॥१॥ अस्स चानन्तरपरम्परसूत्रः संबन्धो वक्तव्यः, तत्रानन्तरसूत्रसंबन्धोऽयम्-इहानन्तरसूत्रे इदममिहितं, यथा 'पश्चभूतस्क R ॥२९॥ For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahar Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarnos Frenmandir eeeeeeeeeeeeeeee न्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसद्ग्रहाभिनिविष्टाः परमार्थावबोधविकलाः सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले उच्चावचानि स्थानानि गच्छन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश' इति, तदिहापि नियत्यज्ञानिज्ञानचतुर्विधकर्माफ्चयवादिनां तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते । परम्परसूत्रसम्बन्धस्तु 'बुज्झेझे' त्यादि, तेन च सहायं संबन्धः-तत्र बुध्येतेत्येतत् प्रतिपादितम् , इहापि यदाख्यातं नियतिवादिभिस्त झुध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं संबन्धो लगनीय इति, तदेवं पूर्वोत्तरसंबन्धसंबद्धस्यास्य सूत्रस्याधुनार्थः प्रतन्यते-पुनःशब्दः पूर्ववादिभ्यो विशेषं दर्शयति, नियतिवादिनां पुनरेकेषामतदाख्यातं, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्तीति ख्यातेर्धातो वे निष्ठाप्रत्ययः तद्योगे कर्तरि षष्ठी, ततश्चायमर्थः-तैर्नियतिवादिभिः पुनरिदमाख्यातं, तेषामयमाशय इत्यर्थः, तद्यथा-'उपपन्ना' युक्त्या घटमानका इति, अनेन च पश्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्राग्दर्शितैव प्रदर्शयिष्यते च, पृथक पृथक् नारकादिभवेषु शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः, तदाह-'जीवाः' प्राणिनः सुखदुःखभोगिनः,अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक् पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं || दुःखं च 'वेदयन्ति' अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभवं निझुमहे, अनेन चाकवादिनो निरस्ता भवन्ति, अकर्तयेविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः । तथैतदसाभि पलप्यते 'अदुवे ति अथवा ते प्राणिनः सुखं दुःखं चानुभवन्ति, 'विलुप्यन्ते' उच्छिद्यन्ते खायुषःप्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः,ततश्चौपपातिकत्वमप्यसाभिस्तेषां १न कर्मापचय प्र०। For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mars Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं 18 न निषिध्यते इतिश्लोकार्थः ॥१॥ तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृखा यत्तैर्नियतिवादिभिराश्रीयते तच्लोकद्वयेन दर्शयितुमाह 8 समया० शीलाका- ६ न त सयं कडं दुक्खं, कओ अन्नकडं च णं ? । सुहं वा जइवा दुक्खं, सेहियं वा असेहियं ॥२॥ | उद्देशः २ चाीयवृ नियतित्तियुतं सयं कडं न अण्णेहिं, वेदयंति पुढो जिया। संगइअं तं तहा तेसिं, इहमेगेसि आहिअं॥३॥ वाद: ___ यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् 'वयम्' आत्मना पुरुषकारेण 'कृतं निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम् , अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्य, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः | स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरखभावकर्मादिना च कृतं भवेत, 'ण'मित्यलकारे, तथाहि| यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषाकारे सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्च न भवेत् , कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति, अतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि १, नियतेरेवेति, एतच्च द्वितीयश्लोकान्तेऽभिधास्यते, नापि कालः कर्ता, तस्यैकरूपत्वाजगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृके अपि सुखदुःखे न भवतः, | यतोऽसावीश्वरो मूर्तोऽमूर्ती वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रि-||॥३०॥ यित्वम् , अपिच-यद्यसौ रागादिमांस्ततोऽसदाद्यव्यतिरेकाद्विश्वस्थाकतव, अथासौ विगतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादि जगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरः कर्तेति, तथा स्वभावस्थापि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ खभावः eacocceroeceaeseseeeee For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagars पुरुषाद्भिन्नोऽभिन्नो वा ?, यदि भिन्नो न पुरुषाश्रिते सुखदुःखे कर्तुमलं तस्माद्भिन्नत्वादिति, नाप्यभिन्नः अभेदे पुरुष एव स्वात् तस्य चाकर्तृलमुक्तमेव । नापि कर्मणः सुखदुःखं प्रति कर्तृत्वं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्नं वा भवेत् , अभिन्नं | चेत्पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्नं तत्कि सचेतनमचेतनं वा ? यदि सचेतनमेकस्मिन् काये चैतन्यद्व यापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादनं प्रति कर्तृखमिति एतच्चोत्तरत्र व्यासेनप्रतिपादयिष्यत इत्यलं प्रसङ्गेन । तदेवं सुखं 'सैद्धिकं' सिद्धौ - अपवर्गलक्षणायां भवं यदिवा दुःखम् - असातोदयलक्षणमसैद्धिकं सांसारिकं, यदिवा उभयमप्येतत्सुखं दुःखं वा, स्रक्चन्दनाङ्गनाद्युपभोगक्रियासिद्धौ भवं तथा कशाताडनाङ्कनादिसिद्धौ भवं सैद्धिकं, तथा 'असैद्धिकं' सुखमान्तरमानन्दरूपमाकस्मिकमनवधारितवाह्यनिमित्तम् एवं दुःखमपि ज्वरशिरोऽर्तिशूलादिरूपम| ङ्गोत्थमसैद्धिकं, तदेतदुभयमपि न स्वयं पुरुषकारेण कृतं नाप्यन्येन केनचित् कालादिना कृतं 'वेदयन्ति' अनुभवन्ति 'पृथजीवाः ' प्राणिन इति । कथं तर्हि तत्तेषामभूत् ? इति नियतिवादी स्वाभिप्रायमाविष्करोति - " संगइयंति" सम्यकस्वपरिणामेन गतिः| यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगतिः - नियतिस्तस्यां भवं सांगतिकं, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अत| स्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते, 'इह' अस्मिन् सुखदुःखानुभववादे एकेषां वादिनाम् 'आख्यातं ' तेषामयमभ्युपगमः, तथा चोक्तम् - " प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि | प्रयत्ले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥ " ॥ ३ ॥ एवं लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह Shri Maharaj Aradhana Kendra www.kobatirth.org For Private And Personal anmandir Page #66 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra Acharya Shri Kailashsagaanmandir एवमेयाणि जंपंता, बाला पंडिअमाणिणो । निययानिययं संतं, अयाणंता अबुद्धिया ॥ ४ ॥ एवमे उपासत्था, ते भुजो विप्पगभिआ । एवं उवट्टिआ संता, ण ते दुक्खविमोक्खया ॥५॥ सूत्रकृताङ्ग शीलाङ्का चार्ययवृतियुतं ॥ ३१ ॥ www.kobatirth.org ‘एवम्' इति अनन्तरोक्तस्योपप्रदर्शने 'एतानि ' पूर्वोक्तानि नियतिवादाश्रितानि वचनानि 'जल्पन्तः' अभिदधतो बाला इव 'बाला' अज्ञाः सदसद्विवेकविकला अपि सन्तः 'पण्डितमानिन' आत्मानं पण्डितं मन्तुं शीलं येषां ते तथा, किमिति त एवमुच्यत ? इति तदाह-यतो 'निययानिययं संत मिति' सुखादिकं किश्चिनियतिकृतम् - अवश्यंभाव्युदयप्रापितं तथा अनियतम् - आत्मपुरुषकारेश्वरादिप्रापितं सत् नियतिकृतमेवैकान्तेनाश्रयन्ति, अतोऽजानानाः सुखदुःखादिकारणं अबुद्धिका - बुद्धिरहिता भवन्तीति, तथाहिआर्हतानां किञ्चित्सुखदुःखादि नियतित एव भवति - तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाव्युदयसद्भावान्नियतिकृतमित्युच्यते, तथा किश्चिदनियतिकृतं च - पुरुषकारकालेश्वरस्खभावकर्मादिकृतं, तत्र कथञ्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुषकाराऽऽयत्ता प्रवर्तते, तथा चोक्तम्, “न दैवमिति संचिन्त्य त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्यः प्रातुमर्हति १ ॥ १ ॥ यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणवेनोपन्यस्तं तददूषणमेव, यतस्तत्रापि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद्भवति सोऽदृष्टकृतः, तदपि चासाभिः कारणत्वेनाश्रितमेव । तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्प For Private And Personal १ समया० उद्देशः २ नियतिवा दिमतं ॥ ३१ ॥ Page #67 -------------------------------------------------------------------------- ________________ Shri Mane Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagari mandir फलाद्युद्भवो न सर्वदेति, यच्चोक्तं 'कालस्सैकरूपखाजगद्वैचित्र्यं न घटत' इति, तदस्मान प्रति न दूषणं, यतोऽस्माभिने काल एवैकः कर्तृखेनाभ्युपगम्यते अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः। तथेश्वरोपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्यापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकठेवं सवेवादिनामविगानेन सिद्धमेव, यच्चात्र मूर्तामादिकं दषणमपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति । खभावस्थापि कथश्चित्कर्तृखमेव, तथाहि-आत्मन उपयोगलक्षणसमसंख्येयप्रदेशवं पुद्गलानां च मूर्तलं धर्माधर्मास्तिकाययोर्गतिस्थित्युपष्टम्भकारिखममूर्तवं चेत्येवमादि स्वभावापादितं, यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं |५|| | दूषणमुपन्यस्तं तददूषणमेव, यतः स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपि च कर्तृतमभ्युपगतमेतदपि खभावापादितमेवेति । | तथा कर्मापि कर्तृ भवत्येव, तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथश्चिच्चात्मनोऽभिन्नं, तद्वशाच्चात्मा नारक- 12| । तिर्यअनुष्यामरभवेषु पर्यटन् सुखदुःखादिकमनुभवतीति । तदेवं नियत्यनियत्योः कर्तृले युक्त्युपपन्ने सति नियतेरेव कर्तृलमभ्युप-IX गच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम् ॥ ४ ॥ तदेवं युक्त्या नियतिवादं दृषयिखा तद्वादिनामपायदर्शनायाह-'एव'मिति पूर्वाभ्युपगमसंसूचकः, सर्वसिन्नपि वस्तुनि नियतानियते सत्येके नियतिमेवावश्यंभाव्येव कालेश्वरादेर्निराकरणेन निर्हेतुकतया || नियतिवादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः पुनस्ते इति दर्शयति-युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः ॥ || परलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्य, यदिवा-पाश इव पाशः-कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिताः पाशस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्थाः पाशस्था वा द्रष्टव्या For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गं शीलाङ्काचाययवृतियुतं ॥ ३२ ॥ www.kobatirth.org Acharya Shri Kailashsagars mandir इत्यादि, 'ते' पुनर्नियतिवादमाश्रित्यापि, भूयो विविधं विशेषेण वा 'प्रगल्भिता' धाष्टर्योपगताः परलोकसाधकासु क्रियासु प्रवर्तते, धाष्टर्याश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासु प्रवर्तनादिति, ते पुनः 'एवमप्युपस्थिताः परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो 'नात्मदुःखविमोक्षकाः' असम्यक्प्रवृत्तत्वान्नात्मानं दुःखाद्विमोचयन्ति । गता नियतिवादिनः ॥ ५ ॥ साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह जविणो भिगा जहा संता, परिताणेण वज्जिआ । असंकियाई संकंति, संकिआई असंकिणो ॥ ६ ॥ यथा - 'जविनो' वेगवन्तः सन्तो 'मृगा' आरण्याः पशवः परि—समन्तात् त्रायते - रक्षतीति परित्राणं तेन वर्जिता – रहिताः, | परित्राणविकला इत्यर्थः । यदिवा - परितानं - वागुरादिवन्धनं तेन तर्जिता - भयं ग्राहिताः सन्तो भयोद्भ्रान्तलोचनाः समाकुलीभूतान्तः करणाः सम्यग्विवेकविकला 'अशङ्कनीयानि कूटपाशादिरहितानि स्थानान्यशङ्कार्हाणि तान्येव 'शङ्कन्ते' अनर्थोत्पादकखेन गृह्णन्ति । यानि पुनः 'शङ्कार्हाणि' शंका संजाता येषु योग्यखात्तानि शङ्कितानि — शङ्कायोग्यानि - वागुरादीनि | तान्यशङ्किनः तेषु शङ्कामकुर्वाणाः, 'तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः ॥ ६॥ पुनरप्येतदेवातिमोहाविष्करणायाहपरियाणिआणि संकंता, पासिताणि असंकिणो । अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ॥ ७ ॥ परित्रायते इति परित्राणं तञ्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढखाद्विपर्यस्तबुद्धयः, त्रातर्यपि भयमुत्प्रेक्षमाणाः, तथा 'पाशितानि' पाशोपेतानि - अनर्थापादकानि 'अशङ्किनः' तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च For Private And Personal १ समया ० उद्देशः २ नियतिवा दिमतं ॥ ३२ ॥ Page #69 -------------------------------------------------------------------------- ________________ Shri Mars Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar mandir 'संविग्गत्ति सम्यग्व्याप्ता-वशीकृताः, शङ्कनीयमशनीयं वा तथा परित्राणोपेतं पाशाद्यनर्थोपेतं वा सम्यगविवेकेना जानानाः 'तत्र तत्र' अनर्थबहुले पाशवागुरादिके बन्धने 'संपर्ययन्ते' सम्–एकीभावेन परि-समन्तादयन्ते यान्ति वा, 18|गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तं प्रसाध्य नियतिवादाघेकान्ताज्ञानवादिनो दाष्टोन्तिकखेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनो18|ज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते शङ्कनीयं च नियत्यज्ञानवादमेकान्तं न शङ्कन्ते, 'ते' एवंभूताः परित्राणार्हेऽप्यनेकान्तवादे शङ्कां कुर्वाणा युक्त्या घटमानकमनथेबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्तोऽज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु संपर्ययन्त इति ॥७॥ पूर्वदोषैरतुष्यनाचार्यों दोषान्तरदित्सया पुनरपि प्राक्तनदृष्टान्तमधिकृत्याऽऽह___ अह तं पवेज बझं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देहए ॥८॥ S! 'अथ' अनन्तरमसौ मृगस्तत् 'बज्झमिति' बद्धं-बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धन बन्धकलाइन्धमित्युच्यते, वदे-15 | वंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत् , तस्य वादेर्बन्धनस्याधो (वा) गच्छेत् , तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो-वागुरादिवन्धनं तस्मान्मुच्येत, यदिवा पदं-कूटं पाश:-प्रतीतस्ताभ्यां मुच्येत, कचिस्पदपाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं 'मन्दों जडोज्ञानावृतो न 'देहती'ति न पश्यतीति ॥८॥ कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाह For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं १समयाउद्देशः २ नियतिवा दिमतं अहिअप्पाऽहियपण्णाणे, विसमंतेणुवागते । स बद्धे पयपासेणं, तत्थ घायं नियच्छइ ॥९॥ स मृगोहितात्मा तथाऽहितं प्रज्ञानं-बोधो यस्य सोहितप्रज्ञानः, स चाहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानमैनुपातयेत् , तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थाविशेषान् प्राप्तः 'तत्र' बन्धने 'घातं' विनाशं 'नियच्छति' प्राप्नोतीति ॥९॥ एवं दृष्टान्तं प्रदर्य सूत्रकार एव दान्तिकमज्ञानविपाकं दर्शयितुमाह एवं तु समणा एगे, मिच्छदिट्ठी अणारिआ । असंकिआई संकंति, संकिआई असंकिणो ॥१०॥ ॥३३॥ ceaeeeeeeeeeeeeeeees एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव 'श्रमणाः केचित् पाखण्डविशेषाश्रिताः एके न सर्वे, किंभूतास्ते इति दर्शयति-मिथ्या-विपरीता दृष्टिर्येषामज्ञानवादिना नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनार्याः' आराद्याताः सर्वहेयधर्मेभ्य इति आर्याः न आर्या अनार्या अज्ञानावृतबादसदनुष्ठायिन इतियावत् । अज्ञानावृतलं च दर्शयति 'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रय-1 प्राणानि, अशङ्किनो मृगा इव मृढचेतसस्तत्तदाऽऽरभन्ते यद्यदनाय संपद्यन्त इति ॥१०॥ शङ्कनीयाशङ्कनीयविपर्यासमाह १० तेऽणुवायए इति पाठमाश्रित्य । For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri M 4 Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar धम्मपण्णवणा जा सा, तं तु संकंति मूढगा। आरंभाई न संकंति, अविअत्ता अकोविआ ॥११॥ धर्मस्य–क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना-प्ररूपणा, 'तां तु' इति तामेव 'शङ्कन्ते' असद्धर्मप्ररूपणेयमित्येवमध्यवसन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति ?, यतः 'अव्यक्ता' मुग्धाः-सहजसद्विवेकविकलाः, तथा 8 'अकोविदा' अपण्डिताः-सच्छास्त्रावबोधरहिता इति ॥ ११॥ ते च अज्ञानावृता यन्नाप्नुवन्ति तदर्शनायाह सवप्पगं विउक्कस्सं, सत्वं णूमं विहूणिआ। अप्पत्तिअं अकम्मसे, एयमह मिगे चुए ॥ १२ ॥ ६. सर्वत्राप्यात्मा यस्यासौ सर्वात्मको लोभस्तं विधूयेति संबन्धः, तथा विविध उत्कर्षो गर्यो व्युत्कर्षो-मान इत्यर्थः, तथा 'णूम'ति माया तां विधृय, तथा 'अप्पत्तियंति क्रोधं विधृय, कषायविधृननेन च मोहनीयविधननमावेदितं भवति, तदपगमा चाशेषकर्माभावः प्रतिपादितो भवतीत्याह-'अकाश' इति न विद्यते काशोऽस्पेत्यकौशः, स चाकाशो विशिष्टज्ञानाद्भ18वति नाज्ञानादित्येव दर्शयति-'एनमर्थ' कर्माभावलक्षणं मृग इव मृगः-अज्ञानी 'चुए'त्ति त्यजेत् , विभक्तिपरिणामेन वा 18 असादेवंभूतादर्थात् च्यवेत्-भ्रश्येदिति ॥ १२ ॥ भूयोऽप्यज्ञानवादिना दोषाभिधित्सयाऽऽह जे एयं नाभिजाणंति, मिच्छदिट्टी अणारिया । मिगा वा पासबद्धा ते, घायमेसंति णंतसो ॥ १३॥ 'ये' अज्ञानपक्षं समाश्रिता 'एन' कर्मक्षपणोपायं 'न जानन्ति' आत्मीयासद्हग्रहास्ता मिथ्यादृष्टयोऽनास्तेि मृगा इव पाश For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Me i Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga Fanmandir त्तियुतं सूत्रकृताङ्गं ॥ बद्धा 'घातं' विनाशम् 'एष्यन्ति' यास्यन्त्यन्वेषयन्ति वा, तद्योग्यक्रियानुष्ठानात् , 'अनंतशः' अविच्छेदेनेत्यज्ञानवादिनो गताः । समया. शीलाङ्का-४॥ १३ ॥ इदानीमज्ञानवादिनां दूषणोद्विभावयिषया खवाग्यत्रिता वादिनो न चलिष्यन्तीति तन्मताविष्करणायाह | उद्देशः २ चाीय | माहणा समणा एगे, सवे नाणं सयं वए । सबलोगेऽवि जे पाणा, न ते जाणंति किंचण ॥ १४॥ नियतिवा| एके केचन ब्राह्मणविशेषाः तथा 'श्रमणा' परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं हेयोपादेयार्थाऽऽविर्भावक दिमतं ॥३४॥ | परस्परविरोधेन व्यवस्थितं 'खकम् ' आत्मीयं वदन्ति, न च तानि ज्ञानानि परस्परविरोधेन प्रवृत्तवात्सत्यानि, तस्मादज्ञानमेव |श्रेयः, किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति सर्वसिन्नपि लोके ये 'प्राणा: प्राणिनो न ते किञ्चनापि सम्यगपेतवाचं(च्यं) 'जानन्तीति विदन्तीति ॥ १४ ॥ यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति दृष्टान्तद्वारेण दर्शयितुमाह मिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए । ण हेउं से विजाणाइ, भासिअंतऽणुभासए ॥१५॥ | यथा 'म्लेच्छ' आर्यभाषानभिज्ञः 'अम्लेच्छस्य' आर्यस्य म्लेच्छभाषानभिज्ञस्य यद्भाषितं तद् 'अनुभाषते' अनुवदति केवलं, III न सम्यक तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भाषितमिति, न च 'हेतुं' निमित्तं निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जाना ॥३४॥ ति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति ॥ १५ ॥ एवं दृष्टान्तं प्रदश्य दार्शन्तिकं योजयितुमाह एवमन्नाणिया नाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खुब अवोहिया ॥ १६ ॥ 999999609009092eer eeeeeeeeeee For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mars Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagard nmandir 9000280sar यथा म्लेच्छः अम्लेच्छस परमार्थमजानानः केवलं तद्भाषितमनुभाषते, तथा 'अज्ञानिका' सम्यग्ज्ञानरहिताः श्रमणा ब्राह्मणा वदन्तोऽपि खीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणातू निश्वयार्थ न जानन्ति, तथाहि ते खकीयं तीर्थकर सर्वज्ञत्वेन निर्झर्य तदुपदेशेन क्रियासु प्रवर्तेरन् , न च सर्वज्ञविवक्षा अर्वाग्रदर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञः सर्वज्ञं जानाती'ति या चोक्तम्-"सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥१॥" एवं परचेतोवृत्तीनां दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवान्निश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव, 'अबोधिका' बोधरहिताः केवलमिति, अतोऽज्ञानमेव श्रेय इति । एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसंभवः, | तथाहि-योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन सशति तस्मै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ॥ १६ ॥ एवमज्ञानवादिमतमनूचेदानीं तदूषणायाहअन्नाणियाणं वीमंसा, अण्णाणे ण विनियच्छइ । अप्पणो य परं नालं, कुतो अन्नाणुसासिउं ? ॥१७॥ 81 न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, अज्ञानशब्दस्य संज्ञाशब्दलाद्वा मत्वर्थीयः,गौरखरवदरण्यमिति यथा, तेषामज्ञानिनाम् -अज्ञानमेव श्रेय इत्येवंवादिनां, योऽयं 'विमर्श: पर्यालोचनात्मको मीमांसा वा-मातुं परिच्छेत्तुमिच्छा सा 'अज्ञाने' अज्ञानविषये 'न णियच्छति' न निश्चयेन यच्छति-नावतरति, न युज्यत इतियावत्, तथाहि-यैवंभूता मीमांसा विमर्शो वा किमेतज्ज्ञानं सत्यमुतासत्यमिति ?, यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति सोऽयमेवंभूतो विमर्श For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mano Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Normandir सूत्रकृताङ्गं स्तेषां न बुध्यते, एवंभूतस्य पर्यालोचनस्य ज्ञानरूपखादिति । अपिच तेऽज्ञानवादिन आत्मनोऽपि 'परं' प्रधानमज्ञानवादमिति | १ समया० शीलाङ्का 'शासितुम्' उपदेष्टुं 'नालं' न समर्थाः, तेषामज्ञानपक्षसमाश्रयणेनाज्ञत्वादिति, कुतः पुनस्ते खयमज्ञाः सन्तोऽन्येषां शिष्यलेनो- उद्देशः२ चाीयवृ पगतानामज्ञानवादमुपदेष्टुमलं—समर्था भवेयुरिति । यदप्युक्तं-'छिन्नमूलखात् म्लेच्छानुभाषणवत्सर्वमुपदेशादिकं, तदप्ययुक्तं, नियतिवात्तियुतं यतोऽनुभाषणमपि न ज्ञानमृते कर्तुं शक्यते, तथा यदप्युक्तं 'परचेतोवृत्तीनां दुरन्वयबादज्ञानमेव श्रेय इति,' तदप्यसत् , यतो दिमतं ॥३५॥ भवतैवाज्ञानमेव श्रेय इत्येवं परोपदेशदानाभ्युद्यतेन परचेतोवृत्तिज्ञानस्याभ्युपगमः कृत इति, तथाऽन्यैरप्यभ्यधायि-"आकारैरि ङ्गितर्गत्या, चेष्टया भाषितेन च । नेत्रवऋविकारैश्च, गृह्यतेऽन्तर्गतं मनः॥१॥ ॥ १७ ॥ तदेवं ते तपखिनोज्ञानिन आत्मनः 18|| परेषां च शासने कर्तव्ये यथा न समास्तथा दृष्टान्तद्वारेण दर्शयितुमाह३ वणे मूढे जहा जंतू, मूढे णेयाणुगामिए । दोवि एए अकोविया, तिवं सोयं नियच्छइ ॥ १८॥ 8 'वने' अटव्यां यथा कश्चिन्मूढो 'जन्तुः' प्राणी दिक्परिच्छेदं कर्तुमसमर्थः स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति तदा | द्वावपि 'अकोविदौ सम्यग्रज्ञानानिपुणौ सन्तौ 'तीव्रम्' असा 'स्रोतो' गहनं शोकं वा 'नियच्छतो निश्चयेन गच्छतः-प्राप्नुतः, अज्ञानावृतखात् । एवं तेऽप्यज्ञानवादिन आत्मीयं मार्ग शोभनखेन निर्धारयन्तः परकीयं चाशोभनलेन जानानाः वयं मूढाः18 सन्तः परानपि मोहयन्तीति ।। १८ ॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह१ तेषां मते सम्यक्तया न ज्ञायते न युज्यते इति भावः । For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kobatirth org Acharya Shri Kailashsag a nmandir 020200 अंधो अंधं पहं णितो, दूरमद्धाणु गच्छइ । आवजे उप्पहं जंतू , अदुवा पंथाणुगामिए ॥ १९ ॥ यथा अन्धः स्वयमपरमन्धं पन्थानं नयन् 'दूरमध्वानं' विवक्षितादध्वनः परतरं गच्छति, तथोत्पथमापद्यते जन्तुरन्धः, अथवा * परं पन्थानमनुगच्छेत् , न विवक्षितमेवाध्वानमनुयायादिति ॥ १९ ।। एवं दृष्टान्तं प्रसाध्य दार्टान्तिकमर्थ दर्शयितुमाह एवमेगे णियायट्टी, धम्ममाराहगा वयं । अदुवा अहम्ममावजे, ण ते सवजुयं वए ॥ २० ॥ & 'एव'मिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चैके आजीविकादयः 'नियायट्ठी'त्ति नियागो-मोक्षः सद्धर्मो वा तद-18 र्थिनः, ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभिप्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्तां तावन्मोक्षामा वः, त एवं प्रवर्तमाना 'अधर्म पापमापोरन् , संभावनायामुत्पन्नेन लिङ्प्रत्ययेनैतदर्शयति-एतदपरं तेषामनर्थान्तरं संभाव्यते श यदुत विवक्षितार्थाभावतया विपरीतार्थावानेः पापोपादानमिति । अपिच-त एवमसदनुष्ठायिन आजीविकादयो गोशालकमतानुसारिणोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैक्रेजुः-प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जु:-संयमः सद्धर्मो वा तं सर्वजुकं ते 'न बजेयुः न प्राप्नुयुरित्युक्तं भवति, यदिवा-सर्वर्जुकं-सत्यं तत्तेऽज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः सप्तपष्टिभेदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा-जीवादयो नव पदार्थाः, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते, न च विज्ञातैः प्रयोजनमस्ति, भावना 0000000 For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृ चियुतं ॥३६॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir चेयम् - सन् जीव इति को वेत्ति ? किंवा तेन ज्ञातेन ?, असन जीव इति को वेत्ति ? किंवा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा— सती भावोत्पत्तिरिति को जानाति १ किंवाऽनया ज्ञातया ?, एवमसती सदसत्यवक्तव्या भावोत्पत्तिरिति को जानाति ? किंवाऽनया ज्ञातयेति, शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवति, तत्र सन् जीव इति को वेत्तीत्यस्यायमर्थो - न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैर्ज्ञातैः किञ्चित्फलमस्ति, तथाहि| यदि नित्यः सर्वगतोऽमूर्ती ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति ?, तस्मादज्ञानमेव श्रेय | इति ॥ २० ॥ पुनरपि तद्दृषणाभिधित्सयाऽऽह - | एवमेगे वियकाहिं, नो अन्नं पज्जुवासिया । अप्पणो य वियक्काहिं, अयमंजूहिं दुम्मई ॥ २१ ॥ 'एवम्' अनन्तरोक्तया नीत्या एके- केचनाज्ञानिका 'वितर्काभिः' मीमांसाभिः खोत्प्रेक्षिताभिरसत्कल्पनाभिः 'परम्' अन्यमार्हतादिकं ज्ञानवादिनं 'न पर्युपासते' न सेवन्ते खावलेपग्रहग्रस्ताः वयमेव तत्त्वज्ञानाभिज्ञा नापरः कश्चिदित्येवं नान्यं पर्युपासत इति । तथा आत्मीयैर्वितकैरेवमभ्युपगतवन्तो - यथा 'अयमेव' अस्मदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्गः 'अंजू'रिति निर्दोषलाव्यक्तः - स्पष्टः, परैस्तिरस्कर्तुमशक्यः, ऋजुर्वा - प्रगुणोऽकुटिल:, यथावस्थितार्थाभिधायित्वात्, किमिति (ते) एवमभिदधति:'हि' यस्मादर्थे यस्मात्ते 'दुर्मतयो' विपर्यस्तबुद्धय इत्यर्थः ॥ २१ ॥ साम्प्रतमज्ञानवादिनां ज्ञानवादी स्पष्टमेवानर्थाभिधित्सयाऽऽह For Private And Personal १ समया० उद्देशः २ अज्ञानवादा० ॥ ३६ ॥ Page #77 -------------------------------------------------------------------------- ________________ Shri Manza radhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsu alfnandir एवं तकाइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुटूंति, सउणी पंजरं जहा ॥ २२ ॥ | एवं पूर्वोक्तन्यायेन 'तर्कया' खकीयविकल्पनया 'साधयन्तः' प्रतिपादयन्तो धर्म-क्षान्त्यादिके अधर्मे च-जीवोपमर्दापादिते पापे 'अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुं वा मिथ्यावाद्युपचितकर्मबन्धनं 'नातित्रोटयन्ति' अतिशयेनैतद्यवस्थितं तथा ते न त्रोटयन्ति-अपनयन्तीति, अत्र दृष्टान्तमाह-यथा पञ्जरस्थः शकुनिः पञ्जरं त्रोटयितुंपञ्जरबन्धनादात्मानं मोचयितुं नालम्, एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति ॥ २२ ॥ अधुना सामान्येनैकान्त वादिमतदूषणार्थमाहKI सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३॥ IR 'खक खकम्' आत्मीयमात्मीयं दर्शनमभ्युपगतं 'प्रशंसन्तो वर्णयन्तः समर्थयन्तो वा, तथा 'गर्हमाणा' निन्दन्तः परकीयां वाचं, तथाहि-साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्व वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, पातेपि नित्यस क्रमयोगपद्याभ्यामर्थक्रियाविरहात साड्यान, एवमन्येऽपि द्रष्टव्या इति । तदेवं 'ये एकान्तवादिनः, तुरवधारणे | भिन्नक्रमश्च, तत्रैव तेष्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा विद्वस्यते' विद्वांस इवाऽऽचरन्ति, | तेषु वा विशेषेणोशन्ति-स्वशास्त्रविषये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः 'संसारं चतुर्गतिभेदेन संमृतिरूपं विवि For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shi % Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsaga n mandir चतुर्विध सूत्रकृताङ्ग धम्-अनेकप्रकारम् उत्-प्राबल्येन श्रिताः-संबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थः ॥२३॥साम्प्रतं ६|| १ समया० शीलाकाहै यदुक्तं नियुक्तिकारेणोदेशकार्थाधिकारे 'कर्म चयं न गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याह उद्देशः २ चार्यायवत्तियुतं अहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणहाणं, संसारस्स पवढणं ॥ २४ ॥ कर्मचया भाव: ॥३७॥ 'अर्थ'त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा' पूर्वम् ‘आख्यातं' कथितं, किं पुनस्तदित्याह-'क्रियावादिदर्शन क्रियैव-चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शीलं येषां ते क्रियावादिनस्तेषां दर्शनम्-आगमः क्रियावादिदर्शनं, | किंभूतास्ते क्रियावादिन इत्याह-कर्मणि-ज्ञानावरणादिके चिन्ता-पर्यालोचनं कर्मचिन्ता तस्याः प्रणष्टा-अपगताः कर्मचिन्ताप्रणष्टाः, यतस्ते अविज्ञानाद्युपचितं चतुर्विधं कर्मबन्धं नेच्छन्ति अतः कर्मचिन्ताप्रणष्टाः, तेषां चेदं दर्शनं 'दुःखस्कन्धस्य' असातोदयपरम्पराया विवर्धनं भवति, कचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति ॥२४॥ | यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह जाणं काएणऽणाउट्टी, अबुहो जं च हिंसति । पुट्ठो संवेदइ परं, अवियत्तं खु सावजं ॥ २५॥ ॥३७॥ । यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' आकुट्टनमाकुट्टः स विद्यते यस्पासावाकुट्टी नाकुदृचनाकुट्टी, इदमुक्तं भवति-यो हि कोपादेनिमित्तात केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagars mandir छेदन भेदनादिके व्यापारे वर्तते न तस्यावंद्यं, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा 'अबुध:' अजानानः कार्यव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति, अनेन च श्लोकार्धेन यदुक्तं निर्युक्तिकृता यथा - 'चतुर्विधं कर्म नोपचीयते भिक्षुसमय' इति, तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपात्तं, शेषं वीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तं, तत्रेरणमीर्या - गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम् एतदुक्तं भवति – पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्रा| णिव्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति - स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्खशान्तिकं, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?, उच्यते, यद्यसौ हन्यमानः प्राणी भवति हन्तु यदि प्राणीत्येवं ज्ञानमुत्पद्यते तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्ष्याद् एतेषु च सत्सु यदि कायचेष्टा प्रवर्तते तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तम्- " प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ १ ॥" किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव १, भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह - 'पुट्ठोत्ति | तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा 'स्पृष्ट' ईषच्छ्रतः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, न तस्याधिको विपाकोऽस्ति, कुड्यापतित सिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवं च कृत्वा तद् 'अव्यक्तम्' अपरिस्फुटं, For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृ चियुतं ॥ ३८ ॥ www.kobatirth.org Acharya Shri Kailashsagarenmandir खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात्, तदेवमव्यक्तं सहावद्येन --गर्मेण वर्तते तत्परिज्ञेोपचितादिकर्मेति ॥ २५ ॥ | ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह संति तउ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मणसा अणुजाणिया ॥२६॥ 'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते - स्वीक्रियते अमीभिः कर्मेत्यादानानि, एतदेव दर्शयति — यैरादानैः 'क्रियते ' विधी - यते निष्पाद्यते 'पापकं ' कल्मषं, तानि चामूनि, तद्यथा - 'अभिक्रम्ये 'ति आभिमुख्येन वध्यं प्राणिनं क्रान्ता - तद्वाताभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकं कर्मादानं, तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं तद्वितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्तृतीयं कर्मादानं, परिज्ञोपचितादस्यायं भेदः -- तत्र | केवलं मनसा चिन्तनमिह वपरेण व्यापाद्यमाने प्राणिन्यनुमोदन मिति ॥ २६ ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाह एते उतर आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निव्वाणमभिगच्छइ ॥ २७ ॥ तुरवधारणे, 'एतान्येव' पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाध्यवसायसन्यपेक्षैः पापकं कर्मोपचीयत इति, एवं च स्थिते यत्र कृतकारितानुमतयः प्राणिन्यपरोपणं प्रति न विद्यन्ते तथा 'भावविशुद्ध्या' अरक्तद्विष्टबुध्ध्या प्रवर्तमानस्य | सत्यपि प्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसंधिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः, तदभावाच्च 'निर्वाण' For Private And Personal १ समया० उद्देशः २ चतुर्विध कमेचया भावः 1136 11 Page #81 -------------------------------------------------------------------------- ________________ Shri Ma i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir 18 | सर्वद्वन्द्वोपरतिखभावम् 'अभिगच्छति' आभिमुख्येन प्राप्नोतीति ॥२७॥ भावशुद्धया प्रवर्तमानस कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह पुत्तं पिया समारब्भ, आहारेज असंजए । भुंजमाणो य मेहावी, कम्मणा नोवलिप्पइ ॥ २८ ॥ 18 'पुत्रम्' अपत्यं 'पिता' जनकः 'समारभ्य व्यापाद्य आहारार्थ कस्याञ्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः 'असं यतो गृहस्थस्तत्पिशितं भुञ्जानोऽपि चशब्दस्यापिशब्दार्थखादिति, तथा 'मेधाव्यपि' संयतोऽपीत्यर्थः, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते नाश्लिष्यत इति यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टम| नसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्धो भवतीति ॥२८॥ साम्प्र| मेतद्दूषणायाह मणसा जे पउस्संति, चित्तं तेसिं ण विजइ। अणवजमतहं तेसिं, ण ते संवुडचारिणो ॥ २९॥ इच्चेयाहि य दिट्टीहिं, सातागारवणिस्सिया । सरणंति मन्नमाणा, सेवंती पावगं जणा ॥३०॥ जहा अस्साविणिं णावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयई ॥ ३१ ॥ For Private And Personal Page #82 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kcbatirth.org Acharya Swi Ksilasto a mmense पूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं १समयाउद्देशः २ | कर्मचयाभाववादिफलं ॥३९॥ एवं तु समणा एगे, मिच्छदिट्ठी अणारिया । संसारपारकंखी ते, संसारं अणुपरियति ॥ ३२ ॥ । (गाथा॥५९॥) तिबेमि । इति प्रथमाध्ययने द्वितीयोद्देशकः॥ ये हि कुतश्चिन्निमित्तात् 'मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितं यथा केवलमनःप्रद्वेषेऽपि 'अनवद्य' कर्मोपचयाभाव इति, तत् तेषाम् 'अतथ्यम्' असदाभिधायिख, | यतो न ते संवृतचारिणो, मनसोऽशुद्धवात् , तथाहि-कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति, ननु तस्यापि कायचेष्टारहितस्याकारणवमुक्तं, सत्यमुक्तम् , अयुक्तं तूक्तं, यतो भवतैव ‘एवं भावशुद्धथा निर्वाणमभिगच्छतीति भणता मनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं-"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिमुक्तं, भवान्त इति कथ्यते ॥१॥" तथाऽन्यैरप्यभिहितं-"मतिविभव ! नमस्ते यत्समवेपि पुंसां, परिणमसि शुभांशैः कल्मषांशैस्वमेव । नरकनगरवर्ती प्रस्थिताः कष्टमेके, उपचितशुभशक्त्या सूर्यसंभेदिनोऽन्ये ॥१॥" तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथैर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति ततोऽप्रमत्तलादबन्धक एव, तथा चोक्तम्-"उच्चालियंमि पाए इरियासमियस्स संकमहाए । वावजेज कुलिंगी मरेज तं जोगमासज्ज ॥१॥ १ उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापयेत कलिङ्गी म्रियेत तं योगमासाद्य ॥१॥ For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Ma h Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassage mandir गे यं तस्स तन्निमित्तो बन्धो सुहुमोवि देसिओ समए । अणवज्जो उ पयोगेण सबभावेण सो जम्हा ॥२॥" स्वमान्तिकैऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत्सावद्य'मित्यनेनेति । तदेवं मनसोऽपि क्लिष्टस्यैकस्यैव व्यापारे बन्धसद्भावात यदुक्तं भवता 'प्राणी प्राणिज्ञान'मित्यादि तत्सर्व प्लवत इति, यदप्युक्तं-'पुत्रं पिता समारभ्येत्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद्वयापादयति, एवंभूतचित्तपरिणतेश्च कथमसंक्लिष्टता ?, चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोस्संवादोजेति । यदपि च तैः कचिदुच्यते-यथा 'परव्यापादितपिशितभक्षणे परहस्ताऽऽकृष्टाङ्गारदाहाभाववन्न दोष' इति, तदपि उन्मत्तालपितवदनाकर्णनीयं, यतः परव्यापादिते पिशितभ-| क्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितम्-"अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च, घातकश्चाष्ट घातकाः॥१॥" यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवाखादनमेव तैर कारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदमिति ॥ २९ ॥ अधुनैशतेषां क्रियावादिनामनर्थपरम्परां दर्शयितुमाह-'इत्येताभिः' पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति 'दृष्टिभिः' अभ्यु पगमैस्ते वादिनः 'सातगौरव नि:श्रिताः' सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालब्धभोजिनश्च संसारोद्धरणसमर्थ 'शरणम्' इदमस्मदीयं दर्शनम् 'इति' एवं मन्यमाना विपरीतानुष्ठानतया 'सेवन्ते' कुर्वते 'पापम् अवद्यम्, एवं वतिनोऽपि |सन्तो जना इव जनाः प्राकृतपुरुषसदृशा इत्यर्थः ॥३०॥ अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्स्रवति तच्छीला वा १ न च तस्य तन्निमित्तो बन्धः सक्ष्मोऽपि दिष्टः समये । अनवद्यस्त प्रयोगेण सर्वभावेन स यस्मात ॥ २ ॥ For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mati Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagal l anmandir SCE सूत्रकृताङ्गं शीलाङ्काचार्यायवृ १समया | उद्देशः ३ चतुर्विध| कर्मचया त्तियुतं आस्राविणी सच्छिद्रेत्यर्थः, तां तथाभूतां नावं यथा जात्यन्धः समारुह्य 'पारं तटम् 'आगन्तुं प्राप्नुमिच्छत्यसौ, तस्याश्चात्राविणीत्वेनोदकप्लुतखात् 'अन्तराले' जलमध्य एव 'विषीदति' वारिणि निमजति तत्रैव च पञ्चसमुपयातीति ॥३१॥ साम्प्रतं | दार्शन्तिकयोजनार्थमाह-'एव'मिति यथाऽन्धः सच्छिद्रां नावं समारूढः पारगमनाय नालं तथा श्रमणा एके शाक्यादयो मिथ्या-विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः तथा पिशिताशनानुमतेरनार्याः स्वदर्शनानुरागेण 'संसारपारकाक्षिणों मोक्षा| भिलाषुका अपि सन्तस्ते चतुर्विधकर्मचयानभ्युपगमेनानिपुणताच्छासनस्य 'संसारमेव' चतुर्गतिसंसरणरूपम् 'अनुपर्यटन्ति' भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति | पूर्ववदिति ॥ ३२ ॥ इति सूत्रकृताङ्गे समयाख्याध्ययनस्य द्वितीयोद्देशकः समाप्तः ॥ भाववादफलं ॥४०॥ eseeeeeeeeeeeeeee ॥ अथ प्रथमाध्ययने तृतीयोद्देशकः प्रारभ्यते ॥ द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः--अध्ययनार्थाधिकारः खसमयपरसमयप्ररूपणेति, तत्रोद्दे| शकद्वयेन खपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते, अथवाऽऽद्ययोरुदेशकयोः कुदृष्टयः प्रतिपादितास्तद्दोपाश्च तदिहापि | तेषामाचारदोषः प्रदीत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्स चखार्यनुयोगद्वाराणि व्यावास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, |तच्चेदम् eveerseaeeeeeeeeeeeeeeee ॥४०॥ For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaganmandir जं किंचि इकडं, सड्डीमागंतुमीहियं । सहस्संतरियं भुंजे, दुपक्खं चैव सेवइ ॥ १ ॥ तमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्स भियागमे ॥ २ ॥ उदगस्स पभावेणं, सुक्कं सिग्धं तमिति उ । ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दुही ॥ ३ ॥ एवं तु समणा एगे, वट्टमाणसुहेसिणो । मच्छा वेसालिया चेव, घातमेस्संति णंतसो ॥ ४ ॥ अस्य चानन्तरसूत्रेण सहायं संबन्ध - इहानन्तरोद्देशकपर्यन्तसूत्रे ऽभिहितम्, 'एवं तु श्रमणा एके' इत्यादि, तदिहापि संबध्यते, एके श्रमणा यत्किञ्चित्पूतिकृतं भुञ्जानाः संसारं पर्यटन्तीति, परम्परसूत्रे खभिहितं 'बुज्झिञ्ज' इत्यादि, यत्किञ्चित्पूतिकृतं तद्बुध्ये| तेति, एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य संबन्धो योज्यः । अधुना सूत्रार्थः प्रतीयते - 'यत्किञ्चिदिति आहारजातं स्तोकमपि, आस्तां तावत्प्रभूतं, तदपि 'पूतिकृतम्' आधाकर्मादिसिक्थेनाप्युपसृष्टम्, आस्तां तावदाधाकर्म, तदपि न स्वयंकृतम्, अपि तु 'श्रद्धावता' अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य 'ईहितं' चेष्टितं निष्पादितं तच्च सहस्रान्तरितमपि यो 'भुञ्जीत' अभ्यबहरेदसौ 'द्विपक्षं' गृहस्थपक्षं प्रव्रजितपक्षं चाऽऽसेवते, एतदुक्तं भवति - एवंभूतमपि परकृतमपरागन्तुकयत्यर्थं निष्पादितं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुञ्जानस्य द्विपक्षसेवनमापद्यते, किं पुनः य एते शाक्यादयः | स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्जते ?, ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थः, यदिवा - 'द्विपक्ष' मिति For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar anmandir सूत्रकृताङ्ग शीलाङ्काचार्यायवृ त्तियुतं ॥४१॥ ईपिथः सांपरायिकं च, अथवा-पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीर्नयत्यपूर्वाश्चादत्ते, तथा चागमः-"आहाम्म || १समया० णं भुञ्जमाणे समणे कइ कम्मपयडीओ बंधइ ?, गोयमा ! अठकम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ उद्देशः३ | करेइ, चियाओ करेइ, उवचियाओ करेइ, हस्सठिइयाओ दीहठिइयाओ करेई' इत्यादि । ततश्चैवं शाक्यादयः परतीर्थिकाः खयू-12 आधाकथ्या वा आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थः॥१॥ इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकावि कर्मोपभोर्भावनाय श्लोकद्वयन दृष्टान्तमाह-'तमेव आधाकर्मोपभोगदोषम् 'अजानाना' विषमः-अष्टप्रकारकर्मबन्धो भवकोटिभिरपि गफलं दुर्मोक्षः चतुर्गतिसंसारो वा तसिन्नकोविदाः, कथमेष कर्मबन्धो भवति ? कथं वा न भवति ? केन वोपायेनायं संसारार्णवस्तीयत | इत्यत्राकुशलाः, तसिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा 'मत्स्या:' पृथुरो माणो विशाल:-समुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिकाः४ बृहच्छरीरास्ते एवंभूता महामत्स्या 'उदकस्याभ्यागमे समुद्रवेला(यामागता)यां सत्यां प्रबलमरुद्वेगोद्भूतोत्तुङ्गकल्लोलमालाऽपनुन्नाः सन्त उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमे तस्मिन्नुदके शुष्क वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तसिन्नेव धुनीमुखे | | विलना अवसीदन्त आमिषग्रचभिः कश्च पक्षिविशेषैरन्यैश्च मांसवसार्थिभिमत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं ॥४१॥ दुःखसमुद्घातमनुभवन्तः अशरणा 'घातं' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्व-% १ आधाकर्म भुञ्जानः श्रमणः कति कर्मप्रकृतीबंध्नाति ? गौतम ! अष्टकर्मप्रकृतीबंध्नाति, शिथिलबन्धनबद्धा गाढबन्धनबद्धाः करोति चिताः करोति उपचिताः करोति हखकालस्थितिका दीर्घकालस्थितिकाः करोति । For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Malin Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsageti farmandie यार्थः ॥२-३॥ एवं दृष्टान्तमुपदर्य दार्शन्तिके योजयितुमाह-यथैतेऽनन्तरोक्ता मत्स्यास्तथा 'श्रमणाः श्राम्यन्तीति श्रमणा ISI 'एके' शाक्यपाशुपतादयः खयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखम्-आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्या इव 'घात' विनाशम् 'एष्यन्ति' अनुभविष्यन्ति 'अनन्तशः' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमजनोन्मजनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः॥४॥ साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाह इणमन्नं तु अन्नाणं, इहमेगेसि आहियं । देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥ ५॥ ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥६॥ सयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासए ॥७॥ 'इद'मिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः, 'अज्ञान'मिति मोहविजृम्भणम्—'इह' असिन् लोके एकेषां न सर्वेषाम् || 'आख्यातम् अभिप्रायः,किं पुनस्तदाख्यातमिति तदाह-देवेनोप्तो देवोतःकर्षकेणेव बीजवपनं कृखा निष्पादितोऽयं लोक इत्यर्थः, देवैवा गुप्तो-रक्षितो देवगुप्तो देवपुत्रो वेत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः तथाहि तेषामयमभ्युपगमः-ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति | eeeeeeeeeeeeeeee For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kcbairth.org Acharya Shri Kailassage mandit सूत्रकृता शीलाङ्काचार्यायवृ त्तियुतं ॥४२॥ ॥५॥ तथेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च ते सर्वमिदं विमत्यधिकरणभावापन्नं १समया० तनुभुवनकरणादिकं धर्मिलेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, संस्थानविशेषवत्त्वादिति हेतुः, यथा घटादिरिति उद्देशः ३ | दृष्टान्तोऽयं, यद्यसंस्थानविशेषवत्तत्तद्वद्धिमत्कारणपूर्वकं दृष्टं, यथा देवकुलकूपादीनि, संस्थानविशेषवच मकराकरनदीधराधरधरा | लोककर्तृशरीरकरणादिकं विवादगोचरापनमिति, तस्माइद्धिमत्कारणपूर्वकं, यश्च समस्तस्यास्य जगतः कर्ता स सामान्यपुरुषो न भवती तानिरासः त्यसावीश्वर इति, तथा सर्वमिदं तनुभुवनकरणादिकं धर्मिलेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् घटादिवत् , तथा स्थिखा प्रवृत्तेवा, वास्यादिवदिति । तथाऽपरे प्रतिपन्ना यथा-प्रधानादिकृतो लोकः, सत्त्वरजस्तमसां साम्या-| वस्था प्रकृतिः, सा च पुरुषार्थ प्रति प्रवर्तते, आदिग्रहणाच 'प्रकृतेर्महान् ततोऽहङ्कारः तसाच गणः षोडशकः तस्मादपि पोडशकात्पञ्चभ्यः पञ्च भूतानी'त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा-आदिग्रहणात्स्वभावादिकं गृह्यते, ततश्वायमर्थःस्वभावेन कृतो लोकः, कण्टकादितैक्ष्ण्यवत् , तथाऽन्ये नियतिकृतो लोको मयूराङ्गारुहवदित्यादिभिः कारणैः कृतोऽयं लोको |'जीवाजीवसमायुक्तो' जीवैः-उपयोगलक्षणैः तथा अजीवैः-धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, II पुनरपि लोकं विशेषयितुमाह-'सुखम् ' आनन्दरूपं 'दुःखम्' असातोदयरूपमिति, ताभ्यां समन्वितो-युक्त इति ॥ ६॥1 ॥४२॥ | किंच-'सयंभुणा इत्यादि, स्वयं भवतीति स्वयम्भू-विष्णुरन्यो वा, स चैक एवादावभूत , तत्रैकाकी रमते, द्वितीयमिष्टवान् , तचिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूद 'इति' एवं महर्षिणा 'उक्तम्' अभिहितम् , एवंवादि|नो लोकस्य कर्तारमभ्युपगतवन्तः । अपि च 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाधमाख्यो मारयतीति मारो व्यधायि, तेन ele For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका नियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिरस्ति, अतो मायैषा यथाऽयं मृतः, तथा चायं लोकः 'अशाश्वतः' अनित्यो विनाशीति गम्यते ॥ ७॥ अपि च माहणा समणा एगे, आह अंडकडे जगे। असो तत्तमकासी य, अयाणंता मुसं वदे ॥ ८॥ 'ब्राह्मणा' धिगृजातयः 'श्रमणा:' त्रिदण्डिप्रभृतयः 'एके केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्ति च यथा-जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः, तथाहि ते वदन्ति-यदा न किश्चिदपि वस्खासीत्-पदार्थ-16 शून्योऽयं संसारः तदा ब्रह्माऽपस्खण्डमसृजत् , तसाच क्रमेण वृद्धात्पश्चाविधाभावमुपगतादृर्वाधोविभागोऽभूत् , तन्मध्ये च सर्वाः | प्रकृतयोऽभूवन् , एवं पृथिव्यप्तेजोवावाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तम्-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥" एवंभूते चासिन् जगति 'असौ ब्रह्मा, तस्य भावस्तत्त्वं--पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत् कृतवानिति । ते च ब्राह्मणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं वदन्ति-अन्यथा च स्थितं तत्त्वमन्यथा प्रतिपादयन्तीत्यर्थः॥८॥ अधुनैतेषां देवोतादिजगद्वादिनामुत्तरदानायाह सरहिं परियाएहिं, लोयं ब्रूया कडेति यातत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥ ९॥ 'खकैः' खकीयैः 'पर्यायैः' अभिप्रायैर्युक्तिविशेषैः अयं लोकः कृत इत्येवम् ‘अब्रुवन्' अभिहितवन्तः, तद्यथा-देवोप्तो सूत्रकृ.८॥ For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Garmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥४३॥ ब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तनिष्पादितमायया म्रियते तथाऽण्डजश्चायं लोक इत्यादि, खकीयाभि १समया० रुपपत्तिभिः प्रतिपादयन्ति-यथाऽस्मदुक्तमेव सत्यं नान्यदिति, ते चैवंवादिनो वादिनः सर्वेऽपि 'तत्त्वं' परमार्थ यथावस्थितलोक-18 उद्देशः ३ खभावं 'नाभि (न विजानन्ति' न सम्यक् विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतया न विनाशीति-निर्मूलतः कदाचन, न जगत्कत्ते चायमादित आरभ्य केनचित् क्रियते, अपि खयं लोकोऽभूद्भवति भविष्यति च, तथाहि-यत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' त्ववाद: इति, तदसंगतम् , यतो देवोप्तले लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, न चाप्रमाणकमुच्यमानं विद्वजनमनांसि प्रीणयति, अपि च-किमसौ देव उत्पन्नोऽनुत्पन्नो वा लोकं सृजेत् ?, न तावदनुत्पनस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः, अथोत्पन्नः सृजेत्तत्कि स्वतोऽन्यतो वा ?, यदि खत एवोत्पन्नस्तथा सति तल्लोकस्यापि खत एवोत्पत्तिः किं नेष्यते ?, अथान्यत उत्पन्नः सन् लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, अथासौ देवोऽनादिखानोत्पन्न इत्युच्यते, इत्येवं सति लोकोऽप्यनादिरेवास्तु, कोदोषः ?, किंच-असावनादिः सन्नित्योऽनित्यो वा स्यात् ?, | यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान कर्तृतम्, अथानित्यस्तथा सति स्वत एवोत्पत्यनन्तरं विनाशिखादात्मनोऽपि न त्राणाय, कुतोऽन्यत्करणं प्रति तस्य व्यापारचिन्तेति ?, तथा किममृतॊ मृतिमान् वा ?, यद्यमूर्तस्तदाऽऽकाशवदकतेव, अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य स्पष्टमेव सर्वजगदकर्तृखमिति । देवगुप्तदेवपुत्रपक्षौ खतिफल्गुखादप ॥४३॥ कर्णयितव्याविति, एतदेव दूषणं ब्रह्मोप्तपक्षेपि द्रष्टव्यं, तुल्ययोगक्षेमलादिति । तथा यदुक्तम्-'तनुभुवनकरणादिकं विमत्यधिकरणभावापन्नं विशिष्टबुद्धिमत्कारणपूर्वकं, कार्यखाद, घटादिवदिति' तदयुक्तं, तथाविधविशिष्टकारणपूर्वकखेन व्याप्त्यसिद्धेः, For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कारणपूर्वकत्वमात्रेण तु कार्य व्याप्तं, कार्यविशेषोपलब्धौ कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैव भवति, न चात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकत्वं प्रतिपन्नमिति चेत् युक्तं तत्र घटस्य कार्यविशेषखप्रतिपत्तेः, न खेवं सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकलेन संबन्धो गृहीत इति, नन्वत एव घटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थान दर्शना बुद्धिमत्कारणपूर्वकत्वस्य साधनं क्रियते, नैतदेवं युक्तं, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वावगतिर्भवति, यदि तु स्यात् मृद्वि| कारखाद्वल्मीकस्यापि घटवत्कुम्भकारकृतिः स्यात्, तथा चोक्तम् — “अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः कर| णात्सिद्धयेद्वल्मीकस्यापि तत्कृतिः ॥ १ ॥” इति, तदेवं यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन संबन्धो गृहीतस्तद्दर्शनमेव | तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति, अपिच - घटादिसंस्थानानां कुम्भकार एव विशिष्टः कर्तोपलक्ष्यते नेश्वरः, | यदि पुनरीश्वरः स्यात् किं कुम्भकारेणेति ?, नैतदस्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणलेन व्याप्रियते, नन्वेवं हानिरष्टकल्पना स्यात्, तथा चोक्तम् – “शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणखं न कल्प्यते १ ॥ १ ॥” तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति, अपिच - देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तद्दृष्टान्तसाधितश्वेश्वर एवंभूत एवं प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्वयात्यसिद्धेर्नानुमान - मिति, अनयैव दिशा स्थिखाप्रवृत्त्यादिकमपि साधनमसाधनमायोज्यं, तुल्ययोगक्षेमखादिति । यदपि चोक्तं ' प्रधानादिकृतोऽयं लोक' इति, तदप्यसंगतं, यतस्तत्प्रधानं किं मूर्तममूर्त वा ?, यद्यमूर्त न ततो मकराकरादेर्मूर्तस्योद्भवो घटते, न ह्याकाशात्किञ्चिदुत्पद्यमानमालक्ष्यते, मूर्तमूर्तयोः कार्यकारणविरोधादिति, अथ मूर्तं तत्कुतः समुत्पन्नं?, न तावत्स्वतो लोकस्यापि तथोत्पत्ति For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Granmandit la समया० उद्देशः ३ जगत्कर्त्त त्ववाद: सूत्रकृताङ्गं प्रसङ्गात् , नाप्यन्यताऽनवस्थापत्तरिति, यथाऽनुत्पन्नमव प्रधानाद्यनादिभावेनाऽऽस्ते तल्लोकोऽपि किं नेष्यते ?, अपिच-सत्वरशीलाङ्का जस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृतात्प्रधानान्महदादेरुत्पत्तिरिष्यते भवद्भिः, न च विकृतं प्रधानव्यपदेशमास्कचायीयवृ- न्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिरिति, अपिच-अचेतनायाः प्रकृतेः कथं पुरुषार्थ प्रति प्रवृत्तिः? येनाऽऽत्मनो भोगोपपच्या त्तियुतं 18 सृष्टिः स्यादिति, प्रकृतेरयं स्वभाव इति चेदेवं तर्हि खभाव एव बलीयान् यस्तामपि प्रकृति नियमयति, तत एव च लोकोऽ प्यस्तु, किमदृष्टप्रधानादिकल्पनयेति ?, अथादिग्रहणात्स्वभावस्थापि कारणवं कैश्चिदिष्यत इति चेदस्तु, न हि स्वभावोऽभ्युपग॥४४॥ म्यमानो नः क्षतिमातनोति, तथाहि-खो भावः खभावः-खकीयोत्पत्तिः, सा च पदार्थानामिष्यत एवेति । तथा यदुक्तं 'नियतिकृतोऽयं लोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, सा चाऽऽलोच्यमानान स्वभावादतिरिच्यते, यच्चाभ्यधायि-'स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तं भवति ?, किं यदाऽसौ भवति तदा खतत्रोऽन्यनिरपेक्ष एव भवति अथांनादिभवनात्स्वयम्भूरिति व्यपदिश्यते ?, तद्यदि स्वतत्रभवनाभ्युपगमस्तद्वल्लोकस्यापि भवनं ९ किं नाभ्युपेयते ?, किं स्वयम्भुवा ?, अथानादिस्ततस्तस्यानादिले नित्यखं, नित्यस्य चैकरूपतात्कर्तृखानुपपत्तिः, तथा वीतरागखात्तस्य संसारवैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्थाकर्ता, मूर्तामृर्तादिविकल्पाश्च प्राग्वदायोज्या इति । यदपि चात्राभिहितं-'तेन मारः समुत्पादितः, स च लोकं व्यापादयति', तदप्यकर्तृवस्याभिहितखात्प्रलापमात्र मिति । तथा यदुक्तम् 'अण्डादिक्रमजोऽयं लोक' इति, तदप्यसमीचीनं, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेणाभूवन् । D! तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद्बाधा दृश्यते, तथाऽसौ ब्रह्मा यावदण्डं सृजति तावल्लोकमेव कसानोत्पादयति ?, किम ॥४४॥ For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया १, एवमस्त्विति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाद्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यां शूद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुखादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते, अथापि स्यात्तथा सति वर्णानामभेदः स्याद्, एकस्मादुत्पत्तेः, तथा ब्राह्मणानां कठतैत्तिरीयककलापादिकश्च भेदो न स्यादू, एकस्मान्मुखादुत्पत्तेः एवं चोपनयनादिसद्भावो न भवेद् भावे वा स्वस्रादिग्रहणापत्तिः स्याद् एवमाद्यनेकदोषदुष्टत्वा| देवं लोकोत्पत्तिर्नाभ्युपगन्तव्या । ततश्च स्थितमेतत्-त एवंवादिनो लोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्चतुर्दशरज्जुप्रमाणस्य वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुख मल्लका का रसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य | मल्लकसमुद्रकाकारोर्ध्वलोकस्य धर्माधर्माकाशपुद्गलजीवात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययधौव्यापादितद्रव्यसतत्त्वस्यानादिजीव कर्मसंबन्धापादितानेकभवप्रपञ्चस्याष्टविध कर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य सन्तो मृषा वदन्तीति ॥ ९ ॥ इदानीमेतेषामेव देवोप्तादिवादिनामज्ञानिखं प्रसाध्य तत्फलदिदर्शयिषयाऽऽह तत्त्वमजानानाः अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया । समुप्पायमजाणंता, कहं नायंति संवरं ? ॥ १० ॥ मनोऽनुकूलं मनोज्ञं— शोभनमनुष्ठानं न मनोज्ञममनोज्ञम् — असदनुष्ठानं तस्मादुत्पादः – प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञसमुत्पादम् एवकारोऽवधारणे, स चैवं संबन्धनीयः - अमनोज्ञसमुत्पादमेव दुःखमित्येवं 'विजानीयात्' अवगच्छेत्प्राज्ञः, एतदुक्तं भवति - खकृतासदनुष्ठानादेव दुःखस्योद्भवो भवति नान्यस्मादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानो For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सूत्रकृताङ्ग शीलाङ्का चार्ययवृतियुतं ॥ ४५ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |द्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यत ईश्वरादेर्दुःखस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः 'कथं ' केन प्रकारेण दुःखस्य संवरं ४ १ समया ० - दुःखप्रतिघातहेतुं ज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदो भवति, ते च निदानमेव न जानन्ति तच्चाजानानाः कथं उद्देश: ३ | दुःखोच्छेदाय यतिष्यन्ते ?, यत्नवन्तोऽपि च नैव दुःखोच्छेदनमवाप्स्यन्ति, अपि तु संसार एव जन्मजरामरणेष्ट वियोगाद्यनेकदुःखत्राताघ्राता भूयो भूयोऽरहट्टघटीन्यायेनानन्तमपि कालं संस्थास्यन्ति ॥ १० ॥ साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाह - कर्तृत्ववा दः सुद्धे अपावए आया, इहमेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरज्झई ॥ ११ ॥ इह संडे मुणी जाए, पच्छा होइ अपावए । वियंडंबु जहा भुज्जो, नीरयं सरयं तहा ॥ १२ ॥ 'इह' अस्मिन् कृतवादिप्रस्तावे त्रैराशिका गोशालकमतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगतत्रैराशिकसूत्रपरिपाट्या व्यवस्थितानि ते एवं वदन्ति - यथाऽयमात्मा 'शुद्धी' मनुष्यभव एव शुद्धाचारो भूत्वा अपगताशेषमलकलङ्को मोक्षे अपापको भवति - अपगताशेषकर्मा भवतीत्यर्थः, इदम् 'एकेषां' गोशालकमतानुसारिणामाख्यातं, पुनरसावात्मा शुद्धवाकर्मकखराशि| द्वयावस्थो भूला क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एव 'अपराध्यति' रजसा श्लिष्यते, इदमुक्तं भवति - तस्य हि स्वशास - नपूजामुपलभ्यान्यशासनपराभवं चोपलभ्य क्रीडोत्पद्यते - प्रमोदः संजायते, स्वशासनन्यक्कारदर्शनाच्च द्वेषः, ततोऽसौ क्रीडाद्वे| पाभ्यामनुगतान्तरात्मा शनैः शनैर्निर्मलपटवदुपभुज्यमानो रजसा मलिनीक्रियते, मलीमसश्च कर्मगौरवाद्भूयः संसारेऽवतरति, For Private And Personal ॥ ४५ ॥ Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अस्यां चावस्थायां सकर्मकत्वा तृतीयराश्यवस्थो भवति ॥ ११ ॥ किं च- 'इ' अस्मिन् मनुष्यभवे प्राप्तः सन् प्रव्रज्यामभ्युपेत्य संवृतात्मा - यमनियमरतो जातः सन् पश्चादपापो भवति - अपगताशेषकर्मकलङ्को भवतीति भावः, ततः स्वशासनं प्रज्वाल्य मुक्त्यवस्थो भवति, पुनरपि स्वशासनपूजादर्शनान्निकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुवद् – उदकवन्नीरजस्कं सद्वातोद्धतरेणुनिवहसंपृक्तं सरजस्कं मलिनं भूयो यथा भवति तथाऽयमध्यात्माऽनन्तेन कालेन संसारोद्वेगाच्छुद्धाचारावस्थो | भूत्वा ततो मोक्षावाप्तौ सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां | राशित्रयावस्थो भवत्यात्मेत्याख्यातम्, उक्तं च- "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारित भीरुनिष्ठम् । मुक्तः | स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १ ॥” इति ॥ १२ ॥ अधुनैतदूषयितुमाह एताणुवीति मेधावी, बंभचेरेण ते वसे । पुढो पावाउया सबे, अक्खायारो सयं सयं ॥ १३ ॥ सएसए उबट्टाणे, सिद्धिमेव न अन्नहा । अहो इहेव वसवत्ती, सवकामसमप्पिए ॥ १४ ॥ 'एतान् ' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेधावी' प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा-नैते राशित्रयवादिनो देवोप्तादि लोकवादिनश्च 'ब्रह्मचर्ये' तदुपलक्षिते वा संयमानुष्ठाने 'वसेयुः' अवतिष्ठेरन्निति, तथाहि - तेषामयमभ्युपगमो यथा स्वदर्शन पूजानिकारदर्शनात्कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यं तत्संभवाच्च कर्मोप For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं ॥ ४६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चयस्तदुपचयाच्च शुद्ध्यभावः शुद्ध्यभावाच्च मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथाव| स्थितवस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्मात्मीयपरिग्रहाणां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः १, तद्वशाच संसारावतरणमित्यर्थः, अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् । अपिच – सर्वेऽप्येते प्रावादुकाः 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनं स्वदर्शनानुरागादाख्यातारः - शोभनत्वेन प्रख्यापयितार इति, न च तत्र विदितवेद्येनास्था विधेयेति ॥ १३ ॥ पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह - ते कृतवादिनः शैवै| कदण्डिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्त्यस्मिन्नित्युपस्थानं – स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादिकं तस्मिन्नेव 'सिद्धिम्' अशे| पसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो 'नान्यथा' नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहि —– शैवा दीक्षात एव मोक्ष इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्व परिज्ञानान्मुक्तिरित्यभिहितवन्तः, तथाऽन्येऽपि वेदान्तिका ध्यानाध्ययनसमाधि| मार्गानुष्ठानात्सिद्धिमुक्तवन्त इत्येवमन्येऽपि यथास्वं दर्शनान्मोक्षमार्ग प्रतिपादयन्तीति, अशेषद्वन्द्वोपरमलक्षणायाः सिद्धिप्राप्तेरधस्ताद- प्रागपि यावदद्यापि सिद्धिप्राप्तिर्न भवति तावदिहैव जन्मन्यस्मदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति - आत्मवशे वर्तितुं शीलमस्येति वशवर्ती-वशेन्द्रिय इत्युक्तं भवति, न ह्यसौ सांसारिकैः स्वभावैरभिभूयते, सर्वे कामा- अभिलाषा | अर्पिता :- संपन्ना यस्य स सर्वकामसमर्पितो, यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियावत्, तथाहि-- सिद्धेरारादष्ट| गुणैश्वर्यलक्षणा 'सिद्धिर्भवति' तद्यथा - अणिमा लघिमा महिमा प्राकाम्यमीशिखं वशित्वं प्रतिघातित्वं यत्र कामावसायित्वमिति ॥ १४ ॥ तदेवमिहैवास्मदुक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति दर्शयितुमाह For Private And Personal १ समया० उद्देशः ३ त्रिशशिकर्त्तृवाद निरासः ॥ ४६॥ Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिद्धा य ते अरोगा य, इहमेगेसिमाहियं । सिद्धिमेव पुरो काउं, सासए गढिआ नरा ॥१५॥ असंवुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवनंति, ठाणा आसुरकिब्बिसिया ॥१६॥ इति बेमि इति प्रथमाध्ययने तृतीयोदेशकः ॥ गाथा ग्रं. ७५॥ ये ह्यमदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽसिन् जन्मन्यष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन शरीरत्यागं कृता | 'सिद्धाश्च' अशेषद्वन्द्वरहिता अरोगा भवन्ति, अरोगग्रहणं चोपलक्षणम् , अनेकशारीरमानसद्वन्दैन स्पृश्यन्ते, शरीरमनसोरभावा| दिति, एवम् 'इह' अस्मिन् लोके सिद्धिविचारे वा 'एकेषां शैवादीनामिदम् 'आख्यातं' भाषितं, ते च शैवादयः 'सिद्धिमेव | पुरस्कृत्य मुक्तिमेवाङ्गीकृत्य 'खकीये आशये' खदर्शनाभ्युपगमे 'ग्रथिताः' संबद्धा अध्युपपन्नास्तदनुकूला युक्ती प्रतिपादयन्ति, नरा इव नराः-प्राकृतपुरुषाः शास्त्रावबोधविकलाः खाभिप्रेतार्थसाधनाय युक्तीः प्रतिपादयन्ति, एवं तेऽपि पण्डितंमन्याः परमार्थमजानानाः खाग्रहप्रसाधिका युक्तीरुद्घोषयन्तीति, तथा चोक्तम् - 'आग्रही बत निनीपति युक्ति, तत्र यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्तियत्र तत्र मतिरेति निवेशम् ॥ १॥" ॥ १५॥ साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाभिधित्सयाऽऽह| ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि 'असंवृता' इन्द्रियनोइन्द्रियैरसंयताः, इहाप्यमाकं लाभ इन्द्रियानुरोधेन सर्व-1॥ विषयोपभोगादू, अमुत्र मुक्त्यवाप्तः, तदेवं मुग्धजनं प्रतारयन्तोनादिसंसारकान्तारं 'भ्रमिष्यन्ति' पटिष्यन्ति खदुश्चरितो For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahar a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagarria mandir सूत्रकृताङ्गं शीलाङ्काचायत्तियुतं पत्तकर्मपाशावशापि(पाशि)ताः पौनःपुन्येन नरकादियातनास्थानेघृत्पद्यन्ते, तथाहि-नेन्द्रियैरनियमितैरशेषद्वन्द्वप्रच्युतिलक्षणा सिद्धिरवाप्यते, याऽप्यणिमाद्यष्टगुणलक्षणैहिकी सिद्धिरभिधीयते सापि मुग्धजनप्रतारणाय दम्भकल्पैवेति, याऽपि च तेषां बालतपोऽनुष्ठानादिना खर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति–'कल्पकालं' प्रभूतकालम् 'उत्पद्यन्ते' संभवन्ति आसुराः| असुरस्थानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ?-'किल्बिषिकाः' अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः खल्पायुःसामर्थ्याधुपेताश्च भवन्तीति । इति उद्देशकपरिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥१६ ।। ७५ ॥ इति समयाख्याध्ययनस्य तृतीयोद्देशकः समाप्तः॥ १ समया० उद्देशः४ कृत्योपदेशवि० ॥४७॥ - roccoon-- अथ प्रथमाध्ययने चतुर्थ उद्देशकः प्रारभ्यते ॥ । उक्तस्तृतीयोद्देशकः, अधुना चतुर्थः समारभ्यते, अस्य चायमभिसंबन्धः-अनन्तरोद्देशकेऽध्ययनार्थखात्वपरसमयवक्तव्यतोतेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशके तीथिकानां कुत्सिताचारखमुक्तमिहापि तदेवाभिधीयते, तदनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्योपक्रमादीनि चखार्यनुयोगद्वाराण्यभिधाय मूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् एते जिया भो ! न सरणं, बोला पंडियमाणिणो। हिच्चा णं पुवसंजोगं, सिया किच्चोवएसगा ॥१॥ १ तायात प्र. २ जत्थ बालेऽवसीय प्र.। ॥४७॥ For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagara Granmandir तं च भिक्खू परिन्नाय, वियं तेसु ण मुच्छए । अणुक्कस्से अप्पलीणे, मज्झेण मुणि जावए ॥२॥ अस्य चानन्तरसूत्रेण सहायं संबन्धस्तद्यथा, अनन्तरसूत्रे ऽभिहितं- 'तीर्थिका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति ? यत एते जिताः परीषहोपसर्गैः, परम्परसूत्र संबन्धस्त्वयम् - आदाविदमभिहितं 'बुध्येत त्रोटयेच्च' ततश्चैतदपि बुध्येत — यथैते पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गेः कामक्रोध लोभमानमोहमदाख्येनारिषङ्घर्गेण चेति, एवमन्यै - रपि सूत्रैः संबन्ध उत्प्रेक्ष्यः । तदेवं कृतसंबन्धस्यास्य सूत्रस्येदानीं व्याख्या प्रतन्यते – 'एत' इति पञ्चभूतैकात्मतञ्जीवतच्छरीरा| दिवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाच 'जिता' अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्व तथा प्रबलम - हामोहोत्थाज्ञानेन च 'भो' इति विनेयामन्त्रणम् एवं वं गृहाण यथैते तीर्थिका असम्यगुपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवि| तुमर्हन्ति न कश्चित्रातुं समर्था इत्यर्थः किमित्येवं ?, यतस्ते बाला इव बालाः, यथा शिशवः सदसद्विवेकवैकल्याद्यत्किञ्चनकारिणो भाषिणश्च तथैतेऽपि स्वयमज्ञाः सन्तः परानपि मोहयन्ति, एवम्भूता अपि च सन्तः पण्डितमानिन इति, कचित्पाठो | ' जत्थ बालेऽवसीय 'त्ति 'यत्र' अज्ञाने 'बालः' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्ते न कस्यचित्राणायेति । यच्च | तैर्विरूपमाचरितं तदुत्तरार्द्धेन दर्शयति- ' हित्वा ' त्यक्त्वा, णमिति वाक्यालङ्कारे, पूर्वसंयोगो - धनधान्यस्वजनादिभिः संयोगस्तं | त्यक्त्वा किल वयं निःसङ्गाः प्रव्रजिता इत्युत्थाय पुनः सिता - बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थाः तेषां कृत्यं करणीयं पचनपाचन कण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा, यदिवा – 'सिया' | इति आर्षखाद्बहुवचनेन व्याख्यायते ' स्युः ' भवेयुः कृत्यं - कर्तव्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या–गृहस्थास्तेषामुपदेशः– For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mahari Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir १ समया० उद्देशः४ कृत्योपदेशवि० त्तियुतं सूत्रकृताङ्गं संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रबजिता अपि सन्तः कर्तव्यहस्थेभ्यो न भिद्यन्ते, गृहस्था इव शीलाङ्का- तेऽपि सर्वावस्थाः पञ्चमूनाव्यापारोपेता इत्यर्थः ॥१॥ एवम्भूतेषु च तीथिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाह-'तं' चार्यांयत्र | पाखण्डिकलोकमसदुपदेशदानाभिरतं 'परिज्ञाय' सम्यगवगम्य यथैते मिथ्याखोपहतान्तरात्मानः सद्विवेकशून्या नात्मने हिता यालं नान्यस्मै इत्येवं पर्यालोच्य भावभिक्षुः संयतो 'विद्वान् विदितवेद्यः तेषु 'न मूर्च्छयेत्' न गायं विदध्यात् , न तैः ॥४८॥ सह संपर्कमपि कुर्यादित्यर्थः । किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थानानामन्यतमेनाप्युत्सेकमकुर्वन् तथा 'अप्रलीन: असंबद्धस्तीथिकेषु गृहस्थेषु पार्श्वस्थादिषु वा संश्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन संचरन् । 'मुनिः' जगत्रयवेदी 'यापयेदु' आत्मानं वर्तयेत् , इदमुक्तं भवति–तीर्थकादिभिः सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण | | तथा भावतस्तेष्वप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्च प्रशंसां परिहरता मुनिनाऽऽत्मा यापयितव्य इति ॥२॥ किमिति ते | तीर्थकास्त्राणाय न भवन्तीति दर्शयितुमाह सपरिग्गहा य सारंभा, इहमेगेसिमाहियं । अपरिग्गहा अणारंभा, भिखू ताणं परिवए ॥३॥ कडेसु घासमेसेजा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥ ४ ॥ KI सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मूीवन्तः सपरिग्रहाः, तथा सहारम्भेण-| जीवोपमर्दादिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौद्देशिकादिभोजिखात्सारम्भाः-तीर्थिकादयः, सपरिग्रहारम्भकलेनैव ॥४८॥ For Private And Personal Page #101 -------------------------------------------------------------------------- ________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri fyanmandir च मोक्षमार्ग प्रसाधयन्तीति दर्शयति-'इह परलोकचिन्तायाम् एकेषां केषाश्चिद् 'आख्यातं भाषितं, यथा किमनया शिर| स्तुण्डमुण्डनादिकया क्रियया ?, परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति । ये तु त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति-'अपरिग्रहा' न विद्यते धर्मोपकरणाहते शरीरोपभोगाय खल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावद्य आरम्भो येषां तेऽनारम्भाः , ते चैवंभूताः कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तृत्तारणसमस्तान् 'भिक्षुः'भिक्षणशील उद्देशिकाद्यपरिभोजी 'त्राणं शरणं परिः-समन्ताबजेद्-गच्छेदिति ॥३॥ कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाह-गृहस्थैः परिग्रहारम्भद्वारेणाऽऽ|त्मार्थ ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु-परकृतेषु परनिष्ठितेष्वित्यर्थः, अनेन च षोडशोद्गमदोषपरिहारः | सूचितः, तदेवमुद्गमदोषरहितं ग्रस्थत इति ग्रासः-आहारस्तमेवंभूतम् 'अन्वेषयेत्' मृगयेत् याचेयेदित्यर्थः, तथा 'विद्वान् । संयमकरणैकनिपुणः परैराशंसादोषरहितैनिःश्रेयसबुद्ध्या दत्तमिति, अनेन पोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोषरहिते आहारे स भिक्षुः 'एषणां' ग्रहणैषणां 'चरेद' अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परिगृहीता इति मन्तव्यं, तथा 'अगृद्धः अनध्युपपन्नोऽमृच्छितस्तस्मिन्नाहारे रागद्वेषविनमुक्तः, अनेनापि च ग्रासैषणादोषाः पञ्च निरस्ता अवसेयाः, स एवम्भूतो भिक्षुः परेषामपमानं परावमदर्शिलं 'परिवर्जयेत् परित्यजेत् , न तपोमदं ज्ञानमदं च कुर्या| दिति भावः॥४॥ एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किचुवमा य चउत्थे' इत्येतत्प्रदर्येदानीं परवादिमतमेवोद्देशार्थाधिकाराभिहितं दर्शयितुमाह सूत्रकृ. ९ For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri MahJain Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥ ४९ ॥ www.kobatirth.org Acharya Shri Kailashsaganmandir लोगवायं णिसामिज्जा, इहमेगेसिमाहियं । विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं ॥ ५ ॥ अणंते निइए लोए, सासए ण विणस्सती । अंतवं णिइए लोए, इति धीरोऽतिपास ॥ ६ ॥ लोकानां - पाखण्डिनां पौराणिकानां वा वादो लोकवादः -- यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' शृणुयात् जानीयादित्यर्थः, तदेव दर्शयति – 'इह' अस्मिन्संसारे 'एकेषां' केषाञ्चिदिदम् 'आख्यातम्' अभ्युपगमः । तदेव विशिनष्टि विपरीता - परमार्थादन्यथाभूता या प्रज्ञा तथा संभूतं समुत्पन्नं, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत्, पुनरपि विशेषयति - अन्यैः - अविवेकिभिर्यदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः ॥ ५ ॥ तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह – नास्यान्तो ऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहि--यो याडगिह भवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अङ्गनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निर|वधिक इतियावत्, तथा 'नित्य' इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोक इति, तथा शश्वद्भवतीति शाश्वतो व्यणुकादिकार्य| द्रव्यापेक्षया शश्वद्भवन्नपि न कारणद्रव्यं परमाणुखं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया । तथाऽन्तोऽ| स्यास्तीत्यन्तवान् लोकः, 'सप्तद्वीपा वसुन्धरे 'ति परिमाणोक्तेः, स च तादृक्परिमाणो नित्य इत्येवं 'धीरः' कश्चित्साहसिकोऽन्य| थाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवं भूतमनेकभेदभिन्नं लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः । तथा 'अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोम्नस्य वा न सन्ति लोका' इत्येवमादिकं निर्युक्तिकं लोकवादं निशामयेदिति ॥ ६ ॥ किंच For Private And Personal १ समया० उद्देशः ४ लोकवादाः ॥ ४९ ॥ Page #103 -------------------------------------------------------------------------- ________________ Shri M ohain Aradhana Kendra www.kabatirth.org Acharya Shri Kailashsagarri Gyanmandir अपरिमाणं वियाणाई, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥७॥ जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अत्थि से अंजू , जेण ते तसथावरा ॥ ८॥ | न विद्यते 'परिमाणम्' इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थकृत् , एतदुक्तं || भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्-15 | "सर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ? ॥१॥” इति, 'इह' असिल्लोके 'एकेषां' सर्वज्ञापह्नववादिनाम् 'इदमाख्यातम् ' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापनमाश्रित्य सह परि|माणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते बुवतेदिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्थामवस्थायां न पश्यत्यसौ, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः॥७॥ अस्य चोत्तरदानायाह—ये केचन त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः 'प्राणा' प्राणिनः सत्त्वाः18 'तिष्ठन्ति' सखमनुभवन्ति, अथवा 'स्थावराः' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् ४ | यथा यो यागसिन् जन्मनि मनुष्यादिः सोऽन्यसिन्नपि जन्मनि तादृगेव भवतीति, ततः स्थावराणां त्रसानां च तादृशखे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपघेरन् । लोकेनापि चान्यथाखमुक्तं, तद्यथा-"स वै एष १ कश्चित्तु पक्षे प्रकृतिभावमपीच्छतीति श्रीहेमचन्द्रसूर्युक्तेरत्र प्रकृतिभावसद्भावान्नापप्रयोगता। For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahaina Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृ चियुतं ॥ ५० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri@anmandir शृगालो जायते यः सपुरीषो दह्यते" तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति । तथा 'अनन्तो नित्यश्च लोकः' इति यदभिहितं, तत्रेदमभिधीयते - यदि खजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणांमानित्यत्रममदभीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितत्वात्, न हि क्षणभाविपर्यायानालिङ्गितं किश्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्वृपतैव स्यादिति । तथा शश्वद्भवनं कार्यद्रव्यस्याऽऽकाशात्मादेवाविनाशितं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययधौव्ययुक्तखेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुखमेव हीयेतेति । तथा यदुक्तम्- 'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नखादित्येतनिरन्तराः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम्- 'अपुत्रस्य न सन्ति लोका' इत्यादीत्येतदपि बालभाषितं, तथाहि किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात् १, तद्यदि सत्तामात्रेण तत इन्द्रमहेकामुकगर्त्ता वराहादिभिर्व्याप्ता लोका भवेयुः तेषां पुत्रबहुत्वसंभवात्, अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वये सत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्त्ता १, स्वकृतानुष्ठानं च निष्फलमापद्येतेत्येवं यत्किश्चिदेतदिति । तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधित्वादनाकर्णनीयमिति । यदपि चोक्तम्- 'अपरिमाणं विजानातीति, तदपि न घटामियर्ति, यतः सत्यप्यपरिमितज्ञत्रे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलखान्नैवासौ प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि तस्य कीट संख्या परिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या (पीत्या) शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न १ अन्तरं - हृदयं, विचारशून्या इति तात्पर्यम् । २ कुकुर इति त्रिकाण्डशेषः । For Private And Personal १ समया० उद्देशः ४ लोकवाद - निरास: ॥ ५० ॥ Page #105 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kcbatrth.org Acharya ShriKalashsagar reasraes cene-003 ॥ १५॥ अन्यच्च-जात:-पुत्रः स एव फलं गृहस्थानां, तथाहि-पुरुषाणां कामभोगाः फलं तेषामपि फलं-प्रधानकार्य पुत्रजन्मेति, तदुक्तम्-"इदं तत्स्नेहसर्वखं, सममाढ्यदरिद्रयोः । अचन्दनमनौशीरं, हृदयस्यानुलेपनम् ॥१॥ यत्तच्छपनिकेत्युक्तं, बालेनाव्यक्तभाषिणा । हिला सांख्यं च योगं च, तन्मे मनसि वर्तते ॥ २॥" यथा 'लोके पुत्रसु(मुखं नाम, द्वितीयं सु(मुखमात्मन:' इत्यादि, तदेवं पुत्रः पुरुषाणां परमाभ्युदयकारणं तसिन् 'समुत्पन्ने जाते तदुद्देशेन या विडम्बनाः पुरुषाणां भवन्ति ता दर्शयति-अमुं दारकं गृहाण खम्, अहं तु कर्माक्षणिका न मे ग्रहणावसरोऽस्ति, अथचैनं 'जहाहि परित्यज नाहमस्य वार्तामपि पृच्छामि एवं कुपिता सती ब्रूते, मयाऽयं नव मासानुदरेणोढः ख पुनरुत्सङ्गेनाप्युद्वहन् स्तोकमपि कालमुद्विजस इति, दासष्टान्तस्वादेशदानेनैव साम्यं भजते, नादेशनिष्पादनेन, तथाहि-दासो भयादुद्विजन्नादेश विधत्ते, स तु स्त्रीवशगोऽनुग्रहं मन्यमानो मुदितश्च तदादेशं विधत्ते, तथा चोक्तम्-“यदेव रोचते मह्यं, तदेव कुरुते प्रिया । इति वेत्ति न जानाति, तत्प्रियं ४ यत्करोत्यसौ ॥१॥ ददाति प्रार्थितः प्राणान् , मातरं हन्ति तत्कृते । किं न दद्यात् न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः ॥ २॥ ददाति शौचपानीयं, पादौ प्रक्षालयत्यपि । श्लेष्माणमपि गृह्णाति, स्त्रीणां वशगतो नरः ॥३॥" तदेवं पुत्रनिमित्तमन्यद्वा यत्किचिनिमित्तमुद्दिश्य दासमिवादिशन्ति, अथ तेऽपि पुत्रान् पोषितुं शीलं येषां ते पुत्रपोषिण उपलक्षणार्थवाचास्य सर्वादेशकारिणः 'एके' केचन मोहोदये वर्तमानाः स्त्रीणां निर्देशवर्तिनोऽपहस्तितैहिकामुष्मिकापाया उष्ट्रा इव परवशा भारवाहा भवन्तीति ॥ १६॥ किश्चान्यत् १ एतच्छलोकद्वयमपि व्रतनष्टेन धर्मकीर्तिना भाषितमिति वि०प० । For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mah ir Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar m andir चियुत सूत्रकृताङ्गं राओवि उठ्ठिया संता, दारगं च संठवंति धाई वा।सुहिरामणा वि ते संता, वत्थधोवा हवंति हंसा वा १७४४ स्वीपशीलाङ्काचार्यांय18 एवं बहुहिं कयपुवं, भोगत्थाए जेऽभियावन्ना । दासे मिइव पेसे वा, पसुभूतेव सेण वा केई ॥१८॥ रिज्ञाध्य उद्देशः२ 18 रात्रावप्युत्थिताः सन्तो रुदन्तं दारकं धात्रीवत् संस्थापयन्त्यनेकप्रकारैरुल्लापनैः, तद्यथा-“सामिओसि णगरस्स य णकउर-19 |स्स य हत्थकप्पगिरिपट्टणसीहपुरस्स य उण्णयस्स निनस्स य कुच्छिपुरस्स य कण्णकुञ्ज आयामुहसोरियपुरस्स य" इत्येवमादिभि॥११९॥ 18 रसम्बद्धैः क्रीडनकालापैः स्वीचित्तानुवर्तिनः पुरुषास्तत् कुर्वन्ति येनोपहास्यतां सर्वस्य व्रजन्ति, सुष्टु व्ही:-लज्जा तस्यां मनः अन्तःकरणं येषां ते सुम्हीमनसो-लज्जालवोऽपि ते सन्तो विहाय लजा स्त्रीवचनात्सर्वजघन्यान्यपि कर्माणि कुर्वते, तान्येव सूत्रावयवेन दर्शयति-'वनधाषका' वस्त्रप्रक्षालका हंसा इव-रजका इव भवन्ति, अस्य चोपलक्षणार्थखादन्यदप्युदकवहनादिकं कुर्वन्ति ॥ १७॥ किमेतत्केचन कुर्वन्ति येनैवमभिधीयते ?, बाढं कुर्वन्तीत्याह-एव' मिति पूर्वोक्तं स्त्रीणामादेशकरणं पुत्रपोपणवस्त्रधावनादिकं तबहुभिः संसाराभिष्वङ्गिभिः पूर्व कृतं कृतपूर्व तथा परे कुर्वन्ति करिष्यन्ति च ये 'भोगकृते' कामभोगाथमैहिकामुष्मिकापायभयमपोलोच्य आभिमुख्येन-भोगानुकूल्येन आपन्ना-व्यवस्थिताः सावद्यानुष्ठानेषु प्रतिपन्ना इतियावत, तथा यो रागान्धः स्त्रीभिर्वशीकृतः स दासवदशद्धिताभिस्ताभिः प्रत्यपरेऽपि कर्मणि नियोज्यते, तथा वागुरापतितः परवशी मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तु लभते, तथा 'प्रेष्य इव' कर्मकर इव क्रयक्रीत इव वाशोधना खाम्यति नगरस्य च नकपुरस्थ च हस्तिकल्पगिरिपत्तनसिंहपुरस्म उन्नतस्य निनस्य कुक्षिपुरस्य च कान्यकुब्जपितामहमुखशौर्य पुरस्य च ॥ teeeeeeeesesekese For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahiya Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga p mandir eneroen दायपि नियोज्यते, तथा-कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यखात् पशुभूत इव, यथा हि पशुराहारभयISI| मैथुनपरिग्रहाभिज्ञ एव केवलम् , एवमसावपि सदनुष्ठानरहितखात्पशुकल्पः, यदिवा–स स्त्रीवसगो दासमृगप्रेष्यपशुभ्योऽप्यध मखान्न कश्चित् , एतदुक्तं भवति-सर्वाधमखात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा-न स कश्चिदिति, उभयम्रष्टखात, तथाहि-न तावत्प्रवजितोऽसौ सदनुष्ठानरहितवाद, नापि गृहस्सः ताम्बूलादिपरिभोगरहितखाल्लोचिकामात्रधारिखाच, यदिवा ऐहिकासुष्मिकानुष्ठायिनां मध्ये न कश्चिदिति ॥ १८ ॥ साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाह एवं खु तासु विन्नप्पं, संथवं संवासं च वजेजा। तजातिआ इमे कामा, वजकरा य एवमक्खाए ॥१९॥ ६ एयं भयंण सेयाय, इइ से अप्पगं निलंभित्ता।णो इत्थिं णो पसु भिक्खू, णो सयं पाणिणा णिलिज्जेज्जा२० । 'एतत् पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम्--उक्तं, तद्यथा---यदि इसकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीमिः साधं 'संस्तवं परिचयं तत्संवासं च स्त्रीभिः । सहैकत्र निकास चात्महितमनुवर्तमानः सर्वापायभीरुः 'त्यजेत् जह्यात् , यतस्ताभ्यो-रमणीभ्यो जातिः-उत्पत्तिर्येषां तेऽमी कामास्तजातिका-रमणीसम्पर्कोत्थास्तथा 'अवयं पापं वनं वा गुरुवादापातकलेन पापमेव तत्करणशीला अवद्यकरा वनकरा बेत्सेवम् 'आख्याता' तीर्थकरगणधरादिभिः प्रतिपादिता इति ॥ १९॥ सर्वोपसंहारार्थमाह--'एवम्' अनन्तरनीत्या ममहेतुखान स्त्रीभिर्विज्ञ तथा संस्तवस्तत्संबासश्च भयमित्यतः स्त्रीभिः सार्य सम्पकों न श्रेषसे असदनुष्ठानहेतुलात्तखत्वेवं परिझाव 0886908883929 - elateratese For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsu p mandir सूत्रकृताङ्गं 8स भिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कानिरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तदर्शयति-न स्त्रियं नरकवीथीप्रायां ४ खीपशीलाङ्का- नापि पशु 'लीयेत आश्रयेत स्त्रीपशुभ्यां सह संवासं परित्यजेत, 'स्त्रीपशुपण्डकविवर्जिता शय्ये'तिवचनात, तथा खकीयेन रिनाध्य. 'पाणिना' हस्तेनावाच्यस्य 'न णिलिज्जेजत्ति न सम्बाधनं कुर्यात् , यतस्तदपि हस्तसम्बाधनं चारित्रं शबलीकरोति, यदिवा उद्देशः २ त्तियुतं || स्त्रीपश्चादिक खेन पाणिना न स्पृशेदिति ॥ २० ॥ अपि च॥१२०॥ सुविसुद्धलेसे मेहावी,परकिरिअं च वजए नाणी। मणसा वयसा कायेणं, सवफाससहे अणगारे ॥२१॥ | इच्चेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू। तम्हा अज्झत्थविसुद्धे,सुविमुक्के आमोक्खाए परिवएजा है। सि ॥ २२ ॥ तिबेमि ॥ इति श्रीइत्थीपरिन्ना चतुर्थाध्ययनं समत्तं ॥ (गाथाग्र० ३०९) 8|| सुष्टु-विशेषेण शुद्धा-स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेश्या-अन्तःकरणवृत्तिर्यस्य स तथा स एवम्भूतो 'मेधावी' | |मोदावर्ती परस्मै-ख्यादिपदार्थाय क्रिया परक्रिया-विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तांच'ज्ञानी' विदितवेद्यो 'वर्जयेत् परिहरेत् , एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुर्यात्राप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत् , एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत् , तथाहि-औदारिककामभोगार्थ मन-1॥ ॥१२०॥ |सा न गच्छति नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं वाचा कायेन च, सर्वेऽप्यौदारिके नव भेदाः, एवं दिव्येऽपि १ पा० विहरे आमुक्साए। 0992989 seseseeeeeeeeeeek 9 29202 For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Martin Aradhana Kendra www.kobatirth.org ramandir Acharya Shri Kailashsa नव भेदाः, ततश्चाष्टादशभेदभिन्नमपि ब्रह्म बिभृयात् , यथा च स्त्रीस्पर्शपरीषहः सोढव्य एवं सवोनपि शीतोष्णदंशमशकतृणादि स्पर्शानधिसहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति ॥ २१॥ क एवमाहेति दर्शयति-'इति एवं यत्पूर्वमुक्तं तत्सर्व || स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः 'आह' उक्तवान् , यत एषमतो धूतम्-अपनीतं रजः-स्त्रीसम्पर्कादिकृतं कर्म | येन स धृतरजाः तथा धृतो मोहो रागद्वेषरूपो येन स तथा । पाठान्तरं वा धृतः-अपनीतो रागमार्गो-रागपन्था यसिन् स्त्रीसं| स्तवादिपरिहारे तत्तथा तत्सर्व भगवान् वीर एवाह, यत एवं तसात् स भिक्षुः 'अध्यात्मविशुद्ध' सुविशुद्धान्तःकरणः सुष्टु रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्तः सन् 'आमोक्षाय' अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन 'व्रजेत् गच्छेत्संयमोद्योगवान् भवेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २२॥ इति चतुर्थ स्त्रीपरिज्ञाध्ययनं परिसमाप्तम् ॥ सुत्रकृ. २१ For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Main Aradhana Kendra सूत्रकृताङ्कं शीलाङ्काचार्ययवृ चियुतं ॥१२१॥ www.kobatirth.org ॥ अथ पञ्चमं नरकविभक्त्यध्ययनं प्रारभ्यते ॥ Acharya Shri Kailashsagaanmandir 61410 उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाद्ये अध्ययने स्वसमयपरसमयप्ररूपणाऽभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येतद्वितीयेऽध्ययनेऽभिहितं, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गाः सम्यक् सोढव्या इत्येतत्तृतीयेऽध्ययने प्रतिपादितं, तथा सम्बुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतच्चतुर्थेऽध्ययने प्रतिपादितं साम्प्रतनुपसर्गभीरोः स्त्रीवशगस्यावश्यं नरकपातो भवति तत्र च यादृक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारथ, तत्राध्ययनार्थाधिकारो नियुक्तिकारेण प्रागेवाभिहितः, तद्यथा - 'उवसग्गभीरुणो धीवसस्स नरएस होज्ज उववाओ' इत्यनेन, उद्देशार्थाधिकारस्तु निर्युक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतखादिति । साम्प्रतं निक्षेपः, स च त्रिविधः, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु नरकविभक्तिरिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थं निर्युक्तिकृदाह णिरए छक्कं दव्वं णिरया उ इहेब जे भवे असुभा । खेत्तं णिरओगासो कालो णिरएस चैव ठिती ॥ ६४ ॥ भावे उ णिरयजीवा कम्मुदओ चेव णिरयपाओगो । सोऊण णिरयदुक्खं तवचरणे होइ जइयव्वं ॥ ६५ ॥ For Private And Personal ५ नरकवि भक्त्यध्य. उद्देशः १ ॥१२१॥ Page #111 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaganmandir तत्र नरकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यनरक आगमतो नोआगमतश्र, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीर भव्य शरीरव्यतिरिक्तः 'इहैव ' मनुष्य भवे तिर्यग्भवे वा ये केचनाशुभकर्मकारित्वादशुभाः सत्त्वाः कालकसौकरिकादय इति, यदिवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याच नरकप्रतिरूपा वेदनास्ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते यदिवा कर्मद्रव्यनोकर्मद्रव्यभेदाद् द्रव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याभिमुखनामगोत्रस्य चाश्रित्य द्रव्यनरको भवति, नोकर्मद्रव्यर्नरकस्त्विहैव | येशुमा रूपरसगन्धवर्णशब्दस्पर्शा इति, क्षेत्रनरकस्तु 'नरकावकाश : ' कालमहाकालरौरवमहारौरवाप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिरिति, भावनरकस्तु ये जीवा नरकायुष्कमनुभवन्ति तथा नरकप्रायोग्यः कर्मोदय इति एतदुक्तं भवति - नरकान्तर्वर्तिनो जीवास्तथा नारकायुष्कोदयापादितासातावेदनीयादिकर्मोदयाचैतद् द्वितयमपि भावनरक इत्यभिधीयते इति, तदेवं 'थुला' अवगम्य तीव्रमसहां 'नरकदुःखं' क्रकचपाटनकुम्भीपाकादिकं परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकं च 'तपश्चरणे' संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गागमनैकतावात्महितमिच्छता 'प्रयतितव्यं परित्यक्तान्यकर्तव्येन यत्तो विधेय इति ॥ साम्प्रतं विभक्तिपद निक्षेपार्थमाहणामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ विभक्तीए णिक्खेवो छव्विहो होइ ॥ ६६ ॥ विभक्तेर्नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामविभक्तिर्यस्य कस्यचित्सचित्तादेर्द्रव्यस्य विभक्तिरिति १ नरकास्तु प्र० । २ रूपं मूर्तिः ( आकारः ) । लावण्यं वा । For Private And Personal Deses Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir त्तियुतं सूत्रकृताङ्गं नाम क्रियते, तद्यथा-खादयोऽष्टौ विभक्तयस्तिवादयश्च, स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद्धातोर्वा परेण स्थाप्यन्ते | ५ नरकविशीलाङ्का- पुस्तकपत्रकादिन्यस्ता वा, द्रव्यविभक्तिीवाजीवभेदाद द्विधा, तत्रापि-जीवविभक्तिः सांसारिकेतरभेदाद्विधा, तत्राप्यसांसारिक- भक्त्यध्य. चायीयवृ. जीवविभक्तिर्द्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पश्चदशधा, कालतस्तु प्रथमसमयसिद्धादिभेदादनेकधा, | उद्देशः १ | सांसारिकजीवविभक्तिरिन्द्रियजातिभवभेदात्रिधा, तत्रेन्द्रियविभक्तिः–एकेन्द्रियविकलेन्द्रियपश्चेन्द्रियभेदात्पञ्चधा, जातिवि॥१२२॥ भक्तिः पृथिव्यतेजोवायुवनस्पतित्रसभेदात् पोढा, भवविभक्तिर्नारकतिर्यमनुष्यामरभेदाच्चतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरूK पिद्रव्यभेदाद् द्विधा, तत्र रूपिद्रव्यविभक्तिश्चतुर्धा, तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाच, अरूपिद्रव्य-181 विभक्तिर्दशधा, तद्यथा-धर्मास्तिकायो धर्मास्तिकायस्य देशो धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति, क्षेत्रविभक्तिश्चतुर्धा, तद्यथा-स्थानं दिशं द्रव्यं खामिलं चाश्रित्य, तत्र स्थानाश्रयणा/धस्तिर्यविभागव्यवस्थितो लोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म इव द्रष्टव्यः, तत्राप्यधोलोकविभक्ती रत्नप्रभाधाः सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकप्रविष्टपुष्पावकीर्णकवृत्तव्यस्रचतुरस्रादिनरकखरूपनिरूपणं, तियेग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेत्यादि द्विगुणद्विगुणवृद्ध्या द्वीपसागरस्वयम्भूरमणपर्यन्तस्वरूपनिरूपणं, ऊर्ध्वलोकविभक्तिः सौधर्माचा उपर्युपरिव्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकाव ॥१२२॥ लिकाप्रविष्टपुष्पावकीर्णकवृत्तव्यस्त्रचतुरस्रादिविमानस्वरूपनिरूपणमिति, दिगाश्रयणेन तु पूर्वस्यां दिशि व्यवस्थितं क्षेत्रमेवमपरा १ इति प्र.। MR बैशाखस्थानस्थपुरुष इव कात्तव्यस्रचतुरस्रादिनरकव sekseeeeeeeee रूपनिरूपणं, For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahangin pradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsu r mandir रeeeeeeeeeeeeeee खपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, खाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा-क्षेत्रविभक्तिरार्यानार्यक्षेत्रभेदाद् द्विधा, तत्राप्यार्यक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं राजगृहमगधादिकं गृह्यते, "रायगिह मगह चंपा अंगा तह तामलित्ति वंगा य । कंचणपुरं कलिंगा वाणारसी चेव कासी य ॥१॥ साकेय कोसला गयपुरं च कुरु सोरियं कुसट्टा य । के-10 पिल्लं पंचाला अहिछत्ता जंगला चेव ॥२॥ बारवई य सुरट्ठा मिहिल विदेही य वच्छ कोसंबी । नंदिपुरं संदिग्भौं भदिलपु-|| | रमेव मैलया य ॥३॥ वइराड मच्छ वरणा अच्छा तह मित्तियावइ दसण्णा । सुत्तीमई य'चेदी वीयभयं सिंधुसोवीरा ॥४॥ महुरा य सूरसेणा पावा भंगी ये मासपुरिबट्टा । सावत्थी य कुणाला, कोडीवरिसं च लोढा य ॥५॥ सेयवियाविय णयरि केययअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ॥ ॥६॥" अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा, तदुक्तम्-“सगै जवण सबर बब्बर कायमुरुंडो दुगोणपक्कणया । अक्खागहूणरोमस पारसखसखासिया चेव ॥१॥ दुविलयलवोस बोकस भिल्लंदै पुलिंद कोंच भमर रूया । कोंबोय चीण चंचुय मालय दमिला कुलक्खा य ॥२॥ केकय किराय हय १ राजगृह मगधे चंपाङ्गे ताम्रलिप्तिर्वङ्गे काञ्चनपुर कलिंगे वाणारसी काश्यां ॥१॥ साकेतं कौशले गजपुरं च कुरुषु सौरिकं च कुशाः कांपिल्यं पंचालायां अहिच्छत्रं जंगलायां चैव ॥ २ ॥ द्वारवती सुराष्ट्रायां मिथिला विदेहेषु वत्से कौशाम्बी नंदीपुरं साण्डिल्ये भद्रिलपुर मलये ॥ ३ ॥ वैराटं बच्छे वरणे अच्छा मृत्ति| कावती दशाणे शुक्तिमती चेदिके वीतभयं सिन्धौ सौवीरे ॥ ४ ॥ मथुरा च शूरसेने पापायां भंग मासा पुर्या श्रावस्तिश्च कुणालायां कोटीवर्ष च लाटे च ॥५॥1% श्वेताम्बिकापि च नगरी कैकेय्यर्द्ध चार्य भाणितं यत्रोत्पत्तिजिनानां चक्रिणां रामकृष्णानां ॥६॥२ वाराणसी प्र० । ३ शकयवनशबरबर्बरकायमुरुडदुइगोड-101 पक्कणिकाः आख्याकहुणरोमाः पारसस्त्रसखासिकाश्चैव ।। १ ।। ४ द्विबलश्चलौसबुक्कसाः- भिल्लांध्रपुलिंदकौंचभ्रमररुकाः क्रौंचाश्च चीनचंचुकमालवद्रमिलकुलाख्याश्च | ॥१॥५मिलंध प्र०।६ कोंचा य प्र०। ७ कैकेय किरातहयमुखखरमुखाः गजतुरगमेंढमुखाश्च हयकर्णा गजकर्णाः अन्ये च अनार्या बहवः ॥ १॥ For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Maha www.kobatirth.org m Acharya Shri Kailashsagar Aradhana Kendra andir ५नरकविभक्त्यध्य. उद्देशः १ सूत्रकृताङ्गं 18 मुह खरमुह गयतुरगमेढगमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥३॥ पावा य चंडदंडाँ अणारिया णिशीलाङ्का- ग्घिणा गिरणुकंपा । धम्मोति अक्खराइं जेसु ण णज्जति सुविणेवि ॥४॥" कालविभक्तिस्तु अतीतानागतवर्तमानकालभेचार्यायवृ दात्रिधा, यदिवैकान्तसुषमादिकक्रमणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्र, अथवा-"समयावलियमुहुत्ता दिवसत्तियुतं महोरत्त पक्ख मासा य । संवच्छरयुगपलिया सागर उस्सप्पि परियट्टे ॥१॥" त्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तु ॥१२३॥ जीवाजीवभावमेदाविधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसानिपातिकभेदात् पट्नकारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुरुयेकैकैकैकपड्भेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्वचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्खचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदानवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्वित्रिपञ्चभेदाः तथा सम्यक्सचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यखादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षइविंशतिभेदः, संभवी तु षड्विधोऽयमेव गतिभेदात्पञ्चदशधेति । अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानां गतिस्थित्यवगाहवर्तनादिक इति, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाह पुढवीफासं अण्णाणुवक्कम णिरयवालवहणं च । तिसु वेदेति अताणा अणुभागं चेव सेसासु ॥ ६७॥ 18॥ १ तह प्र० । २ पापावंडदंडाः अनार्या निघृणा निरनुकंपाः धर्म इति अक्षराणि यैनं ज्ञायते खप्नेऽपि ॥ १ ॥३. रुद्दा प्र० । ४ निरणुतावी प्र० । ५ समय आवलिका मुहूर्तः दिवसोऽहोरात्रं पक्षो मासश्च संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यौ पुदलपरावर्तः ॥१॥ ॥१२३॥ For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mate www.kcbatrth.org Acharya Shri Kailashsagar पृथिव्याः-शीतोष्णरूपायास्तीव्रवेदनोत्पादको यः स्पर्शः-सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि-अन्येनदेवादिना उपक्रमितुम्-उपशमयितुं यो न शक्यते सोन्यानुपक्रमस्तम् , अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्श नारकाः समनुभवन्ति, उपलक्षणार्थखाच्चास्य रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति, तथा नरकपालैःपञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासु 'तिसषु' रत्नशर्करावालुकाख्यासु पृथिवीषु स्वकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, 'शषासु' चतसृषु पृथिवीषु पङ्कधूमतमोमहातमःप्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि खत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको वेदनासमुद्घातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति । साम्प्रतं परमाधार्मिकानामाद्यासु तिमषु पृथिवीषु वेदनोत्पादकान् खनामग्राहं दर्शयितुमाह- . अंबे अंबरिसी चेव, सामे य सबलेवि य । रोबोवरुद्द काले य, महाकालेत्तिआवरे ॥ ६८॥ असिपत्ते धणुं कुंभे, वालु वेयरणीवि य । खरस्सरे महाघोसे, एवं पण्णरसाहिया ॥ ६९॥ गाथाद्वयं प्रकटार्थम् , एवं ते चाम्बइत्यादयः परमाधार्मिका यादृक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञखातादृशाभिधाना एव द्रष्टव्या इति, साम्प्रतं खाभिधानापेक्षया यो यां वेदनां परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाह धाडेंति य हाडेंति य हणंति विंधति तह णिसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ णेरड्या ॥७॥ १ गंध रस इति प्र०। For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं ॥१२४॥ www.kobatirth.org Acharya Shri KailashsagarGyanmandir ओहहये य तहियं णिस्सन्ने कप्पणीहि कप्पंति । विदुलगचडुलगछिन्ने अंबरिसी तत्थ णेरइए ॥ ७१ ॥ साड पाडतोडण बंधणरञ्जल्लयप्पहारेहिं । सामा णेरइयाणं पवत्तयंती अपुण्णणं ॥ ७२ ॥ अंतगयफिफिसाणि य हिययं कालेज फुप्फुसे वक्के । सबला णेरतियाणं कšति तहिं अपुन्नाणं ॥ ७३ ॥ असिसत्तिकोंततोमरसूलतिसूलेसु सहचियगासु । पोयंति रुद्दकम्मा उ णरगपाला तहिं रोहा ॥ ७४ ॥ भजंति अंगमंगाणि ऊरुबाहूसिराणि करचरणे । कप्पेंति कप्पणीहिं उवरुद्दा पावकम्मरया ॥ ७५ ॥ मीरा सुंठ य कंड् य पयंडएसु य पर्यति । कुंभीसु य लोहिएसु य पयंति काला उ णेरतिए ॥ ७६ ॥ कप्पंति कागिणीमंसगाणि छिंदंति सीहपुच्छाणि । खावंति य णेरइए महकाला पावकम्मरए ॥ ७७ ॥ हत्थे पाए ऊरू बाहुसिरापायअंगमंगाणि । छिंदंति पगामं तू असि णेरइए निरयपाला ॥ ७८ ॥ कण्णोणासकरचरणदसणट्टणकुंग्गऊरुबाहूणं । छेयणभेयणसाडण असिपत्तधणूहि पाडंति ॥ ७९ ॥ कुम्भीय पयणेय लोहियस य कंदुलोहिकुंभीसु । कुंभी य णर्यपाला हणंति पाडं (यं ) ति णरएसु ॥ ८०॥ तडतडतडस्स भजंति भज्जणे कलंबुवालुगापट्टे । वालूगा णेरइया लोलंती अंबरतलंमि ॥ ८१ ॥ पूयरुहिरकेसट्ठिवाहिणी कलकलेंतजलसोया । वेयरणिणिरयपाला णेरइए ऊ पवार्हति ॥ ८२ ॥ कप्पेंति करकरहिं तच्छिति परोप्परं परसुएहिं । सिंबलितरुमारुहंती खरस्सरा तत्थ णेरइए ॥ ८३ ॥ १ वोहण टीका । २ कंडुड० प्र० । ३ पूओरु० प्र० । For Private And Personal ५ नरकवि भक्त्यध्य. उद्देशः १ ॥ १२४॥ Page #117 -------------------------------------------------------------------------- ________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaranmandir भी पलायते समंततो तत्थ ते णिरुंभंति । पसुणो जहा पसुवहे महघोसा तत्थ रहए ॥ ८४ ॥ तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो 'धाडेंति' त्ति प्रेरयन्ति – स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा 'पहाडेंति 'ति खेच्छयेतश्वेतश्वानाथं भ्रमयन्ति, तथा अम्बरतले | प्रक्षिप्य पुनर्निपतन्तं मुद्गरादिना भन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति'त्ति कृकाटिकायां गृहीत्वा भूमौ पातयन्ति अधोमुखान्, तथोत्क्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु नारकान् कदर्थयन्ति । किश्वान्यत्| उप- सामीप्येन मुद्गरादिना हता उपहताः पुनरप्युपहता एव खड्गादिना हता उपहतहतास्तान्नारकान् 'तस्यां ' नरकपृथिव्यां 'निःसंज्ञकान्' नष्टसंज्ञान् मूच्छितान्सतः कर्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा 'द्विदलचडलकच्छिन्नानि' ति मध्यपाटितान् खण्डशश्छिन्नांश्च नारकांस्तत्र - नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा - 'अपुण्यवतां ' तीव्रासातो| दये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतचैतच्च प्रवर्तयन्ति तद्यथा - 'शातनम् ' अङ्गोपाङ्गानां छेदनं, तथा | 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा 'प्रतोदनं' शूलादिना तोदनं व्यधनं ( ग्रन्थाग्रम् ३७५० ) सूच्यादिना नासिकादौ | वेधस्तथा रज्ज्वादिना क्रूरकर्मकारिणं बध्नन्ति, तथा तादृग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनबन्ध| नादिकं बहुविधं 'प्रवर्तयन्ति' व्यापारयन्तीति, अपिच - तथा - सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति, तद्यथा - अत्रगतानि यानि फिफ्फिसानि - अत्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा १ कूष्माण्डवदातं छत्वा यत्तिर्यक् छिद्यते वि० प्र० । २ व्यधनं तथा । व्यथनं तथा । For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं ॥१२५॥ eser www.kobatirth.org Acharya Shri Kailashsaga Granmandir हृदयं पाटयन्ति तथा तद्गतं 'कालेज्जं 'ति हृदयान्तर्वर्ति मांसखण्डं तथा 'फुप्फुसे 'ति उदरान्तर्वर्तीन्यत्रविशेषरूपाणि तथा 'वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीव्र वेदनामुत्पादयन्तीति । अपिच तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । तथाउपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहूरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः कल्पनीभिः 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति । अपिच - तथा कालाख्या नरकपालासुरा 'मीरासु' दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुकेषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'लोहिषु' आयसकवल्लिषु नारकान् व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति । अपिच - महाकालाख्या नरकपालाः पापकर्मनिरता | नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा - 'काकिणीमांसकानि' श्लक्ष्णमांसखण्डानि 'कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुच्छाणि 'त्ति पृष्ठीवस्तांश्छिन्दन्ति तथा ये प्राक् मांसाशिनो नारका आसन् तान् स्वमांसानि खादयन्तीति । अपिचअसिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति तद्यथा-हस्तपादोरुबाहुशिरः पार्श्वादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादन विशेषणार्थ इति । तथा — असिप्रधानाः पत्रधनुर्नामानो नरकपाला असिपत्रवनं बीभत्सं कृत्वा तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति, तथा केर्णोष्ठनासिकाकरचरणदशनस्तन स्फिंगूरुबाहूनां छेदन भेदनशातनादीनि विकुर्वितवाताहृतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदु १ किंच प्र० । २ कण्ठोष्ठ ० प्र० । ३ पूतौ स्फिजौ कटि प्रोथौ हैमः । For Private And Personal ५ नरकवि भक्तयध्य. उद्देश: १ ॥१२५॥ Page #119 -------------------------------------------------------------------------- ________________ Shri Maharrei Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsi mandir क्तम्- " छिन्नपादभुजस्कन्धाश्छिन्नकर्णौष्ठनासिकाः । भिन्नतालुशिरोमेन्द्रा, भिन्नाक्षिहृदयोदराः ॥ १ ॥ " किञ्चान्यत् - कुम्भिनामानो नरकपाला नारकान्नरकेषु व्यवस्थितान् निघ्नन्ति, तथा पाचयन्ति, केति दर्शयति- 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'पचनेषु' कडिल्लकाकृतिषु तथा 'लौहीषु' आयसभाजनविशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषुकोष्ठिका कृतिषु एवमादिभाजनविशेषेषु पाचयन्ति । तथा-वालुकाख्याः परमधार्मिका नारकानत्राणांस्तप्तषालुका भृतभाजने चणकानिव तडतडिति स्फुटतः 'भजंति' भृज्जन्ति - पचन्ति, क ? इत्याह- कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम् - उपरितलं तस्मिन् पातयित्वा अम्बरतले च लोलयन्तीति । किञ्चान्यत् — वैतरणीनामानो नरकपाला वैतरणीं नदीं विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यां च क्षारोष्णजलायामतीव बीभत्सदर्शनायां नारकान् प्रवाहयन्तीति । तथा — खरखराख्यास्तु परमाधार्मिका नारकानेवं कदर्थयन्ति तद्यथा - क्रकचपातैर्मध्यं मध्येन स्तम्भमिव | सूत्रपातानुसारेण कल्पयन्ति - पाटयन्ति, तथा परशुभिश्च तानेव नारकान् 'परस्परम्' अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवाप - नयनेन तनून् कारयन्ति, तथा 'शामलीं' वज्रमयभीषणकण्टकाकुलां खरखरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्ष - यन्तीति । अपिच- महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया नानाविधैरुपायैर्नारकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव 'समन्ततः' सामस्त्येन 'तत्रैव' पीडोत्पादनस्थाने 'निरुम्भन्ति' प्रतिबभन्ति 'पशून्' बस्तादिकान् यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्रतिवन्त्येवं तत्र नरकावासे नारकानिति ॥ गतो नामनिष्पन्ननिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृत्तियु ॥१२६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पुच्छिऽहं केवलियं महेसिं, कहं भितावा णरगा पुरत्था ? | अजाणओ मे मुणि बूहि जाणं, कहिं नु बाला नरयं उविंति ? ॥ १ ॥ एवं मए पुट्ठे महाणुभावे, इणमोऽब्बवी कासवे आसुन्ने । पवेदइस्सं दुहमट्ठदुग्गं, आदीणियं दुक्कडियं पुरत्था ॥ २ ॥ जम्बूस्वामिना सुधर्मस्वामी पृष्टः, तद्यथा-भगवन् ! किंभूता नरकाः ? कैर्वा कर्मभिरसुमतां तेषूत्पाद: ? कीदृश्यो वा तत्रत्या | वेदना ? इत्येवं पृष्टः सुधर्मस्वाम्याह - यदेतद्भवताऽहं पृष्टस्तदेतद् 'केवलिनम्' अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं 'महर्षिम्' उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानखामिनं पुरस्तात्पूर्वं पृष्टवानहमस्मि, यथा 'कथं ' किम्भूता अभितापान्विता 'नरका' नरकावासा भवन्तीत्येतदजानतो 'मे' मम हे मुने 'जानन्' सर्वमेव केवलज्ञानेनावगच्छन् 'ब्रूहि' कथय, 'कथं नु' केन प्रकारेण किमनुष्ठायिनो नुरिति वितर्के 'बाला' अज्ञा हिताहितप्राप्तिपरिहारविवेकरहि| तास्तेषु नरकेषूप- सामीप्येन तद्योग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताश्च तत्र गतानां वेदनाः प्रादुष्ष्यन्तीत्येतच्चाहं 'पृष्टवानिति ॥ १ ॥ तथा 'एवम्' अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महांश्चतुस्त्रिंशदतिशयरूपोऽनुभावो - माहात्म्यं यस्य स तथा, प्रश्नोत्तरकालं च 'इदं' वक्ष्यमाणं, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनम् 'अब्रवीत् उक्त • १ ० नुभागो० प्र० । For Private And Personal ५ नरकविभक्त्यध्य. उद्देशः १ ॥१२६॥ Page #121 -------------------------------------------------------------------------- ________________ Shri Mh ain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalah a rmand eaeeeeeeeeeeeeeeeeeeeeee वान् कोऽसौ ?-'काश्यपो' वीरो वर्धमानखामी आशुप्रज्ञः सर्वत्र सदोपयोगात् , स चैवं मया पृष्टो भगवानिदमाह-यथा यदेतद्भवता पृष्टस्तदहं 'प्रवेदयिष्यामि' कथयिष्याम्यग्रतो दत्तावधानः शृण्विति, तदेवाह-'दुःखम्' इति नरकं दुःखहेतुखा असदनुष्ठानं यदिवा-नरकावास एव दुःखयतीति दुःखं अथवा असातावेदनीयोदयात् तीव्रपीडात्मकं दुःखमिति, एतच्चार्थतःपरमार्थतो विचार्यमाणं 'दुर्ग' गहनं विषमं दुर्विज्ञेयं असर्वज्ञेन, तत्प्रतिपादकप्रमाणाभावादित्यभिप्रायः, यदिवा-'दुहमट्ठदु| गं'ति दुःखमेवार्थो यसिन् दुःखनिमित्तो वा दुःखप्रयोजनो वा स दुःखार्थो नरकः, स च दुर्गो-विषमो दुरुत्तरखात् तं प्रतिपाद-18 | यिष्ये, पुनरपि तमेव विशिनष्टि-आ-समन्ताद्दीनमादीनं तद्विद्यते यस्मिन्स आदीनिक:-अत्यन्तदीनसत्त्वाश्रयस्तथा दुष्ट कृतं दुष्कृतम् असदनुष्ठानं पापं वा तत्फलं वा असातावेदनीयोदयरूपं तद्विद्यते यस्मिन्स दुष्कृतिकस्तं, 'पुरस्ताद' अग्रतः प्रतिपादयिष्ये, पाठान्तरं वा 'दुक्कडिणं ति दुष्कृतं विद्यते येषां ते दुष्कृतिनो-नारकास्तेषां सम्बन्धि चरितं 'पुरस्तात् पूर्वस्मिन् जन्मनि नरकगतिगमनयोग्यं यत्कृतं तत्प्रतिपादयिष्य इति ॥ २॥ यथाप्रतिज्ञातमाह जे केइ बाला इह जीवियट्री, पावाई कम्माइं करंति रुदा । ते घोररूवे तमिसंधयारे, तिवाभितावे नरए पडंति ॥३॥ तिवं तसे पाणिणो थोवरे य, जे हिंसती आयसुहं पडुच्चा । १भसर्वज्ञस्य नरकज्ञानकारकतादृशज्ञानाभावात् । For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Martin Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagar a nmandir सूत्रकृताङ्गं शीलाङ्काचाीय जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥ ४॥ ५ नरकवि. | भक्त्यध्य. उद्देशः १ त्तियुतं ॥१२७॥ ये केचन महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सायद्यानुष्ठाने प्रवृत्ताः 'बाला' अज्ञा रागद्वेषोत्कटास्तिर्यग्मनुष्या 'इह'। असिन्संसारे असंयमजीवितार्थिनः पापोपादानभूतानि 'कमाणि' अनुष्ठानानि 'रौद्राः प्राणिनां भयोत्पादकलेन भयानकाः हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो 'घोररूपे' अत्यन्तभयानके 'तमिसंधयारे'त्ति बहलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवानि पश्यन्ति, तथा चागमः-"किण्हलेसे णं भंते ! णेरइए किण्हलेस्सं रइ पणिहाए ओहिणा सवओ समंता समभिलोएमाणे केवइयं खेत्तं जाणई ? केवइयं खेत्तं पासइ, गोयमा! णो बहुययरं खेत्तं जाणइ णो बहुययरं खेत्तं पासइ, इत्तरियमेव खेत्तं जाणइ इत्तरियमेव खेत्तं पासई" इत्यादि तथा तीब्रो-दु:सहः खदिराङ्गारमहाराशितापादनन्तगुणोऽभितापः-सन्तापो यस्मिन् स तीव्राभितापः तसिन् एवम्भूते नरके बहुवेदने अपरित्यक्तविषयाभिष्वङ्गाः स्वकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तम्-"अच्छड्डियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । संसारोदहिवलयामुहंमि दुक्खागरे निरए ॥१॥ पायकंतोरस्थलमुहकुहरुच्छलियरुहिरगं। १ कृष्णलेझ्यो भदन्त ! नैरयिकः कृष्णलेश्यं नैरयिकं प्रणिधायावधिना सर्वतः समन्तात् समभिलोकयन् कियत्क्षेत्रं जानाति कियत्क्षेत्रं पश्यति !, गौतम! नो बहुतरं क्षेत्रं जानाति नो बहुतरं क्षेत्रं पश्यति इत्वरमेव क्षेत्र जानाति इत्वरमेव क्षेत्रं पश्यति । २ अत्यक्तविषयसुखः पतति अविध्यातशिखिशिखानिवहे । संसारोNI दधिव लयामुखे दुःखाकरे निरये ॥१॥ ३ महे प्र०। ४ पादाक्रान्तोरस्थलमुखकुहरोच्छलितरुधिरगंडूषे करपत्रोत्कृत्तद्विधीभागविदीर्णदेहाधैं ॥१॥ ॥१२७॥ For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mape in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagap pnmandir तथा 'तीवम्' अतिनिरनुकम्प परमा। सच्चभट्टा य नरा जयंमि कयपावसाहसीखेऽवक्खेवदुक् इसे । करवत्तुकत्तदुहाविरिक्कविविईण्णदेहद्धे ॥२॥ जंतंतरभिज्जंतुच्छलंतसंसद्दभरियदिसिविवरे । डझंतुप्फिडियसमुच्छलतसीसहिसंघाए ॥३॥ मुक्ककंदकडाहुकढंतदुक्कयकयंतकम्मते । मूलविभिन्नुक्खित्तुद्धदेहणिटुंतपब्भारे ॥४॥ संबंधयारदुग्गंधबंध णायारदुद्धरकिलेसे । भिन्नकरचरणसंकररुहिरवसादुग्गमप्पवहे ॥ ५॥ गिद्धमुहणिद्दउक्खित्तबंधोमुकंविरकंबंधे । दढगहियIS तत्तसंडासयग्गविसमुक्खुडियजीहे ॥६॥ तिर्खडसग्गकड्डियकंटयरुक्खग्गजजरसरीरे । निमिसंतरंपि दुल्लहसोक्खेऽवक्खेवदुक् खमि ॥७॥ इयं भीसणमि णिरए पडंति जे विविहसत्तवहनिरया । सच्चन्भट्ठा य नरा जयंमि कयपावसघाया ॥८॥" इत्यादि॥३॥ किश्चान्यत्-तथा 'तीव्रम्' अतिनिरनुकम्पं रौद्रपरिणामतया हिंसायां प्रवृत्तः, वसन्तीति त्रसाः-द्वीन्द्रियादय|स्तान्, तथा 'स्थावरांश्च पृथिवीकायादीन् 'यः कश्चिन्महामोहोदयवर्ती 'हिनस्ति' व्यापादयति 'आत्मसुखं प्रतीत्य खशरीरसुखकृते, नानाविधैरुपायैर्यः प्राणिनां 'लूषक' उपमर्दकारी भवति, तथा—अदत्तमपहर्तुं शीलमस्यासावदत्तहारी-परद्रव्यापहारकः तथा 'न शिक्षते' नाभ्यस्यति नादत्ते 'सेयवियस्स'त्ति सेवनीयस्यात्महितैषिणा सदनुष्ठेयस्य संयमस्य किश्चिदिति, एतदुक्तम् भवति–पापोदयाद्विरतिपरिणाम काकमांसादेरपि मनागपि न विधत्ते इति ॥४॥ तथा १०प्र०। २ यंत्रान्तभिंद्यदुच्छलसंशब्दभृतदिग्विवरे दह्यमानोत्स्फिटितोच्छलच्छीर्षास्थिसंघाते ॥ १॥ ३ मुक्तानंदकटाहोत्कव्यमानदुष्कृतकृतान्तकौन्ते 1& शूलविभिन्नोत्क्षिप्तोवंदेहनिष्ठप्राग्भारे ॥१॥ ४ शब्दान्धकारदुर्गन्धबन्धनागारदुर्धरक्लेशे । मित्रकरचरणसंकररुधिरवसादुर्गमप्रवाहे ॥१॥ ५ गृध्रमुसनिर्दयोत्क्षिप्त बन्धनोन्मूर्धक्रन्दत्कबन्धे । दृढगृहीततप्तसंदशकाप्रविषमोत्पादितजिह्वे ॥१॥ ६ ०बंधणे प्र० । ७०कंदिर० प्र०। ८ अधोमुखक्रन्दन् कबन्धो यत्र वि०प्र०। ९ तीक्ष्णाङ्कुशाप्रकर्षितकंटकवृक्षाग्रजर्जरशरीरे निमेषान्तरमपि दुर्लभसौख्येऽव्याक्षेपदुःखे ॥ १० इति भीषणे निरये पतन्ति विविधसत्त्ववधनिरताः । सत्यभ्रष्टाश्च नरा जगति कृतपापसंघाताः॥१॥ racaeraceaeseseaoad2920200 For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassage th a mani सूत्रकृताङ्गं शीलाङ्काचार्यायवृचियुतं ॥१२८॥ asa9290639293ESSSO900000003 पागब्भि पाणे बहुणं तिवाति, अतिव्वते घातमुवेति बाले।। ५नरकविणिहो णिसं गच्छति अंतकाले, अहोसिरं कट्ठ उवेइ दुग्गं ॥ ५॥ भक्त्यध्य. | उद्देशः १ हण छिंदह भिंदह णं दहेति, सद्दे सुर्णिता परहम्मियाणं। ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो ! ॥६॥ 'प्रागल्भ्यं धाष्टर्य तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं भवति-अतिपात्यपि प्राणिनः प्राणानतिधाष्टर्याद्वदति यथा-वेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मो यदुत | आखेटकेन विनोदक्रिया, यदिवा--"न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥१॥” इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी 'अनिर्वृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानो यदिवा-लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् स घातो-नरकस्तमुप-सामीप्येनैति—याति, कः? 'बाल' अज्ञो रागद्वेषोदयवर्ती सः 'अन्तकाले मरणकाले 'निहो त्ति न्यगधस्तात् "णिसं'ति अन्धकारम् , अधोऽन्धकारं गच्छतीत्यर्थः, तथा-खेन दुश्चरितेनाधःशिरः कृखा 'दुर्ग' विषमं||॥१२८॥ ! १ परिणामतो प्र०। For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Ma in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarw n mandir यातनास्थानमुपैति, अवाशिरा नरके पततीत्यर्थः ॥५॥ साम्प्रतं पुनरपि नरकान्तर्वतिनो नारका यदनुभवन्ति तदर्शयितुमाह-तिर्यमनुष्यभवात्सत्वा नरकेपुत्पन्ना अन्तर्मुहुर्तेन निलूनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति, तद्यथा-'हत' मुद्गरादिना 'छिन्त' खड्डादिना 'भिन्त' शूलादिना 'दहत' मुर्मुरादिना, णमितिवाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शब्दान् भैरवान् श्रुखा ते तु नारका भयोद्धान्तलोचना भयेनभीत्या भिन्ना-नष्टा संज्ञा-अन्तःकरणवृत्तिर्येषां ते तथा नष्टसंज्ञाश्च 'कां दिशं व्रजाम:' कुत्र गतानामस्माकमेवम्भूतस्यास्य महाघोरारबदारुणस्य दुःखस्य त्राणं स्थादित्येतत्कावन्तीति ॥ ६ ॥ ते च भयोद्धान्ता दिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाह इंगालरासिं जलियं सजोति, तत्तोवमं भूमिमणुकमंता। ते डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥७॥ जइ ते सुया वेयरणी भिदुग्गा, णिसिओ जहा खुर इव तिक्खसोया। तरंति ते वेयरणी भिदुग्गां, उसुचोइया सत्तिसु हम्ममाणा ॥ ८॥ 'अङ्गारराशिं' खदिराङ्गारपुझं 'ज्वलितं ज्वालाकुलं तथा सह ज्योतिषा-उद्योतेन वर्तत इति सज्योतिभूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसन्निभां भूमिमाक्रमन्तस्ते नारका दन्दह्यमानाः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्ति, तत्र बाद १ अवाङ् प्र० । २ नि नरोमाणोऽण्डजा इव । For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Maharaj Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagars mandir 9 सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥१२९॥ रानेरभावात्तदुपमा भूमिमित्युक्तम् , एतदपि दिग्दर्शनार्थमुक्तम् , अन्यथा नारकतापस्सेहत्याग्निना नोपमा घटते, ते च नारका 1४५नरकवि महानगरदाहाधिकेन तापेन दह्यमाना 'अरहस्वरा' प्रकटखरा महाशब्दाः सन्तः 'तत्र' तसिन्नरकावासे चिरं-प्रभूतं कालं भक्त्यध्य. स्थितिः-अवस्थानं येषां ते तथा, तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति ॥७॥ अपिच-8 उद्देशः १ सुधर्मखामी जम्बूस्वामिनं प्रतीदमाह-यथा भगवतेदमाख्यातं यदि 'ते' खया श्रुता-श्रवणपथमुपागता 'वैतरणी' नाम क्षारो| ष्णरुधिराकारजलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा-दुःखोत्पादिका, तथा-निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णानि-शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सा तथा, ते च नारकास्तप्ताङ्गारसन्निभां भूमि विहायोदकपिपासवोभितप्ताः सन्तस्तापापनोदायाभिषिषिक्षवो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः?-इषुणा-शरेण प्रतोदेनेव चोदिताः-प्रेरिताः शक्तिभिश्च हन्यमानास्तामेव भीमां वैतरणी तरन्ति, तृतीयार्थे सप्तमी ॥ ८॥ किश्च 99990saseaso9000 eeeeeeeeeeeeeeese कीलेहिं विज्झंति असाहुकम्मा, नावं उविते सइविप्पहणा। अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहेकरंति ॥९॥ केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि। कलंबुयावालय मुम्मुरे य, लोलंति पच्चंति अ तत्थ अन्ने ॥ १०॥ ॥१२९॥ For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Ma Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarria mandir तांश्च नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेनाभितप्तानायसकीलाकुलां नावमुपगच्छतः पूर्वारूढा 'असाधुकर्माण' परमाधार्मिकाः 'कीलेषु' कण्ठेषु विध्यन्ति, ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां 'स्मृत्या विप्रहीणा' अपगतकर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तानष्टांत्रिशूलिकाभिः शु.| लाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति ॥९॥ अपिच-केषांचिन्नारकाणां परमाधार्मिका महतीं शिला गले बद्धा महत्युदके 'बोलंति'त्ति निमजयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुरामौ च 'लोलयन्ति' अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकावासे स्वकर्मपाशावपाशितानारकान् सुण्ठ| के प्रोतकमांसपेशीवत् 'पचन्ति' भर्जयन्तीति ॥१०॥ तथा आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उ अहेअं तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥ ११ ॥ जंसी गुहाए जलणेऽतिउद्दे, अविजाणओ डज्झइ लुत्तपण्णो।। सया य कलुणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं ॥ १२ ॥ न विद्यते सूर्यो यस्मिन् सः अमूर्यो-नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽमूर्य इति व्यपदिश्यते, १ कर्तव्याकर्तव्य० प्र० । २ इयत्त० प्र० । ३ प्रोतमां० प्र० । ४ असूरियं प्र० । For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gynmandir त्तियुत सूत्रकृताङ्गं तमेवम्भूतं महाभितापम् अन्धतमसं 'दुष्प्रतरं' दुरुत्तरं 'महान्तं विशालं नरकं महापापोदयाद्वजन्ति, तत्र च नरके ऊर्ध्वमध ४५नरकविशीलाङ्का-स्तिर्यक सर्वतः 'समाहितः सम्यगाहितो व्यवस्थापितोऽग्निज्वलतीति, पठ्यते च 'समूसिओजत्थगणी झियाई यत्र नरके भक्त्यध्य. चार्यायवृ- सम्यगृवं श्रित:-समुच्छ्रितोऽग्निः प्रज्वलति तं तथाभूतं नरकं वराका व्रजन्ति इति ॥ ११॥ किश्चान्यत्-'यस्मिन् नरकेति- उद्देशः १ गतोऽसुमान् 'गुहाया' मित्युष्ट्रिकाकृतौ नरके प्रवेशितो 'ज्वलने अग्नौ 'अतिवृत्तः अतिगतो वेदनाभिभूतखात्वकृतं दुश्चरितम॥१३०॥ |जानन् 'लुप्तप्रज्ञः' अपगतावधिविवेको दन्दह्यते, तथा 'सदा' सर्वकालं पुनः करुणप्रायं कृत्स्नं वा 'धर्मस्थानम्' उष्णस्थानं || तापस्थानमित्यर्थः, 'गाढं'ति अत्यर्थम् 'उपनीतं' ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति, पुनरपि तदेव विशिनष्टि-अतिदुःखरूपो धर्मः-खभावो यसिन्निति, इदमुक्तं भवति-अक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्तम्-"अच्छिणिमीलणमेत्तं णत्थि सुहं दुक्खमेव पडिबद्धं । णिरए णेरइयाणं अहोणिसं पच्चमाणाणं ॥१॥" ॥१२॥ अपिच चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितविंति बालं । ते तत्थ चिटुंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥ १३ ॥ संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा। ॥१३०॥ हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ १ जाज्वल० प्र० । २ पच्यते प्र० १.३ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धं निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥१॥ For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahn Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagars Caeseeeeeeeeeeeeeesercedenea चतसृष्वपि दिक्षु चतुरोज्नीन् 'समारभ्य' प्रज्वाल्य 'यत्र' यस्मिन्नरकावासे 'क्रूरकर्माणो' नरकपाला आभिमुख्येनात्यर्थ तापयन्ति-भटित्रवत्पचन्ति 'बालम्' अझं नारकं पूर्वकृतदुश्चरितं ते तु नारकजीवा एवम् 'अभितप्यमानाः' कदर्थ्यमानाः स्वकर्मनिगडितास्तत्रैव प्रभूतं कालं महादुःखाकुले नरके तिष्ठन्ति, दृष्टान्तमाह-यथा जीवन्तो 'मत्स्या' मीना 'उपज्योतिः' अग्नेः समीपे प्राप्ताः परवशखादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, एवं नारका अपि, मत्स्यानां तापासहिष्णुखादनावत्यन्तं दु:| खमुत्पद्यत इत्यतस्तद्हणमिति ॥ १३ ॥ किश्चान्यत् सम् एकीभावेन तक्षणं सन्तक्षणं, नामशब्दः सम्भावनायां, यदेतत्संत-18 क्षणं तत्सर्वेषां प्राणिनां 'महाभितापं महादुःखोत्पादकमित्येवं सम्भाव्यते, यद्येवं ततः किमित्याह-ते 'नारका' नरकपाला | 'यत्र' नरकावासे स्वभवनादागताः 'असाधुकर्माणः' क्रूरकर्माणो निरनुकम्पाः 'कुठारहस्ताः' परशुपाणयस्ताबारकानत्राणान् हस्तैः पादैश्च 'बद्धा' संयम्य 'फलकमिव' काष्ठशकलमिव 'तक्ष्णुवन्ति' तनूकुर्वन्ति छिन्दन्तीत्यर्थः॥ १४ ॥ अपिच रुहिरे पुणो वच्चसमुस्सिअंगे, भिन्नुत्तमंगे वरिवत्तयंता । पयंति णं णेरइए फुरंते, सजीवमच्छे व अयोकवल्ले ॥ १५॥ नो चेव ते तत्थ मसीभवंति, ण मिजती तिवभिवेयणाए । तमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ॥ १६ ॥ For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jaip Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृ चियुतं ॥१३१॥ www.kobatirth.org ते परमाधार्मिकास्तान्नारकान्स्वकीये रुधिरे तप्तकवल्यां प्रक्षिप्ते पुनः पचन्ति वर्चः प्रधानानि समुच्छ्रितान्यन्त्राण्यङ्गानि वा येषां ते तथा तान् भिन्नं-चूर्णितम् उत्तमाङ्ग - शिरो येषां ते तथा तानिति, कथं पचन्तीत्याह - 'परिवर्तयन्तः' उत्तानानवाङ्मुखान् वा | कुर्वन्तः णमिति वाक्यालङ्कारे तान् - 'स्फुरत' इतश्चेतश्च विहलमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति ॥ १५ ॥ तथा - ते च नारका एवं बहुशः पच्यमाना अपि 'नो' नैव 'तत्र' नरके पाके वा नरकानुभावे वा सति 'मषीभवन्ति' नैव भ| स्मसाद्भवन्ति, तथा तत्तीवाभिवेदनया नापरमभिप्रक्षिप्त मत्स्यादिकमप्यस्ति यन्मीयते -उपमीयते, अनन्यसदृशीं तीव्रां वेदनां वाचामगोचरामनुभवन्तीत्यर्थः, यदिवा - तीव्राभिवेदनयाऽप्यननुभूत स्वकृतकर्मखान म्रियन्त इति, प्रभूतमपि कालं यावत्तत्तादृशं शीतोष्णवेदनाजनितं तथा दहनच्छेदन भेदनतक्षण त्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परोदीरणनिष्पादितं च 'अनुभागं' कर्मणां विपाकम् 'अनुवेदयन्तः समनुवेदयन्तः समनुभवन्तस्तिष्ठन्ति तथा खकृतेन 'दुष्कृ| तेन' हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो 'दुःखयन्ति' पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन | मुच्यन्त इति ॥ १६ ॥ किञ्चान्यत् तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तविंति ॥ १७ ॥ १ अरब्भिया० प्र० । Acharya Shri Kailashsagarshmandir For Private And Personal ५ नरकवि भक्त्यध्य. उद्देशः १ ॥१३१॥ Page #131 -------------------------------------------------------------------------- ________________ Shri Mahir Asin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsy i Garmandir से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥ १८ ॥ 'तस्मिंश्च महायातनास्थाने नरके तमेव विशिनष्टि-नारकाणां लोलनेन सम्यक् प्रगाढो-व्याप्तो भृतः स तथा तस्मिन्नरके | अतिशीतार्ताः सन्तो 'गाढम् अत्यर्थ सुष्ठ तप्तम् अग्निं व्रजन्ति, 'तत्रापि अग्निस्थानेऽभिदुर्गे दह्यमानाः 'सातं' सुखं मनागपि | न लभन्ते, 'अरहितो' निरन्तरोऽभितापो-महादाहो येषां ते अरहिताभितापाः तथापि तानारकांस्ते नरकपालास्तापयन्त्यत्यर्थ | तप्ततैलाग्निना दहन्तीति ॥ १७ ॥ अपिच सेशब्दोऽथशब्दार्थे, 'अर्थ' अनन्तरं तेषां नारकाणां नरकपालै रौद्रैः कदीमानानां भयानको हाहारवप्रचुर आक्रन्दनशब्दो नगरवध इव 'श्रूयते' समाकर्ण्यते, दुःखेन पीडयोपनीतानि-उच्चारितानि करुणाप्रधानानि यानि पदानि हा मातस्तात ! कष्टमनाथोऽहं शरणागतस्तव त्रायख मामित्येवमादीनां पदानां तत्र' नरके शब्दः श्रूयते, | उदीर्णम्-उदयप्राप्तं कटुविपाकं कर्म येषां ते तथा तेषां तथा 'उदीर्णकर्माणो नरकपाला मिथ्यावहास्यरत्यादीनामुदये वर्तमानाः 'पुनः पुनः' बहुशस्ते 'सरहं ( दुहे )ति' सरभसं-सोत्साहं नारकान् 'दुःखयन्ति अत्यन्तमसा नानाविधैरुपायदुःखमसातवेदनीयमुत्पादयन्तीति ॥ १८ ॥ तथा पाणेहि णं पाव विओजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सबेहिं दंडेहि पुराकएहिं ॥ १९ ॥ keeeeeeeeeeeeeeeeers For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahir Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarrifyinmandir ५ नरकविभक्त्यध्य. उद्देशः १ त्तियुतं सूत्रकृताङ्गं ते हम्ममाणा णरगे पडंति, पुन्ने दुरूवस्स महाभितावे । शीलाङ्का ते तत्थ चिटुंति दुरूवभक्खी, तुझंति कम्मोवगया किमीहिं ॥ २० ॥ चार्यायवृ 2 'णमिति' वाक्यालङ्कारे, 'प्राणैः' शरीरेन्द्रियादिभिस्ते 'पापाः पापकर्मणो नरकपाला 'वियोजयन्ति' शरीरावयवानां पाटनादिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति, किमर्थमेवं ते कुर्वन्तीत्याह-'तद' दुःखकारणं 'भे युष्माकं 'प्रवक्ष्यामि ॥१३२॥ Ke याथातथ्येन' अवितथं प्रतिपादयामीति, दण्डयन्ति-पीडामुत्पादयन्तीति दण्डा-दुःखविशेषास्तै रकाणामापादितैः 'बाला' | निर्विवेका नरकपालाः पूर्वकृतं सारयन्ति, तद्यथा-तदा हृष्टस्वं खादसि समुत्कृत्योत्कृत्य प्राणिनां मांसं तथा पिबसि तद्रसं | मद्यं च गच्छसि परदारान्, साम्प्रतं तद्विपाकापादितेन कर्मणाभितप्यमानः किमेवं रारटीपीत्येवं सर्वैः पुराकृतैः 'दण्डैः। दुःखविशेषैः स्मारयन्तस्तादृशभूतमेव दुःख विशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति ॥ १९॥ किश्च-'ते' वराका नारका 'हन्यमानाः' ताड्यमाना नरकपालेभ्यो नष्टा अन्यसिन् घोरतरे 'नरके' नरकैकदेशे 'पतन्ति' गच्छन्ति, किम्भूते नरके ?-'पूर्णे भृते दुष्टं रूपं यस्य तहरूपं-विष्ठामृग्मांसादिकल्मलं तस्य भृते तथा 'महाभितापे' अतिसन्तापोपेते 'ते' नारकाः स्वकर्मावबद्धाः 'तत्र' एवम्भूते नरके 'दूरूपभक्षिणः' अशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति, तथा 'कृमिभिः' नरकपालापा- दितैः परस्परकृतैश्च 'स्वकर्मोपगताः स्वकर्मढौकिताः 'तुद्यन्ते' व्यथ्यन्ते इति । तथा चागमः-"छट्ठीसत्तमासु णं पुढवीसु १ षष्ठसप्तम्योः पृथ्व्यो रयिका अतिमहान्ति रक्तकुन्धुरूपाणि विकुळ अन्योन्यस्य कायं अनुहन्यमानास्तिष्ठन्ति ॥ ॥१३२॥ For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagars mandir नेरइया पहू महंताई लोहिकुंथुरूवाई विउवित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुघायमाणा चिट्ठति" ॥ २० ॥ किश्चान्यत् सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्म । अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥ २१ ॥ छिंदंति बालस्स खुरेण नकं, उट्रेवि छिदंति दुवेवि कण्णे। जिन्भं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥ २२ ॥ 'सदा सर्वकालं 'कृत्लं' संपूर्ण पुनः तत्र नरके 'धर्मप्रधानं' उष्णप्रधानं स्थितिः-स्थानं नारकाणां भवति, तत्र हि प्रलयातिरिक्ताग्निना वातादीनामत्यन्तोष्णरूपखात , तच्च लैः-निधत्तनिकाचितावस्थैः कर्मभिर्नारकाणाम् 'उपनीतं ढौकितं, पुनरपि विशिनष्टि-अतीव दुःखम्-असातावेदनीयं धर्मः-स्वभावो यस्य तत्तथा तसिंश्चैवंविधे स्थाने स्थितोऽसुमान् 'अन्दुषु' निगडेषु ९ | देहं विहत्य प्रक्षिप्य च तथा शिरश्च 'से' तस्य नारकस्य 'वेधेन' रन्ध्रोत्पादनेनाभितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वित18|त्य चर्मवत् कीलयन्ति इति ॥ २१ ॥ अपिच ते परमाधार्मिकाः पूर्वदुश्चरितानि सरयिता 'बालस्य' अज्ञस्य-निर्विवेकस्य प्रा १ बहू प्र० । २ समचउरंगे० प्र० । For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahpola Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyarmandir सूत्रकृताङ्गं यशः सर्वदा वेदनासमुद्घातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथौष्ठावपि द्वावपि कौँ छिन्दन्ति, तथा मद्यमांसरसाभिलिप्सो- ५नरकविशीलाङ्का- मृषाभाषिणो जिहां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति ॥ २२ ॥ तथा भत्त्यध्य. चार्यायवृ उद्देशः १ त्तियुतं ते तिप्पमाणा तलसंपुडंव, राइंदियं तत्थ थणंति बाला। गलंति ते सोणिअपूयमंसं, पज्जोइया खारपइद्धियंगा॥ २३ ॥ ॥१३३॥ जइ ते सुता लोहितपूअपाई, बालागणी तेअगुणा परेणं । कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा ॥ २४ ॥ 'ते' छिन्ननासिकोष्ठजिहाः सन्तः शोणितं 'तिप्यमानाः' क्षरन्तो यत्र-यस्मिन् प्रदेशे रात्रिंदिनं गमयन्ति, तत्र 'बाला 18| अज्ञाः 'तालसम्पुटा इव' पवनेरितशुष्कतालपत्रसंचया इव सदा 'स्तनन्ति' दीर्घविखरमाक्रन्दन्तस्तिष्ठन्ति तथा 'प्रद्योतिता' वह्निना ज्वलिताः तथा क्षारेण प्रदिग्धाङ्गाः शोणितं पूर्व मांसं चाहर्निशं गलन्तीति ॥ २३॥ किश्च-पुनरपि सुधर्मखामी जम्बूस्वामिनमुद्दिश्य भगवद्वचनमाविष्करोति-यदि 'ते' खया 'श्रुता' आकर्णिता-लोहितं-रुधिरं पूर्व-रुधिरमेव पकं ते द्वे अपि | ॥१३३॥ पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी-कुम्भी, तामेव विशिनष्टि-'बाल' अभिनवः प्रत्यग्रोऽग्निस्तेन तेजः-अभितापः स एव । १ स्तनन्तो प्र। For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha A m anda SODDOESO9009900 गुणो यस्याः सा बालाग्नितेजोगुणा 'परेण' प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एव विशेषणं 'महती' बृहत्तरा 'अहियपोरुसीयेति पुरुषप्रमाणाधिका 'समुच्छ्रिता' उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽग्निना प्रज्वलिताऽतीव बीभत्सदर्शनेति ॥ २४ ॥ तासु च यक्रियते तद्दर्शयितुमाह पक्खिप्प तासु पययंति बाले, अट्टस्सरे ते कलुणं रसते । तण्हाइया ते तउतंबतत्तं, पज्जिजमाणाऽदृतरं रसंति ॥ २५ ॥ अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुवसते सहस्से। चिटुंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहासि भारे ॥ २६ ॥ समजिणित्ता कलुसं अणज्जा, इट्रेहि कंतेहि य विप्पहणा। ते दुब्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥ २७ ॥ त्तिबेमि ॥ इति निरयविभत्तिए पढमो उद्देसो समत्तो ॥ (गाथागं० ३३६) 'तासु' प्रत्यग्राग्निप्रदीप्तासु लोहितपूयशरीरावयवकिल्विषपूर्णासु दुर्गन्धासु च 'बालान्' नारकास्त्राणरहितान् आस्विरान् || करुणं-दीनं रसतः प्रक्षिप्य प्रपचन्ति, 'ते च' नारकास्तथा कदर्यमाना विरसमाक्रन्दन्तस्मृडार्ताः सलिलं प्रार्थयन्तो मद्यं ते For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailash mandir हा 'यथा पूर्वजन्म पदभवन्ति खतः परत उभयते, तथा मत्स्यघा अतीव प्रियमासीदित्येवं सरयिता तप्तं पाय्यन्ते, ते च तप्तं त्रषु पाय्यमाना आर्ततरं 'रसन्ति' रारटन्तीति ॥ २५ ॥ उद्देशका-18|५नरकविसूत्रकृताङ्गं शीलाङ्का र्थोपसंहारार्थमाह-'अप्पेण' इत्यादि, 'इह' असिन्मनुष्यभवे 'आत्मना' परवञ्चनप्रवृत्तेन स्वत एव परमार्थत आत्मानं वश्चयिता | भक्यध्य. चाीयबृ 'अल्पेन' स्तोकेन परोपघातसुखेनात्मानं वञ्चयिखा बहुशो भवानां मध्ये अधमा भवाधमाः-मत्स्यबन्धलुब्धकादीनां भवा- उद्देशः१ चियुतं । स्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपराअखखेन चावाप्य महाघोरातिदारुणं नरका-19 ॥ वासं 'तत्र' तमिन्मनुष्याः 'क्रूरकर्माणः' परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह॥१३४॥ हा 'यथा' पूर्वजन्मसु यादृग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि 'तथा' तेनैव प्रकारेण से तस्य नारकजन्तोः | 'भारा' वेदनाः प्रादुर्भवन्ति खतः परत उभयतो वेति, तथाहि-मांसादाः खमासान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसरसपायिनो निजपूयरुधिराणि तप्तत्रपूणि च पाय्यन्ते, तथा मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते भिद्यन्ते यावन्मायेन्त इति, 18 तथाऽनृतभाषिणां तत्मारयित्वा जिवाचेच्छिद्यन्ते, (ग्रन्थानम् ४०००) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहिय-11% न्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपग्रहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिनां च जन्मांतरखकृतक्रोधादिदुष्कृतस्मारणेन ताग्विधमेव दुःखमुत्पाद्यते. इतिहखा सुष्ठच्यते यथा वृत्तं कर्म तादृगभूत एव तेषां तत्क मविपाकापादितो भार इति ॥ २६ ॥ किश्चान्यत्-अनार्या अनार्यकर्मकारिखाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः 'कलुषं' पापं | KI 'समज्ये अशुभकर्मोपचयं कृखा 'ते' क्रूरकर्माणो 'दुरभिगन्धे नरके आवसन्तीति संटङ्कः, किम्भूताः?-'इष्ट शब्दादिभि 1 ॥१३॥ ! विषयैः 'कमनीयैः कान्तैर्विविधं प्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदिवा–यदर्थ कलुषं समर्जयन्ति तैमातापुत्रकल For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Many in Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagy armand त्रादिभिः कान्तैश्च विषयैर्विप्रमुक्ता एकाकिनस्ते 'दुरभिगन्धे' कुथितकलेवरातिशायिनि नरके 'कृत्स्ने' संपूर्णेऽत्यन्ताशुभस्पर्शे || एकान्तोद्वेजनीयेऽशुभकर्मोपगताः 'कुणिमेत्ति मांसपेशीरुधिरपूयात्रफिप्फिसकश्मलाकुले सर्वामेध्याधमे बीभत्सदर्शने हाहारवा९ क्रन्देन कष्टं मा तावदित्यादिशब्दवधिरितदिगन्तराले परमाधमे नरकावासे आ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि याव-11 द्यस्यां वा नरकपृथिव्यां यावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २७ ॥ इति नरकविभक्तेः प्रथमोद्देशकः समाप्तः॥ अथ पञ्चमाध्ययनस्य द्वितीयोद्देशकः प्रारभ्यते ॥ amaso900299999000rasasa उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्मभिर्जन्तवो नरकेषूत्पधन्ते यादृगवस्थाच भवन्त्येतत्प्रतिपादितम् , इहापि विशिष्टतरं तदेव प्रतिपाद्यते, इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहेणं । बाला जहा दुक्कडकम्मकारी, वेदंति कम्माई पुरेकडाइं ॥१॥ For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ५ नरकविभक्त्यध्य. उद्देशः २ ॥१३५॥ हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं । गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्ठतो उद्धरंति ॥२॥ 'अथ' इत्यानन्तर्ये 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं-यावदायुस्तच्च तहुःखं च शाश्वतदुःखं तद्धर्मः-स्वभावो यस्मिन् यस्य वा नरकस्य स तथा तम् , एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमानसुखलेशं 'याथातथ्येन' यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः, 'बाला' परमार्थमजानाना विषयसुखलिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्ट कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा दुष्कृतेन कर्म-ज्ञानावरणादिकं तदुष्कृतकर्म तत्कर्तुं शीलं येषां ते दुष्कृतकर्मकारिणः त एवम्भूताः 'पुराकृतानि जन्मान्तरा|र्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति ॥१॥ यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात् क्रीडायमानाः तान्नारकान् हस्तेषु पादेषु बद्धोदरं 'क्षुरप्रासिभिः' नानाविधैरायुधविशेषैः 'विकर्तयन्ति' विदारयन्ति, तथा परस्य बालस्येवाकिञ्चित्करत्वाद्वालस्य लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीखा 'वधं चर्मशकलं 'स्थिरं बलवत् 'पृष्ठतः पृष्ठिदेशे 'उद्धरन्ति' विकतैयन्त्येवमग्रतः पार्श्वतश्चेति ॥ २॥ अपि च बाह पैकत्तंति य मूलतो से, थलं वियासं महे आडहति । ॥१३५॥ १पकप्पंति समू०प्र० । For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Jain Aradhana Kendra www.kobatirth.org रहंसि तं सरयंति बालं, आरुस्स विज्झति तुदेण पिट्टे ॥ ३ ॥ अयं तत्तं जलियं सजोइ, तऊवमं भूमिमणुक्कमंता । ते ज्झमाणा कणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥ ४ ॥ Acharya Shri Kailashsagaru Gyanmandir 'से' तस्य नारकस्य तिसृषु नरकपृथिवीषु परमाधार्मिका अपरनारकाच अधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् 'प्रकर्तयन्ति' छिन्दन्ति तथा 'मुखे' विकाशं कृत्वा 'स्थूलं' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ - समन्ताद्दहन्ति । तथा 'रहसि ' एकाकिनं 'युक्तम्' उपपन्नं युक्तियुक्तं स्वकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं 'बालम्' अर्ज नारकं स्मारयन्ति, तद्यथा - तप्तत्रपुपानावसरे मद्यपस्त्वमासीस्तथा स्वमांसभक्षणावसरे पिशिताशी खमासीरित्येवं दुःखानुरूपमनुष्ठानं स्मारयन्तः कदर्थयन्ति तथा निष्कारणमेव 'आरूष्य' कोपं कृत्वा प्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यन्तीति ॥ ३ ॥ तथातप्तायोगोलकसन्निभां ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमां वा भूमिम् 'अनुक्रामन्तः तां ज्वलितां भूमिं गच्छन्तस्ते दह्यमानाः 'करुणं' दीनं विखरं 'स्तनंति' रारटन्ति तथा तप्तेषु युगेषु युक्ता गलिबलीवर्दा इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति ॥ ४ ॥ अन्यच्च बाला बला भूमिमणुकमंता, पविज्जलं लोहपहं च तत्तं । For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagartun fynmandir सूत्रकृताङ्गं शीलाङ्काचार्याय चियुतं ॥१३६॥ जंसीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरंति ॥ ५॥ ५नरकवि भक्यध्य. ते संपगाढंसि पवजमाणा, सिलाहि हम्मंति निपातिणीहि । उद्देशः २ संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ॥ ६॥ 'बाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविजलं'ति रुधिरपूयादिना पिच्छिलां बलादनिच्छन्तः 'अनुक्रम्यमाणाः' प्रेयमाणा विरसमारसन्ति, तथा 'यस्मिन्' अभिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीवर्दवद्वा दण्डैहला प्रतोदनेन प्रतुध 'पुरतः' अग्रतः कुर्वन्ति, न ते खेच्छया गन्तुं स्थातुं वा लभन्त इति ॥ ५॥ किञ्च-'ते' नारकाः 'सम्प्रगाढ मिति बहुवेदनमसह्यं नरकं मार्ग वा प्रप|द्यमाना गन्तुं स्थातुं वा तत्राशक्नुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी-कुम्भी सा च || चिरस्थितिकां तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च 'सन्तप्यते' पीब्यतेऽत्यर्थम् 'असाधुको जन्मान्तरकृताशुभानुष्ठान इति ॥ ६॥ तथा ॥१३६॥ कंदूसु पक्खिप्प पयंति बालं, ततोवि दड्डा पुण उप्पयंति । ते उड्ढकाएहिं पखज्जमाणा, अवरेहिं खजंति सणप्फएहिं ॥७॥ Receedeseesersesesesesesese For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsyi Gyanmandir eeeeeeeeeeeeeeeees समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति । अहोसिरं कहु विगत्तिऊणं, अयंव सत्थेहिं समोसवेंति ॥ ८॥ तं 'बालं' वराकं नारकं कन्दुषु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात् ते दह्यमानाचणका इव भृज्यमाना ऊर्ध्व | पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः 'उड्ढकाएहिं ति द्रोणैः काकैवक्रियः 'प्रखाद्यमाना' भक्ष्यमाणा अन्यतो नष्टाः सन्तोऽपरैः 'सणप्फएहिंति सिंहव्याघ्रादिभिः 'खाद्यन्ते' भक्ष्यन्ते इति ॥७॥ किश्च-सम्यगुच्छ्रितं-चितिकाकृति, नामशब्दः सम्भावनायां, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधमस्य-अग्नेः स्थानं विधुमस्थानं यत्प्राप्य शोकवितप्ताः | 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्तीति, तथा अधःशिरः कृला देहं च विकायोवत् 'शस्त्रैः' तच्छेदनादिभिः 'समो| सतित्ति खण्डशः खण्डयन्ति ॥ ८॥ अपि च समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं । संजीवणी नाम चिरट्रितीया, जंसी पया हम्मइ पावचेया ॥९॥ तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं व लद्धं । १ भितावयंति प्र०। अeakeatheeeeeeeeeeeeeeeeee For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kcbatrth.org Acharya Shri Kailash ५नरकविभक्त्यध्य. उद्देशः २ सूत्रकृताङ्गं ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥ १०॥ शीलाङ्का | 'तत्र' नरके स्तम्भादौ ऊर्ववाहवोऽधःशिरसो वा श्वपाकैर्बस्तवल्लम्बिताः सन्तः 'विसूणियंगति उत्कृत्ताका अपगतखचः चाीयव पक्षिभिः 'अयोमुखैः वज्रचञ्चभिः काकगृध्रादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः स्वाभाविकैर्वा त्तियुतं | छिन्ना भिन्नाः कथिता मूछिताः सन्तो वेदनासमुद्घातगता अपि सन्तो न म्रियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनी॥१३७॥ जीवितदात्री नरकभूमिः, न तत्र गतः खण्डशश्छिन्नोऽपि म्रियते वायुषि सतीति, सा च चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत याव |सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजाः-प्राणिनः पापचेतसो हन्यन्ते मुद्गरादिभिः, नरकानुभावाच्च मुमूर्षेवोऽ| प्यत्यन्तपिष्टा अपि न म्रियन्ते, अपितु पारदवन्मिलन्तीति ॥ ९॥ अपिच-पूर्वदुष्कृतकारिणं तीक्ष्णाभिरयोमयीभिः शूलाभिः नरकपाला नारकमतिपातयन्ति, किमिव ?-वशमुपगतं श्वापदमिव कालपृष्ठसूकरादिकं खातध्येण लब्ध्वा कदर्थयन्ति, ते नार काः शूलादिभिर्विद्धा अपि न म्रियन्ते, केवलं 'करुणं' दीनं स्तनन्ति, न च तेषां कश्चित्राणायालं तथैकान्तेन 'उभयतः' अन्त1% बहिश्च 'ग्लाना' अपगतप्रभोदाः सदा दुःखमनुभवन्तीति ॥ १०॥ तथा सया जलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्रो। चिटुंति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ ११ ॥ १०मभितापयन्ति प्र० । २ कालपृष्टो मृगभेदे ( हैमः)। ॥१३७॥ For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra www.kobatirth.org चिया महंती समारभित्ता, छुब्भंति ते तं कलुणं रसंतं । आती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे ॥ १२ ॥ 'सदा' सर्वकालं ‘ज्वलत्' देदीप्यमानमुष्णरूपत्वात् स्थानमस्ति, निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहम् - आघात - स्थानं तच्च 'महद्' विस्तीर्ण यत्राकाष्ठोऽग्निर्ज्वलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्त द्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति, किम्भूताः १ - 'अरहखरा' बृहदाक्रन्दशब्दाः 'चिरस्थितिकाः' प्रभूतकालस्थितय इति ॥ ११ ॥ तथा-महतीश्चिताः समारभ्य नरकपालाः 'तं' नारकं विरसं 'करुणं' दीनमारसन्तं तत्र क्षिपन्ति, स चासाधुकर्मा 'तत्र' तस्यां चितायां गतः सन् 'आवर्तते' विलीयते, यथा- 'सर्पिः' घृतं ज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानुभावात्प्राणैर्विमुच्यते ॥ १२ ॥ अयमपरो नरकयातनाप्रकार इत्याह सदा कसिणं पुण घम्मठाणं, गाढोवणीयं अइदुक्खधम्मं । हत्थेहिं पाएहि य बंधिऊणं, सत्तुव डंडेहिं समारभंति ॥ १३ ॥ जति बास्स व पुट्टी, सीसंपि भिंदंति अओघणेहिं । भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं नियोजयंति ॥ १४ ॥ Acharya Shri KailashsagaruryGyanmandir For Private And Personal seve Page #144 -------------------------------------------------------------------------- ________________ Shri Mal A radhana Kendra www.kabatirth.org Acharya Shri Kailashsagar सूत्रकृताङ्गं 'सदा' सर्वकालं ‘कृत्स्न' सम्पूर्ण पुनरपरं 'धर्मस्थानं' उष्णस्थानं दृढैनिधत्तनिकाचितावस्थैः कर्मभिः 'उपनीतं' ढौकि- 181५ नरकविशीलाङ्का-8 तमतीव दुःखरूपो धर्मः-स्वभावो यसिंस्तदतिदुःखधर्म तदेवम्भूते यातनास्थाने तमत्राणं नारकं हस्तेषु पादेषु च बढ़ा तत्र प्रक्षि भक्यध्य. चाीय- पन्ति, तथा तदवस्थमेव शत्रुमिव दण्डैः 'समारभन्ते ताडयन्ति इति ॥ १३ ॥ किञ्च–'बालस्य वराकस्य नारकस्य व्यथ उद्देशः २ चियुत । यतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं 'भञ्जयन्ति मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन 'भिन्दन्ति' चूर्णयन्ति, अपिश॥१३॥ ब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुघणघातैश्चर्णयन्ति 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्धाभ्यां क्रकIS चादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति | ॥१४॥ किञ्च अभिमुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वहति । एगं दुरूहित्तु दुवे ततो वा, आरुस्स विझंति ककाणओ से ॥ १५ ॥ बाला बला भूमिमणुकमंता, पविज्जलं कंटइलं महंतं । ॥१३८॥ विवद्धतप्पेहिं विवण्णचित्ते. समीरिया कोहबलिं करिति ॥ १६ ॥ 02999999900ASON १०पातै प्र. For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarayanmandir | स्यात्, तस्मात्सर्वज्ञत्रमेष्टव्यं । तथा यदुक्तं - 'खापबोधविभागेन परिमितं जानातीत्येतदपि सर्वजनसमानले यत्किञ्चिदिति । यदपि च कैश्चिदुच्यते - यथा 'ब्रह्मणः स्वप्नावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशौ विद्येते 'न कदाचिदनीदृशं जगदिति वचनात् । तदेवमनन्तादिकं लोकवादं परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धेन दर्शयति-ये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्तमभ्रुवते तथा त्रसास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽऽनुवन्ति, न पुनर्यो यादृगिह स तादृगेवामुत्रापि भवतीत्ययं नियम इति ॥ ८ ॥ अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाऽऽह - उरालं जगतो जोगं, विवज्जासं पलिंति य । सवे अक्कंतदुक्खा य, अओं सवे अहिंसिता ॥ ९ ॥ एयं खु नाणिणो सारं, जन्न हिंसइ किंचण । अहिंसासमयं चेव, एतावन्तं वियाणिया ॥ १० ॥ 'उराल' मिति स्थूलमुदारं 'जगत' औदारिकजन्तुग्रामस्य 'योगं' व्यापारं चेष्टामवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्बुदरूपाद् 'विपर्यासभूतं' बालकौमारयौवनादिकमुदारं योगं परि-समन्तादयन्ते - गच्छन्ति पर्ययन्ते, एतदुक्तं भवति - औदारिकशरीरिणो हि मनुष्यादेर्वालकौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्यादृक् प्राक् तादृगेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्यमिति । For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahalen Aradhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्ययवृ ॥ ५१ ॥ www.kobatirth.org Acharya Shri Kailashsagar अपि च- 'सर्वे' जन्तव आक्रान्ता अभिभूता दुःखेन - शारीरमानसेनासातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थाभाजो लभ्यन्ते, | अतः सर्वेऽपि ते यथाsहिंसिता भवन्ति तथा विधेयं । यदिवा – सर्वेऽपि जन्तवः 'अकान्तम्' अनभिमतं दुःखं येषां तेऽकान्तदुःखाः चशब्दात् प्रियसुखाश्च, अतस्तान् सर्वान् न हिंस्यादित्यनेन चान्यथाखदृष्टान्तो दर्शितो भवत्युपदेशश्च दत्त इति ॥ ९ ॥ किमर्थं सच्चान् न हिंस्यादित्याह - खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्टविवेकवतः 'सारं' न्याय्यं यत् कञ्चन प्राणिजातं | स्थावरं जङ्गमं वा 'न हिनस्ति' न परितापयति, उपलक्षणं चैतत् तेन न मृषा ब्रूयान्नादत्तं गृह्णीयानाब्रह्माऽऽसेवेत न परिग्रहं । | परिगृह्णीयान्न नक्तं भुञ्जीतेत्येतज्ज्ञानिनः सारं यन्न कर्माश्रवेषु वर्तत इति । अपि च-अहिंसया समता अहिंसासमता तां चैतावद्वि| जानीयात्, यथा मम मरणं दुःखं चाप्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपद्रावणादि न विधेयमेवेति ॥ १० ॥ एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह बुसिए य विगयंगेही, आयाणं सं ( सम्म) रक्खऐ । चरिआसणसेज्जासु, भत्तपाणे अ अंतसों ॥ ११ ॥ एहिं तिहिं ठाणेहिं, संजय सततं मुणी । उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ॥ १२ ॥ | समिए उ सया साहु, पंचसंवरसंबुडे । सिएहि असिए भिक्खू, आमोक्खाय परिवज्जासि ॥१३॥त्तिबेमि ॥ १ विगयगिद्धी य प्र० २ आयाणीयं सरक्खए। चू० For Private And Personal seses nmandir १ समया० उद्देशः ४ लोकवाद - निरास: ॥ ५१ ॥ Page #147 -------------------------------------------------------------------------- ________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir विविधम्— अनेकप्रकारमुषितः - स्थितो दशविधचक्रवालसामाचार्यां व्युषितः, तथा विगता - अपगता आहारादौ गृद्धिर्यस्यासौ विगतगृद्धिः साधुः, एवंभूतश्वादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं - ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्-अनुपालयेत् यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं पुनश्चारित्रादि पालितं भवतीति दर्शयति — 'चर्यासनशय्यासु' चरणं चर्या - गमनं, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टव्यं तथा शय्यायां - वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोग - वता भाव्यम्, इदमुक्तं भवति — ईर्याभाषैषणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावदुद्गमादिदोषरहित| मन्वेषणीयमिति ॥ ११ ॥ पुनरपि चारित्रशुद्ध्यर्थं गुणानधिकृत्याह – एतानि - अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा - ईर्ष्या - समितिरित्येकं स्थानम्, आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच्च द्वितीयं स्थानं, भक्तपानमित्यनेनैषणासमि| तिरुपात्ता, भक्तपानार्थं च प्रविष्टस्य भाषणसंभवाद्भाषासमितिराक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापनासमि| तिरप्यायातेत्येतच्च तृतीयं स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । | तथा 'सततम्' अनवरतम् 'मुनिः' सम्यक् यथावस्थितजगत्रयवेत्ता उत्कृष्यते आत्मा दर्पाध्मातो विधीयतेऽनेनेत्युत्कर्षो – मानः, तथाऽऽत्मानं चारित्रं वा ज्वलयति - दहतीति ज्वलनः - क्रोधः, तथा 'शूम' मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यत्वादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये- अन्तर्भवतीति मध्यस्थो - लोभः, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायास्तद्विपाका For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Maharaj Aradhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्ययचियुर्त ॥ ५२ ॥ www.kobatirth.org भिज्ञो मुनिः सदा 'विगिंचए ' त्ति विवेचयेद् – आत्मनः पृथक्कुर्यादित्यर्थः । ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपकश्रेण्यामारुढो भगवान् क्रोधादीनेव संज्वलनान् क्षपयति, तत् किमर्थमागमप्रसिद्धं क्रममुल्लङ्घयादौ मानस्योपन्यास इति ?, अत्रोच्यते, माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्वाद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ||१२|| तदेवं मूलगुणानुत्तरगुणाँचोपदर्थ्याधुना सर्वोपसंहारार्थमाह —तुरवधारणे, पञ्चभिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपश्च महात्रतोपेतखात्पञ्चप्रकार संवरसंवृतः, तथा मनोवाक्कायगुप्तिगुप्तः, तथा गृहपाशादिषु सिता - बद्धाः अवसक्ता गृहस्थास्तेष्वसितः - अनवबद्धस्तेषु मूर्च्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्मणाऽदिद्यमानो भिक्षुः - भिक्षणशीलो भावभिक्षुः 'आमोक्षाय' अशेषकर्मापगमलक्षणमोक्षार्थं परि-समन्तात् व्रजेः संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः । इति अध्ययनसमाप्तौ, ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि न स्वमनीषिकयेति । गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः “संवेसिंपि नयाणं बहुविघवत्तद्वयं निसामित्ता । तं सवणयविसुद्धं जं चरणगुणद्विओ साहू ॥ १ ॥ " ॥ १३ ॥ ८८ ॥ इति सूत्रकृताङ्गे समयाख्यं प्रथमाध्ययनं समाप्तम् ॥ १ प्रकर्ष प्राप्तः २ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत्सर्वनयविशुद्धं यच्चरणगुण ( क्रियाज्ञान ) स्थितः साधुः ॥ १ ॥ Acharya Shri Kailashsagars For Private And Personal Sanmandir १ समया ० | उद्देशः ४ मूलोत्तरगुणपालनं ॥ ५२ ॥ Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavidin Aradhana Kendra bestsese www.kobatirth.org ॥ अथ द्वितीयाध्ययनस्य प्रथमोदेशकः प्रारभ्यते ॥ - Acharya Shri Kailashsagersyri@yanmandir उक्तं समयाख्यं प्रथममध्ययनं, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने खसमयगुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधि - कारश्च तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि - 'णाऊण बुज्झणा चेवे' त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु खत एव नियुक्तिकार उत्तरत्र वक्ष्यति, नामनिष्पन्नं तु निक्षेपमधिकृत्य निर्युक्तिकृदाह वेयालियम वेयालगोय वेयालणं वियालणियं । तिन्निवि चउक्कगाई विद्यालओ एत्थ पुण जीवो ॥ ३६ ॥ तत्र प्राकृतशैल्या वेयालियमिति 'दृ विदारणे इत्यस्य धातोर्विपूर्वस्य छान्दसत्वात् भावे ण्वुल्प्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्रयं सन्निहितं तद्यथा—कर्ता करणं कर्म चेति, अतस्तद्दर्शयति- विदारको विदारणं विदारणीयं च तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाच्चतुर्द्धा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यानि अत्र च नामस्थापने क्षुण्णे, द्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीव - विशेषः, साधुरिति ॥ ३६ ।। करणमधिकृत्याऽऽह – For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbatrth.org Acharya Shri Kailash सूत्रकृताङ्गं 8 व्वं च परसुमादी दंसणणाणतवसंजमा भावे । दव्वं च दारुगादी भावे कम्मं वियालणियं ॥ ३७॥ २वैतालीशीलाङ्का- 2 नामस्थापने क्षुण्णे द्रव्यविदारणं परश्वादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणे सामर्थ्यमित्युक्तं 18 या उद्देशः चार्यांयवृ भवति, विदारणीयं तु नामस्थापने अनादृत्य द्रव्यं दादि, भावे पुनरष्टप्रकारं कर्मेति ॥ ३७॥ साम्प्रतं 'वेतालिय'मित्येतस्य | १ वैता. त्तियुतं । निरुक्तं दर्शयितुमाह निक्षपः वेयालियं इह देसियंति वेयालियं तओ होइ । वेयालियं तहा वित्तमत्थि तेणेव य णिबद्धं ॥ ३८॥ | इहाध्ययनेऽनेकपा कर्मणां विदारणमभिहितमितिकृबैतदध्ययनं निरुक्तिवशाद्विदारकं ततो भवति, यदिवा-वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्ती निमित्तं-वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालीयं, तस्स चेदं लक्षणम् -वैतालीयं लंगनैधनाः षडयुक्पादेऽष्टौ समे च लः । न समोऽत्र परेण युज्यते नेतः षट् च निरन्तरा युजोः | S|॥१॥"॥३८ ।। साम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाह कामं तु सासयमिणं कहियं अट्ठावयंमि उसभेणं । अट्ठाणउतिसुयाणं सोऊणं तेवि पव्वइया ॥ ३९॥ श कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्वतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिषेनोपन ॥५३॥ १ ओजे षण्मात्रा लगन्ता युज्यष्यै न युजि षट् संततं ला न समः परेण गो वैतालीयम् (छन्दोऽनुशासने अ० ३-५३ ) तद्वैतालीय छन्दः यत्र रगणलघुगुरुप्रान्ताः प्रथमतृतीययोः षद् द्वितीयचतुर्पयोरटी मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्यः, इतश्चाविषमपादयोः षट ला निरन्तरा नेति बैतालीयार्थः । 9002040393929092009002069202 For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsage Granmandir दिव्यज्ञानेनाष्टापदोपरिव्यवस्थितेन भरताधिपभरतेन चक्रवर्तिनोपहतैरष्टैनवतिभिः पुत्रैः पृष्टेन यथा भरतोऽस्मानाज्ञां कारयत्यतः किममाभिर्विधेयमित्यतस्तेषामगारदाहकदृष्टान्तं प्रदर्य न कथश्चिजन्तोर्भोगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं 'कथितं' प्रतिपादितं, तेऽप्येतच्छूखा संसारासारतामवगम्य विषयाणां च कटुविपाकतां निःसारतां च ज्ञात्वा मत्तकरिकर्णवच्चपलमायुर्गिरिनदी| वेगसमं यौवनमित्यतो भगवदाजैव श्रेयस्करीति तदन्तिके सर्वे प्रव्रज्यां गृहीतवन्त इति । अत्र 'उद्देसे निदेसे य' इत्यादिः सर्वोऽप्युपोद्घातो भणनीयः ॥ ३९ ॥ साम्प्रतं उद्देशार्थाधिकारं प्रागुल्लिखितं दर्शयितुमाह-- | पढमे संबोहो अनिचया य बीयंमि माणवजणया । अहिगारो पुण भणिओतहा तहा बहुविहो तत्थ ॥४०॥ उद्देसंमि य तइए अन्नाणचियस्स अवचओ भणिओ। वजेयव्यो य सया सुहप्पमाओ जइजणेणं ॥४१॥ तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशके मानो वर्जनीय इत्यKA यमर्थाधिकारः, पुनश्च तथा तथाऽनेकप्रकारो बहुविधं शब्दादावर्थेऽनित्यतादिप्रतिपादकोाधिकारो भणित इति, तृतीयोदेशके अज्ञानोपचितस्य कर्मणोऽपचयरूपोऽर्थाधिकारो भणित इति यतिजनेन च सुखप्रमादो वर्जनीयः सदेति ॥४१॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्संबुज्झह किं न बुज्झह?, संबोही खलु पेञ्च दुल्लहा।णो हूवणमंति राइओ,नो सुलभं पुणरावि जीवियं ॥१॥ १ यद्यपि विंशत्यायेति वचनात्स्यादत्र स्त्रीत्वमेकचनान्वितं तथापि प्रतिपुत्रं प्रश्नोत्तरपार्थक्यविवक्षयात्र बहुत्वं । चैत्रमैत्राभ्यामेकविंशती दत्तमितिवत् । eeeeeeeeeeeeeeeeesececener eeeeeeeee.orcecececeneca e For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Acharya Shri Kalahari Shri Mahar www.kabaarth.org yanmandi a dhana Kendra सूत्रकृताङ्गं ||डहरा बुहा य पासह गब्भत्था वि चयंति माणवा । सेणे जह वयं हरे एवं आउखयंमि तुद्दई ॥२॥||२वैतालीशीलाङ्का या उद्देशः चाय-181 तत्र भगवानादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवा-सुरासुरनरोरगतिरश्चः समुद्दिश्य प्रोवाच आयुषो तयत यथा-'संबुध्यत्वं' यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः, तथाहि-मानुषं जन्म || नित्यता तत्रापि. कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिः सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ .सत्यां खसंविच्यवष्टम्भेनाह-'किं न बुध्यध्व'18 ॥५४॥ मिति, अवश्यमेवंविधसामग्र्यवाप्तौ सत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धमें बोधो विधेय इति भावः, तथाहि-"नि-18 र्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते । वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् ॥१॥" अकृतधर्मचरणानां तु प्राणिनां 'संबोधिः सम्यग्दर्शनज्ञानचारित्रावाप्तिलक्षणा 'प्रेत्य' परलोकगतानां खलुशब्दसावधारणार्थत्वात् सुदुर्लभैव, तथाहि-विषयप्रमादवशात् सकृत् धर्माचरणाद् भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति । किंच-हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः 'उपनमन्ति' पुनढौंकन्ते, न ह्यतिक्रान्तो यौवनादिकालः पुनरावर्तत इतिभावः, तथाहि-"भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे ।। ॥५४॥ न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥१॥" 'नो' नैव संसारे 'सुलभ' सुप्रापं संयमप्रधानं जीवितं, यदिवा-जीवितम् - || आयुसुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थः। संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्दा निक्षेपः, तत्र नामस्थापने अनाहत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं नियुक्तिकृदाह seeeeeeeeee For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Adana Kendra www.kobatirth.org Acharya Shri Kailashsagarrifyinmandir दव्वं निद्दावेओ देसणनाणतवसंजमा भावे । अहिगारो पुण भणिओ नाणे तवदंसणचरित्ते॥४२॥ श इह च गाथायां द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राद्यन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोग्रहणं द्रष्टव्यं, तत्र द्रव्यनिद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय इतियावत् , भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता । तत्र द्रव्यबोधो द्रव्यनिद्रया सुप्तस्य बोधनं, भावे-भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः । इह च भावप्रबोधेनाधिकारः, | स च गाथापश्चार्द्धन सुगमेन प्रदर्शित इति । अत्र च निद्राबोधयोर्द्रव्यभावभेदाच्चत्वारो भङ्गा योजनीया इति ॥ ४२ ॥ १॥ भगवानेव सर्वसंसारिणां सोपक्रमखादनियतमायुरुपदर्शयन्नाह-'डहरा' बाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च गर्भस्था अपि, एतत्पश्यत यूयं, के ते?-'मानवा' मनुष्याः, तेषामेवोपदेशदानार्हत्वात् मानवग्रहणं, बहपायत्वादायुषः सर्वोस्वप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति, तथाहि-त्रिपल्योपमायुष्कस्यापि पर्याप्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठतीति, अपि च-"गर्भस्थं जायमान" मित्यादि । अत्रैव दृष्टान्तमाह-यथा 'श्येन: पक्षिविशेषो 'वर्तकं तित्तिरजातीयं 'हरेत्' व्यापादयेद्, एवं प्राणिनः प्राणान् मृत्युरपहरेत् , उपक्रमकारणमायुष्कमुपकामेत् , तदभावे वा आयुष्यक्षये 'त्रुव्यति' व्यव-12 |च्छिद्यते जीवानां जीवितमिति शेषः ॥२॥ तथामायाहिं पियाहिं लुप्पइ, नो सुलहा सुगई य पेञ्चओ।एयाई भयाइं पहिया, आरम्भा विरमेज सुबए ॥३॥ जमिणं जगती पुढो जगा,कम्मेहि लुप्पंति पाणिणो।सयमेव कडेहिं गाहइ, णो तस्स मुच्चेजऽपुट्टयं ॥४॥ &seeeeeeeeeeeeeeeeee सूत्र. १०. For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir चियुतं सूत्रकृताङ्गं ॥५॥ चिन्मातापितभ्यां मोहेन खजनस्लेहेन च न धर्म प्रत्युद्यमं विधत्ते स च तैरेव मातापित्रादिभिः 'लुप्यते' संसारे भ्राम्यते. २ वैतालीशीलाङ्का-|| तथाहि-"विहितमलोहमहो महन्मातापितृपुत्रदारबन्धुसंज्ञम् । स्नेहमयमसुमतामदः किं वन्धनं शृङ्खलं खलेन धात्रा ॥१॥"% याध्य चायीयवृ-1 तस्य च स्नेहाकुलितमानसस्य सदसद्विवेकविकलस्य खजनपोषणार्थ यत्किश्चनकारिण इहैव सद्भिनिन्दितस्य सुगतिरपि 'प्रेत्य' उद्देशः१ जन्मान्तरे नो सुलभा, अपि तु मातापितृव्यामोहितमनसस्तदर्थ क्लिश्यतो विषयसुखेप्सोश्च दुर्गतिरेव भवतीत्युक्तं भवति, तदेवमे तानि 'भयानि' भयकारणानि दुर्गतिगमनादीनि 'पहिय'त्ति प्रेक्ष्य 'आरम्भात् सावद्यानुष्ठानरूपाद्विरमेत् 'सुव्रतः शोभन॥५५॥ व्रतः सन् , सुस्थितो वेति पाठान्तरम् ॥३॥ अनिवृत्तस्य दोषमाह-'यद्', यमादनिवृत्तानामिदं भवति, किं तत् ?–'जगति' पथिव्यां पढोत्ति पृथग्रभूता-व्यवस्थिताः सावद्यानुष्ठानोपचितैः 'कर्मभिः' 'विलुप्यन्ते' नरकादिषु यातनास्थानेषु भ्रा-18 S| म्यन्ते, स्वयमेव च कृतैः कर्मभिः, न ईश्वरायापादितैः, गाहते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतूनि गाह |ते-उपचिनोति, अनेन च हेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च 'तस्य' अशुभाचरितस्य कर्मणो विपाकेन 'अस्पृष्टः ४ अच्छुप्तो 'मुच्यते' जन्तुः, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति भावः ॥४॥ अधुना सर्वस्थानानित्यतां दर्शयितुमाह देवा गंधवरक्खसा, असुरा भूमिचरा सरिसिवा। राया नरसेठिमाहणा, ठाणा तेऽवि चयंति दुक्खिया ॥५॥ | कामेहि ण संथवेहि गिद्धा, कम्मसहा कालेण जंतवो। ताले जह बंधणचुए, एवं आउखयंमि तुट्टती ॥६॥ १ कामे हि य संथवे हि य इति पु०, छन्दोऽनुलोमता चात्र, नवरं टीकाकृद्भिः गृद्धा इत्येतद् व्याख्यातं, परं 'यन्तिा औपच्छन्दसकम्' इति लक्षणं संगच्छते इति For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavia Aradhana Kendra www.kcbatirth.org देवा-ज्योतिष्कसौधर्माद्याः, गन्धर्वराक्षसयोरुपलक्षणखादष्टप्रकारा व्यन्तरा गृह्यन्ते, तथा 'असुरा' दशप्रकारा भवनपतयः, ये चान्ये भूमिचराः सरीसृपाद्याः तिर्यश्चः, तथा 'राजानः' चक्रवर्तिनो बलदे ववासुदेवप्रभृतयः, तथा 'नराः' सामान्यमनुष्याः ।। 18 'श्रेष्ठिनः' पुरमहत्तराः ब्राह्मणाश्चैते सर्वेऽपि खकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः-सर्वेषामपि प्राणिनां | प्राणपरित्यागे महहुःखं समुत्पद्यत इति ॥५॥ किश्च-'कामहिं' इत्यादि, 'कामैः' इच्छामदनरूपैस्तथा 'संस्तवैः' पूर्वापरभूतैः RI 'गृद्धा' अध्युपपन्नाः सन्तः 'कम्मसह'त्ति कर्मविपाकसहिष्णवः 'कालेन' कर्मविपाककालेन 'जन्तवः' प्राणिनो भवन्ति, | इदमुक्तं भवति-भोगेप्सोर्विषयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र च क्लेश एव केवलं, न पुनरुपशमावाप्तिः, तथाहि|"उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् ॥१॥" नच तस्य मुमूर्षोः कामैः संस्तवैश्च त्राणमस्तीति दर्शयति--यथा तालफलं 'बन्धनात्' वृन्तात् च्युतम् अत्राणमवश्यं पतति, एवमसावपि स्वायुषः क्षये 'त्रुव्यति' जीवितात् च्यवत इति ॥६॥ अपिचजे यावि बहुस्सुए सिया,धम्मिय माहणभिक्खुए सियाअभिणूमकडे हिं मुच्छिए,तिवं ते कम्मेहिं किञ्चती || अह पास विवेगमुट्ठिए,अवितिन्ने इह भासई धुवं । णाहिसि आरं कओ परं, वेहासे कम्मेहिं किञ्चती ॥ | न क्षतिः, तस्यापि वैतालीयप्रकरणगतत्वान्न प्राक्प्रतिज्ञाविरोधः, एवमन्यत्रापि विकल्पसमाहतेः सर्वजातियांकर्याभ्युपगमे च नाद्यपादमात्रस्य तथात्वे क्षतिः For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir सूत्रकृताङ्गं 18| ये चापि 'बहुश्रुता शास्त्रार्थपारगाः तथा 'धार्मिका धर्माचरणशीलाः, तथा ब्राह्मणाः तथा 'भिक्षुका'भिक्षाटनशीलाः18 २ वैतालीशीलाङ्का- 'स्युः भवेयुः, तेऽप्याभिमुख्येन 'णूम'न्ति कर्म माया वा तत्कृतैः असदनुष्ठानैः 'मूछिता' गृद्धाः 'तीव्रम् अत्यर्थ, अत्र याध्य० चाीयवृ- च छान्दसखावहुवचनं द्रष्टव्यं, 'ते' एवंभूताः 'कर्मभिः सवेद्यादिभिः 'कृत्यन्ते' छिद्यन्ते पीड्यन्त इतियावत ॥ ७॥ साम्प्रतं उद्देशः १ ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयखात सूत्रस्याऽऽगामितीर्थिकधर्मप्रतिषेधार्थमाह-'अथे' त्यधिकारा॥५६॥ न्तरे बहादेशे एकादेश इति, 'अथे'त्यनन्तरं एतच्च 'पश्य' कश्चित्तीथिको 'विवेक' परित्यागं परिग्रहस्य परिज्ञानं वा संसारसाऽऽश्रित्य उत्थितः प्रव्रज्योत्थानेन, स च सम्यक्परिज्ञानाभावादवितीर्णः संसारसमुद्रं तितीर्घः, केवलम् 'इह' संसारे प्रस्तावे वा शाश्वतखात् 'ध्रुवो' मोक्षस्तं तदुपायं वा संयम भाषत एव न पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः, तन्मार्गे | प्रपन्नस्वमपि कथं ज्ञास्यसि 'आरम्' इहभवं कुतो वा 'परं' परलोकं यदिवा-आरमिति गृहस्थलं, परमिति प्रव्रज्यापर्याय, अथवा-आरमिति संसारं परमिति मोक्षं, एवम्भूतश्चान्योऽप्युभयभ्रष्टः, 'वेहासित्ति अन्तराले उभयाभावतः खकृतैः कर्मभिः 'कृत्यते' पीड्यत इति ॥८॥ ननु च तीथिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाश्च, तत्कथं तेषां नो मोक्षावाप्तिरित्येतदाशुङ्याहजइ विय णिगणे किसे चरे,जइविय भुंजिय मासमंतसो। जे इह मायाइ मिजई,आगंता गब्भाय णंतसो ||| पुरिसोरम पावकम्मुणा,पलियंत मणुयाण जीवियं । सन्ना इह काममुच्छिया,मोहंजंति नरा असंवुडा १०३ ॥५६ For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir hana Kendra www.kobatirth.org Acharya Shri Kailashsagarri fynmandir यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नग्नः खत्राणाभावाच कृशः 'चरेत् खकीयप्रव्रज्यानुष्ठानं कुर्यात्, यद्यपि च षष्ठाष्टमदशमद्वादशादितपो विशेषं विधत्ते यावद् अन्तशो मासं स्थिता विद् अन्तशा मास खिला 'भुड़े तथापि आन्तरकषायापरित्यागान मुच्यते इति दर्शयति-'या' तीर्थिक इह मायादिना मीयते, उपलक्षणार्थवाद कषायैर्युक्त इत्येवं परिच्छिद्यते, असौ 'गर्भाय गर्भार्थमा समन्तात् 'गन्ता' यास्यति 'अनन्तशो'निरवधिकं कालमिति, एतदुक्तं भवति–अकिञ्चनोऽपि तपोनिष्टप्तदेहोऽपि कषायापरित्यागानरकादिस्थानात् तिर्यगादिस्थानं गर्भाद्गर्भमनन्तमपि कालमग्निशर्मवत् संसारे पर्यटतीति ॥ ९॥ यतो मिथ्यादृष्ट्युपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह'पुरिसो' इत्यादि, हे पुरुष ! येन 'पापेन कर्मणा' असदनुष्ठानरूपेण समुपलक्षितस्तत्रासकृत् प्रवृत्तवात् तसात् 'उपरम' नि| वर्तख, यतः पुरुषाणां जीवितं सुबहपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्थान्त:-मध्ये वर्तते तदप्यूनां पूर्वकोटिमितियावत् , अथवा परि-समन्तात् अन्तोऽयेति पर्यन्तं-सान्तमित्यर्थः, यच्चैवं तद्गतमेवावयन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवि| तमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्नेहपके अवसन्ना-मना 'इह' मनुष्यभवे संसारे वा ] कामेषु इच्छामदनरूपेषु 'मूञ्छिता' अध्युपपन्नाः ते नरा मोहं यान्ति-हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्म | चिन्वन्तीति संभाव्यते, एतदसंवृतानां-हिंसादिस्थानेभ्योऽनिवृत्तानामसंयतेन्द्रियाणां चेति ॥१०॥ एवं च स्थिते यद्विधेयं तदर्शयितुमाह seeosec00899000 For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavis Apdhana Kendra www.kcbatirth.org Acharya Shri Kailassag y anmar त्तियुत सूत्रकृताङ्गं | जययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा। अणुसासणमेव पक्कमे, वीरोहिं संमं पवेइयं ॥ ११॥ 8२ वैतालीशीलाका-विरया वीरा समुट्ठिया, कोहकायरियाइपीसणा।पाणे ण हणंति सवसो, पावाओ विरयाऽभिनिव्वुडा १२|६ याय, उद्देशः १ | स्वल्पं जीवितमवगम्य विषयांश्च क्लेशपायानवबुद्ध्य छित्त्वा गृहपाशबन्धनं 'यतमान:' यत्नं कुर्वन् प्राणिनामनुपरोधेन 'विहर' ॥ ५७॥ उद्युक्तविहारी भव, एतदेव दर्शयति–'योगवानिति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः, किमित्येवं ?, यतः 'अणव:सूक्ष्माः प्राणाः-प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्देन 'दुस्तरा' दुर्गमा इति, अनेन , ईर्यासमितिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थखात अन्यावपि समितिषु सततोपयुक्तेन भवितव्यम् , अपिच 'अनुशासनमेव' यथा-1 गममेव मूत्रानुसारेण संयमं प्रति कामेत् , एतच्च सर्वैरेव 'वीरैः' अर्हद्भिः सम्यक् 'प्रवेदितं' प्रकर्षणाख्यातमिति ॥ ११॥ अथ क एते वीरा इत्याह-विरया' इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः, विशेषेण कर्म प्रेरयन्तीति वीराः, सम्यगारम्भपरि-18 त्यागेनोत्थिताः समुत्थिताः, ते एवम्भूताश्च 'क्रोधकातरिकादिपीषणा' तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका-माया तद्ग्रहणाल्लोभो गृहीतः, आदिग्रहणात शेषमोहनीयपरिग्रहः, तत्पीपणा:-तदपनेतारः, तथा 'प्राणिनों' जीवान् सूक्ष्मेतरभेदभि-10 बान् 'सर्वशो' मनोवाकायकर्मभिः 'न नन्ति' न व्यापादयन्ति, 'पापाच' सर्वतः सावद्यानुष्ठानरूपाद्विरताः-निवृत्तास्ततश्च । 'अभिनिवृत्ताः' क्रोधाद्युपशमेन शान्तीभूताः, यदिवाभिनिवृत्ता इव अभिनिवृत्ताः-मुक्ता इव द्रष्टव्या इति ॥ १२॥ पुनरप्युपदेशान्तरमाह ॥५७॥ For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Aradhana Kendra esses www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir णवि ता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो । एवं सहिएहिं पासए, अणिहे से पुट्टे अहियासए १३ | धुणिया कुलियं व लेववं, किस ए देहमणासणा इह । अविहिंसामेव पवए, अणुधम्मो मुणिणा पवेदितो १४ परीषहोपसर्गा एतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः 'लुप्ये' पीड्ये अपि सन्येऽपि 'प्राणि| न:' तथाविधास्तिर्यङ्मनुष्याः अस्मिल्लोके 'लुप्यन्ते' अतिदुःसहैर्दुः खैः परिताप्यन्ते तेषां च सम्यग्विवेकाभावान्न निर्जराख्यफ| लमस्ति, यतः - ' क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितं द्वन्द्वैर्न तत्त्वं परं तत्तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलैर्वञ्चिताः ॥ १ ॥' तदेवं क्लेशादिसहनं सद्विवेकिनां | संयमाभ्युपगमे सति गुणायैवेति, तथाहि - ' कार्यं क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं | मह्यास्तले केवले । एतान्येव गृहे वहन्त्यवनतिं तान्युन्नतिं संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः ॥ १ ॥ | एवं सहितो ज्ञानादिभिः स्वहितो वा आत्महितः सन् 'पश्येत्' कुशाग्रीयया बुद्ध्या पर्यालोचयेदनन्तरोदितं तथा निहन्यत इति निहः न निहोऽनिह: - क्रोधादिभिरपीडितः सन् स महासत्त्वः परीषहैः स्पृष्टोऽपि तान् 'अधिसहेत ' मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपः संयमे परीषहसहने वाऽनिगूहितबलवीर्यः शेषं पूर्ववदिति ॥ १३ ॥ अपिच 'धुणिया ' १ अधिकं पृथग्जनान् पश्यतीति चू. For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarri Gyanm IX.33 मूत्रकृताङ्गं शीलाङ्कापायीयवचियुतं ॥५८॥ २ वैतालीयाध्य. उदेशः१ इत्यादि, 'धूत्वा' विधूय 'कुलियं' कडणकृतं कुड्यं 'लेपवत् सलेप, अयमत्रार्थ:-यथा कुव्वं गोमयादिलेपेन सलेपं जाघदृयमानं लेपापगमात् कृशं भवति, एवम् अनशनादिभिर्देहं 'कर्शयेत्' अपचितमांसशोणितं विदध्यात् , तदपचयाच्च कर्मणोऽप-12 चयो भवतीति भावः, तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव प्रकर्षेण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थः, अनुगतो-मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असावहिंसालक्षणः, परीषहोपसर्गसहनलक्षणश्च धर्मो 'मुनिना' सर्वक्षेन 'प्रवेदितः' कथित इति ॥ १४ ॥ किञ्चसउणी जहं पंसुइंडिया,विहुणिय धंसयई सियं रयं। एवं दविओवहाणवं,कम्म खवइ तवस्सिमाहणे॥१५॥ उट्टियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं।डहरा वुड्डा य पत्थए,अवि सुस्से ण यतं लभेज णो१६ । | 'शकुनिका' पक्षिणी यथा 'पांसुना' रजसा 'अवगुण्ठिता' खचितां सती अङ्गं 'विघूय' कम्पयित्वा तद्रजः 'सितम्' | अवबद्धं सत् 'ध्वंसयति' अपनयति, एवं 'द्रव्यो' भन्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम्अनशनादिकं तपः तदस्यास्तीत्युपधानवान् , स चैवम्भूतः 'कर्म ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपस्वी' साधः 'माहणत्ति मा वधीरिति प्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ॥१५॥ अनुकूलोपसर्गमाह-'उट्टियेत्यादि, अगारं| गृहं तदस नास्तीत्यनगारः तमेवम्भूतं संयमोत्थानेनैषणां प्रत्युत्थितं-प्रवृत्तं, श्राम्यतीति श्रमणस्तं, तथा 'स्थानस्थितम्' उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं 'तपखिनं विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् 'उहरा' पुत्रनप्वादयः 'वृद्धाः पि-18 Deaeatioeseeeeeeee ॥५८॥ For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir My Apdhana Kendra www.kobatirth.org Acharya Shri Kailashsageixi Gyanmandir तृमातुलादयः उन्निष्कामयितुं 'प्रार्थयेयुः' याचेरन् , त एवमूचुः-भवता वयं प्रतिपाल्या न खामन्तरेणासाकं कश्चिदस्ति वं वाऽसाकम् एक एव प्रतिपाल्यः, (इति) भणन्तस्ते जना अपि 'शुष्येयुः' श्रमं गच्छेयुः, न च तं साधुं विदितपरमार्थ 'लभेरन् नैवाऽऽत्मसात्कुर्युः-नैवाऽऽत्मवशगं विदध्युरिति । १६ । किञ्चजइ कालुणियाणि कासिया,जइ रोयंति य पुत्तकारणा।दवियं भिक्खू समुट्टियं,णो लभंति ण संठवित्तए | जइविय कामेहि लाविया,जइ णेजाहिण बंधिउं घराजइ जीविय नावकंखए,णो लब्भंतिण संठवित्तए१८ । __यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि वांस्यनुष्ठानानि वा कुर्युः, तथाहि2 "णाहपियकंतसामिय अइवल्लह दुल्लहोसि भुवर्णमि । तुह विरहम्मि य निकिव ! सुण्णं सर्वपि पडिहाइ ॥१॥ सेणी गामो गोही | गणो व तं जत्थ होसि संणिहितो । दिप्पइ सिरिए सुपुरिस! किं पुण निययं घरदारं? ॥२॥" तथा यदि 'रोयंति य' चि रुदन्ति 'पुत्रकारणं' सुतनिमित्त, कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति । एवं रुदन्तो यदि भणन्ति तं भिक्षु रागद्वेषरहितत्वान्मुक्तियोग्यत्वाद्वा द्रव्यभूतं सम्यकसंयमोत्थानेनोत्थितं तथापि साधु 'न लप्स्यन्ते' न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं 18 भावाच्यावयितुं नापि संस्थापयितुं-गृहस्थभावेन द्रव्यलिङ्गाच्यावयितुमिति ॥ १७ ॥ अपिच–'जइवि' इत्यादि, यद्यपि ते १नाथ कान्त प्रिय खामिन् अतिवालभ दुर्लभोऽसि भवने । तब विरहे च निष्कृप , शून्यं सर्वमपि प्रतिभाति ॥ १॥ श्रेणियामो गोष्टी गणो वा त्वं यत्र भवसि |२|| सन्निहितः । दीप्यते श्रिया सुपुरुष ! किं पुनर्नि गृहद्वारम् ? ॥ २ ॥ eeeeeeeeeeeeeeeee Pasaa90999990009ORE For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavien radhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir २वैतालीयाध्य० उद्देशः १ सूत्रकृताङ्गं निजास्तं साधु संयमोत्थानेनोत्थितं 'कामैः' इच्छामदनरूपैः 'लावयन्ति' उपनिमत्रयेयुरुपलोभयेयुरित्यर्थः, अनेनानुकूलोपस- शीलाङ्का गग्रहणं, तथा यदि नयेयुर्वध्ध्वा गृहं, णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसगैरभिद्रुतोऽपि साधु:-'यदि जीवितं । चार्यायवृत्तियुतं लनाभिकाङ्केत्' यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधु 'णो लन्भंति'त्ति न भन्ते-न प्राप्नुवन्ति आत्मसात्कर्तुं 'ण संठवित्तए'त्ति नापि गृहस्थभावेन संस्थापयितुमलमिति ॥ १८ ॥ किश्च॥५९॥ सेहंति यणं ममाइणो,मायपिया य सुया य भारियापोसाहिण पासओ तुम,लोग परंपि जहासि पोसणो| अन्ने अन्नेहिं मुच्छिया,मोहं जंतिणराअसंवुडा।विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया २० ते कदाचिन्मातापित्रादयस्तमभिनवप्रवजितं 'सेहंति'त्ति शिक्षयन्ति 'णम्' इति वाक्यालङ्कारे-'ममाइणोति ममायमि|| त्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'न!' असानत्यन्तदुःखितांस्वदर्थं पोषकाभावावा, खं च यथावस्थितार्थपश्यकः-- सूक्ष्मदर्शी, सश्रुतिक इत्यर्थः, अतः 'न: असान् 'पोषय प्रतिजागरणं कुरु अन्यथा प्रवज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता असत्प्रतिपालनपरित्यागेन च परलोकमपि सं त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि-'या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । बिभ्रतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रक! ॥१॥" ॥ १९ ॥ एवं तैरुपसर्गिताः केचन १ लाविया उवनिमंतणा चू० For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir iwdhana Kendra www.kobatirth.org Acharya Shri Kailashsag Gyanmandir eeeeeeeeeeeeeeeeeeeel कातराः कदाचिदेतत्कुर्युरित्याह-'अन्ने' इत्यादि, 'अन्ये केचनाल्पसत्त्वाः 'अन्यैः मातापित्रादामा 'मूञ्छिता' अध्युपपन्नाः सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणं, ते एवम्भूताः असंवृता नराः 'मोहं यान्ति' सदनुष्ठाने मुद्य|न्ति, तथा संसारगमनैकहेतुभूतत्वात् 'विषमः' असंयमस्तं 'विषमैः' असंयतैरुन्मार्गप्रवृत्तखेनापायाभीरुभिः रागद्वेषैर्वा अनादिभवाभ्यस्ततया दुश्च्छेद्यतेन विषमैः ग्राहिता-असंयमं प्रति वर्तिताः, ते चैवम्भूताः 'पापैः कर्मभिः पुनरपि प्रवृत्ताः 'प्रगल्भि-10 ताः' धृष्टतां गताः पापकं कर्म कुर्वन्तोऽपि न लजन्त इति ॥ २० ॥ यत एवं ततः किं कर्तव्यमित्याहतम्हा दवि इक्ख पंडिए, पावाओ विरतेऽभिणिबुडे। पणए वीरं महाविहि, सिद्धिपहं णेआउयं धुवं ॥२१॥ वेयालियमग्गमागओ, मणवयसाकायेण संवुडो। चिच्चा वित्तं च णायओ, आरंभं च सुसंवुडे चरे॥२२॥ तिबेमि इति वैतालीयाध्ययनस्य प्रथमोद्देशकः (गाथाग्रम् १२०) । ___ यतो मातापित्रादिमूञ्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भव्यः-मुक्तिगमनयोग्यः रागद्वेषरहितो वा सन् 'ईक्षख' तद्विपाकं पर्यालोचय 'पण्डित:' सद्विवेकयुक्तः 'पापात्' कर्मणोऽसदनुष्ठानरूपात् 'विरतः' निवृत्तः क्रोधादिपरित्यागाच्छान्तीभूत इत्यर्थः तथा 'प्रणताः' प्रहीभूताः 'वीरा' कर्मविदारणसमर्थाः 'महावीथिं' महामार्ग, तमेव विशिनष्टि--1 'सिद्धिपर्थ ज्ञानादिमोक्षमार्ग तथा मोक्षं प्रति 'नेतारं' प्रापकं 'ध्रुवम्' अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भभाव्यमिति ॥ २१ ॥ पुनरप्युपदेशदानपूर्वकमुपसंहरबाह-'वेयालियमग्ग' इत्यादि, कर्मणां विदारणमार्ग Seeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahava yadhana Kendra www.kcbatirth.org Acharya Shri Kailashan am सूत्रकृताङ्गं शीलाङ्काचायीयवृत्तियुतं मागतो भूत्वा तं तथाभूतं मनोवाकायसंवृतः पुनः 'त्यक्त्वा ' परित्यज्य 'वित्तं द्रव्यं तथा 'ज्ञातींश्च स्वजनांश्च तथा साव- २वैतालीद्यारम्भं च सुष्ठ संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् ॥ २२ ॥ इति वैतालीयद्वितीयाध्ययनस्य प्रथमोद्देशकः ISयाध्य० समाप्तः॥ उद्देश: २ ॥६ ॥ 200982908820000 अथ द्वितीयाध्ययने द्वितीय उद्देशकः प्रारभ्यते ॥ - reco - प्रथमानन्तरं द्वितीयः समारभ्यते-अस्स चायमभिसंबन्धः, इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाभिहिता, तदिहापि सैवाध्ययनार्थाधिकारत्वात् अभिधीयते, सूत्रस्य सूत्रेण सह संबन्धोऽयम्-अनन्तरोक्तसूत्रे बाह्यद्रव्यखजनारम्भपरित्यागोमि-18 हितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रंतयसं व जहाइ से रयं,इति संखाय मुणी ण मजई।गोयन्नतरेण माहणे, अहसेयकरी अनेसी इंखिणी १६|॥६॥ जो परिभवइ परं जणं,संसारे परिवत्तई मेहं । अदु इंखिणिया उ पाविया,इति संखाय मुणीण भजई ॥२॥ १ नेसि. २ चिरं पा० saeo203008092e2eoraersease For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir piyedhana Kendra सत्रक्र. ११ www.kobatirth.org Acharya Shri Kailashsagaray Gyanmandir यथा उरगः स्वां खचं अवश्यं परित्यागार्हलात् 'जहाति' परित्यजति, एवमसावपि साधुः रज इव रजः – अष्टप्रकारं कर्म तदकषायिखेन परित्यजतीति, एवं कषायाभावो हि कर्माभावस्य कारणमिति 'संख्याय' ज्ञाला 'मुनिः' कालत्रयवेदी 'न | माद्यति' मदं न याति मदकारणं दर्शयति- 'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, 'माहण' ति साधुः, पाठान्तरं वा 'जे विउत्ति यो विद्वान - विवेकी स जातिकुललाभादिभिः न माद्यतीति, न केवलं स्वतो मदो न विधेयः, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति- 'अथ' अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि 'त्ति निन्दा अन्येषामतो न कार्येति, 'मुणी न मजइ' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन निर्मुक्तिकृदाह तवसंजमणाणेसुचि जइ माणो वज्जिओ महेसीहिं । अत्तसमुक्करिसत्थं किं पुण हीला उ अन्नेसिं १ ॥ ४३ ॥ जइ ताव निज्जरमओ, पडिसिद्धो अट्टमाणमहणेहिं । अविसेसमयद्वाणा परिहरियव्वा पयन्तेणं ॥ ४४ ॥ 'वेलियस णित्ती सम्मत्ता' तपः संयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम् - उत्सेकार्थं यः प्रवृत्तो मानः यद्यसावपि तावद् 'वर्जितः' त्यक्तो 'महर्षिभिः' महामुनिभिः किंपुनर्निन्दाऽन्येषां न त्याज्येति । यदि तावन्निर्जरामदोऽपि मोक्षैकर्गमनहेतुः प्रतिषिद्धः 'अष्टमामथनैः' अर्हद्भिरवशेषाणि तु 'मदस्थानानि' जात्यादीनि 'प्रयत्नेन' सुतरां परिहर्त्तव्यानीति गाथाद्वयार्थः ॥ ४३-४४ ॥ १ ॥ साम्प्रतं परनिन्दादोषमधिकृत्याह - 'जो परिभवइ' इत्यादि यः कश्चिदविवेकी 'परिभवति 'अवज्ञयति, 'परं जनं' अन्यं लोकम् आत्मव्यतिरिक्तं स तत्कृतेन कर्मणा 'संसारे' चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन 'परिवर्तते ' १ निर्जरा विशेषणम् । For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahani Aradhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्ययवृ तियुतं ॥ ६१ ॥ www.kobatirth.org Acharya Shri Kailashsapagur Gyanmandir भ्रमति 'महदू' अत्यर्थं महान्तं वा कालं, कचित् 'चिरम्' इति पाठः, 'अटु'त्ति अथशब्दो निपातः निपातानामनेकार्थत्वात् अत | इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः संसारः अतः 'इंखिणिया' परनिन्दा तुशब्दस्यैवकारार्थखात् 'पापिकैव' दोषवत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तत्रेह जन्मनि सुघरो दृष्टान्तः, परलोकेऽपि पुरोहितस्यापि वादिषूत्पत्तिरिति, | इत्येवं 'संख्याय' परनिन्दां दोषवतीं ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपखी भवांस्तु मत्तो हीन | इति न माद्यति ॥ २ ॥ मदाभावे च यद्विधेयं तद्दर्शयितुमाह जे यावि अणायगे सिया, जेविय पेसगपेसए सिया । जे मोणपयं उवट्टिए, णो लज्जे समयं सया यरे ॥३॥ | | सम अन्नयरम्मि संजमे, संसुद्धे समणे परिवए । जे आवकहा समाहिए, दविए कालमकासि पंडिए ॥ ४ ॥ यश्चापि कश्चिदास्तां तावत् अन्यो न विद्यते नायकोऽस्येत्यनायकः - स्वयंप्रभुश्चक्रवर्त्यादिः 'स्यात्' भवेत्, यश्चापि प्रेष्यस्यापि | प्रेष्यः - तस्यैव राज्ञः कर्मकरस्यापि कर्मकरः, य एवम्भूतो मौनीन्द्रं पद्यते - गम्यते मोक्षो येन तत्पदं - संयमस्तम् उप - सामीप्येन | स्थितः उपस्थितः समाश्रितः सोऽप्यलज्जमान उत्कर्षमकुर्वन् वा सर्वाः क्रियाः- परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते, इदमुक्तं भवति - चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया इतरेण चोत्कर्ष इत्येवं 'समता' समभावं सदा भिक्षुश्चरेत् संयमोद्युक्तो भवेदिति ॥ ३ ॥ क पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह १ सिअ वृत्तिः । For Private And Personal २ वैताली याध्य० उद्देशः २ ॥ ६१ ॥ Page #167 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsager Gyanmandir 'समे 'ति समभावोपेतः सामायिकादौ संयमे संगमस्थाने वा षट्स्थानपतितत्वात् संयमस्थानानामन्यतरस्मिन् संयमस्थाने छेदोपस्थापनीयादौ वा, तदेव विशिनष्टि – सम्यकशुद्धे सम्यकशुद्धो वा 'श्रमणः' तपस्वी लज्जामदपरित्यागेन समानमना वा 'परि व्रजेत्' संयमोद्युक्तो भवेत् स्यात् - कियन्तं कालम् १, यावत् कथा - देवदत्तो यज्ञदत्त इति कथां यावत् सम्यगाहित आत्मा ज्ञानादौ येन स समाहितः समाधिना वा - शोभनाध्यवसायेन युक्तः, द्रव्यभूतो - रागद्वेषादिरहितः मुक्तिगमनयोग्यतया वा भव्यः, स एवम्भूतः कालमकार्षीत् 'पण्डितः सदसद्विवेककलितः, एतदुक्तं भवति - देवदत्त इति कथा मृतस्यापि भवति अतो | यावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संयमानुष्ठाने प्रवर्तितव्यमिति स्यात् ॥ ४ ॥ किमालम्व्यैतद्विधेयमिति, उच्यते दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा । पुट्ठे परुसेहिँ माहणे, अवि हण्णू समयंमि रीयइ ॥ ५॥ | पण्णसमेते सया जए, समताधम्ममुदाहरे मुणी । सुहुमे उ सया अलूसए, णो कुज्झे णो माणि माहणे ॥ ६॥ दूरवर्त्तिखात् दूरी - मोक्षस्तमनु-पश्चात् तं दृष्ट्वा यदिवा दूरमिति दीर्घकालम् 'अनुदृश्य' पर्यालोच्य 'मुनिः' कालत्रयवेत्ता दूरमेव दर्शयति-अतीतं 'धर्म' स्वभावं - जीवानामुच्चावचस्थानगतिलक्षणं तथा अनागतं च धर्म-स्वभावं पर्यालोच्य लज्जामदौ न विधेयौ, तथा 'स्पृष्ट:' छुप्तः 'परुषैः' दण्डकशादिभिर्वाग्भिर्वा 'माहणे'त्ति मुनिः 'अवि हण्णू'त्ति अपि मार्यमाणः १ समयाहियासए पा० । २ पण्डसमत्ये पा० For Private And Personal bestsestatalsEDEDEDECAL Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavia fedhana Kendra www.kcbatirth.org Acharya Shri Kailashsagt सूत्रकृताङ्गं स्कन्दकशिष्यगणवत् 'समय' संयमे 'रीयते'. तदुक्तमार्गेण गच्छतीत्यर्थः, पाठान्तरं वा 'समयाऽहियासए ति समतया | शीलाङ्का सहत इति ॥ ५॥ पुनरप्युपदेशान्तरमाह-प्रज्ञायां समाप्तः प्रज्ञासमाप्तः-पटुप्रज्ञः, पाठान्तरं वा 'पण्हसमत्थे प्रश्नविषये याध्य चाीयवृ- प्रत्युत्तरदानसमर्थः 'सदा' सर्वकालं जयेत् , जेयं कषायादिकमिति शेषः । तथा समया-समता तया धर्मम्-अहिंसादिलक्षणम् । उद्देशः २ त्तियुतं | 'उदाहरेत् कथयेत् 'मुनि यतिः सूक्ष्मे तु-संयमे यत्कर्तव्यं तस्य 'अलूषकः' अविराधकः, तथा न हन्यमानो वा पूज्यमानो वा क्रुध्येन्नापि 'मानी' गर्वितः स्यात् 'माहणो' यतिरिति ॥६॥ अपिच॥६२॥ बहुजणणमणमि संवुडो, सबटेहिं णरे अणिस्सिए । हरए व सया अणाविले, धम्मं पादुरकासि कासवं७४ बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया ।जो मोणपदं उवट्टिते, विरतिं तत्थ अकासि पंडिए॥८॥ INI बहून् जनान् आत्मानं प्रति नामयति-प्रहीकरोति तैर्वा नम्यते स्तूयते बहुजननमनो-धर्मः, स एव बहुभिर्जनैरात्मीयात्मी-| 5 याशयेन यथाऽभ्युपगमप्रशंसया स्तूयते--प्रशस्यते, कथम् ?, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः,कदाचिदसौ चतु-18 विधबुध्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासाञ्चके, तत्र कदाचिदेवम्भूता कथाऽभूत् , तद्यथाइह लोके धार्मिकाः बहवः उताधार्मिका इति ?, तत्र समस्तपर्षदाभिहितम्-यथावाधार्मिका बहवो लोका धर्म तु शतानामपि । मध्ये कश्चिदेवैको विधत्ते, तदाकाभयकुमारेणोक्तं-यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्रयो भवतां परीक्षा १ उवेहिया प्र०। For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagere afyanmandir क्रियता, पर्षदाऽप्यभिहितम्-एवमस्तु, ततोऽभयकुमारेण धवलेतरप्रासादद्वयं कारितं, घोषितं च डिण्डिमेन नगरे, यथा-यः | कश्चिदिह धार्मिकः स सर्वोऽपि धवलनासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव । प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः ? इत्येवं पृष्टः कश्चिदाचष्टे-यथाऽहं कर्षकः अनेकशकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति, अपरस्खाह-यथाऽहं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचनानादिभिर्वेदविहितानुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति-यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्विदमाह-यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिक कुटुम्बकं पालयाम्येव, तावत् श्वपाकोऽपीदमाह-यथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मनिश्रया च बहवः पिशितभुजः प्राणान् संधारयन्ति,इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासादं श्रावकद्वयं प्रविष्टं, तच्च किमधर्माचरणं भवद्भ्यामकारीत्येवं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत् , तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीतप्रतिज्ञानिर्वाहणसमर्थाः, अस्माभिस्तु-'अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । कृखा निवृत्तिं मद्यस्य, सम्यक् सापि न पालिता ॥१॥ अनेन व्रतभङ्गेन, मन्यमाना अधार्मिकम् । अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः॥२॥ तथाहि-'लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखममूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥३॥ वरं प्रवेष्टुं ज्वलितं हुताशनं, नचापि भग्नं चिरसंचितव्रतम् । वरं हि मृत्युः सुविशुद्धचेतसो, नचापि शीलस्खलितस्य जीवितम् ॥४॥” इति, तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिकृता १ आधारस्यापि कर्मत्वविवक्षया, गत्यर्थत्वेन विशः कर्तरि क्त इति न प्रथमाशङ्का । २ जातिपक्षीया मविपुलेयम् । ३ कर्मणो । प्र. । For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain, Aradhana Kendral सूत्रकृताङ्गं शीलाङ्काचार्ययवृ ॥ ६३ ॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir बहुजननमनो धर्म इति स्थितं, तस्मिंश्व 'संवृत्तः' समाहितः सन् 'नर' पुमान् 'सर्वार्थेः' बाह्याभ्यन्तरैर्धनधान्यकलत्रममत्वा| दिभिः 'अनिश्रितः' अप्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह - हद इव खच्छाम्भसा भृतः | सदा 'अनाविल:' अनेकमत्स्या दिजलचर संक्रमेणाप्यनाकुलो कलुषो वा क्षान्त्यादिलक्षणं धर्म ' प्रादुरकार्षीत्' प्रकटं कृतवान्, | यदिवा एवंविशिष्ट एव काश्यपं - तीर्थङ्करसंबन्धिनं धर्म प्रकाशयेत्, छान्दसत्वात् वर्त्तमाने भूतनिर्देश इति ॥ ७ ॥ स बहुजनन| मने धर्मे व्यवस्थितो यादृक् धर्मं प्रकाशयति तद्दर्शयितुमाह-यदिवोपदेशान्तरमेवाधिकृत्याह - 'बहवे' इत्यादि, 'बहवः' अन| न्ताः 'प्राणाः दशविधप्राणभाक्लात्तदभेदोपचारात् प्राणिनः 'पृथग' इति पृथिव्यादिभेदेन सूक्ष्मवादरपर्याप्तकापर्याप्तनरकगत्या| दिभेदेन वा संसारमाश्रिताः तेषां च पृथगाश्रितानामपि प्रत्येकं समतां - दुःखद्वेषितं सुखप्रियलं च 'समीक्ष्य' दृष्ट्वा, यदि - वा- 'समता' माध्यस्थ्यमुपेक्ष्य (त्य) यो 'मौनीन्द्रपदमुपस्थितः संयममाश्रितः स साधुः 'त' अनेकभेदभिन्नप्राणिगणे दुःखद्विषि सुखाभिलाषिण सति तदुपधांते कर्तव्ये विरतिम् अकार्षीत् कुर्याद्वेति, पापाड्डीनः - पापानुष्ठानात् दवीयान् पण्डित इति ॥ ८ ॥ अपिच । धम्मस्स य पारए मुणी, आरंभस्सय अंतए ठिए । सोयंति य णं ममाइणों, णो लब्भंति णियं परिग्गहं ९ | इहलोगदुहावहं विऊ, परलोगे य दुहं दुहावहं । विद्धंसणधम्ममेव तं इति विज्जं कोऽगारमावसे ? ॥ १० ॥ धर्मस्य - श्रुतचारित्रभेदभिन्नस्य पारं गच्छतीति पारगः - सिद्धान्तपारगामी सम्यक् चारित्रानुष्ठायी वेति, चारित्रमधिकृत्याह For Private And Personal २ वैताली याध्य० उद्देशः २ ॥ ६३ ॥ Page #171 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagerayanmandir 'आरम्भस्य' सावद्यानुष्ठानरूपस्य 'अन्ते' पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुननैवं भवन्ति ते अकृतधर्माः मरणे दुःखे | वा समुत्थिते आत्मानं शोचन्ति णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा 'ममाइणो 'त्ति ममेदमहमस्य स्वामी - त्येवमध्यवसायिनः शोचन्ति शोचमाना अप्येते 'निजम्' आत्मीयं परि-समन्तात् गृह्यते - आत्मसाक्रियत इति परिग्रहः - हिर|ण्यादिरिष्टखजनादिर्वा तं नष्टं मृतं वा 'न लभन्ते' न प्राप्नुवन्तीति, यदिवा धर्मस्य पारगं मुनिमारम्भस्यान्ते व्यवस्थितमेनमागत्य 'स्वजनाः' मातापित्रादयः शोचन्ति 'ममत्वयुक्ताः' स्नेहालवः, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्ध्या गृहीतमिति, ॥ ९ ॥ अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति "सोऊंण तयं उवडियं, केइ गिही विग्धेण उहिया । धम्मंमि अणुत्तरे मुणी, तंपि जिणिज इमेण पंडिए ॥ १ ॥ " एतदेवाह - 'इह' अस्मिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति 'विउ 'त्ति विद्या:जानीहि, तथाहि - ' अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थं दुःखभाजनम् ॥ १ ॥' तथाहि'रेवापय: किसलयानि च सल्लकीनां, विन्ध्योपकण्ठविपिनं स्वकुलं च हिंला । किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः; स्नेहो निबन्धनमनर्थपरम्परायाः ॥ १ ॥ परलोके च हिरण्यस्वजनादिममखापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदुपादानकर्मोपादानादिति भावः, तथैतदुपार्जितमपि 'विध्वंसनधर्मे' विशरारुखभावं गतरमित्यर्थः इत्येवं 'विद्वान' जानन् कः सकर्ण: 'अगारवा' गृहवासमावसेत् ?, गृहपाशं वाऽनुबभीयादिति, उक्तं च - "दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ? ये रिपवस्तेषु सुहृदाशा ।। १ ।। १० ।। पुनरप्युपदेशमधिकृत्याह १ त्रिपदबहुबीहिरत्र, अनुसमासान्तश्च द्विपदादेव । २ श्रुत्वा तमुपस्थितं केचिद्गृहिणो विघ्नायोत्तिष्ठेयुः । धर्मेऽनुत्तरे मुनिस्तानपि जयेदनेन पण्डितः ॥ For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavirait fradhana Kendra www.kobatirth.org Acharya Shri Kailashsagari yanmandir चार्याय त्तियुतं 'महान्तं' संसार सूत्रकृताङ्गं । महयं पलिगोव जाणिया, जावि य वंदणपूयणा इहं। सुहुमे सल्ले दुरुद्धरे, विउमंता पयहिज संथवं ॥ ११॥ ||२ वैतालीशीलाका है। एगे चरे(र) ठाणमासणे, सयणे एगे(ग)समाहिए सिया। भिक्खू उवहाणवीरिए,वइगुत्ते अज्झत्तसंवुडो१२६।। याध्य० उद्देशः २ 'महान्तं' संसारिणां दुस्त्यजखान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं 'ज्ञात्वा | खरूपतः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां ॥६४॥ च 'इह' असिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः, किमिति ?, यतो गर्वात्मकमेतत्सूक्ष्म शल्यं वर्त्तते, सूक्ष्मखाच 'दुरुद्धरं दुःखेनोद्धतुं शक्यते, अतः 'विद्वान्' सदसद्विवेकज्ञस्तत्तावत 'संस्तव' परिचयमभिष्वङ्गं 'परिजह्यात्' परित्यजेदिति । नागार्जुनीयास्तु पठन्ति-"पलिमंथ महं वियाणिया, जाविय वंदणपूयणा | इहं । सुहुम सल्लं दुरुद्धरं, तंपि जिणे एएण पंडिए ॥१॥" अस्य चायमर्थः-साधोः खाध्यायध्यानपरस्सैकान्तनिःस्पृहस्य | योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो-विन्तः, आस्तां तावच्छब्दादिष्वभिष्वङ्गः, तमित्येवं परिज्ञाय तथा सूक्ष्मशल्यं दुरुद्धरं च अतस्तमपि 'जयेद्' अपनयेत् पण्डितः 'एतेन वक्ष्यमाणेनेति ॥ ११ ॥ 'एकः' असहायो द्रव्यत एकैल्लविहारी भावतो रागद्वेषरहितश्चरेत , तथा 'स्थानं कायोत्सगोंदिकम् एक एव ॥६४॥ Beeeeeeeeeeeeee १आस्तां तावत् प्र. तं तावत् प्र० । २ पलिमन्थं (विमं ) महान्तं विज्ञाय याऽपिच वन्दनापूजनेह । सूक्ष्म शल्यं दुरुद्धरं, तदपि जयेदेतेन पंडितः ॥१॥ ३ प्राकृते खार्थे लप्रत्ययागमे एकल इति जाते प्रसिद्धत्वादनुकरणमेतत् । For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbatrth.org Acharya Shri Kailassagy an स्रeeeeeeeeeeeee कुर्यात् , तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् , एवं शयनेऽप्येकाक्येव 'समाहितः' धर्मादिध्यानयुक्तः 'स्यात्' भवेत् , एतदुक्तं भवति–सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासु रागद्वेषविरहात् समाहित एव स्यादिति, तथा भिक्षणशीलो भिक्षुः उपधानं तपस्तत्र वीर्य यस्य स उपधानवीर्यः-तपस्सनिग्रहितबलवीर्य इत्यर्थः, तथा 'वारगुप्त' सुपर्यालोचिताभिधायी 'अध्यात्म मनः तेन संवृतो भिक्षुर्भवेदिति ॥१२॥ किश्च&णो पीहेण यावपंगुणे, दारं सुन्नघरस्स संजए । पुढे ण उदाहरे वयं, ण समुच्छे णो संथरे तणं ॥१३॥ जत्थऽत्थमिए अणाउले, समविसमाइं मुणीऽहियासए । चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया ॥ १४ ॥ केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुः तस्य गृहस्स द्वारं कपाटादिनान स्थगयेनापि तचालयेत, यावत् 'नयाव|पंगुणे'त्ति नोद्घाटयेत् , तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं 'नोदाहरेत्' न ब्रूयात् , आभिग्रहिको जिनकल्पिकादिनिरवद्यामपि न ब्रूयात , तथा 'न समुच्छिन्द्यात्' तृणानि कचवरं च प्रमार्जनेन नापनयेत, नापि शयनार्थी कश्चिदाभिग्राहिकः 'तृणादिकं संस्तरेत् तृणैरपि संस्तारकं न कुर्यात् , किं पुनः कम्बलादिना ?, अन्यो वा शुषिरतुणं न संस्तरेदिति ॥ १३ ॥ तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रव१ प्राकनोऽपिः शयनादिसमुच्चयाय अयं तूर्ध्वस्थानादिसमुच्चयाय। 09009009999999999 For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ r adhana Kendra Shri Maha Acharya Shri Kailash www.kcbatirth.org Gyanmandir सूत्रकृताङ्गनक्रादिभिः परीषहोपसगैरक्षुभ्यन् 'समविषमाणि' शयनासनादीन्यनुकूलप्रतिकूलानि 'मुनि:' यथावस्थितसंसारखभाववेत्ता | २वैतालीशीलाङ्का- सम्यग्-अरक्तद्विष्टतयाधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तस्य चरन्तीति चरका-दंशमशकादयः अथवापि 'भैरवा याध्य० चार्यायवृ- भयानका-रक्ष शिवादयः अथवा तत्र सरीसृपाः 'स्युः भवेयुः, तत्कृतांश्च परीषहान् सम्यक् अधिषहेतेति ॥१४॥ साम्प्रतं उद्देशः २ त्तियुतं त्रिविधोपसर्गाधिसहनमधिकृत्याह॥६५॥ तिरिया मणुयाय दिवगा, उवसग्गा तिविहाऽहियासिया। लोमादीयंण हारिसे, सुन्नागारगओ महामुणी ।। पणो अभिकंखेज जीवियं,नोऽविय पूयणपत्थए सिया।अब्भत्थमुर्विति भेरवा,सुन्नागारगयस्स भिक्खुणो & 18 'तैरश्चा' सिंहव्याघ्रादिकृताः तथा 'मानुषा' अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताडनादिजनिताः, तथा 'दिव्व गा'इति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् 'अधिसहेत' नोपसगैर्विकारं गच्छेत् , तदेव दर्शयति–'लोमादिकमपि न हर्षेत्' भयेन रोमोद्गममपि न कुर्यात् , यदिवा-एवमुपसर्गास्त्रिविधा अपि 'अहियासिय'त्ति अधिसोढा भवन्ति यदि रोमोद्गमादिकमपि न कुर्यात, आदिग्रहणात् दृष्टिमुखविकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थि-18 तस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा 'महामुनिः' जिनकल्पिकादिरिति ॥ १५॥ किश्च-स तैभैरवैरुपसर्गेरुदणैस्तो-12 ॥६५॥ तुद्यमानोऽपि जीवितं न अभिकाङ्केत, जीवितनिरपेक्षेणोपसर्गः सोंढव्य इति भावः, न चोपसर्गसहनद्वारेण 'पूजाप्रार्थकः' प्रकर्षाभिलाषी 'स्यात्' भवेत् ,एवं च जीवितपूजानिरपेक्षेणासकृत् सम्यक् सह्यमाणा भैरवा-भयानकाः शिवापिशाचादयोऽभ्यस्तभावं For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain A thana Kendra www.kobatirth.org Acharya Shri Kailashsagars Granmandir CSER eseeeeeeeeeeeeeeeeeee स्वात्मतां उप–सामीप्येन यान्ति-गच्छन्ति, तत्सहनाच भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता उपसर्गाः सुसहा एव भवन्तीति भावः॥१६॥ पुनरप्युपदेशान्तरमाहउवणीयतरस्स ताइणो, भयमाणस्स विविकमासणं। सामाइयमाहु तस्स जं, जो अप्पाण भए ण दसए॥ उसिणोदगतत्तभोइणो,धम्मट्ठियस्स मुणिस्स हीमतो। संसग्गि असाहुराइहिं,असमाहीउ तहागयस्सवि ___ उप-सामीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा 'तायिनः' परात्मोपकारिणः त्रायिणो वा-सम्यक्पालकस्य, तथा 'भजमानस्य' सेवमानस्य 'विविक्तं' स्त्रीपशुपण्डकविवर्जितम् आस्यते-स्थीयते यस्मिन्निति तदासनं-वसत्यादि, तस्यैवम्भूतस्य मुनेः 'सामायिक' समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, 'यद्' | यस्मात् ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्यं, यश्चात्मानं 'भये परिषहोपसर्गजनिते'न दर्शयेत् तद्भीरुन भवेत् तस्य सामायिकमाहुरिति सम्बन्धनीयं ॥ १७॥ किञ्च-मुनेः 'उष्णोदकतप्तभोजिन' त्रिदण्डोत्तोष्णोदकभोजिनः, यदिवाउष्णं सन्न शीतीकुर्यादिति तप्तग्रहणं,तथा श्रुतचारित्राख्ये धर्मे स्थितस्य 'हीमतो'त्तिही:-असंयम प्रति लज्जा तद्वतोऽसंयमजुगुप्साशवत इत्यर्थः, तस्यैवस्भूतस्य मुने राजादिभिः सार्द्ध यः 'संसर्गः' सम्बन्धोऽसावसाधुः अनर्थोदयहेतुखात् 'तथागतस्यापि | यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशाद् 'असमाधिरेव' अपध्यानमेव स्यात्, न कदाचित् खाध्यायादिकं भवेदिति ॥१८॥ परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Maha radhana Kendra www.kcbatrth.org Acharya Shri Kailasserfanmandir सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं 92eraorado202000908 णकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं ।अढे परिहायतीबहु, अहिगरणं न करेज पंडिए २वैताली याध्यक सीओदगे पडि दुरांछिणो, अपडिण्णस्स लवावसप्पिणो। | उद्देशः २ सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ २० ॥ अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्वम्भूतस्य भिक्षोः तथाऽधिकरणकरी दारुणां वा भयानकां 8 वा 'प्रसह्य प्रकटमेव वाचं अवतः सतः 'अर्थो मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते' ध्वंसमुपयाति, इदमुक्तं भवति-बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनी च वाचं बुवतः तत्क्षणमेव ध्वंसमुपयाति, तथाहि-'जै अजियं समीखल्लएहिं तवनियमवंभमइएहिं । मा हु तयं कलहंता छडेअह सागपत्तेहिं ॥१॥ इत्येवं मखा मनागप्यधिकरणं न कुर्यात् 'पण्डितः सदसद्विवेकीति॥१९॥ तथा शीतोदकम्-अप्रासुकोदकं तत्प्रति जुगुप्सकस्यापासुकोदकपरिहारिणः साधोः न विद्यते प्रतिज्ञा-निदानरूपा यस्य सोअतिज्ञोऽनिदान इत्यर्थः,लवं-कर्म तस्मात् अवसप्पिणोत्तिअवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूतं तत्परिहारिण इत्यर्थः, तस्यैवम्भूतस्य साधोर्यसात् यत् 'सामायिकं' समभावलक्षण-18 ॥६६॥ माहुः सर्वज्ञाः, यश्च साधुः 'गृहमात्रे' गृहस्थभाजने कांस्यपात्रादौ न भुते तस्य च सामायिकमाहुरिति संबन्धनीयमिति ॥२०॥ किश्च१ नीओदपडि० । २ सुकि० । ३ यदर्जितं कष्टैः ( शमीपत्रैः) तपोनियमब्रह्मचर्यमवैः । मा तत् कलहयन्तः त्याष्ट शाकपत्रैः ॥१॥ Desereverseaeeeeeeeeeese For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Maha d hana www.kobatirth.org Acharya Shri Kailashg a nmandir णय संखयमाहु जीवियं,तहविय बालजणो पगब्भाबाले पापेहि मिजती, इति संखाय मुणी णमजती॥ छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। वियडेण पलिंति माहणे, सीउण्हं वयसाऽहियासए ॥२२॥ 'नच' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय'मिति संस्कर्तुं–तन्तुवत्संधातुं शक्यते इत्येवमाहुस्तद्विदः, तथाऽपि एवमपि व्यवस्थिते 'बाल' अज्ञो जनः 'प्रगल्भते पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोपि न लज्जत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः 'पापैः कर्मभिः 'मीयते' तद्युक्त इत्येवं परिच्छिद्यते, भ्रियते वा मेयेन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' ज्ञाला .'मुनिः यथावस्थितपदार्थानां वेत्ता 'न माद्यतीति' तेष्वसदनुष्ठानेष्वहं। शोभनः कर्तेत्येवं प्रगल्भमानो मदं न करोति ॥२१॥ उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन स्वकीयाभिप्रायेण कुगतिगमनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं | प्रगल्भमाना विदधति, अन्ये तु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानैः कुकुटैरसकृदुप्रोक्षणश्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, तथाहि-'कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किश्चित् । तस्माल्लोकस्वार्थे पितरमपि सकुक्कुटं कुर्यात् ॥१॥ तथेयं प्रजा 'बहुमाया' कपटप्रधाना, किमिति ?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छा18 दिता सदसद्विवेकविकलेत्यर्थः, तदेतदवगम्य 'माहणे'त्ति साधुः 'विकटेन' प्रकटेनामायन कर्मणा मोक्षे संयमे वा प्रकर्षण । १ बस्तादीति प्र० । २ कुरुकुचैः इति प्र० । सूत्र. १२ DA For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुत ॥ ६७ ॥ www.kobatirth.org Acharya Shri Kailashsa | लीयते - प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा - अनुकूलप्रतिकूलपरीपहा|स्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति ।। २२ ।। अपिच कुजए अपराजिए जहा अक्खेहिं कुसलेहिं दीवयं । कडमेव गहाय णो कलिं, नो तीयं नो चेव दावरं ॥२३॥ | एवं लोगंमि ताइणा, बुइए जे धम्मे अणुत्तरे । तं गिव्ह हियंति उत्तमं, कडमिव से सऽवहाय पंडिए ॥ २४ ॥ कुत्सितो जयोऽस्येति कुजयो- द्यूतकारः, महतोऽपि द्यूतजयस्य सद्भिर्निन्दितखादनर्थहेतुत्वाच्च कुत्सितत्वमिति, तमेव विशिनष्टिअपराजितो दीव्यन् कुशलवादन्येन न जीयते अक्षैः वा पाशकैः दीव्यन् क्रीडंस्तत्पातज्ञः कुशलो - निपुणः, यथा असौ द्यूतकारोऽक्षैः - पाशकैः कपर्दकैर्वा रममाणः 'कडमेव 'त्ति चतुष्कमेव गृहीला तल्लब्धजयत्खात् तेनैव दीव्यति, ततोऽसौ तल्लब्धजयः। सन्न 'कलिं' एककं नापि 'तं' त्रिकं च नापि 'द्वापरं ' द्विकं गृह्णातीति ॥ २३ ॥ दान्तिकमाह-यथा द्यूतकारः प्राप्तजय| खात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमस्मिन् 'लोके मनुष्यलोके तायिना त्रायिणा वा -- सर्वज्ञेनोक्तो योऽयं 'धर्मः' क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नास्योत्तरः- अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृत्वा सर्वोत्तमं च 'गृहाण ' विस्रोतसिकारहितः स्वीकुरु, पुनरपि निगमनार्थं तमेव दृष्टान्तं दर्शयति-यथा कश्चित् द्यूतकारः 'कृतं' कृतयुगं चतुष्कमित्यर्थः, 'शेषम् ' एककादि 'अपहाय' त्यक्ता दीव्यन् गृह्णाति, एवं पण्डितोऽपि - साधुरपि शेषं – गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तमं धर्म गृह्णीयादिति भावः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह - For Private And Personal Gyanmandir २ वैतालीयाध्य० उद्देशः २ ॥ ६७ ॥ Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagars उत्तर मणुयाण आहिया, गामधम्मा(म्म)इइ मे अणुस्सुयं । जंसी विरता समुट्ठिया, कासवस्स अणुधम्मचारिणो ॥ २५ ॥ जे एय चरंति आहियं, नाएणंमहया महेसिणा। ते उट्रिय ते समुट्ठिया, अन्नोन्नं सारंति धम्मओ ॥ २६ ॥ &I उत्तराः-प्रधानाः दुर्जयखात् , केषाम् !-उपदेशाहबान्मनुष्याणाम् अन्यथा सर्वेषामेवेति, के ते?-'ग्रामधर्माः' शब्दादिविषया || 18|| मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरखेन सर्वज्ञैराख्याताः, मयैतदनु-पश्वाच्छ्रुतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तमा-|| भेयेनाऽदितीर्थकृता पुत्रानुद्दिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः खशिष्येभ्यः प्रतिपादयन्ति अतो मयैतद-18 | नुश्रुतमित्यनवयं, यस्मिन्निति-कर्मणि ल्यब्लोपे पञ्चमी सप्तमी वेति यान् ग्रामधर्मानाश्रित्य ये विरताः, पंचम्यर्थे वा सप्तमी, | येभ्यो वा विरताः सम्यक्संयमरूपेणोत्थिताः समुत्थितास्ते 'काश्यपस्य' ऋषभखामिनो वर्धमानस्वामिनो वा सम्बन्धी यो धर्मस्तदनुचारिणः, तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ॥ २५॥ किञ्च-ये मनुष्या 'एनं' प्रागुक्तं धर्म-ग्रामधर्मविरतिलक्षणं 'चरन्ति' कुर्वन्ति आख्यातं 'ज्ञातेन' ज्ञातपुत्रेण 'महये ति महाविषयस्य ज्ञानस्थानन्यभूतत्वात् महान् तेन, तथाऽनुकूलप्रतिकूलोपसर्गसहिष्णुतात् 'महर्षिणा' श्रीमद्वर्धमानखामिना आख्यातं धर्म ये चरन्ति ते एव संयमोत्थानेन-कुतीर्थिकपरिहारेणोत्थिताः तथा निवादिपरिहारेण त एव सम्यक् कुमार्गदेशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्राव १ सम्यक्त्वमार्गदेशनाऽपरि० प्र०। 9292906 For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्का चार्ययष्टचियुतं ॥ ६८ ॥ www.kobatirth.org Acharya Shri Kailashsagarpanmandir चनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्यं' परस्परं 'धर्मतो' धर्ममाश्रित्य धर्मतो वा 'अश्यन्तं 'सारयन्ति' चोदयन्ति -- पुनरपि सद्धर्मे प्रवर्तयन्तीति ॥ २६ ॥ किञ्च | मा पेह पुरा पणामए, अभिकखे उवहिं घुणित्तए । जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहियं॥२७॥ णो काहिऍ होज संजए, पासणिए ण य संपसारए । नच्चा धम्मं अणुत्तरं, कयकिरिए णयावि मामए ॥ २८॥ दुर्गतिं संसारं वा प्रणामयन्ति – प्रदीकुर्वन्ति प्राणिनां प्रणामकाः - शब्दादयो विषयास्तान् 'पुरा' पूर्व भुक्तान् 'मा प्रेक्षख' मा सर, तेषां मरणमपि यस्मान्महतेऽनर्थाय अनागतांच नोदीक्षेत - नाऽऽकाङ्क्षदिति, तथा 'अभिकाङ्गेत्' अभिलषेद् अनारतं चिन्तयेदनुरूपमनुष्ठानं कुर्यात्, किमर्थमिति दर्शयति- उपधीयते - ढौक्यते दुर्गतिं प्रत्यात्मा येनासावुपधि: - माया अष्टप्रकारं वा कर्म तद् 'हननाय' अपनयनायाभिकादिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा- 'दूमण'त्ति | दुष्टमनःकारिण उपतापकारिणो वा शब्दादयो विषयास्तेषु ये महासत्त्वाः 'न नता' न प्रहीभूताः तदाचारानुष्ठायिनो न भवन्ति 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधिं' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम्' आत्मनि व्यवस्थितम्, आ - समन्ताद्धितं वा त एव जानन्ति नान्य इति भावः ॥ २७ ॥ तथा 'संयतः प्रव्रजितः कथया चरति काथिकः गोचरादौ न भवेत्, यदिवा - विरुद्धां पैशून्यापादनीं ख्यादिकथां वा न कुर्यात्, तथा 'प्रश्नेन' राजादिकिंवृत्तरूपेण दर्पणादिप्रश्न निमि For Private And Personal २ बैताली याध्य० उद्देशः २ ॥ ६८ ॥ Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavi r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag ni Granmandir तरूपेण वा चरतीति प्राश्निको न भवेत् , नापिच 'संप्रसारक' देववृष्ट्यर्थकाण्डादिसूचककथाविस्तारको भवेदिति, किं कृलेति दर्शयति-'ज्ञात्वा' अवबुद्ध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्म सम्यग् अवगम्य, तस्य हि धर्मस्यैतदेव फलं| | यदुत-विकथानिमित्तपरिहारेण सम्यकक्रियावान् स्यादिति, तद्दर्शयति-कृता-खभ्यस्ता क्रिया-संयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च नचापि 'मामको' ममेदमहमस्य वामीत्येवं परिग्रहाग्रही भवेदिति ॥ २८ ॥ किञ्च छन्नं च पसंस णो करे,न य उक्कोस पगास माहणे।तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं॥२९॥ | अणिहे सहिए सुसंवुडे, धम्मट्टी उवहाणवीरिए।विहरेज समाहिइंदिए,अत्तहिअं खुदुहेण लब्भइ॥३०॥ 'छन्नं'ति माया तस्याः खाभिप्रायप्रच्छादनरूपलात तां न कुर्यात् , चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते सर्वैरप्यविगानेनाद्रियत इति प्रशस्यो-लोभस्तं च न कुर्यात् , तथा जात्यादिभिर्मदस्थानलघुप्रकृति पुरुषमुत्कर्षयतीत्युकर्षको-मानस्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाश:-क्रोधस्तं च 'माहणे' त्ति साधुन कुर्यात् , 'तेषां' कषायाणां यैर्महात्मभिः 'विवेकः परित्यागः 'आहितो' जनितस्त एव धर्म प्रति प्रणता इति, यदिवा-तेषामेव सत्पुरुषाणां सुष्टु विवेकः परिज्ञानरूप आहितः-प्रथितः प्रसिद्धिं गतः त एव च धर्म प्रति प्रणताः 'यैः' महासत्वैः सष्ठ 'जष्टं' सेवितं धयतेऽष्टप्रकार कर्म तद्धत-संयमानष्ठान. यदिवा-यैः सदनप्रायिभिः सजोसिओति सष्ठ क्षिप्त For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Maha infradhana Kendra www.kobatirth.org Acharya Shri Kailashsagara yanmandir त्तियुत सूत्रकृताङ्गंधूननाईलात् 'धूत' कर्मेति ॥ २९ ॥ अपि च-स्निह्यत इति स्त्रिहः न निहः अस्निहः-सर्वत्र ममखरहित इत्यर्थः, यदिवा- २ वैतालीशीलाङ्का- परीषहोपसगैर्निहन्यते इति निहः न निहोऽनिहः-उपसगैरपराजित इत्यर्थः, पाठान्तरं वा 'अणहे'ति नासाघमस्तीत्यनघो, याध्य चाीयवृ- निरवद्यानुष्ठायीत्यर्थः, सह हितेन वर्तत इति सहितः सहितो-युक्तो वा ज्ञानादिभिः, स्वहितः-आत्महितो वा सदनुष्ठानप्रवृत्तेः, उद्देशः २ तामेव दर्शयति-सुष्टु 'संवृत' इन्द्रियनोइन्द्रियैर्विस्रोतसिकारहित इत्यर्थः, तथा धर्मः-श्रुतचारित्राख्यः तेनार्थः-प्रयोजनं स ॥ ६९॥ एव वाऽर्थः तस्यैव सद्भिर्यमाणसात् धर्मार्थः स यस्यास्तीति स धर्मार्थी तथा उपधान-तपस्तत्र वीर्यवान् स एवम्भूतो 'विहरेत्' संयमानुष्ठानं कुर्यात् 'समाहितेन्द्रियः' संयतेन्द्रियः, कुत एवं?-यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुष्ठानेन 'लभ्यते' अवाप्यत इति, तथाहि "न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १॥" तथाहि-युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम् , अपिच-भूतेषु जङ्गमलं तसिन् पश्चेन्द्रियसमुत्कृष्टम् । तसादपि मानुष्यं मानुष्येऽप्यायदेशश्च ॥१॥ देशे कुलं प्रधान कुले प्रधाने च जातिरुत्कृष्टा । जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ २॥ भवति |बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यक्खं सम्यक्ले शीलसंप्राप्तिः, ॥३॥ एतत्पूर्वश्चायं समासतो मोक्षसाधनोपायः । तत्र च बहु सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् ॥ ४॥ तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय । त्यक्सा सङ्गम-2॥६९ ॥ नार्य कार्य सद्भिः सदा श्रेयः॥५॥ इति ॥ ३०॥ एतच्च प्राणिभिर्न कदाचिदवासपूर्वमित्येतद्दर्शयितुमाह१स तदर्थः प्र.। For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra www.kobatirth.org हणूण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्ठियं । मुणिणा सामाइ आहितं, नाएणं जगसवदंसिणा ॥ ३१ ॥ Acharya Shri Kailashsageri yanmandir एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा । गुरुण छंदाणुवत्ता, विरया तिन महोघमाहितं ॥ ३२ ॥ तिबेमि || ( गाथाग्रम् १५२ ) यदेतत् 'मुनिना' जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकादि 'आहितम्' आख्यातं, तत् 'नूनं' निश्चितं 'न हि' नैव 'पुरा' पूर्व जन्तुभिः 'अनुश्रुतं' श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थितं तथा नानुष्ठितं, पाठान्तरं वा 'अवितह 'न्ति अवितथं यथावन्नानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति ॥ ३१ ॥ पुनरप्युपदेशान्तरमधिकृत्याह - 'एवम्' उक्तरीत्याऽऽत्महितं सुदुर्लभं 'मत्वा' ज्ञाता धर्माणां च महदन्तरं धर्मविशेषं कर्मणो वा विवरं ज्ञाखा, यदिवा 'महंतरं 'ति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञाखा 'एनं' जैनं 'धर्म' श्रुतचारित्रात्मकं सह हितेन वर्तन्त इति सहिताज्ञानादियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो 'गुरो:' आचार्यादेस्तीर्थङ्करस्य वा 'छन्दानुवर्त्तकाः' तदुक्तमार्गानु १ पा० अदुवाऽवितहं णो अणुद्विअं । For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavirja 4adhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्ययवृ चियुत 1100 11 www.kobatirth.org Acharya Shri Kailashsagar Granmandir ष्ठायिनो 'विरताः पापेभ्यः कर्मभ्यः सन्तस्तीर्णा 'महौघम्' अपारं संसारसागरमेवमाख्यातं मया भवतामपरैश्च तीर्थकृद्भिरन्येषाम्, इतिशब्दः परिसमाप्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३२ ॥ वैतालीयस्य द्वितीयोद्देशकः समाप्तः ॥ २ ॥ ॥ अथ वैतालीयाध्ययनस्य तृतीयोदेशकस्य प्रारम्भः ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशकान्ते विरता इत्युक्तं, तेषां च कदाचित्परीपहाः समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाऽज्ञानोपचितस्य कर्म - णोऽपचयो भवतीति, स च परीषहसहनादेवेत्यतः परीषहाः सोढव्या इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्र -- संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढं अबोहिए। तं संजमओऽवचिज्जई, मरणं हेच्च वयंति पंडिया ॥ १ ॥ जे विन्नवणाहिऽजोसिया, संतिन्नेहिं समं वियाहिया । तम्हा उङ्कंति पास हो, अदक्खु कामाइ रोगवं ॥२॥ १] उ तिरियं अहे तद्दा इति पा० । For Private And Personal २ वैताली याध्य० उद्देशः ३ ॥ ७० ॥ Page #185 -------------------------------------------------------------------------- ________________ Shri Maharapin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir संवृताभि-निरुद्धानि कर्माणि-अनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा181 | यस्य 'भिक्षोः' साधोः स तथा तस्य यत् 'दुःखम्' असद्वेद्यं तदुपादानभूतं वाऽष्टप्रकारं कर्म 'स्पृष्ट मिति बद्धस्पृष्टनिकाचित|मित्यर्थः, तच्चात्र 'अबोधिना' अज्ञानेनोपचितं सत् 'संयमतो' मौनीन्द्रोक्तात् सप्तदशरूपादनुष्ठानाद् 'अपचीयते' प्रतिक्षणं |क्षयमुपयाति, एतदुक्तं भवति यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात प्रत्यहमपचीयते, एवं | संवृताश्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, | ये च संवृतात्मानः सदनुष्ठायिनश्च ते 'हित्वा' त्यक्ला 'मरणं' मरणखभावमुपलक्षणखात् जातिजरामरणशोकादिकं त्यक्ता | मोक्षं व्रजन्ति 'पण्डिताः सदसद्विवेकिनः, यदिवा-'पण्डिताः सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति ॥१॥ येऽपिच तेनैव | ॥ भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह-'ये' महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता | विज्ञापना:-स्त्रियस्ताभिः 'अजुष्टा' असेविताः क्षयं वा-अवसायलक्षणमतीतास्ते 'सन्तीर्णैः' मुक्तैः समं व्याख्याताः, अतीर्णा अपि सन्तो यतस्ते निष्किञ्चनतया शब्दादिषु विषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति, तसाद् 'ऊ मिति' मोक्षं योषित्परित्यागाद्वोर्ध्व यद्भवति तत्पश्यत यूयं । ये च कामान् 'रोगवदू' व्याधिकल्पान् 'अद्राक्षुः' दृष्टवन्तस्ते संतीर्णसमा व्याख्याताः, तथा चोक्तम्-"पुप्फैफलाणं च रसं सुराइ मंसस्स महिलियाणं च । जाणता जे विरया ते दुक्करकारए १ झोषोऽवसानम् । २ स्तटान्तर्व०प्र० । ३ पुष्पफलानां च रसं सुराया मांसस्य महेलानां च । जानन्तो ये विरतास्तान दुष्करकारकान् वन्दे ॥१॥ For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavidan yadhana Kendra www.kobatirth.org Acharya Shri Kailashsagarro Granmandir A याध्य० सूत्रकृताङ्गं 128 दे॥१॥" तृतीयपादस्य पाठान्तरं वा 'उडे तिरियं अहे तहा' ऊर्ध्वमिति-सौधर्मादिषु, तिरियमिति-तिर्यक्लोके, अध २वैताली शीलाङ्का इति-भवनपत्यादौ, ये कामास्तान् रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति ॥ २॥ पुनरप्युपदेशान्तरमधिकृत्याहचार्यायवृ-15 उद्देशः३ त्तिया 18अग्गं वणिएहिं आहियं, धारती राईणिया इहं । एवं परमा महत्वया, अक्खाया उ सराइभोयणा ॥३॥|| जे इह सायाणुगा नरा, अज्झोववन्नाकामेहिं मुच्छिया। किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं ॥ ४ ॥ 'अग्रं वयं प्रधानं रत्नवस्त्राभरणादिकं तद्यथा वणिग्भिर्देशान्तराद् 'आहितं ढौकितं राजानस्तत्कल्पा ईश्वरादयः 'इह' अस्मिन्मनुष्यलोके 'धारयन्ति' विभ्रति, एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचार्यैः 'आख्यातानि' प्रतिपादितानि नियोजितानि 'सरात्रिभोजनानि' रात्रिभोजनविरमणपष्ठानि साधवो बिभ्रति, तुशब्दः पूर्वरत्नेभ्यो महाव्रतरत्नानां विशेषापादक इति, इदमुक्तं भवति-यथा प्रधानरत्नानां राजान एव भाजनमेवं महाव्रतरत्नानामपि महासत्त्वा एव साधवो भाजनं नान्ये इति ॥३॥ किञ्च-ये नरा लघुप्रकृतयः 'इह' असिन् मनुष्यलोके सात-सुखमनुगच्छन्तीति सातानुगाः-सुखशीला| ॥७१॥ ऐहिकामुष्मिकापायभीरवः समृद्धिरससातागौरवेषु 'अध्युपपन्ना' गृद्धाः तथा 'कामेषु' इच्छामदनरूपेषु 'मूञ्छिता' कामोस्कटतृष्णाः कृपणो-दीनो वराकक इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने 'प्रगल्भिता' धृष्टतां गताः, यदिवा-किमनेन ecenese For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir | स्तोकेन दोषेणासम्यकप्रत्युपेक्षणादिरूपेणासत्संयमस्य विराधनं भविष्यत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयम | पटवन्मणिकुट्टिमवद्वा मलिनीकुर्वन्ति, एवम्भूताश्च ते 'समाधि' धर्मध्यानादिकम् 'आख्यातं' कथितमपि न जानन्तीति ॥४॥ पुनरप्युपदेशान्तरमधिकृत्याहवाहणजहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति ५/ एवं कामेसणं विऊ, अज सुए पयहेज संथवं । कामी कामे ण कामए, लद्धे वावि अलद्ध कण्हुई ॥६॥ A 'व्याधेन' लुब्धकेन 'जहा वत्ति यथा 'गवन्ति मृगादिपशुर्वि विधम् अनेकप्रकारेण कूटपाशादिना क्षतः-परवशी कृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यबलो भवति, जातश्रमसात् गन्तुमसमर्थः, यदिवा-वाहयतीति वाहः-शाकटिकस्तेन यथा| वदवहन् गौर्विविधं प्रतोदादिना क्षतः-प्रचोदितोऽप्यवलो-विषमपथादौ गन्तुमसमर्थो भवति, 'स चान्तश:' मरणान्तमपि | यावदल्पसामथ्र्यो नातीव वोढुं शक्नोति, एवम्भूतश्च 'अबलो' भारं वोढुमसमर्थः तत्रैव पङ्कादौ विषीदतीति ॥५॥ दार्शन्तिक-18 माह-एवम्' अनन्तरोक्तया नीत्या कामानां-शब्दादीनां विषयाणां या गवेषणा-प्रार्थना तस्यां कर्त्तव्यायां 'विद्वान् निपुणः | कामप्रार्थनासक्तः शब्दादिपङ्के मग्नः स चैवम्भूतोऽद्य श्वो वा 'संस्तवं परिचयं कामसम्बन्धं प्रजह्यात् किलेति, एवमध्यवसाय्येव सर्वदावतिष्ठते, नच तान् कामान् अबलो बलीवर्दवत विषमं मार्ग त्यक्तुमलं, किञ्च-न चैहिकामुष्मिकापायदर्शितया कामी १ प्यचालो प्र० । २ याऽन्वेषणा प्र० । ३ बालो । नबल० प्र० । ४ नैवै० प्र० । For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kabatirth.org Acharya Shri Kailash o y anmandir सूत्रकृताङ्गंभूखोपनतानपि 'कामान् शब्दादिविषयान् वैरखामिजम्बनामादिवद्वा 'कामयेत' अभिलपेदिति, तथा क्षुल्लककुमारवत् २वैतालीशीलाङ्का- कुतश्चिन्निमित्तात् 'सुङगाइय'मित्यादिना प्रतिबुद्धो 'लब्धानपि' प्राप्तानपि कामान् अलब्धसमान् मन्यमानो महासत्त्वतया याध्य० चाीयवृ-1 | तन्निस्पृहो भवेदिति ॥ ६॥ किमिति कामपरित्यागो विधेय इत्याशङ्कयाह उद्देशः ३ त्तियुतं 19 मा पच्छ असाधुता भवे, अञ्चेही अणुसास अप्पगं।अहियं च असाहु सोयती, से थणती परिदेवती बहुं७।। ॥७२॥ इह जीवियमेव पासहा,तरुण एवा(णे वा)ससयस्स तुट्टती।इत्तरवासे य बुज्झह,गिद्धनरा कामेसु मुच्छिया हैं। मा पश्चात्-मरणकाले भवान्तरे वा कामानुपङ्गाद् 'असाधुता' कुगतिगमनादिकरूपा 'भवेत्' प्राप्नुयादिति, अतो विषयास|ङ्गादात्मानम् 'अत्येहि त्याजय, तथा आत्मानं च 'अनुशाधि' आत्मनोऽनुशास्ति कुरु, यथा हे जीव! यो हि 'असाधुः' असाधुकर्मकारी हिंसानृतस्तेयादी प्रवृत्तः सन् दुर्गतौ पतितः अधिकम्-अत्यर्थमेवं शोचति, स च परमाधार्मिकैः कदर्थ्यमानस्तियक्षु |वा क्षुधादिवेदनाग्रस्तोऽत्यर्थ 'स्तनति' सशब्दं निःश्वसिति, तथा 'परिदेवते' विलपत्याक्रन्दति सुबहिति-हा मातर्मियत इति बाता नैवास्ति साम्प्रतं कश्चित् । किं शरणं मे स्वादिह दुष्कृतचरितस्य पापस्य ? ॥१॥ इत्येवमादीनि दुःखान्यसाधुकारिणः प्राप्नु-18 वन्तीत्यतो विषयानुषङ्गो न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयं ॥ ७॥ किश्च–'इह' अस्मिन् संसारे आस्तां | 18॥७२॥ तावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघ्रातं आवीचिमरणेन प्रतिक्षणं विशरारुखभावं, तथा-सर्वायुःक्षय एव वा १ दुब्बल वा. चू०। For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'तरुण एव' युवैव वर्षशतायुरप्युपक्रमतोऽध्यवसाननिमित्तादिरूपादायुषः 'त्रुट्यति' प्रच्यवते, यदिवा-साम्प्रतं सुबहप्यायुर्वर्ष-18 शतं तच तस्य तदन्ते त्रुट्यति, तच्च सागरोपमापेक्षया कतिपयनिमेषप्रायखात् इखरवासकल्पं वर्तते-स्तोकनिवासकल्पमित्येवं बुध्यध्वं यूयं, तथैवम्भूतेऽप्यायुषि 'नराः' पुरुषा लघुप्रकृतयः 'कामेषु' शब्दादिषु विषयेषु 'गृहा' अध्युपपन्ना मूञ्छिताः तत्रैवाऽऽसक्तचेतसो नरकादियातनास्थानमाप्नुवन्तीति शेषः ॥ ८॥ अपिच जे इह आरंभनिस्सिया, आतदंडा(ड)एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥९॥ पण य संखयमाहु जीवितं, तहवि य बालजणो पगब्भई। पञ्चुप्पन्नेण कारियं,को दटुं परलोयमागते ?॥१०॥ ये केचन महामोहाकुलितचेतसः 'इह' असिन्मनुष्यलोके 'आरम्भे' हिंसादिके सावद्यानुष्ठानरूपे निश्चयेन श्रिताः-संबद्धा | | अध्युपपन्नास्ते आत्मानं दण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनैव जन्तूनां लूपका-हिंसकाः सदनुष्ठानस्य वा ध्वंसकाः, ते एवम्भूता 'गन्तारों यास्यन्ति 'पापं लोक' पापकर्मकारिणां यो लोको नरकादिः 'चिररात्रम्' इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवखापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्बिपिका देवाधमा भवन्तीत्यर्थः ॥९॥ किश्च-'न च' नैव त्रुटितं जीवितमायुः 'संस्कत्तुं संधातुं शक्यते, एवमाहुः सर्वज्ञाः, तथाहि-दंडकलियं करिन्ता वच्चंति हु राइओ य दिवसा य । आउं संवेल्लंता गया यण पुणो नियत्तंति ॥१॥" 'तथापि एवमपि १ दण्डकलितं कुर्वत्यो ब्रजन्ति रात्रयच दिवसाथ । आयुः संवेलयन्त्यः गताश्च पुनर्न निवर्तन्ते ॥१॥ For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Shri Mahaviyan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashssgesuifyanmandir सूत्रकृताङ्गा व्यवस्थिते जीवानामायुषि 'बालजनः' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्ति कुर्वन् 'प्रगल्भते धृष्टतां याति, असद-18|२ वैतालीशालाङ्का-16 नमानेनापि न लज्जत इत्यर्थः, स चाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तर-18|| याध्य० चार्यायवृ-% प-16 माह-'प्रत्युत्पन्नेन' वर्तमानकालभाविना परमार्थसता अतीतानागतयोविनष्टानुत्पन्नखेनाविद्यमानखात् 'कार्य' प्रयोजनं, | उद्देशः३ त्तियुतं | प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकखादादीयते, एवं च सतीहलोक एव विद्यते न परलोक इति दर्शयति-कः परलोकं दृष्टे॥७३॥ हायातः, तथा चोचुः-"पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तन्त्र ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम ॥१॥" तथा "एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥२॥” इति ॥ ॥ १० ॥ एवमैहिकसुखाभिलाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाह अदक्खुव दक्खुवाहियं,(त)सदहसु अदक्खुदंसणा!। हंदि हु सुनिरुद्धदंसणे,मोहणिजेण कडेण कम्मुणा || [६] दुक्खी मोहे पुणो पुणो, निविंदेज्ज सिलोगपूयणं । एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए ॥१२॥ 81 पश्यतीति पश्यो न पश्योऽपश्यः-अन्धस्तेन तुल्यः कार्याकार्याविवेचिखादन्धवत्तस्याऽऽमत्रणं हेऽपश्यवद्-अन्धसदृश ! प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येन-सर्वज्ञेन व्याहृतम् --उक्तं सर्वज्ञागमं 'श्रद्धख' प्रमाणीकुरु, प्रत्यक्षस्यै- ॥७३॥ ४ वैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्य-असर्वज्ञ-18 १ कः परलोकं दर्शयति, कः पर० प्र०२ वदन्ति पा. For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 18 स्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन ! खतोर्वागदर्शी भवांस्तथाविधदर्शनप्रमाणश्च सन् कार्या% कार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगमं नाकरिष्यत् , यदिवा अदक्षो वा अनिपुणो वा दक्षोवा-निपुणो वा यादृशस्ता दृशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शनः–केवलदर्शन:-सर्वज्ञस्तस्माद्यदवाप्यते हितं तत् श्रद्धव, इदमुक्तं भवति-अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा हे 'अदृष्ट' हे अर्वागदर्शन ! द्रष्ट्रा-अतीतानागतव्यवहितमूक्ष्मपदार्थद|र्शिना यद्याहृतम्-अभिहितमागमे तत् श्रद्धस्व, हे अदृष्टदर्शन अदक्षदर्शन ! इति वा-असर्वज्ञोक्तशासनानुयायिन् ! तमात्मीय| माग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्याथः, किमिति सर्वज्ञोक्ते मार्गे श्रद्धानमसुमान्न करोति ? येनैवमुपदि श्यते, तन्निमित्तमाह -'हंदीत्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्टु-अतिशयेन निरुद्धम्-आवृतं दर्शन-सम्यग अवबो| धरूपं यस्य स तथा, केनेत्याह-मोहयतीति मोहनीयं-मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन स्वकृतेन कर्मणा निरुद्धदर्शनः । प्राणी सर्वज्ञोक्तं मार्ग न श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति ॥ ११ ॥ पुनरप्युपदेशान्तरमाह-दुःखम्-असातवेदनीयमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति-सदसद्विवेकविकलो भवति, इदमुक्तं भवति-असातोदयात् दुःखमनुभवन्ना” मूढस्तत्तत्करोति येन पुनः पुनः दुःखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं | | मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सयेत् परिहरेदात्मश्लाघां स्तुतिरूपां तथा 'पूजन' वस्त्रादिलाभरूपं परि-2 हरेत, 'एवम् अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रवजितोऽपरप्राणिभिः eseceverceeeeeeeeeeeeeeeeeeeee For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kabatirth.org Acharya Shri Kailasha y anmandir सत्रकता सुखार्थिभिः 'आत्मतुला' आत्मतुल्यतां दुःखाप्रियखसुखप्रियवरूपामधिकं पश्येत् , आत्मतुल्यान् सर्वानपि प्राणिनः पाल-१/२ वैताली शीलाङ्का- येदिति ॥ १२॥ किश्च याध्य० चाीय. गारंपिअआवसे नरे,अणुपुत्वं पाणेहिं संजए । समता सवत्थ सुवते, देवाणं गच्छे सलोगयं ॥ १३ ॥ | उद्देशः ३ तियुतं | सोच्चा भगवाणुसासणं,सच्चे तत्थ करेजुवक्कम । सवत्थ विणीयमच्छरे, उञ्छं भिक्खु विसुद्धमाहरे ॥१४॥ ॥७४॥ | 'अगारमपि' गृहमप्यावसन्गृहवासमपि कुर्वन् 'नरो' मनुष्यः 'आनुपूर्व मिति आनुपूर्व्या-श्रवणधर्मप्रतिपत्त्यादि-19 लक्षणया प्राणिषु यथाशक्त्या सम्यक यतः संयतः तदुपमदानिवृत्तः, किमिति ? यतः 'समता' समभावः आत्मपरतुल्यता सर्वत्र' यतौ गृहस्थे च यदिवैकेन्द्रियादौ 'श्रूयते' अभिधीयते आहेते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् 'देवानां पुरन्दरादीनां 'लोक' स्थानं गच्छेत् , किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ॥ १३ ॥ अपिच ज्ञानश्वर्यादिगुणसमन्वितस्य भगवतः-सर्वज्ञस्य शासनम्-आज्ञामागमं वा 'श्रुत्वा' अधिगभ्य 'तत्र' तस्मिन्नागमे तदुक्ते वा संयमे सयो हिते सत्ये लघुकर्मा तदुपक्रम-तत्प्राप्युपायं कुर्यात्, किम्भूतः?-सवत्रापनीतो मत्सरो येन स तथा सोऽरक्त६ द्विष्टः क्षेत्रव(वा)स्तूपधिशरीरनिष्पिपासः, तथा 'उंछंति भैक्ष्यं विशुद्धं-द्विचवारिंशद्दोषरहितमाहारं गृह्णीयादभ्यवहरेद्वेति ॥७४ ॥ ४॥ १४ ॥ किञ्च So200908 १श्रमण० प्र०२. वनोप० प्र० For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ www.kobatirth.org | सवं नच्चा अहिटुए, धम्मट्टी उवहाणवीरिए । गुत्ते जुत्ते सदाजए, आयपरे परमायतट्ठिते ॥ १५ ॥ | वित्तं पसवो य नाइओ, तं बाले सरणं ति मन्नइ । एते मम तेसुवी अहं, नो ताणं सरणं न विज्जई ॥ १६ ॥ Shri Mahaviradhana Kendra Acharya Shri Kailashsagar Ganmandir 'सर्वम्' एतद्धेयमुपादेयं च ज्ञाला सर्वज्ञोक्तं मार्ग सर्वसंवररूपम् 'अधितिष्ठेत्' आश्रयेत् धर्मेणार्थो धर्म एव वार्थः परमार्थेनान्यस्यानर्थरूपत्वात् धर्मार्थः स विद्यते यस्यासौ धमार्थी - धर्मप्रयोजनवान्, उपधानं तपस्तत्र वीर्यं यस्य स तथा अनिगृहितबलवीर्य इत्यर्थः, तथा मनोवाक्कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः 'सदा' सर्वकालं यतेताssत्मनि परस्मिंश्च । किंविशिष्टः सन् ? अत आह— परम - उत्कृष्ट आयतो- दीर्घः सर्वकालभवनात् मोक्षस्तेनार्थिकः - तदभि लाषी पूर्वोक्तविशेषणविशिष्टो भवेदिति ॥ १५ ॥ पुनरप्युपदेशान्तरमाह- 'वित्तं' धनधान्यहिरण्यादि 'पशवः' करितुरगगोमहिप्यादयो 'ज्ञातयः' खजना मातापितृपुत्रकलत्रादयः तदेतद्वित्तादिकं 'बालः' अज्ञः शरणं मन्यते, तदेव दशर्यति - ममैते वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते तेषु चार्जनपालनसंरक्षणादिना शेपोपद्रवनिराकरणद्वारेणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थं धनमिच्छन्ति तच्छरीरमशाश्वतमिति, अपिच - "रिद्धी सहावतरला रोगजराभंगुरं हयसरीरं । दोहंपि गम|णसीलाण किच्चिरं होज संबंधो ? ॥ १ ॥ " तथा "मातापितृसहस्राणि पुत्रदारशतानि च । प्रतिजन्मनि वर्तन्ते, कस्य माता पि १ ऋषिः स्वभावतरला रोगजराभङ्गुरं इतकं शरीरम् । द्वयोरपि गमनशीलयोः कियच्चिरं भवेत्संबन्धः १ ॥ १ ॥ For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailash oyanmandit सूत्रकृताङ्ग 18ताऽपि वा ? ॥१॥" एतदेवाह-'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रु- वैतालीशीलाङ्का- तस्य कचिच्छरणं विद्यत इति ।। १६ ॥ एतदेवाह याध्य चाीयवृ अब्भागमितंमि वा दुहे,अहवा उक्कमिते भवंतिए। एगस्स गती य आगती,विदुमंता सरणं ण मन्नई॥१७॥18 | उद्देशः ३ त्तियुतं सवे सयकम्मकप्पिया,अवियत्तेण दुहेण पाणिणो।हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिडुता १८ । ॥ ७५॥ | पूर्वोपात्तासातवेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किश्चित्क्रियते, तथाच"सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सह इहेगो । सयणोविय से रोगं, न विरंचड़ नेवं नासेइ ॥१॥" अथवा उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तिके वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, 'विद्वान् विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईपदपि तावत शरणं न मन्यते, कुतः ? सर्वात्मना त्राणमिति, तथाहि| "एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥ १॥ एको करेइ कम्मं फलमवि तस्सिकओ समणुहवइ । एक्को जायइ मरद य परलोयं एकओ जाइ ॥ २॥" ॥१७॥ अन्यच्च-सर्वेऽपि संसारोदरविवरवर्तिनः प्राणिनः संसारे पर्यटन्तः खकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः-मूक्ष्मबादरपोप्तकापयोप्तकेकेन्द्रियादिभेदेन ४७५॥ । १ खजनस्यापि मभ्यगतो रोगामिहतः क्लिश्यति इहकः । खजनोऽपि च तस्य रोग न विरेचयति (हसयति) नैव नाशयति ॥१॥२ एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ १॥ ae992989929 Ree For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Adana Kendra www.kobatirth.org Acharya Shri Kailashsag amande SoOOOOOOOOOOO व्यवस्थिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायाम् 'अव्यक्तेन' अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभावेनोपलक्षणार्थखात् प्रव्य-18 क्तेन च 'दुःखेन' असातावेदनीयखभावेन समन्विताः प्राणिनः पर्यटन्ति-अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु भयाकुलाः कर्मकारिखात् शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिर्दुःखैः पीडिता इति ॥ १८ ॥ किञ्चइणमेव खणं वियाणिया,णो सुलभंबोहिं च आहित। एवं सहिएऽहिपासए,आह जिणे इणमेव सेसगा१९।। अभविंसु पुरावि भिक्खुबो,आएसावि भवंति सुवता। एयाइं गुणाई आहु ते,कासवस्स अणुधम्मचारिणो॥ | इदमः प्रत्यक्षासन्नवाचिखात् इमं द्रव्यक्षेत्रकालभावलक्षणं 'क्षणम्' अवसरं ज्ञाखा तदुचितं विधेयं, तथाहि-द्रव्यं जङ्ग-18 मत्वपञ्चेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्यार्यदेशार्धषड्विंशतिजनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादिः धर्मप्रतिपत्तियोग्यलक्षणः भावश्च धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपयुत्साहलक्षणः, तदेवंविधं क्षणम्अवसरं परिज्ञाय तथा 'बोधिं च सम्यग्दर्शनावाप्तिलक्षणां नो सुलभामिति, एवमाख्यांतमवगम्य तदवाप्तौ तदनुरूपमेव कुयोंदिति शेषः, अकृतधर्माणां च पुनर्दुर्लभा बोधिः, तथाहि-"लद्धेल्लियं च बोहिं अकरेंतो अणागयं च पत्थेतो । अन्नं दाई बोहि || लब्भिसि कयरेण मोल्लेणं ? ॥१॥” तदेवमुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादि-12 | भिरधिपश्यत्-बोधिसुदुर्लभत्वं पर्यालोचयेत् , पाठान्तरं वा 'अहियासए'त्ति परीषहानुदीर्णान् सम्यगधिसहेत । एतच्चाह apasacass999000000000003 १०ख्याता० प्र० २ लब्धां च बोधिमकुर्वन् अनागतां च प्रार्थयमानः । अन्यां (तदा) बोधि लप्स्यसे कतरेण मूल्येन ? ॥१॥ For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavi radhana Kendra www.kobatirth.org Acharya Shri Kailasha y amandir सूत्रकृताङ्गजिनो रागद्वेषजेता नाभेयोऽष्टापदे स्वान् सुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति॥१९॥ एतदाह- रवैतालीशीलाङ्का-हे भिक्षवः-साधवः, सर्वज्ञः स्वशिष्यानेवमामत्रयति, येऽभूवन्-अतिक्रान्ता'जिनाः सर्वज्ञाः 'आएसावित्ति आगमिष्याश्च याध्य० चार्यायवः ये भविष्यन्ति, तान् विशिनष्टि-'सुव्रताः' शोभनव्रताः, अनेनेदमुक्तं भवति-तेषामपि जिनत्वं सुव्रतत्वादेवायातमिति, ते उद्देशः ३ त्तियुतं सर्वेऽप्येतान्-अनन्तरोदितान् गुणान् 'आहुः' अभिहितवन्तः, नात्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति, तेच 'काश्यपस्य' ऋषभस्वामिनो वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग इत्यावदितं भवतीति ।। २० ॥ अभिहितांश्च गुणानुद्देशत आहतिविहेणवि पाण मा हणे,आयहिते अणियाण संवुडे। एवं सिद्धाअणंतसो,संपइ जे अअणागयावरे॥२१॥ एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा नायपुत्ते भगवं वेसालिए । वियाहिए॥२२॥ त्तिवेमि ॥ इति श्रीवेयालियं वितीयमज्झयणं समत्तं ॥ (गाथा. १७४) । _ 'त्रिविधेन' मनसा वाचा कायेन यदिवा-कृतकारितानुमतिभिर्वा 'प्राणिनों' दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं । महाव्रतम् , अस्य चोपलक्षणार्थत्वात् एवं शेषाण्यपि द्रष्टव्यानि, तथाऽऽत्मने हित आत्महितः, तथा नास्य स्वर्गावाप्त्यादिलक्षणं नि-|| दानमस्तीत्यनिदानः, तथेन्द्रियनोइन्द्रियैर्मनोवाकायैर्वा संवृतस्त्रिगुप्तिगुप्त इत्यर्थः, एवम्भूतश्चावश्यं सिद्धिमवाप्नोतीत्येतद्दर्शयति-16 DecececenecekceeREEceroesesea For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavixiadhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir H एवम्' अनन्तरोक्तमार्गानुष्ठानेनानन्ताः 'सिद्धा' अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्थानभाजो वा, तथा 'सम्प्रति वर्तमाने | 18 काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे वा अनागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भा19वार्थः ॥२१॥ एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः खशिष्येभ्यः प्रतिपादयतीत्याह–'एवं से इत्यादि 'एवम्' उद्देशकत्र19 याभिहितनीत्या 'स' ऋषभस्वामी स्वपुत्रानुद्दिश्य 'उदाहृतवान्' प्रतिपादितवान् , नास्योत्तरं-प्रधानमस्तीत्यनुत्तरं तच्च त-19 ज्ज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुत्तरनानी तथाऽनुत्तरदशी, सामान्यविशेषपरिच्छेदकावबोधस्वभाव इति, बौद्धमतनिरास-19 10 द्वारेण ज्ञानाधारं जीवं दर्शयितुमाह–'अनुत्तरज्ञानदर्शनधर' इति कथश्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थः, 'अर्हन्' सुरेन्द्रा-19 19 दिपूजा) ज्ञातपुत्रो बर्द्धमानखामी ऋषभस्वामी वा 'भगवान्' ऐश्वर्यादिगुणयुक्तो विशाल्यां नग- बर्द्धमानोऽस्माकमाख्या-1 तवान् , ऋषभस्वामी वा विशालकुलोद्भवखाद्वैशालिकः, तथा चोक्तम्-"विशाला जननी यस्य, विशालं कुलमेव वा । विशालं प्रवचनं चास्य, तेन वैशालिको जिनः ॥१॥" एवमसौ जिन आख्यातेति । इतिशब्दः परिसमाप्त्यर्थो, ब्रवीमीति उक्ताओं, नयाः पूर्ववदिति ॥ २२ ॥ तृतीय उद्देशकः समाप्तः, तत्समाप्तौ च समाप्तं द्वितीयं वैतालीयमध्ययनं ॥ - १ (वचनं) यस प्र. For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa k yanmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥७७॥ अथ तृतीयस्योपसर्गाध्ययनस्य प्रथमोद्देशकः प्रारभ्यते ॥ ३ उपसगोध्या उद्देशात उक्तं द्वितीयमध्ययनम् , अधुना तृतीयमारभ्यते-अस्स चायमभिसम्बन्धः-इहानन्तरं स्वसमयपरसमयप्ररूपणाभिहिता, तथा | परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्येतच्चाभिहितं, तस्य च प्रतिबुद्धस्स सम्यगुत्थानेनोत्थितस्य सतः कदाचिदनुकूलप्रतिकूलोपसर्गाः प्रादुर्भवेयुः, ते चोदीर्णाः सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः 'संबुद्धस्सुवसग्गा' इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र स्वयमेव | नियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह उवसग्गंमि य छक्कं व्वे चेयणमचेयणं दुविहं । आगंतुगो य पीलाकरो य जो सो उवस्सग्गो ॥ ४५ ॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाः पोढा, तत्र नामस्थापने क्षुण्णवादनादृत्य द्रव्योपसर्ग दर्शयति-'द्रव्ये' द्रव्य-18|॥७॥ विषये उपसर्गो द्वेधा, यतस्तव्यमुपसर्गक चेतनाचेतनभेदात् द्विविधं, तत्र तिर्यमनुष्यादयः स्वावयवाभिघातेन यदुपसर्गयन्ति स सचित्तद्रव्योपसर्गः, स एव काष्ठादिनेतरः। 'तत्त्वभेदपर्यायाख्येति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादि For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagasyanmandir पर्यायाः, भेदाश्च तिर्यङ्मनुष्योपसर्गादयः नामादयश्च तत्त्वव्याख्यां तु निर्युक्तिकृदेव गाथापश्चार्द्धेन दर्शयति - अपरसाद्दिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति ।। क्षेत्रोपसर्गानाह खेत्तं बहुओघपयं कालो एतद्समादीओ । भावे कम्मन्भुदओ, सो दुविहो ओघुवकमिओ ॥ ४६ ॥ यस्मिन् क्षेत्रे बहून्योघतः–सामान्येन पदानि – क्रूर चौराद्युपसर्गस्थानानि भवन्ति तत्क्षेत्रं बढोघपदं, पाठान्तरं वा 'बोभयं ' बहून्योघतो भयस्थानानि यत्र तत्तथा, तच्च लाढादिविषयादिकं क्षेत्रमिति, कालस्वेकान्तदुष्पमादिः, आदिग्रहणात् यो यस्मिन् | क्षेत्रे दुःखोत्पादको ग्रीष्मादिः स गृह्यत इति, कर्मणां - ज्ञानावरणीयादीनामभ्युदयो भावोपसर्ग इति, स च उपसर्गः सर्वोऽपि सामान्येन औधिक पक्रमिकभेदात् द्वेधा, तत्रौधिकोऽशुभकर्मप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशाशस्त्रादिनाऽसातवेदनीयोदयापादक इति ॥ तत्रौघिकौपक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह कमिओ संयमविग्धकरे तत्थुवकमे पगयं । दव्वे चउच्चिहो देवमणुयतिरियायसंवेत्तो ॥ ४७ ॥ उपक्रमणमुपक्रमः, कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थः, एतच्च यद्द्द्रव्योपयोगात् येन वा द्रव्येणा सातावेदनीयाद्यशुभं | कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविघातो भवति अत औपक्रमिक उपसर्गः संयमविघातकारीति, इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयमो मोक्षाङ्गं वर्तते तस्य यो विभहेतुः स एवात्राधिक्रियत इति दर्शयति-तत्र - औघिकौपक्रमिकयोरौपक्रमिके For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashs y anmandir सूत्रकृताङ्गं न 'प्रकृतं' प्रस्तावः तेनात्राधिकार इतियावत् , स च 'द्रव्ये' द्रव्यविषयश्चिन्त्यमानश्चतुर्विधो भवति, तद्यथा-दैविको मानुष- ३ उपसशीलाङ्का- 15 स्तरश्च आत्मसंवेदनश्चेति ॥ साम्प्रतमेतेषामेव भेदमाह गोध्य० चार्टीयव एकेको य चउविहो अहविहो वावि सोलसविहो वा।घडण जयणा व तेसिं एत्तो वोच्छं अहि(ही)यारं(रा) ४८ - उद्देशः १ त्तियुतं | एकैको दिव्यादिः 'चतुर्विधः' चतुर्भेदः, तत्र दिव्यस्तावत् हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चेति, मानुषा अपि । ॥७८॥ हास्यतः प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातच, तैरश्वा अपि चतुर्विधाः, तद्यथा-भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणात्, आत्मसंवेदनाः चतुर्विधाः, तद्यथा-घट्टनातो लेशनातः-अङ्गुल्याद्यवयवसंश्लेषरूपायाः स्तम्भनातः प्रपाताचेति, यदिवा-वातपित्तश्ले| मसंनिपातजनितश्चतुधेति, स एव दिव्यादिश्चतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति, स एव दिव्यादिः प्रत्येकं यश्चतुर्धा प्राग्दर्शितः स चतुर्णा चतुष्ककानां मेलापकात् षोडशभेदो भवति, तेषां चोपसर्गाणां यथा घटना-सम्बन्धः प्राप्तिः | प्राप्तानां चाधिसहनं प्रति यतना भवति तथाऽत ऊद्धेमध्ययनेन वक्ष्यते इत्ययमत्रार्थाधिकार इति भावः ॥ ४ ॥ उद्देशार्था-11 धिकारमधिकृत्याह पढमंमि य पडिलोमा ती अणुलोमगा य बितिमि (बिइएणाईकया य अणुलोमा)। तइए अज्झत्तविसोहणं च परवादिवयणं च ।। ४९ ॥ उसरिसेहिं अहेउएहि समयपडिएहिं णिउणेहिं । सीलखलितपण्णवणा कया चउत्थंमि उद्देसे ॥५०॥ 92000000000000000 ॥७ ॥ For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahanadhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir प्रथमे उद्देशके ‘प्रतिलोमाः' प्रतिकूला उपसर्गाः प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः' खजनापादिता अनुलोमा - अनुकू ला इति, तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमर्थाधिकार इति, चतुर्थोदेशके अयमर्थाधिकारः, तद्यथा-- ' हेतुस|दृशैः' हेलाभासैर्येऽन्य तैर्थिकैर्युद्धा हिताः - प्रतारितास्तेषां शीलस्खलितानां - व्यामोहितानां प्रज्ञापना- यथावस्थितार्थप्ररूपणा स्वसमयप्रतीतैर्निपुण भणितैर्हेतुभिः कृतेति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम् सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती । जुज्झतं दढधम्माणं, सिसुपालो व महारहं ॥ १ ॥ पयाता सूरा रणसीसे, संगामंमि उवट्टिते । माया पुत्तं न याणाइ, जेएण परिविच्छए ॥ २ ॥ कचिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरमात्मानं मन्यते - निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् गर्जति, तद्यथान मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावद्गर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति तथा चोक्तम्"तावद्गजः प्रस्रुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन सिंहस्य गुहास्थलीपु, लाङ्गलविस्फोटवं शृणोति ॥ १ ॥ " | दृष्टान्तमन्तरेण प्रायो लोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह-यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनात्प्राक् | आत्मश्लाघाप्रधानं गर्जितवान्, पश्चाच्च युध्यमानं - शस्त्राणि व्यापारयन्तं दृढः - समर्थो धर्मः -स्वभावः सङ्ग्रामाभङ्गरूपो यस्य स तथा तं महान् रथोऽस्येति महारथः, स च प्रक्रमादत्र नारायणस्तं युध्यमानं दृष्ट्वा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एवमुत्तरत्र For Private And Personal Deser Page #202 -------------------------------------------------------------------------- ________________ Shri Maha www.kobatirth.org a Acharya Shri Kailashsag r adhana Kendra nmandir सूत्रकृताङ्ग दार्टान्तिकेऽपि योजनीयमिति । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-वसुदेवसुसाएँ सुओ दमघोसणराहिवेण मद्दीए । जाओ३ उपस गोध्य० शीलाङ्का- चउम्भुओऽब्भुयबलकलिओ कलहपत्तहो ॥१॥ दहण तओ जणणी चउम्भुयं पुत्तमभुयमणग्धं । भयहरिसविम्हयमुही पुच्छइ || चार्यायव | उद्देशः१ त्तियुतं मित्तियं सहसा ॥ २ ॥णेमित्तिएण मुणिऊण साहियं तीइ हद्दहिययाए । जह एस तुब्भ पुत्तो महाबलो दुज्जओ समरे ॥३॥ 18 एयस्स य जं दहण होइ साभावियं भुयाजुयलं । होही तओ चिय भयं सुतस्स ते णत्थि संदेहो ॥ ४ ॥ सावि भयवेविरंगी ॥७९॥ 18 पुत्तं दसेह जाव कण्हस्स । तावच्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं ॥५॥ तो कण्हस्स पिउच्छा पुत्तं पाडेइ पायपीटंमि ।। अवराहखामणत्थं सोवि सयं से खमिस्सामि ॥६॥ सिसुवालो वि हु जुव्वणमएण नारायणं असम्भेहिं । वयणेहिं भणइ सोविहु खमइ खमाए समत्थोवि ॥ ७ ॥ अवराहसए पुण्णे वारिजंतो ण चिट्टई जाहे । कण्हेण तओ छिन्नं चक्केणं उत्तमंग से ॥८॥1 साम्प्रतं सर्वजनप्रतीतं वार्तमानिक दृष्टान्तमाह-'पयाया' इत्यादि, यथा वाग्भिविस्फर्जन्तः प्रकर्षेण विकटपादपातं 'रणशि Sead ७९. १ वसुदेवखसुः मुतो दमघोषनराधिपेन माद्याः । जातश्चतुर्भुजोऽद्भुतबलक लितः प्राप्तकलहार्थः ॥१॥ दृष्ट्वा ततो जननी चतुर्भुजं पुत्रमद्धतमनर्धम् । भयहर्षवेपिरागी पृच्छति नैमित्तिकं सहसा ॥ २ ॥ नैमित्तिकेन मुणित्वा साधितं तस्यै हष्टहृदयायै । यथैष तव पुत्रो महाबलो दुर्जयः समरे ॥३॥ एतस्य च यं दृष्ट्वा भवेत् | खाभाविकं भुजयुगलम् । भविष्यति तत एव भयं सुतस्य ते नास्ति संदेहः ॥ ४ ॥ साऽपि भयवेपिराजी पुत्रं दर्शयति यावर कृष्णाय । ताव देव तस्य स्थितं प्रकृतिस्थं वरभुजयुगलम् ।। ५ ।। ततः कृष्णस्य पितृष्वसा पुत्रं पातयति पादपीठे। अपराधक्षामणार्थ सोऽपि शतं तस्य क्षमिष्ये ॥ ६॥ शिशुपालोऽपि यौवनमदेन नारायण| मसभ्यैः। वचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि ॥ ७ ॥ अपराधश ते पूर्णे वार्यमाणोऽपि न तिष्ठति यदा । कृष्णेन ततदिछन्नं चक्रेणोत्तमाझं तस्य ॥८॥ For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavih Aradhana Kendra Acharya Shri Kailashsagesyanmandir रसि' संग्राम मूर्धन्यग्रानीके याता- गताः, के ते ? - 'शूराः शूरंमन्याः - सुभटाः, ततः सङ्ग्रामे समुपस्थिते पतत्परानीकसुभटमुक्तहेतिसङ्घाते सति तत्र च सर्वस्याकुलीभूतत्वात् ' माता पुत्रं न जानाति' कटीतो भ्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रति| जागर्त्तीत्येवं माता पुत्रीये सङ्ग्रामे परानीकसुभटेन जेत्रा चक्रकुन्तनारा चशक्त्यादिभिः परिः समन्तात् विविधम्- अनेकप्रकारं क्षतो-हतछिनो वा यथा कचिदल्पसच्चो भङ्गमुपयाति दीनो भवतीति यावदिति ॥ २ ॥ दार्शन्तिकमाह www.kobatirth.org एवं सेहेवि अप्पुट्टे, भिक्खायरियाअकोविए । सूरं मण्णति अप्पाणं, जाव लूहं न सेवए ॥ ३ ॥ जया हेमंतमासंमि, सीतं फुसइ सवगं । तत्थ मंदा विसीयंति, रज्जहीणा व खत्तिया ॥ ४ ॥ 'एव' मिति प्रक्रान्तपरामर्शार्थ:, यथाऽसौ शूरंमन्य उत्कृष्टिसिंहनादपूर्वकं सङ्ग्रामशिरस्युपस्थितः पश्चाज्जेतारं वासुदेवमन्यं वा युध्यमानं दृष्ट्वा दैन्यमुपयाति, एवं 'शैक्षकः' अभिनवप्रव्रजितः परीषहै: 'अस्पृष्टः ' अच्छुप्तः किं प्रव्रज्यायां दुष्करमित्येवं गर्जन् 'भिक्षाचर्यायां' भिक्षाटने 'अकोविदः' अनिपुणः, उपलक्षणार्थवादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितखादप्रवीणः, स एव|म्भूत आत्मानं तावच्छिशुपालवत् शूरं मन्यते यावज्जेतारमिव 'क्ष' संयमं कर्मसंश्लेषकारणाभावात् 'न सेवते' न भजत इति, तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति ॥ ३ ॥ संयमस्य रूक्षत्वप्रतिपादनायाह - 'जया हेमंते' इत्यादि, 'यदा' कदाचित् 'हेमन्तमासे' पौपादौ 'शीतं' सहिमकणवातं ' स्पृशति' लगति 'तत्र' तस्मिन्नस शीतस्पर्शे लगति सति एके For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahanin Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं 1160 11 www.kobatirth.org Acharya Shri Kailashsagi yanmandir 'मन्दा' जडा गुरुकर्माणो 'विषीदन्ति' दैन्यभावमुपयान्ति 'राज्यहीना' राज्यच्युताः यथा - क्षत्रिया राजान इवेति || ४ || उष्णपरीषहमधिकृत्याह - पुट्ठे गिम्हाहितावेणं, विमणे सुपिवासिए । तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ॥ ५ ॥ सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥ ६ ॥ 'ग्रीष्मे' ज्येष्ठाषाढाख्ये अभितापस्तेन 'स्पृष्टः' छुप्तो व्याप्तः सन् 'विमनाः ' विमनस्कः, सुष्ठु पातुमिच्छा पिपासा तां प्राप्तोनितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति- 'तत्र' तस्मिन्नुष्णपरीषहोदये 'मन्दा' जडा अशक्ता 'विषीदन्ति' यथा पराभङ्गमुपयान्ति, दृष्टान्तमाह - मत्स्या अल्पोदके विषीदन्ति गमनाभावान्मरणमुपयान्ति एवं सच्चाभावात्संयमात् भ्रश्यन्त इति, इदमुक्तं भवति - यथा मत्स्या अल्पत्वादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति एवमल्पसच्चा चारित्रप्रतिपत्तावपि जल| मलले दक्लिन्नगात्रा वहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलधारागृहचन्दनादीनुष्ण प्रतिकारहेतून नुसरन्ते – व्याकुलित चेतसः | संयमानुष्ठानं प्रति विषीदन्ति ॥ ५ ॥ साम्प्रतं याच्या परीपहमधिकृत्याह - 'सदा दत्ते' इत्यादि यतीनां 'सदा' सर्वदा दन्तशोधनाद्यपि परेण दत्तम् एषणीयम् - उत्पादाद्येषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनार्त्तानां यावज्जीवं परदत्तैषणा दुःखं भवति, अपिचेयं 'याच्या' याच्ञापरीषहोऽल्पसवैर्दुःखेन 'प्रणोद्यते' त्यज्यते, तथा चोक्तम् - "खिज्जइ मुहलावणं १ क्षीयते मुखलावण्यं वाचा गिलति (घूर्णति) कण्ठमध्ये कहकहकहित हृदयं देहीति परं भणतः ॥ १ ॥ For Private And Personal ३. उपस गोध्य० उद्देशः १ 1160 11 Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavit Aadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eeeeeeeeeeeeeeeeeeeeeeeeeerak वाया घोलेइ कंठमझमि । कहकहकहेइ हिययं देहित्ति परं भणंतस्स ॥१॥ गतिभ्रंशो मुखे दैन्यं, गावखेदो विवर्णता । मरणे | यानि चिह्नानि, तानि चिह्नानि याचके॥१॥" इत्यादि, एवं दुस्त्यजं याच्यापरीपहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्य| भिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्तीति । श्लोकपश्चाद्धेनाऽऽक्रोशपरीपहं दर्शयति'-पृथग्जनाः' प्राकृतपुरुषा अनार्यकल्पा 'इत्येवमाहुः' इत्येवमुक्तवन्तः, तद्यथा-ये एते यतयः जल्लाविलदेहा लुश्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्म भिरातः पूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा-कर्मभिः-कृष्यादिभिरार्ताः-तत्कर्तुमसमर्था उद्विग्नाः सन्तो यतयः संवृत्ता इति, तथैते 'दुर्भगाः सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गतिकाः सन्तः प्रव्रज्यामभ्युपगता इति ॥ ६ ॥ एते सद्दे अचायंता, गामेसु णगरेसु वा । तत्थ मंदा विसीयंति, संगामंमिव भीरुया ॥७॥ अप्पेगे खुधियं भिक्खु, सुणी डंसति लूसए । तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो॥८॥ 'एतान्' पूर्वोक्तानाक्रोशरूपान् तथा चौरचारिकादिरूपान् शब्दान् सोडुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः || 'तत्र' तसिन् आक्रोशे सति 'मन्दा' अज्ञा लघुप्रकृतयो 'विषीदन्ति' विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः। 'संग्रामें रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशःपटहमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्णनादल्पसत्त्वाः संयमे विषीदन्ति ॥ ७॥ वधपरीपहमधिकृत्याह-'अप्पेगे' इत्या ecoerceaeeeeeeeeeeeeeeeeeeerai For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir e rana Kendra www.kcbatrth.org Acharya Shri Kailashga mandi सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ३.उपसगोध्य० उद्देशः १ ॥८ ॥ दि, अपिः संभावने, एकः कश्चिच्छादिः.लूपयतीति लूषकः प्रकृत्यैव क्रूरो भक्षकः, 'खुधियंति क्षुधितं-बुभुक्षितं भिक्षामटन्तं भिक्षु 'दशति' भक्षयति दशनैरङ्गावयवं विलुम्पति, 'तत्र' तस्मिन् श्वादिभक्षणे सति 'मन्दा' अज्ञा अल्पसत्त्वतया 'विषीदन्ति' दैन्यं भजन्ते, यथा 'तेजसा' अग्निना 'स्पृष्टा' दह्यमानाः 'प्राणिनों' जन्तवो वेदनार्ताः सन्तो विषीदन्ति-गात्रं |संकोचयन्त्यार्तध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्वैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्वाद्वामकण्टकानाम् ॥ ८॥ पुनरपि तानधिकृत्याह अप्पेगे पडिभासंति, पडिपंथियमागता । पडियारगता एते, जे एते एव जीविणो॥९॥ अप्पेगे वइ जुजंति, नगिणा पिंडोलगाहमा । मुंडा कंडूविणटुंगा, उजल्ला असमाहिता ॥ १०॥ ६ अपिः संभावने, 'एके' केचनापुष्टधर्माणः- अपुण्यकर्माणः 'प्रतिभाषन्ते' युवते, प्रतिपथः-प्रतिकूलखं तेन चरन्ति | प्रातिपन्थिकाः-साधुविद्वेषिणस्तद्भावमागताः कथञ्चित्प्रतिपथे वा दृष्टा अनार्या एतद् बुवते, सम्भाव्यत ऐतदेवंविधानां, | तद्यथा-प्रतीकारः-पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताः स्वकृतकर्मफलभोगिनो 'य एते' यतयः ‘एवंजीविन' इति परगृहाण्यटन्ति अतोऽन्तप्रान्तभोजिनोऽदत्तदाना लुञ्चितशिरसः सर्वभोगवञ्चिता दु:खितं जीवन्तीति ॥ ९ ॥ किञ्च-अप्येके केचन कुमृतिप्रस्ता अनार्या वाचं युञ्जन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयो नग्नास्तथा 'पिंडोलग'त्ति परपिण्डप्रा१ जुज्झितं प्र० झझियं चू. २ तदारवेयणिज्जे ते चू० ३ पिंडेसु दीयमानेसु उल्लेति अधमा अधमजातयः चू. ४ उज्जाताः नष्टाः चु० For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir र्थका अधमा:-मलाविलखात जुगुप्सिता 'मुण्डा लुश्चितशिरसः, तथा-कचित्कण्डूकृतक्षतै रेखाभिर्वा विनष्टाङ्गाविकृतशरीराः, अप्रतिकर्मशरीरतया वा कचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः, तथोद्गतो जल्ल:-शुष्कप्रस्खेदो येषां ते उज्जल्लाः, तथा 'असमाहिता' अशोभना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति ॥ १० ॥ साम्प्रतमेतद्भापकाणां विपाकदर्शनायाह____ एवं विप्पडिवन्नेगे, अप्पणा उ अजाणया। तमाओ ते तमं जंति, मंदा मोहेण पाउडा ॥ ११ ॥ पुट्ठो य दंसमसएहिं, तणफासमचाइया । न मे दिट्टे परे लोए, जइ परं मरणं सिया ॥ १२ ॥ 'एवम अनन्तरोक्तनीत्या 'एके अपुण्यकर्माणो विप्रतिपन्नाः' साधसन्मार्गद्वेषिणः 'आत्मना' स्वयमज्ञाः, तुशब्दाद न्येषां च विवेकिनां वचनमकुर्वाणाः सन्तस्ते 'तमसः' अज्ञानरूपादुत्कृष्टं तमो 'यान्ति' गच्छन्ति, यदिवा-अधस्तादप्यधस्तनी गतिं गच्छन्ति, यतो 'मन्दा' ज्ञानावरणीये नावधाः तथा 'मोहेन' मिथ्यादर्शनरूपेण 'प्रावृता' आच्छादिताः सन्तः खिड्गप्रायाः साधुविद्वेषितया कुमार्गगा भवन्ति, तथा चोक्तम्-"एक हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिवि-18 तीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽधस्तस्यापमार्गचलने खलु कोऽपराधः॥१॥"॥ ११ ॥ देशमशकपरीषहमधि-2 प्रकृत्याह-कचित्सिन्धुताबलिप्तकोङ्कणादिके देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटस्तैः 'स्पृष्टश्च' भक्षितः तथा निष्किञ्चनखात् तृणेषु शयानस्तत्स्पर्श सोडुमशनुवन् आर्तः सन् एवं कदाचिच्चिन्तयेत् , तद्यथा-परलोकार्थमेतदुष्करमनुष्ठान For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagal a nmandir ३ उपसगोध्य० | उद्देशः १ सूत्रकृताङ्ग 9 क्रियमाणं घटते, न चासौ मया परलोकः प्रत्यक्षेणोपलब्धः, अप्रत्यक्षवात् , नाप्यनुमानादिनोपलभ्यत इति, अतो यदि पर शीलाङ्का- | ममानेन क्लेशाभितापेन मरणं स्यात् , नान्यत्फलं किञ्चनेति ॥ १५॥ अपिचचार्यायवृ. त्तियुतं संतत्ता केसलोएणं, बंभचेरपराइया । तत्थ मंदा विसीयंति, मच्छा विट्ठा व केयणे ॥ १३ ॥ आयदंडसमायारे, मिच्छासंठियभावणा। हरिसप्पओसमावन्ना, केई लूसंतिऽनारिया ॥१४॥ ॥८२॥ समन्तात् तप्ताः सन्तमाः केशानां 'लोच' उत्पाटनं तेन, तथाहि-सरुधिरकेशोत्पाटने हि महती पीडोपपद्यते, तया चाल्प| सत्वाः विस्रोतसिका भजन्ते, तथा 'ब्रह्मचर्य' बस्तिनिरोधस्तेन च 'पराजिता:' पराभग्नाः सन्तः 'तत्र' तस्मिन् केशोत्पाटनेऽतिदुर्जयकामोद्रेके वा सति 'मन्दा' जडा-लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद् वा भ्रश्यन्ति, यथा मत्स्याः 'केतने' मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति, एवं तेऽपि वराकाः सर्वकपकाम| पराजिताः संयमजीवितात् भ्रश्यन्ति ॥ १३ ॥ किञ्च-आत्मा दण्ड्यते-खण्ड्यते हितात् भ्रश्यते येन स आत्मदण्डः 'समाचार:' अनुष्ठानं येषामनार्याणां ते तथा, तथा मिथ्या-विपरीता संस्थिता-खाग्रहारूढा भावना-अन्तःकरणवृत्तिर्येषां ते मिथ्यासंस्थितभावना--मिथ्याखोपहतदृष्टय इत्यर्थः, हर्षश्च प्रद्वेषश्च हर्षप्रद्वेषं तदापना रागद्वेषसमाकुला इतियावत् , त एवम्भूता अ१ कडवल्लसंठिआ मच्छा पाणीए पडिनियत्ते ओयारिजति खुणी एमादी For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahall v adhana Kendra www.kobatirth.org Acharya Shri Kailashsarayanmandir eae%8888888880000000 . नार्याः सदाचारं साधु क्रीडया प्रद्वेषेण वा क्रूरकर्मकारिखात् 'लूषयन्ति' कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति ॥ १४ ॥ एतदेव | दर्शयितुमाह अप्पेगे पलियंते सिं, चारो चोरोत्ति सुवयं । बंधंति भिक्खुयं बाला, कसायवयणेहि य ॥ १५॥ तत्थ दंडेणे संवीते, मुट्टिणा अदु फैलेण वा । नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥१६॥ एते भो ! कसिणा फासा, फरसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं ॥१७॥ तिवेमि ॥ इति तृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः॥ (गाथाग्रं० १९१) अपिः संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्याखोपहतबुद्धयो रागद्वेषपरिगताः साधु 'पलियंते सिंति अनार्यदे| शपर्यन्ते वर्तमानं 'चारो'त्ति चरोऽयं 'चौरः' अयं स्तेन इत्येवं मला सुव्रतं कदर्थयन्ति, तथाहि-'बध्नन्ति' रज्ज्वादिना संयम| यन्ति 'भिक्षुक' भिक्षणशीलं 'बाला' अज्ञाः सदसद्विवेकविकलाः तथा 'कषायवचनैश्च क्रोधप्रधानकटुकवचनैनिभर्सय|न्तीति ॥ १५॥ अपिच-तत्र' तस्मिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायः 'दण्डेन' यष्टिना मुष्टिना वा 'संवीतः' प्रहतोऽथवा 'फलेन या' मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदर्थ्यमानः कश्चिदपरिणतः 'बाल' अज्ञो 'ज्ञातीनां १ येषां परस्परविरोधः चू० २ खीलो दंडपहारो वा ३ चवेडा For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagl y anmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥८३॥ | वजनानां सरति, तद्यथा-यद्यत्र मम कश्चित् सम्बन्धी सात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री ३ उपसक्रुद्धा सती स्वगृहात गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां स्मरति गोंध्य० एवमसावपीति ॥ १६ ॥ उपसंहारार्थमाह-भो इति शिष्यामत्रणं, य एत आदितः प्रभृति देशमशकादयः पीडोत्पादकलेन । उद्देशः २ परीषहा एवोपसर्गा अभिहिताः 'कृत्लाः ' संपूर्णा बाहुल्येन स्पृश्यन्ते-स्पर्शेन्द्रियेणानुभूयन्त इति स्पर्शाः, कथम्भूताः'परुषाः' परुषैरनार्यैः कृतखात् पीडाकारिणः, ते चाल्पसत्वैर्दुःखेनाधिसह्यन्ते तश्विासहमाना लघुप्रकृतयः केचनाश्लाघामङ्गी-|| कृत्य हस्तिन इव रणशिरसि 'शरजालसंवीताः शरशताकुला भङ्गमुपयान्ति एवं 'क्लीबा' असमर्था 'अवशाः' परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा 'तिव्वसट्टे'त्ति तीत्रैरुपसगैरभिद्रुताः 'शठाः' शठानुष्ठानाः संयम परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् ॥ १७ ॥ उपसर्गपरिज्ञायाः प्रथमोद्देशक इति ॥ अथ तृतीयाध्ययनस्य द्वितीयोदेशकः प्रारभ्यते ॥ 8 ॥८ ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्स चायमभिसम्बन्धः, इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपिपाद १.कुलाझा: प्र. For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Adhana Kendra www.kobatirth.org Acharya Shri Kailashsagaranmandir यिषिताः, ते चानुकूलाः प्रतिकूलाश्च तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह त्वनुकूलाः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्याऽऽदिसूत्रम् अहि हुमा संगा, भिक्खुणं जे दुरुत्तरा । जत्थ एगे विसीयंति, ण चयंति जवित्त ॥ १ ॥ अप्पेगे नायओ दिस्स, रोयंति परिवारिया । पोस णे ताय ! पुट्ठोऽसि, कस्स ताय ! जहासि णे ? ॥२॥ 'अथ' इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाः प्रतिपाद्यन्त इत्यानन्तर्यार्थः, ते 'इमे' अनन्तरमेवाभिधीयमानाः प्रत्य - क्षासन्नवाचिखादिदमाऽभिधीयन्ते, ते च 'सूक्ष्माः प्रायश्चेतोविकारकारिखेनान्तराः, न प्रतिकूलोपसर्गा इव बाहुल्येन शरीरविका - रकारिलेन प्रकटतया बादरा इति, 'सङ्गा' मातापित्रादिसम्बन्धाः ये एते ' भिक्षूणां ' साधूनामपि 'दुरुत्तरा ' दुर्लक्या - दुरतिक्रमणीया इति, प्रायो जीवितविभकरैरपि प्रतिकूलोपस गैरुदीर्णेर्माध्यस्थ्यमवलम्बयितुं महापुरुषैः शक्यम्, एते खनुकूलोपस| गस्तानप्युपायेन धर्माच्यावयन्ति, ततोऽमी दुरुत्तरा इति, 'यंत्र' येषूपसर्गेषु सत्सु 'एके' अल्पसच्चाः सदनुष्ठानं प्रति 'विषीदन्ति' शीतलविहारित्वं भजन्ते सर्वथा वा संयमं त्यजन्ति, नैवात्मानं संयमानुष्ठानेन 'यापयितुं' - वर्तयितुं तस्मिन् वा व्यवस्थापयितुं शक्नुवन्ति' समर्था भवन्तीति ॥ १ ॥ तानेव सूक्ष्मसङ्गान् दर्शयितुमाह - 'अपिः' संभावने 'एके' तथाविधा 'ज्ञातयः' स्वजना मातापित्रादयः प्रत्रजन्तं प्रत्रजितं वा 'दृष्ट्वा' उपलभ्य 'परिवार्य' वेष्टयित्वा रुदन्ति रुदन्तो वदन्ति च १ यतः प्र० For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahan a dhana Kendra www.kobairthorg Acharya Shri Kailash सूत्रकृताङ्गं शीलाका- चार्यांय- चियुतं ॥८४॥ दीनं यथा-बाल्यात् प्रभृति खममाभिः पोषितो वृद्धानां पालको भविष्यतीतिकृत्वा, ततोऽधुना 'न:' असानपि त्वं 'तात! ३ उपसपुत्र 'पोषय' पालय, कस्य कृते-केन कारणेन कस्य वा बलेन तातासान् त्यजसि, नास्माकं भवन्तमन्तरेण कश्चित्राता। गोंध्य० विद्यत इति ॥२॥ किश्च उद्देशः २ पिया ते थेरओ तात!, ससा ते खुड्डिया इमा।भायरोते सगा तात!, सोयरा किं जहासिणे ?॥३॥ मायरं पियरं पोस, एवं लोगो भविस्सति। एवं खु लोइयं ताय !, जे पालंति य मायरं ॥ ४ ॥ हे 'तात ! पुत्र ! पिता 'ते' तव 'स्थविरो' वृद्धः शेतातीकः 'खसा' च भगिनी तव 'क्षुल्लिका' लघ्वी अप्राप्तयौवना इमा' पुरोवर्तिनी प्रत्यक्षेति, तथा भ्रातरः 'ते' तव 'खका' निजास्तात ! 'सोदरा एकोदराः किमित्यस्मान् परित्यजसीति 2 |॥३॥ तथा 'मायरमि'त्यादि, 'मातरं जननी तथा 'पितरं जनयितारं 'पुषाण विभृहि, एवं च कृते तवेहलोकः परलो| कश्च भविष्यति, तातेदमेव 'लौकिक' लोकाचीर्णम् , अयमेव लौकिकः पन्था यदुत–वृद्धयोर्मातापित्रोः प्रतिपालनमिति, | तथा चोक्तम्-"गुरखो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् । अदन्तकलहो यत्र, तत्र शक्र! वसाम्यहम् ॥१॥" इति ॥४॥" अपिच१ सवा-ययणनिहसे चिटुंति चू० २ वर्षशतमानः For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar anmandir उत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डया। भारिया ते णवा तात!, मा सा अन्नं जणं गमे ॥५॥ एहि ताय! घरंजामो, मा य कम्मे सहा वयं । बितियंपि ताय! पासामो, जामु ताव सयं गिहं ॥६॥ 'उत्तरा' प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोज्ञ उल्लापः-आलापो येषां ते तथाविधाः पुत्राः 'ते' तव 'तात' पुत्र! 'क्षुल्लका' लघवः तथा 'भार्या पत्नी ते 'नवा' प्रत्यायौवना अभिनवोढा वा मा असौ बया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मागेयायिनी स्याद्, अयं च महान् जनापवाद इति ॥ ५॥ अपिच-जानीमो वयं यथा वं कर्मभीरुस्तथापि 'एहि' आगच्छ गृहं 'यामो' गच्छामः । मा वं किमपि साम्प्रतं कर्म कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामःसाहाय्यं करिष्यामः । एकवारं तावद्हकर्मभिर्भग्नस्वं तात ! पुनरपि द्वितीयं वारं 'पश्यामो' द्रक्ष्यामो यदसाभिः सहायैर्भवतो भविष्यतीत्यतो 'यामो' गच्छामः तावत् स्वकं गृहं कुर्वेतदसद्वचनमिति ॥ ६॥ किञ्च गंतुं ताय! पुणो गच्छे, ण तेणासमणो सिया। अकामगं परिक्कम्मं, को ते वारेउमरिहति ? ॥ ७॥ जं किंचि अणगं तात!, तंपि सवं समीकतं । हिरणं ववहाराइ, तंपि दाहामु ते वयं ॥८॥ 'तात' पुत्र ! गखा गृहं खजनवर्ग दृष्ट्वा पुनरागन्ताऽसि, नच 'तेन' एतावता गृहगमनमात्रेण खमश्रमणो भविष्यसि, 'अ १ उत्तमा चू० २ उत्तारितं चू० सूत्र. १५ For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahav hradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir गांध्य० चियुतं सूत्रकृताङ्गं 8 कामगंति अनिच्छन्तं गृहव्यापारेच्छारहितं 'पराक्रमन्तं' वाभिप्रेतानुष्ठानं कुर्वाणं कः 'त्वां भवन्तं 'वारयितुं' निषेध-161 ३ उपसशीलाङ्का |यितुम् 'अर्हति योग्यो भवति, यदिवा-'अकामगंति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति चार्यायवृ-1 कस्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ॥७॥ अन्यच्च-'तात' पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमसामिः सम्यग्विभज्य 'समीकृतं' समभागेन व्यवस्थापितं, यदिवोत्कटं सत् समीकृतं-सुदेयखेन व्यवस्थापितं, यच्च 'हिरण्यं द्रव्यजातं व्यवहारादावुपयुज्यते, आदिशब्दात् अन्येन वा प्रकारेण तवोपयोगं यास्यति तदपि वयं दास्यामः, निर्धनोऽयमिति मा कृथा। भयमिति ॥ ८॥ उपसंहारार्थमाह इच्चेव णं सुसेहंति, कालुणीयसमुट्रिया । विबद्धो नाइसंगेहि, ततोऽगारं पहावइ ॥९॥ जहा रुक्खं वणे जायं, मालुया पडिबंधई । एव णं पडिबंधंति, णातओ असमाहिणा ॥ १०॥ णमिति वाक्यालङ्कारे 'इत्येव' पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैचोभिः करुणामुत्पादयन्तः स्वयं वा दैन्यमुपस्थि-18 ताः 'तं' प्रवजितं प्रव्रजन्तं वा 'सुसेहंतित्ति सुष्ठ शिक्षयन्ति व्युद्वाहयन्ति, स चापरिणतधर्माऽल्पसचो गुरुकर्मा ज्ञातिसङ्गै-2॥५॥ विबडो-मातापितृपुत्रकलत्रादिमोहितः ततः 'अगारं गृहं प्रति धावति-प्रव्रज्यां परित्यज्य गृहपाशमनुबध्नातीति ॥९॥ किश्चान्यत-यथा वृक्षं 'वने' अटव्यां 'जातम्' उत्पन्नं 'मालुया' वल्ली 'प्रतिबध्नाति' वेष्टयत्येवं 'ण' इति वाक्यालङ्कारे For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Maha Acharya Shri Kailashsag a nmandir seeeeeeeeeeeeeeeeeera r adhana Kendra www.kcbatirth.org 'ज्ञातयः स्वजनाः 'तं' यतिं असमाधिना प्रतिबध्नन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम्-"अमित्तो मि-| त्तवेसेणं, कंठे घेत्तूण रोयइ । मा मित्ता ! सोग्गई जाहि, दोवि गच्छामु दुग्गई ॥१॥" ॥ १० ॥ अपिच विबद्धो नातिसंगहि, हत्थीवावी नवग्गहे । पिट्टतो परिसप्पंति, सुयगोव अदूरए ॥ ११॥ ___एते संगा मणूसाणं, पाताला व अतारिमा। कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया ॥१२॥ || a विविधं बद्धः-परवशीकृतः विवद्धो ज्ञातिसङ्गैः-मातापित्रादिसम्बन्धैः, ते च तस्य तस्मिन्नवसरे सर्वमनुकूलमनुतिष्ठन्तो धृति-181 | मुत्पादयन्ति, हस्तीवापि 'नवग्रहे' अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलै| रुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं तेऽपि निजा उत्प्रवजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसर्पन्ति-तन्मार्गानुयायिनो भवन्तीत्यर्थः ॥११॥ सङ्गदोषदर्शनायाह-| 'एते' पूर्वोक्ताः सज्यन्त इति सङ्गाः-मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इवाप्रतिष्ठितभूमितलखात् ते 'अतारिमत्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्वैर्दुःखेनातिलचन्ते, 'यत्र च' येषु सङ्गेषु 'क्लीवा' अ-10 समर्थाः 'क्लिश्यन्ति' क्लेशमनुभवन्ति, संसारान्तर्वतिनो भवन्तीत्यर्थः, किंभूताः?-'ज्ञातिसङ्गै पुत्रादिसम्बन्धैः 'मूञ्छिता' गृद्धा अध्युपपन्नाः सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति ॥ १२ ॥ अपिच. १ अमित्रमित्रवेषेण कण्ठे गृहीत्वा रोदिति । मा मित्र ! सुगतीर्याः द्वावपि गच्छावो दुर्गतिम् ॥ १॥ For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailashg a nmandir सूत्रकृताङ्गं तं च भिक्खू परिन्नाय, सवे संगा महासवा । जीवियं नावकंखिज्जा, सोच्चा धम्ममणुत्तरं ॥ १३ ॥ ३ उपसशीलाङ्का गोध्य० अहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ १४ ॥ चायीयवृ उद्देशः २ त्तियुतं 1 'तं च' ज्ञातिसङ्गं संसारैकहेतुं भिक्षुर्जपरिज्ञया ( ज्ञाला ) प्रत्याख्यानपरिज्ञया परिहरेत् । किमिति ?, यतः 'सर्वेऽपि' ये ॥८६॥ । केचन सङ्गास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते । ततोऽनुकूलैरुपसर्गरुपस्थितैरसंयमजीवितं-गृहावासपाशं || । 'नाभिकाङ्केत्' नाभिलपेत्, प्रतिकूलैचोपसर्गः सद्भिर्जीविताभिलाषी न भवेद् , असमञ्जसकारिखेन भवजीवितं नाभिकाङ्केत् । 1 किं कृता ?-'श्रुत्वा' निशम्यावगम्य, कम् ?–'धर्म' श्रुतचारित्राख्यं, नास्योत्तरोऽस्तीत्यनुत्तरं–प्रधानं मौनीन्द्रमित्यर्थः ॥१३॥ 1 अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा 'अहो' इति, तच्च विसये, 'इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदि-1 18 तखात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्तास्तूत्कटमोहोद-18 18 यापादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञा-19 नेन 'आ(प्र)वेदिताः' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'बुद्धा' अवगततचा आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति' अप्रमत्ततया तदूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्तिं कुर्वन्तीति ॥१४॥ तानेवावान् दर्शयितुमाह eceaeeeeeeeeeeeeeeeeeeen For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahan Jain Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsa a nmandir eeeeeeeeeeeeeeeeeeeeeeeeeees रायाणो रायऽमच्चा य, माहणा अदुव खत्तिया । निमंतयंति भोगेहि, भिक्खूयं साहुजीविणं ॥१५॥ हत्थऽस्सरहजाणेहिं, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी ! पूजयामु तं ॥ १६ ॥ । 'राजानः' चक्रवादयो 'राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि 'भोगैः शब्दादिभिर्विषयैः 'निमन्त्रयन्ति' भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कम् ?-भिक्षुकं 'साधुजीविणमिति साध्वाचारेण जीवितुं शीलमस्येति ( साधुजीवी तं) साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधै-18 भॊगैश्चित्रसाधुरुपनिमत्रित इति । एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधु विषयोद्देशेनोपनिमत्रये| युरिति ॥१५॥ एतदेव दर्शयितुमाह-हस्त्यश्वरथयानैः तथा 'विहारगमनैः विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैर्विषयैरुपनिमत्रयेयुः, तद्यथा-भुज "भोगान्' शब्दादि| विषयान् 'इमान्' असाभिढौंकितान् प्रत्यक्षासन्नान् श्लाघ्यान्' प्रशस्तान अनिन्द्यान् 'महर्षे साधो! वयं विषयोपकरणढौ कनेन 'त्वां भवन्तं 'पूजयामः' सत्कारयाम इति ॥ १६॥ किश्चान्यत् वत्थगंधमलंकारं, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई, आउसो ! पूजयामु तं ॥ १७ ॥ जो तुमे नियमो चिण्णो, भिक्खुभावंमि सुवया! । अगारमावसंतस्स, सबो संविजए तहा ॥१८॥ eeseseeeeeeeeeeeeeeeees For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्यीय चियुर्त 112011 www.kobatirth.org Acharya Shri Kailashsagasanmandir ३ उपस गोध्य० 'वस्त्रं ' चीनांशुकादि 'गन्धा: ' कोष्ठपुटपाकादयः, वस्त्राणि च गन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा 'अलङ्कारम्' | कटककेयूरादिकं तथा 'स्त्रियः' प्रत्यग्रयौवनाः ' शयनानि च ' पर्यङ्कतूलीप्रच्छदप टोपधानयुक्तानि इमान् भोगानिन्द्रियमनोऽनु| कूलानस्माभिकितान् 'भङ्ग' तदुपभोगेन सफलीकुरु, हे आयुष्मन् ! भवन्तं ' पूजयामः' सत्कारयाम इति ॥ १७ ॥ अपि - १) उद्देशः २ च - यस्त्वया पूर्व 'भिक्षुभावे' प्रव्रज्यावसरे 'नियमो' महात्रतादिरूपः 'चीर्णः' अनुष्ठितः इन्द्रियनोइन्द्रियोपशमगतेन हे सुव्रत ! स साम्प्रतमपि ' अगारं' गृहम् 'आवसतः' गृहस्थभावं सम्यगनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकृतदुकृतस्यानुचीर्णस्य नाशोऽस्तीति भावः ॥ १८ ॥ किञ्च - चिरं दूइज्माणस्स, दोसो दाणिं कुतो तव ? । इच्चेव णं निमंतेंति, नीवारेण व सूर्यरं ॥ १९ ॥ चोइया भिक्खचरियाए, अचयंता जवित्तए । तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला ॥२०॥ 'चिरं' प्रभूतं कालं संयमानुष्ठानेन 'दूइज्माणरस 'ति विहरतः सतः 'इदानी' साम्प्रतं दोषः कुतस्तव ?, नैवास्तीति भावः, | इत्येवं हस्त्यश्वरथादिभिर्वस्त्रगन्धालङ्कारादिभिश्व नानाविधैरुपभोगोपकरणैः करणभूतैः 'ण' मिति वाक्यालङ्कारे 'तं' भिक्षु साधुजीविनं 'निमन्त्रयन्ति' भोगबुद्धिं कारयन्ति, दृष्टान्तं दर्शयति-यथा 'नीवारेण' त्रीहिविशेषकणदानेन 'सुकरं' वराहं कूटके प्रवेशयन्ति एवं तमपि साधुमिति ॥ १९ ॥ अनन्तरोपन्यस्तवात पसंहारार्थमाह - भिक्षूणां - साधूनामुद्युक्तविहारिणां For Private And Personal 1160 11 Page #219 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsa o yanmandir चर्या-दशविधचक्रवालसामाचारी इच्छामिच्छेत्यादिका तया चोदिताः-प्रेरिता यदिवा भिक्षुचर्यया करणभूतया सीदन्तथोदिताः-तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तच्चोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं वर्तयितुमसमर्थाः सन्तः 'तत्र' तस्मिन् संयमे मोक्षकगमनहेतौ भवकोटिशतावाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, | तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्ण संयम परित्यजन्ति, दृष्टान्तमाह-ऊर्ध्वं यानमुद्यान-मार्गस्योन्नतो भाग उट्टक१ मित्यर्थः तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति-ग्रीवां पातयिखा तिष्ठन्ति नोत्क्षिप्तभरनिर्वा-1 1 हका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपञ्चमहावतभारं वोढुमसमर्थाः पूर्वोक्तभावावतैः पराभग्ना विषीदन्ति ॥२०॥ किञ्च अचयंता व लूहेणं, उवहाणेण तजिया । तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ॥ २१ ॥ एवं निमंतणं लद्धं, मुच्छिया गिद्ध इत्थीसु । अज्झोववन्ना कामेहि, चोइज्जता गया गिहं ॥ २२ ॥ तिबेमि ॥ इति उवसग्गपरिणाए बितिओ उद्देसो सम्मत्तो ॥३-२॥ (गाथागं० २१३) 'रूक्षेण संयमेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यन्तरेण तपसा तर्जिता' बाधिताः18 सन्तः तत्र संयमे मन्दा विषीदन्ति 'उद्यानशिरसि उदृतमस्तके 'जीणों' दुर्बलो गौरिव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते १ बाधिता इति प्र०२ तण प्र० For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahan a dhana Kendra www.kobatirth.org Acharya Shri KailashsaN yanmandir सूत्रकृताङ्ग 18/ किं पुनर्जरद्वस्येति जीर्णग्रहणम् , एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावर्ते-|| ३ उपसशीलाङ्का-19 | रुपसगितानां मन्दानामिति ॥ २१ ॥ सर्वोपसंहारमाह-'एवं पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमन्त्रणं' गोध्य० चायीय विषयोपभोगं प्रति प्रार्थनं 'लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु 'मृञ्छिता' अत्यन्तासक्ताः तथा स्त्रीषु । उद्देशः ३ त्तियुतं | 'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अध्युपपन्नाः' कामगतचित्ताः संयमेऽवसीदन्तोऽपरे॥८॥ णोद्युक्तविहारिणा नोद्यमानाः-संयमं प्रति प्रोत्साह्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्प-10 18 सत्त्वा गृहं गता-गृहस्थीभूताः । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥२२॥ इति उपसर्गपरिज्ञाऽध्ययनस्य द्वितीय उद्देशः ॥ eleceaeeeeeeee अथ तृतीयस्योपसर्गाध्ययनस्य तृतीयोद्देशकः प्रारभ्यते ॥ उपसर्गपरिज्ञायां उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकाभ्यामुपसर्गा अनुकूलप्रतिकूलभेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsage vibyanmandir जहा संगामकालंमि, पिट्ठतो भीरु वेहइ । वलयं गहणं णूम, को जाणइ पराजयं ? ॥ १॥ मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई ॥२॥ दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह-यथा कश्चिद् ‘भीरुः' अकृतकरणः 'संग्राम-19 काले' परानीकयुद्धावसरे समुपस्थिते 'पृष्ठतः प्रेक्षते' आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति । तदेव दर्श-19 यति-'वलय'मिति यत्रोदकं वलयाकारण व्यवस्थितम उदकरहिता वा गर्ता दाखनिर्गमप्रवेशा, तथा 'गहन' धवादिवृक्षः। | केटिसंस्थानीयं ‘णूमति प्रच्छन्नं गिरिगुहादिकं, किमित्यसावेवमवलोकयति ?, यत एवं मन्यते तत्रैवम्भूते तुमुले सङ्ग्रामे सुभट-191 | सङ्कले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति ॥१॥ किञ्च-191 मुहूर्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्तः' कालविशेषलक्षणोऽवसरस्तादृग् भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयम् 'अवसामो' नश्याम इत्येतदपि सम्भाव्यते असद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ | शरणमुपेक्षते ॥ २॥ इति श्लोकद्वयेन दृष्टान्तं प्रदर्य दार्टान्तिकमाह १ कण्टिसं० प्र० २ युद्धविषयत्वात् मायोपेक्षेन्द्र जालानि क्षुद्रोपाया इमे त्रय इति श्रीहेमचन्द्रवचनादत्र क्षुद्रोपायपर उपेक्षिः For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mana r adhana Kendra www.kobatirth.org Acharya Shri Kallassa मूत्रकृताङ्गं एवं तु समणा एगे, अबलं नच्चाण अप्पगं । अणागयं भयं दिस्स, अविकप्पंतिमं सुयं ॥३॥ १३ उपसशीलाङ्काचाीयको जाणइ विऊवातं, इत्थीओ उदगाउ वा । चोइज्जता पवस्खामो, ण णो अत्थि पकप्पियं ॥४॥|| गोध्यः उद्देश:३ त्तियुतं 'एवम्' इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति ?, एव | मेव 'श्रमणाः' प्रजिता 'एके' केचनादृढमतयोऽल्पसत्त्वा आत्मानम् 'अबलं' यावज्जीवं संयमभारवहनाक्षम ज्ञाखा अनागत॥ ८९॥ | मेव भयं 'दृष्ट्रा' उत्प्रेक्ष्य तद्यथा-निष्किञ्चनोऽहं किं मम वृद्धावस्थायां ग्लानाद्यवस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजी विकाभयमुत्प्रेक्ष्य 'अवकल्पयन्ति' परिकल्पयन्ति मन्यन्ते-इदं व्याकरणं गणितं जोतिष्कं वैद्यकं होराशास्त्रं मत्रादिकं वा श्रुत18 मधीतं ममावमादौ त्राणाय स्यादिति ॥३॥ एतच्चैतेऽवकल्पयन्तीत्याह-अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गतिः |बहूनि प्रमादस्थानानि विद्यन्ते अतः 'को जानाति?' कः परिच्छिनत्ति 'व्यापात' संयमजीवितात् भ्रंशं, केन पराजितस्य मम | संयमाद् भ्रंशः स्यादिति, किम् 'स्त्रीतः' स्त्रीपरिपहात् उत'उदकात्' स्नानाद्यर्थमुदकासेवनाभिलाषाद, इत्येवं ते वराकाः प्रक-| ल्पयन्ति, न 'ना' असाकं किञ्चन 'प्रकल्पितं' पूर्वोपार्जितद्रव्यजातमस्ति यत्तस्यामवस्थायामुपयोगं यास्यति, अतः 'चोद्यमाना' परेण पृच्छचमाना हस्तिशिक्षाधनुर्वेदादिकं कुटिलविण्टलादिकं वा 'प्रवक्ष्यामः कथयिष्यामः प्रयोक्ष्याम इत्येवं ते हीनसत्त्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तम् १ अवकप्पंतीति टीका । २ वियावात इति टीकाकृदमिप्रायः । ३ कुष्टलमण्डलादि० । कुण्टलविण्टलादि । ॥८ For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsager a nmandir "उपशमफलाद्विद्यावीजात्फलं धनमिच्छता, भवति विफलो यद्यायासस्तदत्र किमद्भुतम् ? । न नियतफलाः कर्तुर्भावाः फलान्त-12 रमीशते, जनयति खलु व्रीहे/जं न जातु यवाङ्कुरम् ॥१॥ इति" ॥ ४ ॥ उपसंहारार्थमाह इच्चेव पडिलेहंति, वलया पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं च अकोविया ॥५॥ जे उ संगामकालंमि, नाया सूरपुरंगमा । णो ते पिटुमुवेहिति, किं परं मरणं सिया ? ॥६॥ 'इत्येवमिति पूर्वप्रक्रान्तपरामर्शार्थः, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं प्रति उपेक्षिणो भवन्तीति, एवं प्रव्रजिता मन्दभाग्यतया अल्पसवा आजीविकाभयाद्याकरणादिकं जीवनोपायखेन 'प्रत्युपेक्षन्ते' परिकल्पयन्ति, किम्भूताः-विचिकि-14 त्सा-चित्तविप्लतिः किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुं वयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तम्-"लुक्खमणुण्हमणिययं | कालाइक्तभोयणं विरसं । भूमीसयणं लोओ असिणाणं बंभचेरं च ॥१॥" तां समापन्नाः-समागताः, यथा पन्थानं प्रति | 'अकोविदा' अनिपुणाः, किमयं पन्था विवक्षितं भूभागं यास्यत्युत नेतीत्येवं कृतचित्तविप्लतयो भवन्ति, तथा तेऽपि संयम| भारवहनं प्रति विचिकित्सां समापन्ना निमित्तगणितादिकं जीविकार्थ प्रत्युपेक्षन्त इति ॥५॥ साम्प्रतं महापुरुषचेष्टिते दृष्टान्त माह-ये पुनर्महासत्त्वाः, तुशब्दो विशेषणार्थः 'सङ्क्रामकाले' परानीकयुद्धावसरे 'ज्ञाता लोकविदिताः, कथम् ?-'शूरपुररङ्गमाः शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तो 'न पृष्ठमुत्प्रेक्षन्ते' न दुगों १ कर्तुं भा० प्र० । २ रूक्षमनुष्णमनियतं काला तिक्रान्तं भोजनं विरसम् । भूमिशयनं लोचोऽस्नानं ब्रह्मचर्यं च ॥१॥ For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir a dhana Kendra www.kcbatirth.org Acharya Shri Kailashag a nmandir सूत्रकृताङ्गं गाध्य० दिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपि खेवं मन्यन्ते-किमपरमत्रासाकं भविष्यति', यदि परं मरणं ३ उपसशीलाङ्का-16 स्थात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तम्-"विशरारुभिरविनश्वरमपि चपैलः स्थास्नु वाञ्छता | चार्यायवृ- विशदम् । प्राणैयदि शूराणां भवति यशः किं न पर्याप्तम् ॥१॥"॥६॥ तदेवं सुभटदृष्टान्तं प्रदर्श्य दार्शन्तिकमाह- उद्देशः ३ त्तियुतं एवं समुट्ठिए भिक्खू , वोसिज्जाऽगारबंधणं । आरंभं तिरियं कद्दु, अत्तत्ताए परिवए ॥७॥ ॥९ ॥ तमेगे परिभासंति, भिक्खूयं साहुजीविणं । जे एवं परिभासंति, अंतए ते समाहिए ॥८॥ यथा सुभटा ज्ञाता नामतः कुलतः शौर्यतः शिक्षातश्च तथा सन्नद्धबद्धपरिकराः करगृहीतहेतयः प्रतिभटसमितिभेदिनो न || पृष्ठतोऽवलोकयन्ति, एवं 'भिक्षुरपि' साधुरपि महासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवर्ग जेतुं सम्यक-संयमोत्थानेनोत्थितः समुत्थितः, तथा चोक्तम्-“कोहं माणं च मायं च, लोइं पंचिंदियाणि य । दुजयं चेवमप्पाणं, सबमप्पे जिए जियं ॥१॥" किं कृखा समुत्थित इति दर्शयति–व्युत्सृज्य' त्यक्सा 'अगारबन्धनं' गृहपाशं तथा 'आरम्भ | सावद्यानुष्ठानरूपं 'तिर्यकृत्वा' अपहस्त्य आत्मनो भाव आत्मसम्-अशेषकर्मकलङ्करहितलं तमै आत्मखाय, यदिवा-आ त्मा-मोक्षः संयमो वा तद्भावस्तस्सै-तदर्थ परि-समन्ताद्वजेत-संयमानुष्ठानक्रियायां दत्तावधानो भवेदित्यर्थः ॥७॥ ॥९०॥ | नियुक्तौ यदभिहितमध्यात्मविषीदनं तदुक्तम् , इदानीं परवादिवचनं द्वितीयमाधिकारमधिकृत्याह-'त' मिति साधुम् 'एके' ये १ क्रोधः मानश्च माया च लोभः पश्चेन्द्रियाणि च । दुर्जयं चैवात्मनां सर्वमात्मनि जिते जितम् ॥ १॥ २ हस्तयित्वा प्र० । ३ परिवादि० प्र०। seceicerceraceaeeeeeeeeee For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Ja p ana Kendra mandir www.kobatirth.org Acharya Shri Kailashsagars परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पाः, ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा, त एवं वक्ष्यमाणं परि-समन्ताद्भाषन्ते । तं भिक्षुकं साध्वाचारं साधु-शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य स साधुजीविनमिति, 'ये' ते अपुष्टधर्माण एवं वक्ष्यमाणं 'परिभाषन्ते' साध्वाचारनिन्दां विदधति त एवंभूता 'अन्तके' पर्यन्ते दरे 'समाधे' मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात् वा वर्तन्त इति ।। ८॥ यत्ते प्रभाषन्ते तदर्शयितमाह संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया । पिंडवायं गिलाणस्स, जं सारेह दलाह य ॥९॥ एवं तुब्भे सरागत्था, अन्नमन्नमणुवसा। नट्ठसप्पहसब्भावा, संसारस्स अपारगा ॥ १०॥ | सम्-एकी भावेन परस्परोपकार्योपकारितया च 'बद्धाः' पुत्रकलत्रादिस्नेहपाशैः सम्बद्धा-गृहस्थास्तैः समः-तुल्यः कल्पो-व्यवहारोऽनुष्ठानं येषान्ते सम्बद्धसमकल्पा-गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः, तथाहि-यथा गृहस्था परस्परोपकारेण | माता पुत्रे पुत्रोऽपि मात्रादावित्येवं 'मृच्छिता' अध्युपपन्नाः, एवं भवन्तोऽपि 'अन्योऽन्य' परस्परतः शिष्याचार्याधुपकारक्रियाकल्पनया मृच्छिताः, तथाहि-गृहस्थानामयं न्यायो यदुत-परस्मै दानादिनोपकार इति, न तु यतीनां, कथमन्योऽन्यं मृच्छिता इति दर्शयति-'पिण्डपातं' भैक्ष्यं 'ग्लानस्य' अपरस्य रोगिणः साधोः यद-यस्मात् 'सारेह'त्ति अन्वेषयत, तथा 'दलाह यत्ति ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थ ददध्वं, चशब्दादाचार्यादेः वैयावृत्त्यकरणाद्युपकारेण वर्तध्वं, ततो गृहस्थसमकल्पा १ अन्वेषयन्ते प्र. esesesercedeseeeeeeeeserceae पत्रोऽपि मात्रादावित्येवं 'माच्छता परमै दानादिनोपकार इति, न तु तथा 'दलाह सूत्रकृ. १६ For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavi r ana Kendra www.kcbatrth.org Acharya Shri Kailashaga nmandir सूत्रकृताङ्गं शीलाङ्काचायीय त्तियुतं- ॥ ९१॥ इति ॥ ९॥ साम्प्रतमुपसंहारव्याजेन दोपदर्शनायाह-'एवं' परस्परोपकारादिना यूयं गृहस्था इव सरागस्थाः-सह रागेण ३ उपसवर्तत इति सरागः-खभावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं परस्परतो वशमुपागताः-परस्परायत्ताः, यतयो हि निः- गोध्य० सङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्ट-अपगतः सत्पथ:-सद्भावः-सन्मार्गः परमार्थों उद्देशः३ येभ्यस्ते तथा । एवम्भूताश्च यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य 'अपारगा' अतीरगामिन इति ॥ १० ॥ अयं तावत्पूर्वपक्षः, अस्य च दृषणायाह अह ते परिभासेज्जा, भिक्खु मोक्खविसारए । एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥ ११ ॥ तुब्भे भुंजह पाएसु, गिलाणो अभिहडंमि या।तं च वीओदगं भोच्चा, तमुदिस्सादि जं कडं ॥१२॥ 8 'अथ' अनन्तरं 'तान्' एवं प्रतिकूलखेनोपस्थितान् भिक्षुः 'परिभाषेत' ब्रूयात् , किम्भूतः १-'मोक्षविशारदो' मोक्षमा-16 र्गस्य-सम्यगज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम् अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षः-असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं यूयं, यदिवा-रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं, तथाहि-सदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यमदभ्युपगमस्य दूषणाद्वेषः, अर्थ(थ)वं पक्षद्वयं सेवध्वं ययं, तद्यथा-वक्ष्यमाणनीत्या बीजोदकोद्दिष्टकृतभोजिबाद HIS९१॥ हस्थाः यतिलिङ्गाभ्युपगमात्किल प्रबजिताश्चेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा-खतोऽसदनुष्ठानमपरश्च सदनुष्ठायिनां निन्दनमितिभावः ॥ ११॥ आजीविकादीनां परतीथिकानां दिगम्बराणां चासदाचारनिरूपणायाह-किल वयमपरिग्रहतया नि For Private And Personal Page #227 -------------------------------------------------------------------------- ________________ Acharya Shri Kailash www.kobatirth.org a Shri Maha nmandir r adhana Kendra ष्किञ्चना एवमभ्युपगम कृखा यूयं भुङ्ग्ध्वं 'पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु, तत्परिभोगाच्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषु मृच्छा कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच्च 'ग्लानस्य' भिक्षाटनं कर्तुमसमथेस यदपरैगृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभावीति, तमेव दर्शयति—यच्च गृहस्थीजोदकाद्युपमर्दैनापादितमाहारं भुक्खा तं ग्लानमुद्दिश्योद्देशकादि 'यत्कृतं' यन्निष्पादितं । तदवश्यं युष्मतपरिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनादिषु भुञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्त्यं कारयन्तो [8] यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनचेति ॥ १२ ॥ किश्चान्यत् लित्ता तिवाभितावेणं, उज्झिआ असमाहिया । नातिकंडूइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥ || तत्तेण अणुसिट्टा ते, अपडिन्नेण जाणया । ण एस णियए मग्गे, असमिक्खा वती किती ॥१४॥ योऽयं षड्जीवनिकायविराधनयोद्दिष्टभोजितेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च तीब्रोभितापः-कर्मबन्धरू-2 पस्तेनोपलिप्ताः-संवेष्टितास्तथा 'उज्झिय'त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृहभोजितयोद्देशकादिभोजिखात् तथा 'असमाहिता' शुभाध्यवसायरहिताः सत्साधुप्रद्वेषिखात् , साम्प्रतं दृष्टान्तद्वारेण पुनरपि तदोषाभिधित्सयाऽऽह-यथा 'अरुषः । व्रणयातिकण्डूयितं-नखैर्विलेखनं न श्रेयो-न शोभनं भवति, अपि खपराध्यति-तत्कण्डूयनं व्रणस्य दोषमावहति, एवं १ प्रसझापादनं, तैःसंबन्धमात्रस्य परिग्रहत्वाभ्युपगमात्, अन्यथा निर्मूर्छ धर्मोपकरणधरणापत्तेः For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahal Aradhana Kendra www.kobatirth.org Acharya Shri Kailash 4Gyanmandir be ३ उपसगांध्य उद्देशः३ सत्रकता ||| भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया पइजीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि संयमोप-12 शीलाङ्का- करणं परिहृतवन्तः, तदभावाच्चावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति चार्यायव- | भावः ॥ १३ ॥ अपि च-तत्त्वेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीवित्तियुतं | कादयः बोटिका वा 'अनुशासिताः' तदभ्युपगमदोषदर्शनद्वारेण शिक्षा ग्राहिताः, केन ?-'अप्रतिज्ञेन' नास्य मयेदमसदपि ॥९२॥ समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेषरहितः साधुस्तेन 'जानता' हेयोपादेयपदार्थपरिच्छेदकेनेत्यर्थः, कथमनुKe शासिता इत्याह-योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येष 'न नियतो न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा-ये पिण्डपातं ग्लानस्याऽऽनीय ददति ते गृहस्थकल्पा इत्येषा 'असमीक्ष्याभिहिता' अपर्यालोच्योक्ता, तथा 'कृतिः करणमपि भवदीयमसमीक्षितमेव, यथा चापोलोचितकरणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितं, पुनरपि सदृष्टान्तं तदेव प्रतिपादयति ॥ १४ ॥ यथाप्रतिज्ञातमाहएरिसा जावई एसा, अग्गवेणु व करिसिता। गिहिणो अभिहडं सेयं, भुंजिउंण उ भिक्खुणं ॥१५॥ N धम्मपन्नवणा जा सा, सारंभा ण विसोहिआ।ण उ एयाहिं दिट्टीहिं, पुवमासिं पग्गप्पिअं॥ १६ ॥ येयमीक्षा वाक् यथा यतिना ग्लानस्थानीय न देयमित्येषा अग्रे वेणुवद्-वंशवत् कर्षिता तन्वी युक्त्यक्षमसात् दुर्बलेत्यर्थः, १ ॥ ९२॥ For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir hana Kendra www.kcbatirth.org Acharya Shri Kailashsagaros mandir IS तामेव वाचम् दर्शयति-'गृहिणा' गृहस्थानां यदभ्याहृतं तद्यतेर्मोक्तुं 'श्रेयः' श्रेयस्करं, न तु भिक्षूणां सम्बन्धीति, अग्रे तनुखं चास्या वाच एवं द्रष्टव्यं-यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूद्गमादिदोषरहितमिति ॥१५॥ किञ्चधर्मस्य प्रज्ञापना-देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यत-18 | यस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते-'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदानादिना यतेलानाद्यवस्थायामुपकर्तव्यं नतु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः धर्मप्रज्ञापनाभिः 'पूर्वम् आदौ सर्वज्ञैः 'प्रकल्पितं' प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थ प्ररूपयन्ति यथा-असंयतैरेपणाद्यनुपयुक्तैर्लानादेवैयावृत्त्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिणस्तत्पद्वेषिणश्चेत्यापन्नमिति ॥ १६ ॥ अपिच___सबाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुजोवि पगम्भिया ॥ १७ ॥ रागदोसाभिभूयप्पा, मिच्छत्तेण अभिडुता । आउस्से सरणं जंति, टंकणा इव पव्वयं ॥ १८ ॥ ते गोशालकमतानुसारिणो दिगम्बरा वा सर्वाभिरर्थानुगताभियुक्तिभिः सवेरेव हेतुदृष्टान्तैः प्रमाणभूतैरशक्नुवन्तः स्वपक्षे आत्मानं 'यापयितुम्' संस्थापयितुम् 'ततः तमायुक्तिभिः प्रतिपादयितुम् सामाभावाद् 'वादं निराकृत्य' सम्यग्हेतुदृष्टान्तैयो वादो-जल्पस्तं परित्यज्य ते तीथिका 'भूयः' पुनरपि वादपरित्यागे सत्यपि 'प्रगल्भिता' धृष्टतां गता इदमूचुः, तद्यथा eeeeeeeeeeeeeeeeeeee eaeseserseseeeeeeeeeeeeseseg For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir 16 ana Kendra www.kcbatirth.org Acharya Shri Kailashsa a nmandir ३.उपस गोध्य० मूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं उद्देशः ३ ॥९३॥ RREeeeeeeeeeeeeeee "पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चखारि, न हन्तव्यानि हेतुभिः ॥१॥" अन्यच्च किमनया २० बहिरङ्गया युक्त्याऽनुमानादिकयात्र धर्मपरीक्षणे विधेये कर्तव्यमस्ति, यतः प्रत्यक्ष एव बहुजनसंमतखेन राजाद्याश्रयणाचायमवासदभिप्रेतो धर्मः श्रेयानापर इत्येवं विवदन्ते, तेषामिदमुत्तरम्-न ह्यत्र ज्ञानादिसाररहितेन बहुनापि प्रयोजनमस्तीति, उक्तं च-"एरंडकहरासी जहा य गोसीसचंदनपलस्स । मोल्ले न होज सरिसो कित्तियमेत्तो गणिजंतो॥१॥" तेहवि गणणा| तिरेगो जह रासी सो न चंदनसरिच्छो । तह निविण्णाणमहाजणोवि सोज्झे विसंवयति ॥२॥ एको सचक्खुगो जह अंधलयाणं सएहिं बहुएहिं । होइ वरं दद्ववो णहु ते बहुगा अपेच्छंता ॥३॥ एवं बहुगावि मूढा ण पमाणं जे गई ण याणंति । संसारगमणगुविलं णिउणस्स य बंधमोक्खस्स ॥ ४॥" इत्यादि ॥ १७ ॥ अपिच-रागश्च-प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीथिकानां ते तथा, 'मिथ्यात्वेन' विपर्यस्तावबोधेनातत्त्वाध्यवसायरूपेण 'अभिद्रुता' व्याप्ताः सद्युक्तिभिर्वादं कर्तुमसमर्थाः क्रोधानुगा 'आक्रोशान्' असभ्यवचनरूपांस्तथा दण्डमुष्टयादिभिश्च हननव्यापारं 'यान्ति' आश्रयन्ते । असिन्नेवार्थे प्रतिपाये दृष्टान्तमाह-यथा 'टडणा' म्लेच्छविशेषा दुर्जया यदा परेण बलिना खानीकादिनाभिद्रूयन्ते तदा ते नानाविधैरप्यायुधैर्योद्धुमसमर्थाः सन्तः पर्वतं शरणमाश्रयन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाद्युपहत 999999999999900 ||९३॥ १ एरण्डकाष्ठराशियथा च गोशीर्षचन्दनपलस्य । मूल्येन न भवेत् सदृशः कियन्मात्रो गण्यमानः ॥१॥ २ तथापि गणनातिरेको यथा राशिः स न चन्दनसदृशः । तथा निर्विज्ञानमहाजनोऽपि मूल्ये विसंवदते ॥ २ ॥ ३ एकः सचक्षुष्को यथा अन्धानां शतैर्बहुमिर्भवति वरं द्रष्टव्यो नैव बहुका अप्रेक्षमाणाः ॥३॥ ४ एवं बहुका अपि मूढा न प्रमाणं ये गतिं न जानन्ति । संसारगमनवकां निपुणयोर्बन्धमोक्षयोश्च ।। ४ ॥ For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir दृष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, तद्यथा-"अक्कोसहणणमारणधम्मभंसाण बालसु-12 लभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावंमि ॥ १॥" ॥ १८ ॥ किश्चान्यत् बहुगुणप्पगप्पाइं, कुजा अत्तसमाहिए । जेणन्ने णो विरुज्झेजा, तेण तं तं समायरे ॥ १९ ॥ इमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २० ॥ संखाय पेसलं धम्म,, दिदिमं परिनिव्वुडे। उवसग्गे नियामित्ता, आमोक्खाए परिवएजाऽसि ॥२१॥ त्तिबेमि । इति ततीयअज्झयणस्स तईओ उद्देसो समत्तो ॥ (गाथागं० २३४) 'बहवो गुणाः' खपक्षसिद्धिपरदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्ते-प्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रकल्पानि-प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा 'कुर्यात्' विदध्यात् , स एव विशिष्यते-आत्मनः 'समाधिः' चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः, एतदुक्तं भवतियेन येनोपन्यस्तेन हेतुदृष्टान्तादिना आत्मसमाधिः-वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षणः समुत्पद्यते तत् तत् कुर्यादिति, तथा येनानुष्ठितेन वा भाषितेन वा अन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो 'न विरुध्येत' न विरोधं १ आक्रोशहननमारणधर्मभ्रंशानां बालसुलभाना (मध्ये)। लाभं मन्यते धीरो यथोत्तराणामभावे ॥१॥ For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययतियुत ॥ ९४ ॥ www.kobatirth.org गच्छेत्, तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति ।। १९ ।। तदेवं परमतं निराकृत्योपसं| हारद्वारेण स्वमतस्थापनायाह - 'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् 'आदाय' उपादाय गृहीला 'काश्यपेन' श्रीमन्महावीरवर्द्धमानखामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्षदि प्रकर्षेण – यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितं चशब्दा| त्परमतं च निराकृत्य, भिक्षणशीलो भिक्षुः 'ग्लानस्य' अपटोरपरस्य भिक्षोवैयावृत्त्यादिकं कुर्यात् कथं कुर्याद् १, एतदेव विशिनष्टि - स्वतोऽप्यग्लानतया यथाशक्ति 'समाहितः' समाधिं प्राप्त इति, इदमुक्तं भवति - यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति | ॥ २० ॥ किं कृत्वैतद्विधेयमिति दर्शयितुमाह - 'संखाये' त्यादि, संख्याय - ज्ञात्वा कं ?- 'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्य| भेदभिन्नं 'पेशलम्' इति सुलिष्टं प्राणिनामहिंसादिप्रवृत्त्या प्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टिः सद्भूतपदार्थगता | सम्यग्दर्शनमित्यर्थः सा विद्यते यस्यासौ दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवानित्यर्थः, तथा 'परिनिर्वृतो' रागद्वेषविरहाच्छान्तीभूतस्तदेवं धर्मं पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुकूल प्रतिकूलान्नियम्य - संयम्य सोढा, नोपसर्गैरुपसर्गितोऽ| समञ्जसं विदध्यादित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत् परि - समन्तात् व्रजेत् – संयमानुष्ठानोद्युक्तो भवेत् परिव्रजेदू, इतिः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् ॥ २१ ॥ उपसर्गपरिज्ञायास्तृतीयोदेशकः समाप्तः ॥ ३ ॥ -०००० Acharya Shri Kailashsadan Gyanmandir For Private And Personal ३. उपस गोध्य० उद्देशः ३ ॥ ९४ ॥ Page #233 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa aul Gyanmandir अथ तृतीयोपसर्गाध्ययने चतुर्थोद्देशकस्य प्रारम्भः ॥ उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थः समारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूल प्रतिकूलोपसर्गाः प्रति| पादिताः, तैश्व कदाचित्साधुः शीलात् प्रच्याव्येत — तस्य च स्खलितशीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेना|यातस्यास्योद्देशकस्यादिमं सूत्रम् - आहंसु महापुरिसा, पुत्रिं तत्ततवोधणा । उदएण सिद्धिमावन्ना, तत्थ मंदो विसीयति ॥ १ ॥ अभुंजिया नमी विदेही, रामगुत्ते य भुंजिआ । बाहुए उदगं भोच्चा, तहा नारायणे रिसी ॥ २ ॥ केचन अविदितपरमार्था 'आहुः उक्तवंतः, किं तदित्याह-यथा 'महापुरुषाः ' प्रधानपुरुषा वल्कलचीरितारागणर्षिप्रभृतय: 'पूर्व' पूर्वस्मिन् काले तप्तम् - अनुष्ठितं तप एव धनं येषां ते तप्ततपोधनाः – पञ्चाग्यादितपोविशेषेण निष्टप्तदेहाः, त | एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च 'सिद्धिमापन्नाः' सिद्धिं गताः, 'तत्र' एवम्भूतार्थसमाकर्णने तदर्थसद्भावावेशात् 'मन्द:' अज्ञोऽस्नानादित्याजितः प्रासुकोदकपरिभोगभग्नः संयमानुष्ठाने विषीदति, यदिवा तत्रैव | शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत्, न त्वसौ वराक एवमवधारयति, यथा- तेषां तापसादिवतानुष्ठायिनां For Private And Personal 2023 20200/ Page #234 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsa Shri Maha N www.kobatirth.org boyanmandir adhana Kendra सूत्रकृताङ्गं कुतश्विजातिसरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादी-18 ३ उपसशीलाङ्का-शनामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति ॥१॥ किश्चान्यत्-केचन कुतीथिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा गोंध्य० चाीयवृ| स्ववाः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहाः-तन्निवासिनो उद्देशः४ त्तियुतं लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमीराजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तश्च राजर्षिराहारादिकं 'भुक्त्वैव' भुञ्जान एव सिद्धि प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतो|दकादिपरिभोगात्सिद्ध इति ॥ २॥ अपिच आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥ ३॥ एते पुत्वं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुअं ॥ ४॥ आसिलो नाम महर्षिस्तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा 8 | इति श्रूयते ॥ ३॥ एतदेव दर्शयितुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वमिन्काले त्रेताद्वापरादौ 'महापुरुषा ९५॥ | इति प्रधानपुरुषा आ-समन्तात् ख्याताः आख्याताः-प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आहेते प्रवचने ऋषि-17 भाषितादौ केचन 'सम्मता' अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा-एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् ॥ ४ ॥ एतदुपसंहारद्वारेण परिहरन्नाह For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailash a nmandir तत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा। पिट्टतो परिसप्पंति, पिट्टसप्पी य संभमे ॥५॥ इहमेगे उ भासंति, सातं सातेण विजती । जे तत्थ आरियं मगं, परमं च समाहिए(यं)॥६॥ 'तत्र' तस्मिन् कुश्रुत्युपसर्गोदये 'मन्दा' अशा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पु-18 | नरेतद्विदन्त्यज्ञाः, तद्यथा-येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्तात् जातजातिसरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणा| मेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत , न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाद्युपभो| गेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह-वहनं वाहो-भारोद्वहनं तेन छिन्नाः-कर्षिताखुटिता रासभा ४ इव विषीदन्ति, यथा-रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोश्य संयमभारं शीतलविहारिणो भवन्ति, | दृष्टान्तान्तरमाह-यथा 'पृष्ठसर्पिणो' भग्नगतयोग्यादिसम्भ्रमे सत्युभ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य 'पृष्ठतः' पश्चात्प रिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवाम्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति ॥ ५॥ मतान्तरं निराकर्तुं पूर्वपक्षयितुमाह|'इहेति मोक्षगमनविचारप्रस्तावे 'एके' शाक्यादयः खयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् शीतोदकादिपरिभोगाद्विशेषमाह, 'भाषन्ते' बुवते मन्यन्ते वा कचित्पाठः, किं तदित्याह-'सात' सुखं 'सातेन' सुखेनैव 'विद्यते' भवतीति, तथा च वक्तारो भवन्ति-"सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ते । तस्मात्सुखार्थी सुखमेव दद्यात्, सु Keeeeeeeee For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं ॥९६॥ www.kobatirth.org Acharya Shri Kailashsaur Gyanmandir | खप्रदाता लभते सुखानि ॥ १ ॥ " युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा - शालिबीजाच्छाल्यङ्कुरो | जायते न यवाङ्कुर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा सागमोऽप्येवमेव व्यव - स्थितः - "मणुण्णं भोयणं भोच्चा, मणुण्णं सयणासणं । मणुष्णंसि अगारंसि, मणुष्णं झायए मुणी ॥ १ ॥ " तथा " मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापरा । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षथान्ते शाक्यपुत्रेण दृष्टः ॥ १ ॥ " इत्यतो | मनोज्ञाहार विहारादेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेव युक्त्यवाप्तिः, अतः स्थितमेतत् - सुखेनैव सुखावाप्तिः न पुनः कदा चनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितं, इत्येवं व्यामूढमतयो ये केचन शाक्यादय: 'तत्र' तस्मिन्मोक्षविचारप्रस्तावे समुपस्थिते आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासन प्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति तथा च - | 'परमं च समाधिं' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि — यत्तैरभिहितंकारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः शृङ्गाच्छरो जायते गोमयाद्वृश्चिको गोलोमाविलोमादिभ्यो दुर्वेति यदपि मनो| ज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विशुचिकादिसंभवाव्यभिचारीति, अपिच - इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभास तया सुखमेव न भवति, तदुक्तम् — “दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । | उत्कीर्णवर्णपदपङ्किरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ १ ॥ " इति कुतस्तत्परमानन्दरूपस्यात्यन्तिकैकान्ति| कस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतो - १ मनोज्ञं भोजनं भुक्त्वा मनोज्ञे शयनासने । मनोज्ञेऽगारे मनोज्ञं ध्यायेन्मुनिः ॥ १ ॥ For Private And Personal ३ उपस गोध्य० उद्देशः ४ ॥ ९६ ॥ Page #237 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir eroecedeceaeeeeeeeeeeeeee | पन्यस्तं तदत्यन्ताल्पसत्त्वानामपरमार्थदृशां, महापुरुषाणां तु स्वार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तैकतानानां महासत्त्वतया सर्वमे-18 | वैतत्सुखायैवेति, तथा चोक्तम्- "तणसंथारनिविण्णोवि मुनिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? ॥१॥" तथा । "दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदवी संवेगहेतुर्जरा । सर्वत्याग| महोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? ॥१॥” इति, अपिच-एकान्तेन सुखे नैव सुखेऽभ्युपगम्यमाने विचित्रसंसाराभावः स्यात् , तथा खर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्यात्, | तथा नारकाणां च पुनर्दुःखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस्य स्यात् , नचैतत् दृष्टमिष्टं चेति ॥ ६॥ अतो व्यपदिश्यते मा एयं अवमन्नंता, अप्पेणं लुपहा बहुं । एतस्स (उ)अमोक्खाए, अओहारिव जूरह ॥७॥ पाणाइवाते वदंता, मुसावादे असंजता । अदिन्नादाणे वदंता, मेहुणे य परिग्गहे ॥ ८॥ 'एनम्' आर्य मार्ग जैनेन्द्रप्रवचनं सम्यग्दर्शनज्ञानचारित्रमोक्षमार्गप्रतिपादकं 'सुखं सुखेनैव विद्यते' इत्यादिमोहेन मोहिता || 'अवमन्यमानाः' परिहरन्तः 'अल्पेन' वैषयिकेण सुखेन मा 'बहु' परमार्थसुखं मोक्षाख्यं 'लुम्पथ' विध्वंसथ, तथाहिमनोज्ञाऽऽहारादिना कामोद्रेकः, तदुद्रेकाच चित्तास्वास्थ्यं न पुनः समाधिरिति, अपि च 'एतस्य' असत्पक्षाभ्युपगमस 'अ. १ तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ॥१॥ सूत्रकृ. १७ For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir www.kobatirth.org Jarana Kendra Yanmandir Acharya Shri Kailashsal त्तियुतं सूत्रकृताङ्गं 18 मोक्षे अपरित्यागे सति 'अयोहारिव्व जूरह'त्ति आत्मानं यूयं कदर्थयथ, केवलं, यथाऽसौ अयसो-लोहस्साऽऽहर्ता || सालाहखाऽऽहत्वा३ उपसशीलाङ्का- अपान्तराले रूप्यादिलाभे सत्यपि दूरमानीतमितिकता नोज्झितवान् , पश्चात् स्वावस्थानावाप्तावल्पलाभे सति जूरितवान्-पश्चा-18||र्गाध्य चार्याय तापं कृतवान् एवं भवन्तोऽपि जूरयिष्यन्तीति ॥७॥ पुनरपि 'सातेन सातमित्येवंवादिनां शाक्यानां दोषोद्विभावयिषयाह-8 उद्देशः। प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहेषु वर्तमाना असंयता. यूयं वर्तमानसुखैषिणोऽल्पेन वैषयिकसुखाभासेन पारमार्थि-12 ॥९७॥ कमेकान्तात्यन्तिकं बहु मोक्षसुखं विलुम्पथेति, किमिति , यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावद्यानुष्ठानारम्भतया प्रा-2 णातिपातमाचरथ तथा येषां जीवानां शरीरोपभोगो भवद्भिः क्रियते तानि शरीराणि तत्स्वामिभिरदत्तानीत्यदत्तादानाचरणं तथा गोमहिष्यजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्मेति तथा प्रबजिता वयमित्येवमुत्थाय गृहस्थाचरणानुष्ठानान्मृषावादः तथा धनधान्यद्विपदचतुष्पदादिपरिग्रहात्परिग्रह इति ॥८॥ साम्प्रतं मतान्तरदूषणाय पूर्वपक्षयितुमाह एवमेगे उ पासस्था, पन्नवंति अणारिया । इत्थीवसं गया बाला, जिणसासणपरम्मुहा ॥ ९॥ जहा गंडं पिलागं वा, परिपीलेज मुहुत्तगं। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ ? ॥१०॥ जहा मंधादए नाम, थिमिअं भुंजती दगं। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ ?॥११॥ जहा विहंगमा पिंगा, थिमिअं भुंजती दगं । एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ! ॥१२॥ - For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsag Shri Mahavir www.kobatirth.org a nmandir dhana Kendra एवमेगे उ पासत्था, मिच्छदिट्ठी अणारिया । अज्झोववन्ना कामेहिं, पूयणा इव तरुणए ॥ १३ ॥ | तुशब्दः पूर्वसाद्विशेषणार्थः, 'एवमिति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोऽत्रापि सम्बन्धनीयः, एवमिति || प्राणातिपातादिषु वर्तमाना 'एके' इति बौद्ध विशेषा नीलपटादयो नाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात पार्श्वे तिष्ठन्तीति पार्श्वस्थाः, खयथ्या वा पार्श्वस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजिताः, त एवं 'प्रज्ञापयन्ति' प्ररूपयन्ति अनार्याः, अनार्यकर्मकारितात् , तथाहि ते वदन्ति-"प्रियादर्शनमेवास्तु, किमन्यैदर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥१॥" किमित्येवं तेऽभिदधतीत्याह-'स्त्रीवशं गताः' यतो युवतीनामाज्ञायां वर्तन्ते 'बाला' अज्ञा रागद्वेषोपहत81 चेतस इति, रागद्वेषजितो जिनास्तेषां शासनम्-आज्ञा कषायमोहोपशमहेतुभूता तत्पराङ्मुखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वे-18| षिणः 'एतद्' वक्ष्यमाणमूचुरिति ॥९॥ यदृचुस्तदाह-यथेत्युदाहरणोपन्यासार्थः, 'यथा' येन प्रकारेण कश्चित् गण्डी पुरुषो गण्डं & समुत्थितं पिटकं वा तज्जातीयकमेव तैदाकूतोपशमनार्थ 'परिपीड्य' पूयरुधिरादिकं निर्माल्य मुहूर्तमात्रं सुखितो भवति, न च | दोषेणानुषज्यते, एवमत्रापि 'स्त्रीविज्ञापनायां युवतिप्रार्थनायां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्यात् ?, न ह्येतावता क्लेदापगममात्रेण दोषो भवेदिति ॥१०॥ स्यात्तत्र दोषो यदि काचित्पीडा भवेत् , न चासाविहास्तीति दृष्टान्तेन दर्शयति१ चक्षुषेति प्र० । २ आकोपः वि०प० तदाकृतो० प्र० । For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashab yanmandit Shri Mah a www.kabaarth.org dhana Kende त्तियुतं सूत्रकृताङ्गं || 'यथे त्ययमुदाहरणोपन्यासार्थः, 'मन्धादन' इति मेषः नामशब्दः सम्भावनायां यथा मेषः तिमितम् अनालोडयनुदकं || |३ उपसशीलाङ्का-18 पिबत्यात्मानं प्रीणयति, न च तथाऽन्येषां किञ्चनोपघातं विधत्ते, एवमत्रापि स्त्रीसम्बन्धे न काचिदन्यस्य पीडा आत्मनश्च प्री- गांध्य० चाय-य- 1णनम् , अतः कुतस्तत्र दोषः स्यादिति ॥११॥ अस्मिन्नेवानुपघातार्थे दृष्टान्तबहुसख्यापनार्थ दृष्टान्तान्तरमाह-'यथा' येन प्रका-18| उद्देशः ४ रेण विहायसा गच्छतीति विहंगमा-पक्षिणी 'पिंगेति कपिञ्जला साऽऽकाश एव वर्तमानाः 'तिमितं' निभृतमुदकमापिबति, NO एवमत्रापि दर्भप्रदानपूर्विकया क्रियया अरक्तद्विष्टस्य पुत्राद्यर्थ स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति, साम्प्रतमे॥९८॥ 18 तेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकलेन परात्मनोश्च सुखोत्पादकलेन किल & | मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शेन किल भवत्येवमरक्तद्विष्टतया दर्भाधुत्तारणात् स्वीगात्रासंस्पर्शेन पुत्रार्थ न कामार्थ ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषः, तथा चोचुस्ते-"धर्मार्थ | पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, दोषस्तत्र न विद्यते ॥१॥” इति, एवमुदासीनतेन व्यवस्थितानां दृष्टान्तेनैव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह 298-99999999es जह णाम मंडलग्गेण सिरं छेत्तू ण कस्सइ मणुस्सो । अच्छेज्न पराहुत्तो किं नाम ततो ण धिप्पेजा ? ॥२३॥19॥१८॥ जह वा विसगंडूसं कोई घेत्तूण नाम तुण्हिक्को । अण्णेण अदीसंतो किं नाम ततो न व मरेज्जा! ॥५४॥ जह नाम सिरिघराओ कोइ रयणाणि णाम घेत्तूणं । अच्छेज्ज पराहुत्तो किं णाम ततो न घेप्पेज्जा ? ॥ ५५॥|!! For Private And Personal Page #241 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | यथा [ग्रन्थानम् ३०००] नाम कश्चिन्मण्डलाग्रेण कस्यचिच्छिरश्छित्त्वा पराङ्मुखस्तिष्ठेत, किमेतावतोदासीनभावावलम्बनेन 'न गृह्येत' नापराधी भवेत् । तथा-यथा कश्चिद्विषगण्डूषं 'गृहीला' पीला नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ किं नाम 'ततः' असावन्यादर्शनात् न म्रियेत? । तथा-यथा कश्चित् श्रीगृहाद्-भाण्डागाराद्रनानि महाघोणि गृहीखा पराअखस्तिष्ठेत , | किमेतावताऽसौ न गृह्यतेति ? । अत्र च यथा कश्चित् शठतया अज्ञतया वा शिरश्छेदविषगण्डूषरत्नापहाराख्ये सत्यपि दोषत्रये || माध्यस्थ्यमवलम्बेत, न च तस्य तदवलम्बनेऽपि निर्दोषतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्द्धके। | कुतो निर्दोषतेति, तथा चोक्तम्- "प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥ १॥ मूलं || | चैतदधर्मस्य, भवभावप्रवर्धनम् । तस्माद्विषान्नवत्त्याज्यमिदं पापमनिच्छता ॥२॥” इति नियुक्तिगाथात्रयतात्पर्यार्थः ॥ ॥ साम्प्रतं & 18 सूत्रकार उपसंहारव्याजेन गण्डपीडनादिदृष्टान्तवादिनां दोषोद्विभावयिषयाह-'एव' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष | मैथुनमिति मन्यमाना 'एके' स्त्रीपरीषहपराजिताः सदनुष्ठानात्पार्श्वे तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः, तुशब्दात | खयूथ्या वा, तथा मिथ्या-विपरीता तत्त्वाग्राहिणी दृष्टिः-दर्शनं येषां ते तथा, आरात्-दूरे याता—गताः सर्वहेयधर्मेभ्य | इत्यार्याः न आर्या अनार्याः धर्मविरुद्धानुष्ठानात् , त एवंविधा 'अध्युपपन्ना' गृनव इच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः | | सावद्यानुष्ठानेष्विति, अत्र लौकिकं दृष्टान्तमाह-यथा वा 'पूतना' डाकिनी 'तरुणके स्तनन्धयेऽध्युपपन्ना, एवं तेऽप्यनार्याः कामेष्विति, यदिवा 'पूयण'त्ति गड्डरिका आत्मीयेऽपत्येऽध्युपपन्ना, एवं तेऽपीति, कथानकं चात्र-यथा किल सर्वपशूनामप ecemeseeeeeeeeeeeeeeee For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Acharya Shri Kailasall Shri Mahav www.kabatirth.org a nmandir a dhana Kendra गोध्य० चियुत सूत्रकृताङ्गं | त्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थ क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रुदन्त्यस्तिष्ठन्ति, 8, ३ उपसशीलाङ्का- उरभी खपत्यातिनेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्येऽध्युपपन्नेति, एवं तेऽपि ॥१३॥ काचायिवृमाभिष्वङ्गिणां दोषमाविष्कुर्वन्नाह | उदेश:४ अणागयमपस्संता, पचुप्पन्नगवेसगा । ते पच्छा परितप्पंति, खीणे आउंमि जोवणे ॥ १४ ॥ ॥९९॥ जेहिं काले परिकंतं, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावकंखंति जीविअं ॥ १५॥ 18 'अनागतम्' एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखम् 'अपश्यन्तः' अपर्यालोचयन्तः, तथा 'प्रत्युत्पन्न | वर्तमानमेव वैषयिकं सुखाभासम् 'अन्वेषयन्तो' मृगयमाणा नानाविधैरुपायोगान्प्रार्थयन्तः ते पश्चात् क्षीणे स्वायुषि जातसंवेगा यौवने वाऽपगते 'परितप्यन्ते' शोचन्ते पश्चात्तापं विदधति, उक्तं च-"हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्म-16 | या प्राप्य मानुष्यं, सदर्थे नादरः कृतः॥१॥" तथा-"विहवावलेवनडिएहिं जाई कीरति जोवणमएणं । वयपरिणामे स-16 रियाई ताई हिअए खुडुकंति ॥१॥" ॥१४॥ ये तूत्तमसत्त्वतया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोच-18 न्तीति दर्शयितुमाह-'यैः आत्महितकर्तृभिः 'काले' धर्मार्जनावसरे 'पराक्रान्तम्' इन्द्रियकषायपराजयायोद्यमो विहितो न ते 'पश्चात् मरणकाले वृद्धावस्थायां वा 'परितप्यन्ते' न शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसखादिति, IS १ विभवावलेपनटितैर्यानि न क्रियन्ते यौवनमदेन । वयःपरिणामे स्मृतानि तानि हृदय व्यथन्ते ॥१॥ Ske&OR&&Rec&&&&ce For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar anmandir keeeeeeeeeeeeeeeeee धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव, यसात्स एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति, ततश्च ये बाल्यात्प्रभृत्यकृतविषयासङ्गतया कृततपश्चरणाः ते 'धीरा' कर्मविदारणसहिष्णवो बन्धनेन स्नेहात्मकेन कर्मणा चोत-प्राबल्येन मक्ता नावकाक्षन्ति असंयमजीवितं, यदिवा-जीविते मरणे वा निःस्पृहाः संयमोद्यममतयो भवन्तीति ॥ १५॥ अन्यच्चजहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ॥ १६ ॥ जेहिं नारीण संजोगा, पूयणा पिटुतो कता । सबमेयं निराकिच्चा, ते ठिया सुसमाहिए ॥ १७ ॥ यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनां मध्येऽत्यन्तवेगवाहियात् विषमतटलाच 'दुस्तरा' दुर्लङ्घया 'एवम्' अस्मि-12 बपि लोके नार्यः 'अमतिमता' निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपि स्वीकुर्वन्ति, | तथा चोक्तम्-"सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । धूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥१॥" तदेवं वैतरणीनदीवत् दुस्तरा नार्यों भवन्तीति ॥ १६ ॥ अपिच-'यैः उत्तमसत्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवो नारीसंयोगाः परि| त्यक्ताः, तथा तत्सङ्गार्थमेव वस्त्रालङ्कारमाल्यादिभिरात्मनः 'पूजना' कामविभूषा 'पृष्ठतः कृता' परित्यक्तेत्यर्थः, 'सर्वमेतत्' For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं ॥१००॥ www.kobatirth.org Acharya Shri Kailashsagil yanmandir स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपन्थानं प्रति प्रवृत्तास्ते सुसमाधिना - स्वस्थचित्तवृत्तिरूपेण व्यवस्थिताः, नोपसर्गैरनुकूल प्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्ये तु विषयाभिष्वङ्गिणः ख्यादिपरीषहपराजिता अङ्गारोपरि पतितमीनवद्रागाग्निना दह्यमाना असमाधिना तिष्ठन्तीति ॥ १७ ॥ ख्यादिपरीषहपराजयस्य फलं दर्शयितुमाह एते ओघं तरिस्संति, समुदं ववहारिणो । जत्थ पाणा विसन्नासि, किञ्चंती सयकम्मुणा ॥ १८ ॥ तं च भिक्खू परिणाय, सुव्वते समिते चरे । मुसावायं च वज्जिज्जा, अदिन्नादाणं च वोसिरे ॥ १९ ॥ महे तिरियं वा, जे केई तसथावरा । सवत्थ विरतिं कुज्जा, य एते अनन्तरोक्ता अनुकूलप्रतिकूलोपसर्गजेतार एते सर्वेऽपि 'ओघं' संसारं दुस्तरमपि तरिष्यन्ति द्रव्यौषदृष्टान्तमाह'समुद्र' लवणसागरमिव यथा 'व्यवहारिणः ' सांयात्रिका यानपात्रेण तरन्ति, एवं भावौघमपि संसारं संयमयानपात्रेण यतयस्तरिष्यन्ति तथा तीर्णास्तरन्ति चेति, भावौघमेव विशिनष्टि - 'यत्र' यस्मिन् भावौधे संसारसागरे 'प्राणाः' प्राणिनः स्त्रीविषयसंगाद्विषण्णाः सन्तः 'कृत्यन्ते' पीड्यन्ते 'खकृतेन' आत्मनाऽनुष्ठितेन पापेन 'कर्मणा' असद्वेदनीयोदयरूपेणेति ॥ १८ ॥ साम्प्रतमुपसंहारव्याजेनोपदेशान्तरदित्सयाह - तदेतद्यत्प्रागुक्तं यथा - वैतरणीनदीवत् दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसारं तरन्ति, स्त्रीसङ्गिनश्च संसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति, तदेतत्सर्व भिक्षणशीलो भिक्षुः 'परिज्ञाय' हेयो For Private And Personal ३ उपस गोध्य० उद्देशः ४ ॥१००॥ Page #245 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | पादेयतया बुध्ध्वा शोभनानि व्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः 'चरेत्' संय मानुष्ठानं विदध्यात्, तथा 'मृषावादम्' असद्भूतार्थभाषणं विशेषेण वर्जयेत्, तथा 'अदत्तादानं च व्युत्सृजेद्' दन्तशोध| नमात्रमप्यदत्तं न गृह्णीयात्, आदिग्रहणान्मैथुनादेः परिग्रह इति, तच्च मैथुनादिकं यावज्जीवमात्महितं मन्यमानः परिहरेत् ॥ १९॥ | अपरत्रतानामहिंसाया वृत्तिकल्पत्वात् तत्प्राधान्यख्यापनार्थमाह - ऊर्ध्वमधस्तिर्यक्ष्वित्यनेन क्षेत्रप्राणातिपातो गृहीतः, तत्र ये केचन सन्तीति सा - द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावराः - पृथिव्यप्तेजोवायुवनस्पतयः सूक्ष्मवा| दरपर्याप्तकापर्याप्तकभेदभिन्ना इति, अनेन च द्रव्यप्राणातिपातो गृहीतः सर्वत्र काले सर्वास्ववस्थावित्यनेनापि कालभावभेदभिन्नः प्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्वपि जीवस्थानेषु कृतकारितानुमतिभिर्मनोवाक्कायैः प्राणातिपातविरतिं | कुर्यादित्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपात विरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां | फलमुद्देशेनाह संति निवाणमाहियं ॥ २० ॥ इमं च धम्मादाय, कासवेण पवेदितं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २१ ॥ संखाय पेसलं धम्मं, दिट्टिमं परिनिबुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवज्जासि ॥ २२ ॥ त्तिबेभि । इति उवसग्गपरित्राणामं तइयं अज्झयणं सम्मत्तं ॥ [ गाथा २५६ ] For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahave Acharya Shri Kailashsag www.kcbatirth.org e dhana Kendra a nmandir सूत्रकृताङ्गं शीलाङ्का चार्यायत्तियुत ३ उपसगोंध्य० उद्देशः४ ॥१०॥ Boor239803200000000 । 'शान्तिः' इति कर्मदाहोपशमस्तदेव च 'निर्वाणं' मोक्षपदं यद् 'आख्यातं' प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति ॥२०॥ समस्ताध्ययनार्थोपसंहारार्थमाह-'इमं च धम्ममित्यादि, 'इम' मिति पूर्वोक्तं मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् 'आदाय आचार्योपदेशेन गृहीखा किम्भूतमिति तदेव विशिनष्टि| 'काश्यपेन' श्रीमन्महावीरवर्धमानवामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्त्वाभ्युद्धरणाभिलाषिणा 'प्रवेदितम्' आख्यातं सम-18 धिगम्य 'भिक्षुः' साधुः परीषहोपसगैरतर्जितो ग्लानस्यापरस्य साधोयावृत्त्यं कुर्यात् , कथमिति ?, स्वतोऽग्लानतया यथाशक्ति | | 'समाहित' इति समाधि प्राप्तः, इदमुक्तं भवति कृतकृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ॥ २१ ॥ अन्यच्च'संख्यायेति सम्यक् ज्ञाखा खसम्मत्या अन्यतो वा-श्रुखा 'पेशलं'ति मोक्षगमनं प्रत्यनुकूलं, किं तद्-'धर्म' श्रुतचारित्राख्यं 'दृष्टिमान्' सम्यग्दर्शनी 'परिनिवृत' इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा 'उपसर्गान्' अनुकूलप्रतिकूलान् । सम्यग् 'नियम्य' अतिसह्य 'आमोक्षाय' मोक्षं यावत परि-समन्तात् 'व्रजेत् संयमानुष्ठानेन गच्छेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् , नयचर्चापि तथैवेति ॥ २२ ॥ उपसर्गपरिज्ञायाः समाप्तश्चतुर्थोद्देशकः, तत्परिसमाप्तौ च तृतीयमध्ययनमिति । ग्रंथानं ७७५॥ ॥१०१॥ १ सहसन्मत्येति तात्पर्य प्राकृतानुकरणं चेदम् । For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavi d hana Kendra www.kobatirth.org Acharya Shri Kailashsa b yanmandir ॥ अथ चतुर्थं स्त्रीपरिज्ञाध्ययनं प्रारभ्यते ॥ Saeeeeeeeserveeeeeeeee ___ उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्स चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां च ६ प्रायोऽनुकूला दुःसहाः, ततोऽपि स्वीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनााधिकारः प्राग्वत् नियुक्तिकृता 'थीदोषविवजणा चेवे'त्यनेन स्वयमेव प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र नियुक्तिकदेव भणिष्यति, साम्प्रतं निक्षेपः, स चौधनांमसूत्रालापकभेदात्रिधा, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने 'स्त्रीपरिज्ञेति | | नाम, तत्र नामस्थापने क्षुण्णखादनादृत्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाह दव्वाभिलावचिंधे वेदे भावे य इत्थिणिक्खेवो । अहिलावे जह सिद्धी भावे वेयंमि उवउत्तो ॥५६॥ तत्र द्रव्यस्त्री द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकखा, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकमविका बद्धायुष्काभिमुखनामगोत्रा चेति, चियते-ज्ञायतेऽनेनेति चिह्न-स्त१ व्यतिरिक्तभेदाः। For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ a dhana Kendra Acharya Shri Kailash www.kobatirth.org Shri Mahav o yanmandir सूत्रकृताङ्ग शीलाका- चार्यायवृत्तियुतं ४ स्त्रीपरिसाध्य. ॥१०२॥ ननेपथ्यादिकं, चिह्नमात्रेण स्त्री चिह्नस्त्री अपगतस्त्रीवेदश्छद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदत्री तु पुरुषाभिलापरूपः स्त्रीवेदोदयः, अभिलापभावौ तु नियुक्तिकृदेव गाथापश्चार्द्धनाह-अभिलप्यते इत्यभिलापः स्त्रीलिङ्गाभिधानः शब्दः, तद्यथा-शाला माला सिद्धिरिति, भावस्वी तु द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चोपयुक्तः, 'उपयोगो भाव' इतिहखा, नोआगमतस्तु भावविषये निक्षेपे 'वेदे' स्त्रीवेदरूपे वस्तुन्युपयुक्ता तदुपयोगानन्यखाद्भावस्वी भवति, यथाऽमावुपयुक्तो माणवकोऽग्निरेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिवर्तकान्युदयप्राप्तानि यानि कर्माणि तेषु 'उपयुक्ते'ति तान्यनुभवन्ती भावस्त्रीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तु शस्त्रपरिज्ञावद् द्रष्टव्यः ॥ साम्प्रतं स्त्रीविपक्षभूतं पुरुषनिक्षेपार्थमाह - णाम ठवणादविए खेत्ते काले य पज्जणणकंमे । भोगे गुणे य भावे दस एए पुरिसणिक्खेवा ॥७॥ 'नाम' इति संज्ञा तन्मात्रेण पुरुषो नामपुरुषः-यथा घटः पट इति, यस्य वा पुरुष इति नामेति, 'स्थापनापुरुषः' काष्ठादिनिवर्तितो जिनप्रतिमादिकः, द्रव्यपुरुषो ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमत एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, | द्रव्यप्रधानो वा मम्मणवणिगादिरिति, यो यस्मिन् सुराष्ट्रादौ क्षेत्रे भवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्र-1 | माश्रित्य पुंस्वं भवतीति, यो यावन्तं कालं पुरुषवेदवेद्यानि कर्माणि वेदयते स कालपुरुष इति, यथा-'पुरिसे णं भंते! पुरिसोत्ति कालओ केवच्चिरं होइ ? गो०, जहन्नेणं एगं समयं उक्कोसेणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगंमि पक्खे पुरिसो एगंमि | eceaeeeeeeeeeeeeeeeee For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailash a nmandit IS नपुंसगो'त्ति । प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नम्-लिङ्गम् तत्प्रधानः पुरुषः अपरपुरुषकार्यरहितवात् प्रजननपुरुषः, कर्म अनुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुषः-कर्मकरादिकः, तथा भोगप्रधानः पुरुषो भोगपुरुषः-चक्रवर्त्यादिः-तथा गुणाःव्यायामविक्रमधैर्यसञ्चादिकास्तत्प्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्तु पुंवेदोदये वर्तमानस्तद्वेद्यानि कर्माण्यनुभवनिति, एते ४ दश पुरुषनिक्षेपा भवन्ति । साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याह पढमे संथवसंलबमाइहि खलणा उ होति सीलस्स । बितिए इहेव खलियस अवस्था कम्मबंधो य ॥२८॥8 प्रथमे उद्देशके अयमर्थाधिकारः तद्यथा-सीभिः सा संस्तवेन परिचयेन तथा संलापेन भिन्नकथाद्यालापेन. आदि. ग्रहणादङ्गप्रत्यङ्गनिरीक्षणादिना कामोत्कोचकारिणा भवेदल्पसत्त्वस्य 'शीलस्य' चारित्रस्य स्खलना तुशब्दात्तत्परित्यागो वेति, ॥ द्वितीये खयमर्थाधिकारः, तद्यथा-शीलस्खलितस्य साधोः 'इहैव' असिन्नेव जन्मनि खपक्षपरपक्षकृता तिरस्कारादिका विड-181 18म्बना तत्प्रत्ययश्च कर्मबन्धः, ततश्च संसारसागरपर्यटनमिति, किं स्त्रीमिः कश्चित् शीलात् प्रच्याव्यात्मवशः कृतो येनैवमुच्यते ?, 18|| कृत इति दर्शयितुमाह सूरा मो मन्नंता कइतवियाहिं उवहिप्पहाणाहिं । गहिया हु अभयपज्जोयकूलवालादिणो बहवे ॥ ५९॥ || बहवः पुरुषा अभयप्रद्योतकलवालादयः शूरा वयमित्येवं मन्यमानाः.मोहति निपातो वाक्यालङ्काराः, 'कृत्रिमाभिः' सद्भावरहिताभिः स्त्रीभिस्तथा उपधिः-माया ततप्रधानाभिः कृतकपटशताभिः 'ग्रहीता' आत्मवशता नीताः केचन राज्यादपरे |% सूत्रकृ.१८ For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Maha Pathana Kendra www.kobaith.org Acharya Shri Kailashsa ham सूत्रकृताङ्गं 18 शीलात् प्रच्याव्येहैव विडम्बना प्रापिताः, अभयकुमारादिकथानकानि च मूलादावश्यकादवगन्तव्यानि, कथानकत्रयोपन्यासस्तु 18 : स्वीपशीलाङ्का-18| यथाक्रम अत्यन्तबुद्धिविक्रमतपखिसख्यापनार्थ इति ॥ यत एवं ततो यत्कर्तव्यं तदाह | रिज्ञाध्य. वार्थीयवृ- तम्हा ण उ वीसंभो गंतव्यो णिच्चमेव इत्थीसुं। पढमुद्देसे भणिया जे दोसा ते गणंतेणं ॥३०॥ 18 उद्देशः १ त्तियुतं यसात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वञ्चनानिपुणास्तस्मादेतदवगम्य नैव 'विश्रम्भो विश्वासस्तासां विवेकिना? 'नित्यं सदा 'गन्तव्यो' यातव्यः, कर्तव्य इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थखात् द्वितीये च तान् 'गणयता' ॥१०३॥ पर्यालोचयता, तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ॥ अपिच सुसमत्थाऽवऽसमत्था कीरंती अप्पसत्तिया पुरिसा। दीसंती सूरवादी णारीवसगा ण ते सूरा ॥ ६१॥ परानीकविजयादौ सुष्ठ समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता 'असमर्था' भ्रूत्क्षेपमात्रभीरवः क्रियन्ते-अल्पसा-19 विकाः स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा 'दृश्यन्ते' प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुं शीलं | येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तस्मात् स्थितमेतद्-अविश्वास्याः स्त्रिय || इति, उक्तं च-"को पीससेज तासिं कतिवयभरियाण दुखियड्डाणं! । खणरत्तविरताणं धिरत्थु इत्थीण हिययाणं ॥१॥ अण्णं भणति पुरओ अण्णं पासे णिवजमाणीओ । अन्नं च तासि हियए जं च खमं तं करिति पुणो ॥२॥ को एयाणं णा ॥१०॥ १ को विश्वस्यात्तासु कैतवभृत्यु दुर्विदग्धासु । क्षणरक्तविरक्तासु धिगस्तु स्त्रीहृदयानां ॥१॥ २ अन्यद् भणंति पुरतोऽन्यरपार्चे निषीदयन्त्यः । अन्यत्तासां हृदये यच्च क्षमं तत्कुर्वन्ति पुनः ।। १॥ ३ क एतासां ज्ञास्यति वेत्रलतागुल्मगुपिलहृदयानां । भावं भामाशानां तत्रोत्पन्न भणंतीनां ॥१॥ Se93029098236920022909202 For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavira Aadhana Kendra Debes www.kobatirth.org Acharya Shri Kailashsagaanmandir हि वेत्तलया गुम्मगुविलहिययाणं । भावं भग्गासाणं तत्थुष्पन्नं भणंतीणं || ३ || महिला य रत्तमेत्ता उच्छुखंडं च सकरा चेव । सा पुण विरत्तमित्ता विकूरे विसेसेइ ॥ ४ ॥ मेहिला दिज्ज करेज व मारिज व संठेविज व मणुस्सं । तुट्ठा जीवाविजा अहव परं वंचयावेजा ॥ ५ ॥ वि रक्खंते सुकयं णवि णेहं णवि य दाणसम्माणं । ण कुलं ण पुवयं आयतिं च सीलं महिलियाओ || ६ || मौ वीसंमह ताणं महिलाहिययाण कवडभरियाणं ॥ णिण्णेहनिद्दयाणं अलियवयणजंपणरयाणं | ॥ ७ ॥ मारेइ जियंतंपि मयपि अणुमरइ काइ भत्तारं । विसहरगइव चरियं वंकविवंकं महेलाणं ॥ ८ ॥ गंगाए वालुया सागरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमता महिलाहिययं ण जाणंति ॥ ९ ॥ रोवावंति रुवंति य अलियं जंपंति पत्तियावंति । कवडेण य खंति विसं मरंति णय जंति सम्भावं ॥ १० ॥ चिर्तिति कजमण्णं अण्णं संठवइ भासई अण्णं । आढवइ कुणइ अण्णं माइवग्गो णियडिसारो ॥ ११ ॥ अंसयारंभाण तहा सबेसिं लोगगरहणिञ्जाणं । परलोगवेरियाणं कारणयं चेव इत्थीओ ॥ १२ ॥ १ महिला व रक्तमात्रे क्षुखंडेव शर्करेव च सा पुनर्विरक्तमात्रा निंबाङ्कुरं विशेषयति ॥ १ ॥ २ महिला दद्यात्कुर्याद्वा मारयेद्वा संस्थापयेद्वा मानुष्यं । तुष्टा जीवापयेत् अथ च नरं वंचयेत् ॥ १ ॥। ३ संथविज्ज प्र० संवहेज प्र० । ४ नापि रक्षति सुकृतं नापि स्नेहं नापि दानसन्माने च । न कुलं न पूर्वजं नायतिं च शीलं महिलाः || १ || ५ मा विश्वस तेषां महिलाहृदयानां कपटभृतां । निःस्नेहनिर्दयानां अलीकवचन जल्पनरतानाम् ॥ १ ॥ ६ मारयति जीवन्तमध्येव मृतमप्यनुम्रियते काचिद्भर्त्तारं विषधरगतिरिव चरितं वक्रविवकं महेलानां ॥ १ ॥ ७ गंगायां वालुकाः सागरे जलं हिमवतश्च परिमाणं जानंति बुद्धिमन्तो महिलाहृदयं न जानन्ति ॥ १ ॥ ८ रोदयन्ति रुदन्ति च अलीकं जल्पन्ति प्रत्याययन्ति । कपटेन खादति विषं त्रियते न च यान्ति सद्भावं ॥ १॥ ९ चिन्तयति कार्यमन्यदन्यत् संस्थापयति भाषतेऽन्यत् । आरभते करोत्यन्यन्माथिवर्गों निकृतिसारः ॥ १ । १० असदारंभाणां तथा सर्वेषां लोकगईणीयाणां । परलोकवैरिकाणां कारणं चैव स्त्रियः ॥ १ ॥ For Private And Personal Page #252 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir त्तियुतं सूत्रकृताङ्गं हवा को जुवईणं जाणइ चरियं सहावकुडिलाणं । दोसाण आगरो चिय जाण सरीरे वसइ कामो ॥ १३ ॥ मूलं दुचरियाणं ३ ४ स्वीपशीलाङ्का- हवइ उ णरयस्स वत्तणी विउला । मोक्खस्स महाविग्धं वजेयवा सया नारी ॥ १४ ॥ धण्णा ते वरपुरिसा जे रिज्ञाध्य चायीय चिय मोत्तूण णिययजुवईओ। पवइया कयनियमा सिवमयलमणुत्तरं पत्ता ॥१५॥" अधुना यादृक्षः शूरो भवति तादृक्षं उद्देशः१ दर्शयितुमाह॥१०॥1 | धम्ममि जो ढा मई सो सूरो सत्तिओ य वीरो य। णहु धम्मणिरुस्साहो पुरिसो सूरो सुघलिओऽवि ॥ ६२॥ | 'धर्म' श्रुतचारित्राख्ये दृढा-निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा 'सात्त्विको महा16 सत्त्वोपेतोऽसावेव 'वीरः स्वकर्मदारणसमर्थोऽसावेवेति, किमिति ?, यतो नैव 'धर्मनिरुत्साह सदनुष्ठाननिरुद्यमः सत्पुरुषाची|णेमार्गपरिभ्रष्टः पुरुषः सुष्टु बलवानपि शूरो भवतीति । एतानेव दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाह एते चेव य दोसा पुरिससमाएवि इत्थीयाणंपि । तम्हा उ अप्पमाओ विरागमगंमि तासिं तु ॥ ६३ ॥ ये प्राक शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समाय:ke सम्बन्धस्तस्मिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तसात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद 8 - ॥१०॥ SI १ अथवा को युवतीनां जानाति चरितं खभावकुटिलानां । दोषाणामाकरश्चैव यासां शरीरे वसति कामः ॥ १ ॥ २ मूलं दुचरितानां भवति तु नरकस्य वर्तनी Cविपुला । मोक्षस्य महाविघ्नं वर्जयितव्या सदा नारी ॥१॥३धन्यास्ते बरपुरुषा ये चैव मुक्त्वा निजकयुवतीः। प्रत्रजिताः कृतनियमाः शिवमचलमनुत्तरं प्राप्ताः॥१॥ e Serecedeceaerseeroecemedeces 9999999965 For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mandal Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir Seeeeeeeeeeeeeeeeeeeeeeeeeeee एव श्रेयानिति । एवं यदुक्तं 'स्त्रीपरिक्षेति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम् , अन्यथा 'पुरुषपरिज्ञे'त्यपि वक्तव्येति, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्जे मायरं च पियरं च, विप्पजहाय पुवसंजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु ॥१॥ सुहुमेणं तं परिकम्म, छन्नपएण इथिओ मंदा। उवायपि ताउ जाणंसु जहा लिस्संति भिक्खुणो एगे॥२॥ अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अनन्तरमूत्रेभिहितम् , आमोक्षाय परिव्रजेदिति, एतचाशेषाभिष्वङ्गवर्जितस्य भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, 'य' कश्चिदुत्तमसच्चो 'मातरं पितरं जननी जनयितारम्, एतद्ग्रहणादन्यदपि भ्रातृपुत्रादिकं पूर्वसंयोगं तथा श्वश्रूश्वशुरादिकं पश्चात्संयोगं च 'विप्रहाय' त्यक्ता, चकारौ समुच्चयार्थी, 'एको' मातापित्राद्य|| भिष्वङ्गवर्जितः कषायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः स्वमै वा हितः स्वहितः-परमार्थानुष्ठान विधायी 'चरिष्यामि || संयम करिष्यामीत्येवं कृतप्रतिज्ञः, तामेव प्रतिज्ञा सर्वप्रधानभूतां लेशतो दर्शयति-'आरतम्' उपरतं मैथुनं-कामाभिलाषो यस्यासावारतमैथुनः, तदेवम्भूतो 'विविक्तेषु' स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, कचित्पाठो 'विवित्तेसित्ति' 'विविक्तं'-स्त्रीपण्डकादिरहितं स्थानं संयमानुपरोध्येषितुं शीलमस्य तथेति ॥ १ ॥ तस्यैवं कृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकिस्त्रीजनात्तदर्शयितुमाह-'सुहमेणं' इत्यादि, 'तं' महापुरुषं साधु 'सूक्ष्मेण' अपरकार्यव्यप|देशभूतेन 'छन्नपदेने ति छद्मना-कपटजालेन 'पराक्रम्य' तत्समीपमागत्य, यदिवा-'पराक्रम्येति शीलस्खलनयोग्यतापत्त्या Receeeeeeeeeeeeeeecene For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavil h ana Kendra www.kcbatrth.org Acharya Shri Kailash a nmandir मूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥१०५॥ अभिभूय, काः ?-'स्त्रियः कूलवालुकादीनामिव मागधगणिकाद्या नानाविधकपटशतकरणदक्षा विविधविब्बोकवत्यो भाव- ४ स्वीपमन्दाः-कामोद्रेकविधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तम् भवति-भ्रातृपुत्रव्यपदेशेन , | रिज्ञाध्य. साधुसमीपमागत्य संयमाद् भ्रंशयन्ति, तथा चोक्तम्-"पियपुत्त भाइकिडगा णत्तूकिडगा य सयणकिडगा य । एते जोवणकि- उद्देशः १ डगा पच्छन्नपई महिलियाणं ॥१॥" यदिवा-छन्नपदेनेति-गुप्ताभिधानेन, तद्यथा-"काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे!, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥" इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणो| पायमपि जानन्ति-उत्पन्नप्रतिभतया विदन्ति, पाठान्तरं वा ज्ञातवत्यः, यथा 'श्लिष्यन्ते विवेकिनोऽपि साधव एके तथाविध|| कर्मोदयात् तासु सङ्गमुपयान्ति ॥ २ ॥ तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाह पासे भिसंणिसीयंति अभिक्खणं पोसवत्थं परिहिंति। कायं अहेवि दंसंति, बाहू उडु कक्खमणुबजे ॥३॥ १ सयणासणेहिं जोगेहिं इथिओ एगता णिमंतंति। एयाणि चेव से जाणे, पासाणि विरूवरूवाणि ॥ ४ ॥ 'पार्श्व' समीपे 'भृशम्' अत्यर्थमूरूपपीडमतिस्नेहमाविष्कुर्वन्त्यो 'निषीदन्ति' विश्रम्भमापादयितुमुपविशन्तीति, तथा कामं पुष्णातीति पोष-कामोत्कोचकारि शोभनमित्यर्थः तच्च तद्वखं पोषवस्त्रं तद् 'अभीक्ष्णम्' अनवरतं तेन शिथिलादिव्यपदेशेन ॥१०५॥ परिदधति, स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निबधन्तीति, तथा 'अधःकायम्' ऊर्वादिकमन १ प्रियपुत्रभ्रातृकीडका नप्तृकोडकाश्च खजनक्रीडकाश्च एते यौवनक्रीडकाः प्राप्ताः प्रच्छन्नपतयो महिलानां ॥१॥ For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra Dese www.kobatirth.org Acharya Shri Kailashsagi yanmandir | ङ्गोद्दीपनाय 'दर्शयन्ति' प्रकटयन्ति, तथा 'बाहुमुद्धृत्य ' कक्षामादर्श्य 'अनुकूल' साध्वभिमुखं 'व्रजेत्' गच्छेत् । सम्भावनायां | लिङ्, सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकत्वं स्त्रीणामिति ॥ ३ ॥ अपि च- 'सयणासणे' इत्यादि, शय्यतेऽस्मिन्निति शयनं पर्यङ्कादि तथाऽऽस्यतेऽस्मिन्नित्यासनम् - आसंदकादीत्येवमादिना 'योग्येन' उपभोगार्हेण कालोचितेन 'स्त्रियो' योषित 'एकदा ' इति विविदेशकालादौ निमन्त्रयन्ति' अभ्युपगमं ग्राहयन्ति, इदमुक्तं भवति - शयनासनाद्युपभोगं प्रति साधुं प्रार्थयन्ति, 'एतानेव' शयनासननिमत्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयाद्' अवबुध्येत स्त्रीसम्बन्धकारिणः पाशयन्ति - बध्नन्तीति पाशा - स्तान् 'विरूपरूपान' नानाप्रकारानिति । इदमुक्तं भवति - स्त्रियो ह्यासन्नगामिन्यो भवन्ति, तथा चोक्तम् - "अंचं वा निंबं वा अन्भासगुणेण आरुहइ वल्ली । एवं इत्थीतोचि य जं आसन्नं तमिच्छन्ति ॥ १ ॥ " तदेवम्भूताः स्त्रियो ज्ञाला न ताभिः सार्धं साधुः सङ्गं कुर्यात्, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तम् - "जं इच्छसि घेत्तुं जे पुविं तं आमिसेण गिण्हाहि । आमिसपास निबद्धो काहि कर्ज अकज्जं वा ॥ १ ॥ " ॥ ४ ॥ किञ्च - नो तासु चक्खु संधेज्जा, नोविय साहसं समभिजाणे | णो सहियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ५ आमंतिय उस्सविया भिक्खु आयसा निमंतंति । एताणि चेव से जाणे, सद्दाणि विरूवरूवाणि ॥६॥ १० सनादिनि० प्र० । २ आनं वा निम्बं वाभ्यासगुणेनारोहति वही एवं स्त्रियोऽपि य एवासन्नस्तमिच्छति ॥ १ ॥ २ यान् गृहीतुमिच्छसि तानामिषेण पूर्व गृहाण । यदामिषपाशनिबद्धः करिष्यति कार्यमकार्य वा ॥ १ ॥ For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagliyanmandir सूत्रकृताङ्गं म 'नो' नैव 'तासु' शयनासनोपनिमन्त्रणपाशावपाशिकासु स्त्रीषु 'चक्षुः नेत्रं सन्दध्यात् सन्धयेद्वा, न तदृष्टौ स्वदृष्टिं नि-18 ४ स्त्रीपशीलाङ्का-19 | वेशयेत् , सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तम्- "कार्येऽपीषन्मतिमानिरीक्षते योषिदङ्गमस्थिरया । अस्निग्धया || रिज्ञाध्य. चार्यायवृ- दृशाऽवज्ञया ह्यकुपितोऽपि कुपित इव ॥ १॥" तथा नापि च साहसम्-अकार्यकरणं तत्प्रार्थनया 'समनुजानीयात्' प्रति-18 उद्देशः१ त्तियुतं पद्येत, तथा यतिसाहसमेतत्सङ्ग्रामावतरणवद्यन्नरकपातादिविपाकवेदिनोऽपि साधोर्योंषिदासञ्जनमिति, तथा नैव स्त्रीभिः सार्ध ॥१०६॥ ग्रामादी 'विहरेत्' गच्छेत् , अपिशब्दात् न ताभिः सार्ध विविक्तासनो भवेत् , ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः 1 सह साङ्गत्यमिति, तथा चोक्तम्- "मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मु-18 18| यति ॥१॥" एवमनेन स्त्रीसङ्गवर्जनेनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः-सर्वापायानां स्त्रीसम्बन्धः कारणम् , अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति ॥ ५॥ कथं चैताः पाशा इव पाशिका इत्याह-'आमंतिय' इत्यादि, स्त्रियो हि खभावेनैवाकर्तव्यप्रवणाः साधुमामय यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केतं ग्राहयिखा तथा 'उस्स-12 विय'त्ति संस्थाप्योचावचैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयिता पुनरकार्यकरणायात्मना निमत्रयन्ति, आत्मनोपभोगेन साधुम-12 | भ्युपगमं कारयन्ति । यदिवा-साधोर्भयापहरणार्थ ता एव योपितःप्रोचुः, तद्यथा-भर्तारमामव्यापृच्छ्याहमिहाऽऽयाता, तथा संस्थाप्य-भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वा मद्भर्तृजनितामाशङ्का परित्यज्य निर्भ-19 ॥१०६॥ येन भाव्यमित्येवमादिकवचोभिर्विश्रम्भमुत्पाद्य भिक्षमात्मना निमत्रयन्ते, युष्मदीयमिदं शरीरकं यादृक्षस्य क्षोदीयसो गरीयसो वा कार्यस्य क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थः एतानेव 'विरूपरूपान्' नानाप्रकारान् area929098-992e900200 For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahara Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir 'शब्दादीन' विषयान् तत्स्वरूपनिरूपणतो ज्ञपरिज्ञया जानीयात्, यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषया दुर्गतिगमनैकहेतवः सन्मार्गर्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति ॥ ६ ॥ अन्यच्च - | मणबंधणेहिं णेगेहिं, कलुण विणीयमुवगसित्ताणं । अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहिं ॥७॥ सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं । एवित्थियाउ बंधंति, संवुडं एगतियमणगारं ॥८॥ मनो बध्यते यैस्तानि मनोबन्धनानि - मञ्जुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि तथा चोक्तम् - "णाई पिय कंत सामिय दtय जियाओ तुमं मह पिओत्ति । जीए जीयामि अहं पहवसि तं मे सरीरस्स ॥ १ ॥ " इत्यादिभिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वकं 'उवगसित्ताणं 'ति उपसंश्लिष्य समीपमागत्य 'अर्थ' तदनंतरं 'मञ्जुलानि' पेशलानि विश्रम्भजनका नि कामोत्कोचकानि वा भाषन्ते, तदुक्तम् - " मितमेहुररिभियजंपुल्लएहि ईसीकडक्खहसि एहिं । सविगारेहि वरागं हिययं पिहियं मयच्छीए ॥ १ ॥ ' तथा 'भिन्नकथाभी' रहस्यालापैमैथुनसम्बद्धैर्वचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति 'आज्ञापयन्ति' प्रवर्तयन्ति, स्ववशं वा ज्ञाला कर्मकरवदाज्ञां कारयन्तीति ॥ ७ ॥ अपिच - 'सीहं जहे' त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा । | बन्धनविधिज्ञाः सिंहं पिशितादिनाऽऽमिषेणोपप्रलोभ्य 'निर्भय' गतभीकं निर्भयत्वादेव एंकचरं 'पाशेन' गलयत्रादिना बनन्ति १ नाथ कान्त प्रिय स्वामिन्दयित! जीवितादपि त्वं मम प्रिय इति जीवति जीवामि अहं प्रभुरसि त्वं मे शरीरस्य ||१|| २ इयय आउ तं प्र० । ३ तुमं प्र० । ४ मितमधुररिभितजल्पाद्वैरीषत्कटाक्षहसितैः । सविकारैर्वराकं हृदयं पिहितं मृगाक्ष्याः ॥ १ ॥ For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavia dhana Kendra www.kcbatirth.org Acharya Shri Kailashes सूत्रकृताङ्गं 18| बद्धा च बहुप्रकारं कदर्थयन्ति, एवं स्त्रियो नानाविधैरुपायैः पेशलभाषणादिभिः 'एगतियन्ति' कञ्चन तथाविधम् 'अन- | ४ स्त्रीप गारं' साधु 'संवृतमपि' मनोवाकायगुप्तमपि 'बध्नन्ति' खवशं कुर्वन्तीति, संवृतग्रहणं च स्त्रीणां सामोपदर्शनार्थ, तथाहि-18/ रिजाध्य. चार्यांय- संवृतोऽपि ताभिर्बध्यते, किं पुनरपरोऽसंवृत इति ॥ ८॥ किश्च 18 उद्देशः १ त्तियुतं अह तत्थ पुणो णमयंती, रहकारोवणेमि आणुपुवीए। बद्धे मिए व पासेण, फंदंते विण मुच्चए ताहे ॥९॥ ॥१०७॥ 8|अह सेऽणुतप्पई पच्छा, भोच्चा पायसं व विसमिस्सं। एवं विवेगमादाय, संवासो नवि कप्पए दविए ॥१०॥ 'अर्थ' इति खवशीकरणानन्तरं पुनस्तत्र-खाभिप्रेते वस्तुनि 'नमयन्ति' प्रदं कुर्वन्ति, यथा-'रथकारो' वर्धकिः 'नेमि-II काष्ठं' चक्रबाह्यभ्रमिरूपमानुपूर्व्या नमयति, एवं ता अपि साधू स्वकार्यानुकूल्ये प्रवर्तयन्ति, स च साधुर्मुगवत् पाशेन बद्धो मोक्षार्थ स्पन्दमानोऽपि ततः पाशान मुच्यत इति ॥९॥ किञ्च–'अह से' इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कू-18|| | टके पतितः सन् कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यं सम्भाव्यते, तद्यथा-"को दायओ को समचित्तु काहोवणाहिं काहो दिजउ वित्त को उग्घाडउ परिहियउ परिणीयउ को व कुमारउ पडियतो जीव खडप्फडेहि पर बंधइ पावह भारओ ॥१॥" तथा यत-"मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं, गतास्ते फलभोगिनः॥१॥" इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते, अमुमेवार्थ दृष्टान्तेन स्पष्टयति-यथा । १ कोधिकः कः समचित्तः कथं उपनय कथं ददातु वित्तं कः उद्घाटकः परिहतः परिणीतः को वा कुमारकः पतितो जीवः खण्डस्फेटैः प्रबध्नाति पापभार ॥१॥ 99298938292020 For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavidy adhana Kendra www.kobatirth.org Acharya Shri Kailashsa a nmanair कश्चिद्विपमिश्रं भोजनं भुक्खा पश्चात्तत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथा-किमेतन्मया पापेन साम्प्रतेक्षिणा सुखरसिकतया वि-| पाककटुकमेवम्भूतं भोजनमाखादितमिति, एवमसावपि पुत्रपौत्रदुहितृजामातृवसभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतयाधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तद्व्यापारव्याकुलितमतिः परितप्यते, तदेवं अनन्तरोक्तया नीत्या विपाकं खानुष्ठानस्य 'आदाय' प्राप्य, विवेकमिति वा कचित्पाठः, तद्विपार्क विवेक वा 'आदाय'-गृहीखा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्ध 'संवासो' वसतिरेकत्र 'न कल्पते न युज्यते, कसिन्-'द्रव्यभूते' मुक्तिगमनयोग्ये रागद्वेपरहित वा साधौ, यतस्ताभिः साध संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति ॥१०॥ स्त्रीसम्बन्धदोपानुपदर्योपसंहरनाह तम्हा उ वजए इत्थी, विसलित्तं व कंटगं नच्चा।ओए कुलाणि वसवत्ती, आघाते ण सेवि णिग्गंथे॥११॥ 81 जे एयं उंछं अणुगिद्धा, अन्नयरा हुंति कुसीलाणं।सुतवस्सिएवि से भिक्खू, नो विहरे सह णमित्थीसु।१२।। यसात् विपाककटुः स्त्रीभिः सह सम्पर्कस्तस्मात्कारणात् स्त्रियो वर्जयेत् तुशब्दात्तदालापमपि न कुर्यात् , किंवदित्याह-विषोपलिप्तं कण्टकमिव 'ज्ञात्वा' अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे भग्नः सन्ननर्थमापादयेत स्त्रियस्तु सरणादपि, तदुक्तम्-"विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः सरणादपि ॥१॥" For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahai Aadhana Kendra www.kcbatrth.org Acharya Shri Kailash a nmandit सूत्रकृताङ्ग शीलाङ्काचार्यायवत्तियुतं ॥१०८॥ तथा-"वरि विस खइयं न विसयसुहु इक्कसि विसिण मरंति । विसयामिस पुण धारिया पर णरएहि पडंति ॥१॥" तथा- ४ स्वीप| 'ओजः एकः असहायः सन् 'कुलानि' गृहस्थानां गृहाणि गला स्त्रीणां वशवर्ती तनिर्दिष्टवेलागमनेन तदानुकूल्यं भजमानो रिज्ञाध्य. धर्ममाख्याति योऽसावपि 'न निर्ग्रन्थो न सम्यक् प्रव्रजितो, निषिद्धाचरणसेवनावश्यं तत्रापायसम्भवादिति, यदा पुनः उद्देशः१ | काचित्कुतश्चिनिमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदाऽपरसहायसाध्वभावे एकाक्यपि गखा अपरस्त्रीवृन्दमध्यगतायाः पुरुषसमन्विताया वा स्त्रीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति ॥ ११ ॥ अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुगमो भवतीत्यभिप्रायवानाह-'जे एवं उंछ' मित्यादि, 'ये' मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतक्षिण एतद्-अनन्तरो-18 क्तम् उंछन्ति जुगुप्सनीयं गद्य तदत्र स्त्रीसम्बन्धादिकं एकाकिस्त्रीधर्मकथनादिकं वा द्रष्टव्यं, तदनु-तत्प्रति ये 'गृद्धा अध्युपपन्ना मूछिताः, ते हि 'कुशीलानां पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपाणामन्यतरा भवन्ति, यदिवा-काथिकपश्य| कसम्प्रसारकमामकरूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थः, यत एवमतः 'सुतप| स्व्यपि' विकृष्टतपोनिष्टप्तदेहोऽपि 'भिक्षुः साधुः आत्महितमिच्छन् 'स्त्रीभिः समाधिपरिपन्थिनीभिः सह 'न विह कचिद्गछेन्नापि सन्तिष्ठेत् , तृतीयार्थे सप्तमी, णमिति वाक्यालङ्कारे, ज्वलिताङ्गारपुचवहरतः स्त्रियो वर्जयेदितिभावः ॥ १२ ॥ कतमाभिः पुनः स्त्रीभिः सार्ध न विहर्तव्यमित्येतदाशङ्कयाह१ बरं विषं जग्धं न विषयमुख एकशो विषेण म्रियते। विषयामिषपातिताः पुनर्नरा नरकेषु पतन्ति ॥ १॥ ॥१०८॥ For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavia adhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir 1 अवि धूयराहि सुहाहिं,धातीहिं अदुव दासीहि। महतीहि वा कुमारीहिं,संथवं से न कुज्जा अणगारे॥१३॥ अदु णाइणं च सुहीणं वा, अप्पियं दह एगता होति। गिद्धा सत्ता कामेहिं, रक्खणपोसणे मणुस्सोऽसि १४४ अपिशब्दः प्रत्येकमभिसम्बध्यते, 'धृयराहित्ति दुहिभिरपि साधन विहरेत तथा 'स्नुषाः सुतभार्यास्ताभिरपि साध न 8) विविक्तासनादौ स्थातव्यं, तथा 'धात्र्यः' पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकं न स्थेयं, अथवाऽऽसतां तावद-18 परा योषितो या अप्येता 'दास्यो' घटयोषितः सर्वापसदास्ताभिरपि सह सम्पर्क परिहरेत् , तथा महतीभिः कुमारीभिर्वाशब्दाल्ल-12 ध्वीभिश्च सार्ध 'संस्तवं' परिचयं प्रत्यासत्तिरूपं सोऽनगारो न कुर्यादिति, यद्यपि तस्यानगारस्य तस्यां दुहितरि सुषादौ वा न चित्तान्यथासमुत्पद्यते तथापि च तत्र विविक्तासनादावपरस्य शङ्कोत्पद्यते अतस्तच्छङ्कानिरासार्थ स्त्रीसम्पर्कः परिहर्तव्य इति ॥ १३ ॥ अपरस्य शङ्का यथोत्पद्यते तथा दर्शयितुमाह-'अदु णाइणम्' इत्यादि, विविक्तयोषिता सार्धमनगारमथैकदा दृष्ट्वा | | योषिजातीनां सुहृदां वा 'अप्रियं' चित्तदुःखासिका भवति, एवं च ते समाशङ्करन् , यथा-सत्त्वाः-प्राणिन इच्छामदनकामः 'गृद्धा' अध्युपपन्नाः,तथाहि-एवम्भूतोऽप्ययं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया साधे निहींकस्तिष्ठति, 18 ४ तदुक्तम्-"मुण्डं शिरो बदनमेतदनिष्टगन्धं, भिक्षाशनेन भरणं चे हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभ, चित्रं तथापि मनसो मदनेऽस्ति वाञ्छा ॥१॥" तथातिक्रोधाध्मातमानसाश्चैवमचर्यथा-रक्षणं पोषणं चेति विगृह्य समाहारद्वन्द्वस्तसिन् १ भिक्षाटनेन प्र० । २ विहितो. विहतो । For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavio tadhana Kendra www.kobatirth.org Acharya Shri Kailashsage for Gyanmandir se Sear सूत्रकृताङ्गं 18 रक्षणपोषणे सदाऽऽदरं कुरु यतस्वमस्याः 'मनुष्योऽसि' मनुष्यो वर्तसे, यदिवा यदि परं वयमस्या रक्षणपोषणव्यापृतास्वमेव || ४ खीपशीलाङ्का- 18| मनुष्यो वर्तसे, यतस्वयैव सार्धमियमेकाकिन्यहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति ॥ १४ ॥ किश्चान्यत् रिज्ञाध्य. चाीयवृ-1 उद्देशः १ त्तियुतं है। समणंपि दट्टदासीणं, तत्थवि ताव एगे कुप्पंति।अदुवा भोयणेहिं णत्थेहिं, इत्थीदोसं संकिणो होति १५॥ कुवंति संथवं ताहिं, पन्भट्टा समाहिजोगेहिं । तम्हासमणा ण समेंति, आयहियाए सण्णिसेजाओ ॥१६॥ श्राम्यतीति श्रमणः-साधुः अपिशब्दो भिन्नक्रमः तम् 'उदासीनमपि' रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपः-19 | खिन्नदेहोपलक्षणार्थ, तत्रैवम्भूतेऽपि विषयद्वेषिण्यपि साधौ तावदेके केचन रहस्सस्त्रीजल्पनकृतदोषखात्कुप्यन्ति, यदिवा पाठान्तरं "समणं दहणुदासीणं" 'श्रमणं' प्रबजितं 'उदासीनम्' परित्यक्तनिजव्यापार स्त्रिया सह जल्पन्तं 'दृष्ट्वा' उपलभ्य तत्राप्येके केचन तावत् कुप्यन्ति, किं पुनः कृतविकारमितिभावः, अथवा स्त्रीदोषाशनिश्च ते भवन्ति, ते चामी स्त्रीदोषाः 'भोजन नानाविधैराहारैः 'न्यस्तैः' साध्वर्थमुपकल्पितरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति, यदिवा-भोजनः श्वशुरादीनां न्यस्तैः अर्धदत्तैः सद्भिः सा वधः साध्वागमनेन समाकुलीभूता सत्यन्यस्मिन् दातव्येऽन्यद्दद्यात् , ततस्ते स्त्रीदोषाश॥ तिनो भवेयुर्यथेयं दुःशीलाऽनेनैव सहास्त इति, निदर्शनमत्र यथा-कयाचिद्वध्वा ग्राममध्यप्रारब्धनटप्रेक्षणकगतचित्तया पतिश्व-18 शुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृखा राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना क्रुद्धेन ताडिता, | अन्यपुरुषगतचित्तेत्याशङ्कय स्वगृहान्निर्धाटितेति ॥ १५॥ किश्चान्यत्-'कुव्वती'त्यादि, 'ताभिः' स्त्रीभिः-सन्मार्गार्गलाभिः 12 For Private And Personal Page #263 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir |सह 'संस्तर्व' तद्गृहगमनालापदान सम्प्रेक्षणादिरूपं परिचयं तथाविधमोहोदयात् 'कुर्वन्ति' विदधति, किम्भूताः ? - प्रकर्षेण भ्रष्टा:स्खलिताः 'समाधियोगेभ्यः समाधिः- धर्मध्यानं तदर्थं तत्प्रधाना वा योगा- मनोवाक्कायव्यापारास्तेभ्यः प्रच्युताः शीतल| विहारिण इति यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् 'श्रमणाः' सत्साधवो 'न समेन्ति' न गच्छन्ति, | सत् शोभना सुखोत्पादकतयाऽनुकूलवान्निषद्या इव निषद्या स्त्रीभिः कृता माया, यदिवा स्त्रीवसतीरिति, 'आत्महिताय' खहितं | मन्यमानाः, एतच्च स्त्रीसम्बधपरिहरणं तासामप्यैहिकामुष्मिकापायपरिहाराद्धितमिति, क्वचित्पश्चार्द्धमेवं पठ्यते - " तम्हा समणा उ | जहाहि अहिताओ सन्निसेज्जाओ" अयमस्यार्थः - यस्मात्स्त्रीसम्बन्धोऽनर्थाय भवति, तस्मात् हे श्रमण ! - साधो !, तुशब्दो | विशेषणार्थः, विशेषेण संनिषद्या - स्त्रीवसतीस्तत्कृतोपचाररूपा वा माया आत्महिताद्धेतोः 'जहाहि ' परित्यजेति ॥ १६ ॥ किं | केचनाभ्युपगम्यापि प्रव्रज्यां स्त्रीसम्बन्धं कुर्युः १, येनैवमुच्यते, ओमित्याह | बहवे गिहाई अवहद्दु, मिस्सीभावं पत्थुया य एगे । धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं ॥ १७ ॥ | सुद्धं रवति परिसाए, अह रहस्संमि दुक्कडं करेंति । जाणंति, य णं तहाविहा, माइल्ले महासढेऽयंति ॥१८॥ १ सदिति शोभनः पा० । २ पण्णता पा० । For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Si Kailas a nmandir elaeoe त्तियुतं सूत्रकृताङ्गं 'बहवः' केचन गृहाणि 'अपहृत्य' परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं इति द्रव्यलिङ्गमात्रसद्भावाद्भावतस्तु || ४ स्वीपशीलाङ्का-18 गृहस्थसमकल्पा इत्येवम्भूता मिश्रीभावं 'प्रस्तुताः समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तो रिज्ञाध्य. चा-यव ध्रुवो-मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि ते वक्तारो भवन्ति यथाऽयमेवामदारब्धो मध्यमः पन्थाः श्रेयान् , तथा | उद्देशः १ हि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्य नानुष्ठानकृतं, तथाहि ते द्रव्यलिङ्गधारि॥११॥ Reणो वाङ्मात्रेणैव वयं प्रव्रजिता इति बुवते नतु तेषां सातगौरव विषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्ती ति ॥ १७॥ अपिच-स कुशीलो वामात्रेणाविष्कृतवीयः 'पदि' व्यवस्थितो धर्मदेशनावसरे सत्यात्मानं 'शुद्धम् अपगतदोषमात्मानमात्मीयानुष्ठानं वा 'रोति' भाषते अथानन्तरं 'रहस्ये एकान्ते 'दुष्कृतं पापं तत्कारणं वाऽसदनुष्ठानं 'करोति' विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि 'जानन्ति' विदन्ति, के?-तथारूपमनुष्ठानं विदन्तीति तथाविदः-इङ्गिताकार| कुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति-यद्यप्यपरः कश्चिदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विद-18 |न्ति, तत्परिज्ञानेनैव किं न पर्याप्तं ?, यदिवा-मायावी महाशठवायमित्येवं तथाविदस्त द्विदो जानन्ति, तथाहि-प्रच्छन्नाका-९ | र्यकारी न मां कश्चिज्जानात्येवं रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तम्-"न ये लोणं लोणिज्जइ ण य|| ॥१०॥ तुप्पिज्जइ घयं व तेल्लं वा । किह सको वंचेउं अत्ता अणुहृयकल्लाणो॥१॥"॥ १८॥ किश्चान्यत्- १०वेदा प्र० । २ न च लवर्ण लवणीयते न म्रक्ष्यते घृतं च तैलं च । किं शक्यो वंचयितुं आत्माऽनुभूताकल्याणः ॥ ० ३ सका प्र० । For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailash yarmandie eseseseseeeeeeeeeeeees १ सयं दुक्कडं च न वदति, आइटोवि पकत्थति वाले। वेयाणुवीइ मा कासी, चोइजंतो गिलाइ से भुजो १९॥ ओसियावि इत्थिपोसेसु, पुरिसा इत्थिवेयखेदन्ना। पण्णासमन्निता वेगे, नारीणं वसं उवकसति ॥२०॥ _ 'स्वयम् आत्मना प्रच्छन्नं यदुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो 'न वदति' न कथयति, यथा अहमस्याकार्यस्य कारीति, स च प्रच्छन्नपापो मायावी खयमवदन् यदा परेण 'आदिष्टः' चोदितोऽपि सन् 'बाल: अज्ञो रागद्वेषकलितो वा 'प्रकत्थते' | आत्मानं श्लाघमानोऽकार्यमपलपति, वदति च-यथाऽहमेवम्भूतमकार्य कथं करिष्ये इत्येवं धाष्ट्रयात्प्रकथते, तथा-वेदःपुंवेदोदयस्तस्य 'अनुवीचि आनुकूल्यं मैथुनाभिलाषं तन्मा कार्कीरित्येवं भूयः पुनः चोद्यमानोऽसौ 'ग्लायति' ग्लानिमुप| याति-अकर्णश्रुतं विधत्ते, मर्मविद्धो वा सखेदमिव भाषते, तथा चोक्तम्-"सम्भाव्यमानपापोऽहमपापेनापि कि मया ? । निविपस्यापि सर्पस्य, भृशमुद्विजते जनः ॥१॥” इति ॥ १९ ॥ अपिच-स्वियं पोषयन्तीति स्त्रीपोषका–अनुष्ठानविशेषास्तेषु | 'उषिता अपि व्यवस्थिता अपि 'पुरुषा' मनुष्या भुक्तभोगिनो पीत्यर्थः, तथा-स्त्रीवेदखेदज्ञा स्त्रीवेदो मायाप्रधान इत्येवं निपुणा अपि तथा प्रज्ञया औत्पत्तिक्यादिबुध्ध्या समन्विता-युक्ता अपि 'एके महामोहान्धचेतसो 'नारीणां' स्त्रीणां संसारावतरणवीथीनां 'वशं तदायत्ततामुप-सामीप्येन 'कषन्ति ब्रजन्ति, यद्यद्यत्ताः स्वमायमाना अपि कार्यमकार्य वा ब्रुवते तत्तत्कुर्वते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा-"एता हसन्ति च रुदन्ति च कार्यहेतोविश्वासयन्ति च १त्रियः प्र.। eacsekseeeeeeeeeeeeeeeeeed For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Swi Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashga सूत्रकृताङ्गं शीलाङ्काचार्यायव त्तियुतं ॥११॥ eesa Seedseaseem नरं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः ॥१॥" तथा-"समुद्रवीचीव ४ स्त्रीपचलखभावाः, सन्ध्याभ्ररेखेव मुहूर्तरागाः। स्त्रियः कृतार्थाः पुरुषं निरर्थकं, निष्पीडितालक्तकवत्त्यजन्ति ॥ २॥"अत्र च स्त्री-18 रिज्ञाध्य. खभावपरिज्ञाने कथानकमिदम्-तद्यथा-एको युवा खगृहानिर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्रं प्रस्थितः, तदन्तराले जासत, तदन्तराला उद्देशः१ अन्यतरग्रामवर्तिन्यैकया योषिताभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्वं क प्रस्थितोऽसि ?, तेनापि यथास्थितमेव | तस्याः कथितं, तया चोक्तम् वैशिकं पठिखा मम मध्येनागन्तव्यं, तेनापि तथैवाभ्युपगतम् , अधीत्य चासौ मध्येनायातः, तया | च स्त्रानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहृतहृदयः संस्ता हस्तेन गृह्णाति, ततस्तया महताशब्देन पूत्कृत्य जनाग-15 | मनावसरे मस्तके वारिवर्धनिका प्रक्षिप्ता, ततो लोकस्य समाकुले एवमाचष्टे यथाऽयं गले लग्नेनोदकेन मनाक न मृतः, ततो मयोदकेन सिक्त इति । गते च लोके सा पृष्टवती-किं खया वैशिकशास्त्रोपदेशेन स्त्रीस्वभावानां परिज्ञातमिति ?, एवं स्त्रीचरित्रं दुर्विज्ञेयमिति नात्रास्था कर्तव्येति, तथा चोक्तम्-"हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत् स्त्रीणां | सर्व किमप्यन्यत् ॥ १॥" ॥२० ।। साम्प्रतमिहलोक एव स्त्रीसम्बन्धविपाकं दर्शयितुमाह अवि हत्थपादछेदाए, अदुवा वद्धमंसउक्तते ।अवि तेयसाभितावणाणि, तच्छियखारसिंचणाइं च ॥२१॥18 । अदु कण्णणासच्छेदं, कंठच्छेदणं तितिक्खंती। इति इत्थ पावसंतत्ता, नय बिंति पुणो न काहिंति ॥२२॥ 18| ॥११॥ स्त्रीसम्पर्को हि रागिणां हस्तपादच्छेदाय भवति, 'अपिः सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धाद्धस्तपादच्छे For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsaga www.kcbatirth.org p Shri Mahavir mandir hana Kendra Deceeeeeeeeeeeeeeeeeee 8| दादिकम् , अथवा वर्धमांसोत्कर्तनमपि 'तेजसा' अग्निना 'अभितापनानि' स्त्रीसम्बन्धिभिरुत्तेजितै राजपुरुषैर्भटित्रकाण्यपि | क्रियन्ते पारदारिकाः, तथा वासादिना तक्षयिखा क्षारोदकसेचनानि च प्रापयन्तीति ॥२१॥ अपिच-अथ कर्णनासिकाच्छेदं तथा कण्ठच्छेदनं च 'तितिक्षन्ते' स्वकृतदोषात्सहन्ते इति, एवं बहुविधां विडम्बनाम् 'अस्मिन्नेव' मानुषे च जन्मनि पापेन-पापकर्मणा संतप्ता नरकातिरिक्तां वेदनामनुभवन्तीति न च पुनरेतदेवम्भूतमनुष्ठानं न करिष्याम इति ब्रुवत इत्यवधारयन्तीतियावत, तदेवमहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्ति न पुनस्तदकरणतया निवृत्ति प्रतिपद्यन्त इति भावः ॥ २२ ॥ किश्चान्यत् सुतमेतमेवमेगेसिं, इत्थीवेदेति हु सुयक्खायं । एवंपि ता वदित्ताणं, अदुवा कम्मुणा अवकरेंति ॥२३॥ | अन्नं मणेण चिंतेति, वाया अन्नं च कम्मुणा अन्नं। तम्हा ण सदह भिक्खू , बहुमायाओ इथिओ णच्चा२४ | _ 'श्रुतम्' उपलब्धं गुर्वादेः सकाशालोकतो वा 'एतद्' इति यत्पूर्वमाख्यातं, तद्यथा-दुर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीस-18 म्बन्धविपाकः तथा चलस्वभावाः स्त्रियो दुष्परिचारा अदीर्घरोक्षिण्यः प्रकृत्या लघ्व्यो भवन्त्यात्मगर्विताश्च 'इति' एवमेकेषां| खाख्यातं भवति लोकश्रुतिपरम्परया चिरन्तनाख्यायिकासु वा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितस्वभावतस्तत्सम्बन्धवि-12 पाकतश्च वेदयति-ज्ञापयतीति स्त्रीवेदो-वैशिकादिकं स्त्रीखभावाविर्भावकं शास्त्रमिति, तदुक्तम्-“दुग्राह्यं हृदयं यथैव वदनं For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahaviraty Adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं । यद्दपणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं नैकत्र सन्तिष्ठते, नार्यो नाम विषाङ्क- ४ स्वीपशीलाङ्का- शरैरिव लता दोषैः समं वर्धिताः ॥ १॥" अपिच-"सुदृवि जियासु सुट्ठवि पियासु सुट्ठविय लद्धपसरासु । अडईसु महिलियासु ||| रिज्ञाध्य. चार्यायवृ. जय वीसंभो नेव कायवो ॥ १॥ उब्भेउँ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि । कामंतएण नारी जेण न पत्ताई दुक्खाई है। उद्देशः१ त्तियुतं ॥२॥ अह एयाणं पगई सवस्स करेंति वेमणस्साई । तस्स ण करेंति णवरं जस्स अलं चेव कामेहिं ॥३॥" किञ्च-अकार्य॥११२॥ महं न करिष्यामीत्येवमुक्तापि वाचा 'अदुव'त्ति तथापि कर्मणा-क्रियया 'अपकुर्वन्ति' इति विरूपमाचरन्ति, यदिवा अग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति ॥ २३ ॥ मूत्रकार एव तत्स्वभावाविष्करणायाह-पातालोदरगम्भीरेण मनसाऽन्यचिन्तयन्ति | तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते तथा 'कर्मणा' अनुष्ठानेनान्यनिष्पादयन्ति, यत एवं बहुमायाः स्त्रिय इति, एवं ज्ञाखा 'तस्मात् तासां 'भिक्षुः साधुः 'न श्रद्दधीत' तत्कृतया माययात्मानं न प्रतारयेत् , दत्तावैशिकवत्, अत्र चैतत्कथानकम्-दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोऽपि तां नेष्टवान् , ततस्तयोक्तम्-किं मया दौर्भाग्यकलङ्काङ्कितया जीवन्त्या प्रयोजनम् ?, अहं खत्परित्यक्ताऽग्निं प्रविशामि, ततोऽसाववोचत्-मायया इदमप्यस्ति वैशिके, 18 * तदाऽसौ पूर्वसुरङ्गामुखे काष्ठसमुदयं खा तं प्रज्वाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपि च इदमपि अस्ति वैशिके, ॥११॥ १०सूक्ष्ममार्ग वि० । २ सुत्रु विजितासु सुष्टुपि प्रीतासु सुष्टुपि च लब्धप्रसरासु अटवीषु महिलासु च विनम्भो नैव कार्यः ॥१॥ ३ ऊर्ध्वयतु अंगुलिं स पुरुषः सकले | जीवलोके कामयता नारीयन न प्राप्तानि दुःखानि ॥१॥ ४ असावेतासां प्रकृतिस्सर्वेषामपि कुर्वन्ति वैमनस्यानि तस्य न कुर्वन्ति नवरं यस्यालं चैव कामैः ॥१॥ Seeeeeeeeeeeeeeeeeeeee For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavit h ana Kendra www.kcbatirth.org Acharya Shri Kailashsagarteynmandir eeeeeeeeeeeeeeeeeeee इत्येवमसौ विलपन्नपि वातिकैश्चितायां प्रक्षिप्तः, तथापि नासौ तासु श्रद्धानं कृतवान् , एवमन्येनापि न श्रद्धातव्यमिति ॥ २४ ॥ | किश्चान्यत्जुवती समणं ब्रूया,विचित्तलंकारवत्थगाणि परिहित्ता। विरता चरिस्सहं रुक्खं,धम्ममाइक्ख णे भयंतारो । अदु साविया पवाएणं, अहमंसि साहम्मिणी य समणाणं। जतुकुंभे जहा उवजोई,संवासे विदू विसीएजा | .. 'युवतिः' अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात् , तद्यथा-विरता अहं गृहपाशात् न । ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्येतत् 'चरिष्यामि करिष्याम्यहं 'रूक्ष मिति संयम, मौनमिति | वा कचित्पाठः तत्र मुनेरयं मौनः-संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व 'णे'त्ति असाकं हे भयत्रातः!, यथाऽहमेवं दुःखानां |भाजनं न भवामि तथा धर्ममावेदयेति ॥ २५॥ किश्चान्यत-अथवाऽनेन 'प्रवादेन' व्याजेन साध्वन्तिकं योषिदुपसत्| यथाऽहं श्राविकेतिकृखा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसीभूखा कूलवालुकमिव साधुं धर्माद्वंशयति, एतदुक्तं | भवति-योपित्सान्निध्यं ब्रह्मचारिणां महतेऽनय, तथा चोक्तम्- "तज्ज्ञानं तच्च विज्ञान, तत्तपः स च संयमः । सर्वमेकपदे || | भ्रष्टं, सर्वथा किमपि स्त्रियः॥१॥" अस्मिन्नेवार्थे दृष्टान्तमाह-यथा जातुषः कुम्भो 'ज्योतिषः' अग्नेः समीपे व्यवस्थित १ धूतैः वि०प०। actreatoeaeoeseseeeeeeeee For Private And Personal Page #270 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir उपज्योतिर्वर्ती 'विलीयते' द्रवति, एवं योषितां 'संवासे' सान्निध्ये विद्वानपि आस्तां तावदितरो योऽपि विदितवेद्योऽसावपि ध-18 स्वीपशीलाङ्का-18|र्मानुष्ठानं प्रति 'विषीदेत' शीतलविहारी भवेदिति ॥२६॥ एवं तावत्स्त्रीसान्निध्ये दोपान् प्रदर्य तत्संस्पर्शजं दोषं दर्शयितुमाह-1 रिज्ञाध्य. पत्न जतुकुंभे जोइउवगूढे, आसुऽभितत्ते णासमुवयाइ। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति॥२७॥ उद्देशः १ ॥११३॥ कुवंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु। नोऽहं करेमि पावंति, अंकेसाइणी ममेसत्ति ॥२८॥ RI यथा जातुपः कुम्भो 'ज्योतिषा' अग्निनोपगूढः- समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन सन्तापितः क्षिप्रं 'नाशमुपयाति' | द्रवीभूय विनश्यति, एवं स्त्रीभिः सार्धं 'संवसनेन' परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जातुषकुम्भवत् व्रतकाठिन्यं परित्यज्य संयमशरीराद् भ्रश्यन्ति ॥ २७ ॥ अपिच-तासु संसाराभिष्वङ्गिणीष्वभिषक्ता अवधीरितैहिकामुष्मिकापायाः 'पापं कमें| मैथुनासेवनादिकं 'कुर्वन्ति' विदधति, परिभ्रष्टाः सदनुष्ठानाद 'एके केचनोत्कटमोहा आचार्यादिना चोद्यमाना 'एवमाहुः' वक्ष्यमाणमुक्तवन्तः, तद्यथा-नाहमेवम्भूतकुलप्रमूतः एतदकार्य पापोपादानभूतं करिष्यामि, ममैषा दुहितुकल्पा पूर्वम् अङ्केश। यिनी आसीत् , तदेषा पूर्वाभ्यासेनैव मय्येवमाचरति, न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्गं विधास्य इति ॥११३॥ ॥ २८॥ किश्च १ ममैषिका प्र.। For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahav www.kobatirth.org a dhana Kendra y anmandir Acharya Shri Kallasha हवालस्स मंदयं बीयं, जं च कडं अवजाणई भुजो । दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ॥२९॥ 81 संलोकणिज्जमणगारं, आयगयं निमंतणेणाहंसु। वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ॥३०॥ पाणीवारमेवं बुज्झेजा, णो इच्छे अगारेमागंतुं । बद्धे विसयपासेहिं, मोहमावज्जइ पुणो मंदे ॥३१॥ ___ तिबेमि । इति इत्थीपरिन्नाए पढमो उद्देसो समत्तो ॥ ४–१॥ (गाथाग्र. २८७) 'बालस्य अज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीयं 'मान्य अज्ञवम् , एकं तावदकार्यकरणेन चतुर्थव्रतभङ्गो द्वितीयं | तदपलपनेन मृपावादः, तदेव दर्शयति-यत्कृतमसदाचरणं 'भूयः' पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति-नैतन्मया कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत्कामः-तदभिलाषी मा मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति विषण्णः-असंयमस्तमेषितुं शीलमस्येति विषण्णैषी ॥२९॥ किश्चान्यत्-संलोकनीयं-संदर्शनीयमाकृतिमन्तं कश्चन 'अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं ।। काश्चन खैरिण्यो 'निमन्त्रणेन' निमन्त्रणपुरःसरम् 'आहुः उक्तवत्यः, तद्यथा-हे त्रायिन् ! साधो वस्त्रं पात्रमन्यद्वा पानादिकं । येन केनचिद्भवतः प्रयोजनं तदहं भवते सर्व ददामीति मद्गृहमागत्य प्रतिगृहाण समिति ॥३०॥ उपसंहारार्थमाह-एतद्योषितां १०मावति पाठान्तरसंभवः। eveeeeeeeeeeeeeeeeeeeeeeeee 20080920080920022 For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavi a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir els सूत्रकृताङ्गं शीलाङ्का- त्तियुतं वस्त्रादिकमामन्त्रणं नीवारकल्पं 'बुध्येत' जानीयात् , यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते, एवमसावपि | ४ स्वीपतेनामत्रणेन वशमानीयते, अतस्तन्नेच्छेद् 'अगारं' गृहं गन्तुं, यदिवा-गृहमेवावर्तो गृहावर्ती गृहभ्रमस्तं 'नेच्छेत्' नाभिलपेत् , रिज्ञाध्य. | किमिति ?, यतो 'बद्धो' वशीकृतो विषया एव शब्दादयः 'पाशा' रज्जुबन्धनानि तैर्बद्धः–परवशीकृतः स्नेहपाशानपत्रोटयितुम- उद्देशः २ समर्थः सन् 'मोह' चित्तव्याकुलखमागच्छति-किंकर्तव्यतामूढो भवति पौन:पुन्येन 'मन्दः' अज्ञो जड इति । इतिः परिसमाप्तौ। ब्रवीमीति पूर्ववत् ॥ ३१ ॥ इति स्त्रीपरिज्ञायां प्रथमोद्देशकः समाप्तः ॥४-१॥ eeeeeeeeeeeeeeeeeeeo अथ चतुर्थोपसर्गाध्ययने द्वितीयोद्देशकस्य प्रारम्भः ॥ ॥११४॥ उक्तः प्रथमोद्दशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके स्त्रीसंस्तवाचारित्रस्खलन1 मुक्तं, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देश कस्यादिसूत्रम् SSSS For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailasha y amandir ओए सया ण रज्जेज्जा, भोगकामी पुणो विरज्जेजा।भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे॥१॥ अह तंतु भेदमावन्नं,मुच्छितं भिक्खुं काममतिवह। पलिभिंदिया णं तो पच्छा,पादुदु मुद्धि पहणंति॥२॥ al अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत 'ओज' एको रागद्वेषवियुतः || स्त्रीषु रागं न कुर्यात् , परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन || प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतः परमाणुः भावतस्तु रागद्वेषवियुतः, स्त्रीषु रागादिहैव वक्ष्यमाणनीत्या नाना-12 विधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाचामुत्र नरकादौ तीव्रा वेदना भवन्ति यतोऽत एतन्मखा भावौजः सन् 'सदा सर्वकालं ताखनर्थखनिषु स्त्रीषु न रज्येत, तथा यद्यपि मोहोदयात भोगाभिलाषी भवेत तथाप्यहि कामुष्मिकापायान् परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति-कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कुशेन निवर्तयेदिति, तथा श्राम्यन्ति-तपसा खिद्यन्तीति श्रमणास्तेषामपि भोगा इत्येतच्छृणुत यूयं, एतदुक्तं भवति-गृहस्थानामपि भोगा विडम्बनाप्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्रायं, किं पुनस्तत्कृतावस्थाः, तथा चोक्तम्- "मुण्डं शिर" इत्यादि पूर्ववत् , तथा| यथा च भोगान् 'एके' अपुष्टधर्माणो 'भिक्षवो यतयो विडम्बनाप्रायान् भुञ्जते तथोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता प्रबन्धेन दर्शयिष्यति, अन्यैरप्युक्तम्-"कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीणे: पिठरककपालादित १०लार्पितगलः प्र० वि०प०। For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ f radhana Kendra Shi Man Acharya Shri Kailashs www.kobatirth.org Gyanmandir मूत्रकृताङ्गं 18 गलः । व्रणैः पूयक्लिनैः कृमिकुलशतैराविलतनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥१॥" इत्यादि, ॥ १॥ भोमिना ४ सीपशीलाङ्का- विडम्बना दर्शयितमाह-'अथे' त्यानन्तयोः तुशब्दो विशेषणार्थः, स्त्रीसंस्तवादनन्तरं 'भिक्षं साधं 'भेदं' शीलभेदं चारित्र रिज्ञाध्य. चार्यायवृस्खलनम 'आपन्नं प्राप्तं सन्तं स्त्रीषु 'मूञ्छितं' गृद्धमध्युपपन्न, तमेव विशिनष्टि-कामेषु-इच्छामदनरूपेषु मतेः-बुद्धेमनसो | उद्देशः२ त्तियुतं वा बों-वर्तनं प्रवृत्तिर्यस्यासौ काममतिवर्त:-कामाभिलाषुक इत्यर्थः, तमेवम्भूतं 'परिभिद्य' मदभ्युपगतः श्वेतकृष्णप्रतिपत्ता ॥११५॥ मदशक इत्येवं परिज्ञाय यदिवा-परिभिद्य-परिसार्यात्मकृतं तत्कृतं चोच्चार्येति, तद्यथा-मया तव लुश्चितशिरसो जल्लमलाविलतया दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोवस्तिस्थानस्य कुलशीलमर्यादालज्जाधर्मादीन् परित्यज्यात्मा दत्तः खं पुनरकिश्चित्कर इत्यादि भणिखा, प्रकुपितायाः तस्या असो विषयमूच्छितस्तत्प्रत्यायनार्थ पादयोनिपतति, तदुक्तम्-"व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥१॥" ततो विषयेष्वेकान्तेन मूर्छित इति परिज्ञानात् पश्चात् ‘पादं निजवामचरणम् 'उद्धृत्य' उत्क्षिप्य 'मूर्ध्नि शिरसि 'प्रघ्नन्ति ताडयन्ति, IS एवं विडम्बनां प्रापयन्तीति ।। २ ॥ अन्यच्चजइ केसिआणं मए भिक्खू, णो विहरे सह णमित्थीए। केसाणविह लंचिस्सं, नन्नत्थ मए चरिजासि ॥४॥18॥११५।। अह णं से होई उवलद्धो, तो पेसंति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाइं आहराहित्ति ॥१॥ १०शत प्र०।२ निपतितः प्र.। For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailaserri Gyanmandir केशा विद्यन्ते यस्याः सा केशिका णमिति वाक्यालङ्कारे, हे भिक्षो ! यदि मया 'स्त्रिया' भार्यया केशवत्या सह नो विह रेस्त्वं, सकेशया स्त्रिया भोगान् भुञ्जानो व्रीडां यदि वहसि ततः केशानप्यहं वत्सङ्गमाकाङ्क्षिणी 'लुञ्चिष्यामि' अपनेष्यामि, | आस्तां तावदलङ्कारादिकमित्यपिशब्दार्थः, अस्य चोपलक्षणार्थवादन्यदपि यद् दुष्करं विदेशगमनादिकं तत्सर्वमहं करिष्ये, वं पुनर्मया रहितो नान्यत्र चरेः, इदमुक्तं भवति - मया रहितेन भवता क्षणमपि न स्थातव्यम्, एतावदेवाहं भवन्तं प्रार्थयामि, अहमपि यद्भवानादिशति तत्सर्वं विधास्य इति || ३ || इत्येवमतिपेशलैर्विश्रम्भजननैरापातभद्रकैरालापैर्विश्रम्भयित्वा यत्कुर्वन्ति तद्दर्शयितुमाह-- ' अथे' त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसौ साधुर्मदनुरक्त इत्येवम् 'उपलब्धो' भवति - आकारैरिङ्गितैवेष्टया वा मद्वशग इत्येवं परिज्ञातो भवति ताभिः कपटनाटकनायिकाभिः स्त्रीभिः, ततः तदभिप्राय परिज्ञानादुत्तरकालं ' तथाभूतैः' कर्मकरव्यापारैरपशदै: 'प्रेषयन्ति' नियोजयन्ति यदिवा - तथाभूतैरिति लिङ्गस्थयोग्यैर्व्यापारैः प्रेषयन्ति, तानेव दर्शयितुमाह - 'अलाउ' त्ति अलाबु – तुम्बं छिद्यते येन तदलाबुच्छेदं -- पिप्पलकादि शस्त्रं 'पेहा हि त्ति प्रेक्षव | निरूपय लभस्खेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा 'वल्गूनि' शोभनानि 'फलानि' नालिके|रादीनि अलाबुकानि वा त्वम् 'आहर' आनयेति, यदिवा - वाक्फलानि च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वा वाचो यानि फलानि - वस्त्रादिलाभरूपाणि तान्याहरेति ॥ ४ ॥ अपिच १ ० शब्दैः प्र० खेटं पापमपशदमिति हैमः । For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir त्तियुतं सूत्रकृताङ्गं ४ दारूणि सागपागाए, पज्जोओ वा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिटुओमद्दे ॥५॥ स्त्रीप शीलाङ्का वत्थाणि य मे पडिलेहेहि, अन्नं पाणं च आहराहित्ति।गंधच रओहरणं च, कासवगं च मे समणुजाणाहि ६/रिज्ञाध्य. चायिवृ| तथा 'दारूणि' काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकाथ, कचिद् अन्नपाकायेति पाठः, तत्रान्नम्-ओदनादिक-18 उद्देश:२ मिति, 'रात्रौ' रजन्यां प्रद्योतो वा भविष्यतीतिकृता, अतो अटवीतस्तमाहरेति, तथा- [ग्रन्थानम् ३५००] 'पात्राणि पत॥११६॥ हादीनि 'रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रञ्जयेति, तथा-परित्यज्यापरं कमें || तावद् 'एहि' आगच्छ 'मे' मम पृष्ठिम् उत्-प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेषं करिष्यसीति ॥ ५॥ किश्च-'वस्त्राणि च अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षख' अन्यानि निरूपय, यदिवामलिनानि रजकस्य समर्पय, मदुपधि वा मूषिकादिभयात्प्रत्युपेक्षस्खेति, तथा अन्नपानादिकम् 'आहर' आनयेति, तथा 'गन्धं' कोष्ठपुटादिकं ग्रन्थं वा हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेत्यतः 'काश्यपं नापितं मच्छिरोमुण्डनाय 18 श्रमणानुजानीहि येनाहं बृहत्केशानपनयामीति ॥ ६॥ किश्चान्यत्18 अदु अंजणिं अलंकारं, कुक्कयेयं मे पयच्छाहि। लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥ कुटुं तगरं च अगरुं, संपिटुं सम्म उसिरेणं । तेल्लं मुहभिजाए, वेणुफलाइं सन्निधानाए ॥ ८॥ * ॥११६॥ १ गंथं इति स्यात्पाठान्तरम् । २ घर्घरमिति वि० प० । ३ भिण्डलिजाए प्र० । seRecenese nिeeeeeeeeeeeeeee esenticeaeeeeeeeeeeeee For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsanmandir अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्वं लिङ्गस्थोपकरणान्यधिकृत्याभिहितम् अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा- 'अंजणिमिति अञ्जणिकां कजलाधारभूतां नलिकां मम प्रयच्छखेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कययं' ति खुखुणकं 'मे' मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोध्रं च लोधकुसुमं च, तथा 'वेणुपलासियं' ति वंशात्मिका लक्ष्णलक काष्ठिका, सा दन्तैर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते, तथैौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति ॥ ७ ॥ तथा कुष्ठम् - उत्पलकुष्ठं तथाऽगरं तगरं च एते द्वे अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकम् 'उशीरेण' वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्तत्तथा कुरु, तथा 'तैलं' लोधकुङ्कुमादिना संस्कृतं मुखमाश्रित्य 'भिजिए' त्ति अभ्यङ्गाय ढौकयख, एतदुक्तं भवति-मुखाभ्यङ्गार्थं तथाविधं संस्कृतं तैलमुपाहरेति, | येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाई 'ति वेणुकार्याणि करण्डकपेटुकादीनि सन्निधिः सन्निधानं - वस्त्रादेर्व्यवस्थापनं तदर्थ - मानयेति ॥ ८ ॥ किञ्च - | नंदीचुण्णगाईं पाहराहि, छत्तोवाणहं च जाणाहि । सत्थं च सूवच्छेजाए, आणीलं च वत्थयं रयावे हि ॥ ९ ॥ | सुफणिं च सागपागाए, आमलगाई दगाहरणं च । तिलगकरणिमंजणस लागं, घिसु मे विहूणयं विजाणेहि ॥ 'नन्दीचुणगाई' ति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते तमेवम्भूतं चूर्ण प्रकर्षेण येन केनचित्प्रकारेण 'आहर' १ कुक्कुइयं प्र० । २ भिजाए । भिंडलिंजाए० प्र० । For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्य - ि ॥११७॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir आनयेति, तथाssaपस्य वृष्टेर्वा संरक्षणाय छत्रं तथा उपानहौ च ममानुजानीहि न मे शरीरमेभिर्विना वर्तते ततो ददखेति, तथा 'शस्त्रं' दात्रादिकं 'सूपच्छेदनाय' पत्रशाकच्छेदनार्थं ढौकयस्व, तथा 'वस्त्रम्' अम्बरं परिधानार्थं गुलिकादिना रञ्जय यथा आनीलम् - ईषनीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थत्वाद्रक्तं वा यथा भवतीति ॥ ९ ॥ तथा-सुष्ठु सुखेन वा फण्यते - काथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय, तथा 'आमलकानि' धात्री फलानि स्नानार्थ पित्तोपशमनायाभ्यवहारार्थं वा तथोदकमाहियते येन तदुदकाहरणं-कुटवर्धनिकादि, अस्य चोपलक्षणाखाद् घृततैलाद्याहरणं सर्वं वा गृहोपस्करं ढौकयस्खेति, तिलकः क्रियते यया सा तिलककरणी - दन्तमयी सुवर्णात्मिका वा शलाका यथा गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियते (इति) सैव तिलककरणीत्युच्यते, तिलका वा क्रियन्ते - पिष्यन्ते वा यत्र सा तिलककरणीत्युच्यते, तथा अञ्जनं-सौवीरकादि शलाका- अक्ष्णोरञ्जनार्थ शलाका अञ्जनशलाका तामाहरेति । तथा 'ग्रीष्मे' उष्णाभितापे सति 'मे' मम विधूनक' व्यजनकं विजानीहि ॥ १० ॥ एवं| संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ॥११॥ पूयफलं तंबोलयं, सूईसुत्तगं च जाणाहि । कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ ‘संडासकं' नासिकाकेशोत्पाटनं 'फणिहं' केशसंयमनार्थं कङ्कतकं, तथा 'सीह लिपासगं ति वीणा संयमनार्थमूर्णामयं क ङ्कणं च 'आनय' ढौकयेति, एवम् आ - समन्तादृश्यते आत्मा यस्मिन् स आदर्श स एव आदर्शकस्तं 'प्रयच्छ' ददखेति, तथा For Private And Personal ४ स्त्रीपरिज्ञाध्य. उद्देशः २ ॥११७॥ Page #279 -------------------------------------------------------------------------- ________________ Acharya Shri Kailash Shri Ma www.kobatirth.org Gyanmandir r adhana Kendra दन्ताः प्रक्षाल्यन्ते-अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालनं-दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति ॥ ११॥ पूगफलं प्रतीतं 'नाम्बूलं' नागवल्लीदल तथा सूची च सूत्रं च मूच्यर्थ वा मूत्रं 'जानीहि ददखेति, तथा 'कोशम्' इति वारकादिभाजनं तत् मोचमेहाय समाहर, तत्र मोचः-प्रस्रवणं कायिकेत्यर्थः तेन मेहः-सेचनं तदर्थ भाजनं ढौकय, एतदुक्तं भवति-बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयाद, अतो मम यथा रात्री बहिर्गमनं न भवति तथा कुरु, एतच्चान्यस्याप्यधमतमकर्तव्यस्योपलक्षणं द्रष्टव्यं, तथा 'शूर्प' तन्दुलादिशोधन तथोदुखलं तथा किश्चन क्षारस्य-सर्जिकादेर्गालनकमित्येवमादिकमुपकरणं सर्वमप्यानयेति ॥ १२ ॥ किञ्चान्यत्चंदालगं च करगं च, वच्चघरंच आउसो ! खणाहि । सरपाययं च जायाए, गोरहगं च सामणेराए ॥१३॥13 घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूयाए।वासं समभिआवणं, आवसहं च जाण भत्तं च ॥१४॥ 'चन्दालकम्' इति देवतार्चनिकाद्यर्थ ताम्रमयं भाजनं, एतच्च मथुरायां चन्दालकलेन प्रतीतमिति, तथा 'करको जलाधारो मदिराभाजनं वा तदानयेति क्रिया, तथा 'व]गृहं पुरीपोत्सर्गस्थानं तदायुष्मन् ! मदर्थ ‘खन' संस्कुरु, तथा शरा-इपवः पात्यन्ते-क्षिप्यन्ते येन तच्छरपातं-धनुः तत् 'जाताय' मत्पुत्राय कृते ढौकय, तथा 'गोरहगंति त्रिहायणं बलीवदं च दौकयेति, 'सामणेराए'चि श्रमणस्थापत्यं श्रामणिस्तमै श्रमणपुत्राय खत्पुत्रीय गच्यादिकृते भविष्यतीति ॥ १३ ॥ तथा घटिका श्रामणिपुत्राय प्र. । २ वपुत्राय प्र। For Private And Personal Page #280 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbatrth.org Acharya Shri Kailasha Janmandit उद्देशः २ सूत्रकृताङ्गं मृन्मयकुल्लडिका 'डिण्डिमेन' पटहकादिवादिनविशेषेण सह, तथा 'चेलगोलं'ति वस्त्रात्मकं कन्दुकं 'कुमारभूताय' क्षुल्लकरूपाय || ४ स्त्रीपशीलाङ्का- राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्रावृट्कालोऽयम् अभ्यापन्न:-अभिमुखं समापन्नोऽत 'आ- रिज्ञाध्य. चाीयवृ- वसथं' गृहं प्रावृट्कालनिवासयोग्यं तथा 'भक्तं च तन्दुलादिकं तत्कालयोग्यं 'जानीहि' निरूपय निष्पादय, येन सुखेनैवात्तियुतं नागतपरिकल्पितावसथादिना प्रावृट्कालोऽतिवाह्यते इति, तदुक्तम्-"मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, ॥११८॥ यस्यान्ते सुखमेधते ॥१॥” इति ॥ १॥ आसंदियं च नवसुत्तं, पाउल्लाइं संकमट्टाए । अदु पुत्तदोहलटाए, आणप्पा हवंति दासा वा ॥१५॥ जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥१६॥ Mg तथा 'आसंदिय' मित्यादि, आसन्दिकामुपवेशनयोग्यां मञ्चिकां, तामेव विशिनष्टि नव–प्रत्यग्रं सूत्रं वल्कवलितं यस्यां सा | || नवसूत्रा ताम् उपलक्षणार्थखाद्वध्रचर्मावनद्धा वा निरूपयेति वा एवं च-मौजे काष्ठपादुके वा 'संक्रमणार्थ' पर्यटनार्थ निरूपय, 18 यतो नाहं निरावरणपादा भूमौ पदमपि दातुं समर्थेति, अथवा-पुत्रे गर्भस्थे दौहृदः पुत्रदौहृदः-अन्तवर्ती फलादावभिलाषविशे-18 पस्तस-तत्सम्पादनार्थ स्त्रीणां पुरुषाः स्ववशीकृता 'दासा इव' क्रयक्रीता इव 'आज्ञाप्या' आज्ञापनीया भवन्ति, यथा दासा | अलज्जितैोग्यखादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रीभिः संसारावतरणवीथीभिरादिश्यन्त इति १ अनागते परिकल्पितं यदावसथादि तेन । २ अन्तर्बत्नी प्रारमुद्रिते, फलस्य पुत्रवाचिता उपरिष्टास्पष्टा । eeeeeeeee For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Aadhana Kendra www.kobatirth.org Acharya Shri Kailashsagaldanmandir baeeeeeeeeeeeeeeeeeeeeeeeeee रौद्रकर्मण्यपरनारकहननादिके 'अभियुज्य' व्यापार्य यदिवा-जन्मान्तरकृतं 'रौद्र' सत्त्वोपघातकार्यम् 'अभियुज्य' स्सा-18 रयिखा असाधूनि-अशोभनानि जन्मान्तरकृतानि कर्माणि-अनुष्ठानानि येषां ते तथा तान् 'इषुचोदितान् शराभिघातप्रेरितान हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती वाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा-यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थवादस्योष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यं, कथं वाहयन्तीति दर्शयति-तस्य नारकस्योपर्येक दौत्रीन् वा 'समारुह्य समारोप्य ततस्तं वाहयन्ति, अतिभारारोपणेनावहन्तम् 'आरुष्य' क्रोधं कृखा प्रतोदादिना 'विध्यन्ति' तुदन्ति, 'से तस्य नारकस्य 'ककाणओत्ति ममाणि विध्यन्तीत्यर्थः ॥ १५॥ अपिच-बाला इव बालाः परतत्राः, पिच्छिलां रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तो मन्दगतयो बलात्प्रेयन्ते, तथा अन्यान् विषण्णचित्तान्' मूछितांस्तर्पकाकारान् 'विविधम्' अनेकधा बद्धा ते नरकपालाः 'समीरिताः' पापेन कर्मणा चोदितास्तान्मारकान् 'कुटयित्वा'। खण्डशः कृखा 'बलिं करितित्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोवलिं कुर्वन्तीति ।। १६ ॥ किञ्च वेतालिए नाम महाभितावे, एगायते पव्वयमंतलिक्खे । हम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १७ ॥ संबाहिया दुकडिणो थणंति, अहो य राओ परितप्पमाणा। 1 मर्मणि प्र० । २ बलिं कुर्वति इतश्चेतश्च क्षिपतीत्यर्थः, यदिवा कोट्टबलिं कुर्वतीति, कुर्वति नगरबलि-प्र. । पत्रक.२४| | For Private And Personal - Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavi radhana Kendra www.kobatirth.org Acharya Shri Kailasha y anmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृ. त्तियुतं ॥१३९॥ एगंतकूडे नरए महंते, कूडेण तत्था विसमे हता उ ॥१८॥ ५ नरकवि| नामशब्दः सम्भावनायां, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घः 'वेया- भक्यध्य. लिए'त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपवान्नरकाणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते पी-1 उद्देशः२ ड्यन्ते, बहूनि क्रूराणि जन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहस्रसंख्यानां मुहूर्तानां परं-प्रकृष्टं कालं, सहस्रशब्दयोपलक्षणार्थखात्प्रभूतं कालं हन्यन्त इतियावत् ॥१७॥ तथा सम्-एकीभावेन बाधिताः पीडिता दुष्कृतं-पापं विद्यते येषां ते दुष्कृतिनो महापापाः 'अहो' अहनि तथा रात्रौ च 'परितप्यमाना' अतिदुःखेन पीड्यमानाः सन्तः करुण-दीनं 'स्तनन्ति' आक्रन्दन्ति, | तथैकान्तेन 'कूटानि' दुःखोत्पत्तिस्थानानि यस्मिन् स तथा तस्मिन् एवम्भूते नरके 'महति विस्तीर्णे पतिताः पाणिनः तेन च कूटेन गलयत्रपाशादिना पाषाणसमूहलक्षणेन वा 'तत्र' तसिन्विपमे हताः तुशब्दस्यावधारणार्थखात् स्तनन्त्येव केवलमिति ॥१८॥ अपिच भंजंति णं पुवमरी सरोसं, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥ १९ ॥ 18 ॥१३९॥ अणासिया नाम महासियाला, पागन्भिणो तत्थ सयायकोवा । खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा ॥ २० ॥ For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa ibyanmandir ececemeseseeeeeeeeeeeeeect 'णम्' इति वाक्यालङ्कारे पूर्वमरय इवारयो जन्मान्तरवैरिण इव परमाधार्मिका यदिवा-जन्मान्तरापकारिणो नारका अपरे-४॥ पामङ्गानि 'सरोषं सकोपं समुद्राणि मुसलानि गृहीखा 'भञ्जन्ति' गाढप्रहारैरामर्दयन्ति, ते च नारकास्त्राणरहिताः शस्त्रप्र| हाभिन्नदेहा रुधिरमुद्वमन्तोऽधोमुखा धरणितले पतन्तीति ॥ १९॥ किश्च-महादेहप्रमाणा महान्तः भृगाला नरकपालविकु|विता 'अनशिता' बुभुक्षिताः, नामशब्दः सम्भावनायां, सम्भाव्यत एतन्नरकेषु, 'अतिप्रगल्भिता' अतिधृष्टा रौद्ररूपा निर्भयाः 'तत्र' तेषु नरकेषु सम्भवन्ति 'सदावकोपा' नित्यकुपिताः तैरेवम्भूतैः शृगालादिभिस्तत्र व्यवस्थिता जन्मान्तरकृतबहुक्रूरकर्माणः शृङ्खलादिभिर्बद्धा अयोमयनिगडनिगडिता 'अदूरगाः' परस्परसमीपवर्तिनो 'भक्ष्यन्ते' खण्डशः खाद्यन्त इति ॥ 8॥ २० ॥ अपिच सयाजला नाम नदी भिदुग्गा, पविज्जलं लोहविलीणतत्ता । जंसी भिदुग्गंसि पवजमाणा, एगायऽताणुकमणं करेंति ॥ २१ ॥ एयाई फासाई फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं । ण हम्ममाणस्स उ होइ ताणं, एगो सयं पञ्चणुहोइ दुक्खं ॥ २२ ॥ १ त्रोटवन्ते प्र.. For Private And Personal Page #284 -------------------------------------------------------------------------- ________________ Shri Mahal Pradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir seeeeeee सूत्रकृताङ्गं सदा-सर्वकालं जलम् उदकं यस्यां सा तथा सदाजलाभिधाना वा 'नदी' सरिद् 'अभिदुर्गा' अतिविषमा प्रकर्षेण विवि- ५ नरकविशीलाङ्का धमत्युष्णं क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा 'पविजले ति रुधिराविलखात् पिच्छिला, विस्तीर्णगम्भीरजला भक्यध्य. चायीयवृ- IS वा अथवा प्रदीप्तजला वा, एतदेव दर्शयति-अग्निना तप्तं सत् 'विलीनं' द्रवतां गतं यल्लोहम्-अयस्तद्वत्तप्ता, अतितापविली- उद्देशः २ त्तियुतं 18 नलोहसदृशजलेत्यर्थः, यस्यां च सदाजलायां अभिदुर्गायां नद्यां प्रपद्यमाना नारकाः 'एगायत्ति एकाकिनोवाणा 'अनुक्रमणं' | तस्यां गमनं प्लवनं कुर्वन्तीति ॥ २१॥ साम्प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेषं दर्शयितुमाह-'एते' अन॥१४०॥ न्तरोद्देशकद्वयाभिहिताः 'स्पर्शा' दुःखविशेषाः परमाधार्मिकजनिताः परस्परापादिताः स्वाभाविका वेति अतिकटवो रूपरस| गंधस्पर्शशब्दाः अत्यंतदुःसहा बालमिव 'बालम्' अशरणं 'स्पृशन्ति' दुःखयन्ति 'निरन्तरम्' अविश्रामं 'अच्छिनिमीलय'मित्या| दिपूर्ववत् 'तत्र' तेषु नरकेषु चिरं-प्रभूतं कालं स्थितिर्यस्य बालस्थासौ चिरस्थितिकस्तं, तथाहि-रत्नप्रभायामुत्कृष्टा स्थितिः | सागरोपम, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायां सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिमहातमःप्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य परैर्हन्यमानस्य खकृतकर्मफलभुजो न किश्चित्राणं भवति, तथाहि-किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखमनुभवतस्तत्राणो द्यतेनापि न त्राणं कृतमिति श्रुतिः, तदेवमेक:-असहायो यदर्थ तत्पापं समर्जितं ते रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न |॥१४०॥ कश्चिदुःखसंविभागं गृह्णातीत्यर्थः, तथा चोक्तम्- "मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं, गतास्ते | फलभोगिनः॥१॥" इत्यादि ॥ २२ ॥ किश्चान्यत् esee For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Maha Pengaradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsusi, Gyanmandir asa%99999999999990SAS जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए। एगंतदुक्खं भवमजणित्ता, वेदंति दुक्खी तमणंतदुक्खं ॥ २३ ॥ एताणि सोचा णरगाणि धीरे, न हिंसए किंचण सबलोए। एगंतदिट्री अपरिग्गहे उ, बुज्झिज लोयस्स वसं न गच्छे ॥ २४ ॥ एवं तिरिक्खे मणुयासु (म)रेसुं, चतुरन्तऽणंतं तयणुविवागं । स सबमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज ॥ २५ ॥ त्तिबेमि । इति श्रीनरयविभत्तीनाम पंचमाध्ययनं समत्तं ॥ (गाथा० ३६१) । 'यत्' कर्म ‘यादृशं यदनुभावं यादृस्थितिकं वा कर्म 'पूर्व' जन्मान्तरे 'अकार्षीत् कृतवांस्तत्ताडगेव जघन्यमध्यमोत्कृष्ट-15 स्थित्यनुभावभेदं 'सम्पराये' संसारे तथा तेनैव प्रकारणानुगच्छति, एतदुक्तं भवति–तीव्रमन्दमध्यमैर्बन्धाध्यवसायस्थानैर्या-1 शैर्यद्वद्धं तत्ताडगेव तीव्रमन्दमध्यमेव विपाकम्-उदयमागच्छतीति, एकान्तेन-अवश्यं सुखलेशरहितं दुःखमेव यसिन्नरकादिके भवे स तथा तमेकान्तदुःखं 'भवमर्जयित्वा' नरकभवोपादानभूतानि कर्माण्युपादायकान्तदुःखिनस्तत्-पूर्वनिर्दिष्टं दुःखम्-असातवेदनीयरूपमनन्तम्-अनन्योपशमनीयमप्रतिकारं 'वेदयन्ति' अनुभवन्तीति ॥ २३ ॥ पुनरप्युपसंहारव्याजेनोपदेशमाह-'एतान' Eeeeeeeeeeeeeeeeseed For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kabatirth.org Acharya Shri Kailashsa ramandir मूत्रकृताङ्गं 18 पूर्वोक्तानरकान् तास्थ्यात्तव्यपदेश इतिकृखा नरकदुःखविशेषान् ‘श्रुत्वा' निशम्य धी:-बुद्धिस्तया राजत इति धीरो-बुद्धिमान् | ५नरकविशीलाङ्का- प्राज्ञः, एतत्कुर्यादिति दर्शयति-सर्वस्मिन्नपि-त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणे न कमपि प्राणिनं 'हिंस्यात्' न भत्यध्य. चार्यायवृव्यापादयेत् , तथैकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः-सम्यग्दर्शनं यस्य स एकान्तदृष्टिः निष्पकम्पसम्यक्त इत्यर्थः, उद्देशः२ त्तियुतं तथा न विद्यते परि-समन्तात्सुखार्थ गृह्यत इति परिग्रहो यस्यासौ अपरिग्रहः, तुशब्दादाद्यन्तोपादानाद्वा मृषावादादत्तादा॥१४॥ नमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा-कषायलोकं तत्स्वरूपतो 'बुध्येत' जा नीयात् , न तु तस्य लोकस्य वशं गच्छेदिति ॥२४॥ एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशन्नाह-'एवम्' इत्यादि, एवमशुभकर्मकारिणामसुमतां तिर्यअनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम्' अपर्यवसानं तदनुरूपं विपाकं 'स' बुद्धिमान् सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञाला 'ध्रुवं' संयममाचरन् 'कालं' मृत्युकालमाकांक्षेत्, एतदुक्तं भवति-चतुर्गतिकसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेतेति, इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २५॥ नरकविभक्त्यध्ययनं पञ्चमं परिसमाप्तमिति ॥ शुभकर्मकारिणामसुमतां तिगादात ॥२४॥ एतदनन्तरोक्तं दुःखविशेषमायलोक तत्वरूपतो 'बुध्येत' जा 929290009002909929202902 ॥१४॥ For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir अथ श्रीवीरस्तुत्याख्यं षष्ठमध्ययनं प्रारभ्यते ॥ easeeo209890002929 उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-अत्रानन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा ४च श्रीमन्महावीरवर्धमानस्वामिनाभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुगुरुखेन शास्त्रस्य गरीयस्व मितिकृखा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो महावीरगुणगणोत्कीर्तनरूपः । निक्षेपस्तु द्विधा ओघनिष्पन्नो नामनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु महावीर| स्तवः, तत्र महच्छब्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा निर्देश' इतिकृखा पूर्व महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुखे, यथा-महाजन इति, अस्ति बृहत्त्चे, यथा-महाघोषः, अस्त्यत्यर्थे, यथा-महाभयमिति, अस्ति प्राधान्ये, यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येत कारो दर्शयितुमाह__ पाहन्ने महसहो दब्बे खेत्ते य कालभावे य । वीरस्स उणिक्खेवो चउक्कओ होइ णायब्बो ॥ ८३॥ तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा प्राधान्यं, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदा१ पर्यायवात्तत्त्वतस्तस्यैवाभिधानं यथा भाषाभिधानं वाक्यशुद्धौ वाक्यनिक्षेपे। For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsaga y anmandir सत्रकता पदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकं, यदिवा-इहैव ये श्रीमहाशीलाङ्का- || प्रत्यक्षा रूपरसगन्धस्पर्शरुत्कृष्टाः पौण्डरीकादयः पदार्थाः अचित्तेषु वैडूर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूषित || वीरस्तुत्य. चायीय- इति, क्षेत्रतः प्रधाना सिद्धिर्धर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्रं, कालतः प्रधानं वेकान्तसुत्तियुत पमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह ॥१४॥ द्वयेनाप्यधिकार इति । वीरस्य द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा निक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्यार्थ सङ्क्रा-18 | मादावद्भुतकर्मकारितया शूरो यदिवा–यत्किश्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तद्यथा-तीर्थकुदनन्तबलवीर्यो लोकमलोके कन्दुकवत् प्रक्षेप्नुमलं तथा मन्दरं दण्डं कृता रत्नप्रभां पृथिवीं छत्रवद्भिभूयात् , तथा चक्रवर्तिनोपि बलं 'दोसोला ब|त्तीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्य मिति, क्षेत्रवीरस्त यो यस्मिन क्षेत्रेद्भुतकर्मकारी वीरो वा यत्र व्यावयेते, एवं कालेऽप्यायोज्यं, भाववीरो यस्य क्रोधमानमायालोभैः परीषहादिभिश्चात्मा न जितः, तथा चोक्तम्-"कोहं माणं च मायं च, 181 लोभं पंचेंदियाणि य । दुजयं चेव अप्पाणं, सबमप्पे जिए जियं ॥१॥ जो सहस्सं सहस्साणं, संगामे दुञ्जए जिणे । एकं जि-IX णेज अप्पाणं, एस से परमो जओ ॥ २ ॥ तथा-एको परिभमउ जए वियर्ड जिणकेसरी सलीलाए । कंदप्पदुदाढो मयणो विड्डारिओ जेणं ॥ ३ ॥" तदेवं वर्धमानस्वाम्येव परीषहोपसगैरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारिखेन गुणनिष्पन्नखात् भा-12|| गानित ॥१४॥ | १कोधो मानश्च माया च लोभश्च पञ्चेन्द्रियाणि च दुर्जयं चैवात्मनः सर्वमात्मनि जिते जितं ॥१॥ यः सहस्रं सहस्राणां सङ्ग्रामे दुर्जय जयेत् । एक जयेदात्मानं 18 एष तस्य परमो जयः ॥ २ ॥ एकः परिभ्राम्यतु जगति विकटं जिनकेसरी। खलीलया कन्दर्पदुष्टदंष्ट्रः मदनो विदारितो येन ॥ ३ ॥ For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahav hradhana Kendra www.kobatirth.org Acharya Shri Kailashad Syanmandir वतो महावीर इति भण्यते, यदिवा-द्रव्यवीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावय॑ते वा, कालतोऽप्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन् , स च वीरवर्धमानखाम्येवेति ॥ स्तवनिक्षेपार्थमाह| थुइणिक्खेवो चउहा आगंतुअभूसणेहिं दव्वथुती । भावे संताण गुणाण कित्तणा जे जहिं भणिया ॥ ८४॥ ४] 'स्तुतेः' स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत् , द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयूर स्रक्चन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु 'सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिति ॥ साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिकां गाथां नियुक्तिकृदाह पुच्छिसु जंबुणामो अज सुहम्मा तओ कहेसी य । एव महप्पा वीरो जयमाह तहा जएज्जाहि ॥ ८५॥ ___ जम्बूस्वामी आर्यसुधर्मस्वामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान् , अतोऽसावपि भगवान् सुधर्मस्वाम्येवंगुणविशिष्टो महावीर इति कथितवान् , एवं चासौ भगवान् संसारस्य 'जयम्' अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् | तथैव यत्नं विधत्तेति ।। साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् पुच्छिस्सु णं समणा माहणा य, अगारिणो या परतिथिआ य । से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहु समिक्खयाए ॥१॥ कहं च णाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? । For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavi hana Kendra www.kobatrth.org Acharya Shri Kailashes amandir सूत्रकृताङ्गं शीलाङ्काचाीयवृ-I चियुतं ॥१४३॥ Seade9ease जाणासि णं भिक्खु जहातहेणं, अहासुतं ब्रूहि जहा णिसंतं ॥ २॥ ६श्रीमहा वीरस्तुत्य. अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा-तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षेतेत्युक्तं, तत्र किम्भू-19 तोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः 'श्रमणा' यतय इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्ध्येत यदुक्तं प्रागिति, | एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्ध्येतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते, सा चेयम्-अनन्तरोक्तां बहुविधा नरकविभक्तिं श्रुखा संसारादुद्विग्नमनसः केनेयं प्रतिपादितेत्येतत् सुधर्मवामिनम् 'अप्राक्षुः' | पृष्टवन्तः 'णम्' इति वाक्यालङ्कारे यदिवा जम्बूस्वामी सुधर्मस्वामिनमेवाह-यथा केनैवंभूतो धर्मः संसारोत्तारणसमर्थः प्रतिपादित इत्येतद्वहवो मां पृष्टवन्तः, तद्यथा-'श्रमणा' निग्रेन्थादयः तथा 'ब्राह्मणा' ब्रह्मचर्याउनुष्ठाननिरताः, तथा 'अगारिणः'16 क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किं तदिति दर्शयति-स को योऽसावेनं धर्म दुर्गतिप्रसृतजन्तुधारकमेकान्तहितम् 'आह' उक्तवान् 'अनीदृशम् अनन्यसदृशम् अतुलमित्यर्थः, तथा-साध्वी चासी समीक्षा च साधुसमीक्षा| यथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा-साधुसमीक्षया-समतयोक्तवानिति ॥१॥ तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाह-'कथं' केन प्रकारेण भगवान् ज्ञानमवाप्तवान् ?, किम्भूतं वा तस्य भगवतो ज्ञान-विशेषाववोधकं १, किम्भूतं च 'से||॥१४॥ तस्य 'दर्शन' सामान्यार्थपरिच्छेदकं ? 'शीलं च यमनियमरूपं कीदृक् ? ज्ञाता:-क्षत्रियास्तेषां 'पुत्रों' भगवान् वीरवर्धमान| १०मेवमाह प्र० । २ निर्ग्रन्थाः प्र० । 025 For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir स्वामी तस्य 'आसीद्' अभूदिति, यदेतन्मया पृष्टं तत् 'भिक्षो !' सुधर्मस्वामिन् याथातथ्येन तं 'जानीषे' सम्यगवगच्छसि 'णम्' इति वाक्यालङ्कारे तदेतत्सर्वं यथाश्रुतं त्वया श्रुखा च यथा 'निशान्त' मित्यवधारितं यथा दृष्टं तथा सर्व 'ब्रूहि' आचक्ष्वे| ति ॥ २ ॥ स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाह नए से कुसलापन्ने ( ० ले महेसी ), अनंतनाणी य अनंतदसी । जसंसिणो चक्खुप ठियस्स, जाणाहि धम्मं च धिदं च पेहि ॥ ३ ॥ उ अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । से णिच्चणिच्चेहि समिक्ख पन्ने, दीवे व धम्मं समियं उदाहु ॥ ४ ॥ सः - भगवान् चतुस्त्रिंशदतिशयसमेतः खेदं - संसारान्तर्वर्तिनां प्राणिनां कर्मविपाकजं दुःखं जानातीति खेदज्ञो दुःखापनोदनसमर्थोपदेशदानात् यदिवा 'क्षेत्रज्ञो' यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा क्षेत्रम् - आकाशं तज्जानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः तथा भावकुशान्- अष्टविधकर्मरूपान् लुनाति - छिनत्तीति कुशलः प्राणिनां कर्मोच्छित्तये निपुण इत्यर्थः, आशु - शीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः सर्वत्र सदोपयोगाद्, न छद्मस्थ इव विचिन्त्य जानातीति भावः, महर्षि - रिति कचित्पाठः, महांश्चासावृषिश्च महर्षिः अत्यन्तोग्रतपश्चरणानुष्ठायिखादतुल परी पहोपसर्गसहनाच्चेति, तथा अनन्तम्- अविनाश्यनन्तपदार्थ परिच्छेदकं वा ज्ञानं - विशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकले नानन्तदर्शी, तदेवम्भूतस्य For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Hadhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचितं ॥१४४॥ ১9999999 www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir | भगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य 'चक्षुः पथे' लोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानीहि ' अवगच्छ 'धर्म' संसारोद्धरणखभावं, तत्प्रणीतं वा श्रुतचारित्राख्यं तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्राचलनखभावां 'धृतिं संयमे रतिं तत्प्रणीतां वा 'प्रेक्षस्व' सम्यकुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदिवा – तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा वं तस्य भगवतो यशस्विनचक्षुष्पथे व्यवस्थितस्य धर्मं धृतिं च जानीषे ततोऽस्माकं 'पेहि' ति कथयेति ॥ ३ ॥ साम्प्रतं सुधर्मस्वामी तद्गुणान् कथयि तुमाह - ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके लोके ये केचन त्रस्यन्तीति त्रसास्तेजोवायुरूप विकलेन्द्रियपश्चेन्द्रियभेदात् विधा, तथा ये च 'स्थावरा:' पृथिव्याम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छवासादयः प्राणा विद्यन्ते येषां ते प्राणिन इति, | अनेन च शाक्यादिमतनिरासेन पृथिव्याद्येकेन्द्रियाणामपि जीवत्वमावेदितं भवति, स भगवांस्तान् प्राणिनः प्रकर्षेण केवलज्ञानिवात् जानातीति प्रज्ञः [ ग्रन्थाग्रम् ४२५० ] स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थ पर्यायार्थाश्रयणात् 'समीक्ष्य' केवलज्ञाने| नार्थान् परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः यदिवा - संसारार्ण| वपतितानां सदुपदेशप्रदानत आश्वासहेतुत्वात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ 'धर्म' श्रुतचारित्राख्यं सम्यक् |इतं गतं सदनुष्ठानतया रागद्वेपरहितत्वेन समतया वा, तथा चोक्तम् - "जैहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई" इत्यादि, | समं वा-धर्मम् उत्- प्राबल्येन आह— उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति ॥ ४ किञ्चान्यत् १ यथा पूर्णस्य कथ्यते तथा तुच्छस्य कथ्यते ॥ For Private And Personal ६ श्रीमहावीरस्तुत्य. ॥१४४॥ Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir B a na Kendra Acharya Shri Kailashsaga o m andir से सवदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितप्पा । अणुत्तरे सवजगंसि विजं, गंथा अतीते अभए अणाऊ ॥ ५॥ से भूइपण्णे अणिएअचारी, ओहंतरे धीरे अणंतचक्खू ।। अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे ॥ ६ ॥ 'स' भगवान् सर्व-जगत चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदशी, तथा 'अभिभूय' पराजित्य मत्यादीनि चनार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकसमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृला तस्य भगवतो ज्ञानं प्रदर्य क्रियां दर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोव्याख्यः तथा गन्धो-विशोधिको टिरूपो यसात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि 18/ निष्प्रकम्पतया चारित्रे धृतिमान् तथा-स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च । ज्ञानक्रिययोः फलद्वारेण विशेषणं, तथा नास्योत्तरं-प्रधानं सर्वसिन्नपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराच्च कर्मरूपाद् 'अतीतो' अतिक्रान्तो ग्रन्थातीतो-निर्ग्रन्थ | १ तस्य परमानेडितमित्यादिवदवयववाचित्वेन षष्ठी। सूत्रकृ. २५ For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa o yanmandir त्तियुतं सूत्रकृताङ्गं 18 इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि भयं यस्यासावभयः समस्तभयरहित इत्यर्थः, तथा न विद्यते चतुर्विधमप्यायुर्यस्य स भव-18| ६ श्रीमहाशीलाङ्का- त्यनायुः, दग्धकर्मबीजलेन पुनरुत्पत्तेरसंभवादिति ॥५॥ अपिच-भूतिशब्दो वृद्धौ मङ्गले रक्षायां च वर्तते, तत्र 'भूतिप्रज्ञ' वीरस्तुत्य. चाीयवृ प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, तथा-भूतिप्रज्ञो जगद्रेक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञ इति, तथा 'अनियतम्' अप्रतिबद्धं परि | ग्रहायोगाचरितुं शीलमस्यासावनियतचारी तथौघ-संसारसमुद्रं तरितुं शीलमस्य स तथा, तथा धी:-बुद्धिस्तया राजत इति ॥१४५॥ धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः, तथा अनन्तं ज्ञेयानन्ततया नित्यतया वा चक्षुरिव चक्षुः-केवलज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः 'अनुत्तरं सर्वाधिकं तपति न तसादधिकस्तापेन कश्चिदस्ति, एवमसावपि भगवान् ज्ञानेन सर्वोत्तम इति, तथा 'वैरोचनः' अग्निः स एव प्रज्वलितखात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति ॥ ६॥ किश्च अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने । इंदेव देवाण महाणुभावे, सहस्सणेता दिवि णं विसिट्टे ॥ ७॥ से पन्नया अक्खयसागरे वा, महोदही वावि अणंतपारे । |॥१४५॥ अणाइले वो अकसाइ मुक्के, सक्केव देवाहिवई जुईमं ॥८॥ १ भूति० प्र० । २ या प्र०।३ मिक्खू । For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir | नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्म 'जिनानाम्' ऋषभादितीर्थकृता सम्बन्धिनमयं 'मुनिः' श्रीमान् वर्धमानाख्यः | 'काश्यपः' गोत्रेण 'आशप्रज्ञः केवलज्ञानी उत्पन्नदिव्यज्ञानो 'नेता' प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे 'न लोकाव्ययनि छे' (पा०२-३-६९ ) त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो 'दिवि स्वर्गे देवसहस्राणां 'महानु| भावों' महाप्रभाववान् 'णम्' इति वाक्यालङ्कारे तथा 'नेता' प्रणायको 'विशिष्टो' रूपबलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ॥७॥ अपिच-असौ भगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया 'अक्षयः' न तस्स ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साद्यपर्यवसाना कालतो द्रव्यक्षेत्रमावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद् , एकदेशेन खाह—यथा 'सागर' इति, अस्य चाविशिष्टलात् विशेषणमाह-'महोद| घिरिव' स्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरम&णानन्तगुणा गम्भीराक्षोभ्या च, यथा च असौ सागरः 'अनाविला' अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावाद कलुषज्ञान इति, तथा-कषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तो मुक्तः, भिक्षुरिति कचित्पाठः, तस्यायमर्थः-सत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यले च तथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासी, नाक्षीणमहानसादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः 'द्युतिमान्' दीप्तिमानिति ॥ ८॥ किञ्च१ स्थित्यपेक्षया ज्ञेयापेक्षया तु द्रव्यादिवदनाद्यनन्तकालगोचरैव । eaeeeeeeeeeeeeeeewer For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa heri yanmandir सूत्रकृताङ्गं से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा णगसबसे? । |६ श्रीमहाशीलाङ्का सुरालए वासिमुदागरे से, बिरायए णेगगुणोववेए ॥ ९ ॥ चार्यांय | वीरस्तुत्य. त्तियुतं सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते।। से जोयणे णवणवते सहस्से, उद्धस्सितो हेटु सहस्समेगं ॥ १० ॥ ॥१४६॥ 'स' भगवान् 'वीर्येण' औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निःशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्श-12 18 नो' मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगानां-पर्वतानां सर्वेषां श्रेष्ठः-प्रधान तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, तथा यथा 'सुरालयः स्वर्गस्तन्निवासिनां 'मुदाकरो हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो 'विराजतें | शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति ॥ ९॥ पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहस्राणां शतमुच्चैस्लेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौम जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते-'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्पं-पताकाभूतं यस्य स तथा, तथाऽसावूर्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यघोऽपि सहस्रमेकमवगाढ ॥१४६॥ इति ॥१०॥ तथा१ वादि० प्र०। reaso oasaee28002020 For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahall v adhana Kendra www.kobatirth.org Acharya Shri Kailashsal layanmandir पुढे णभे चिहइ भूमिवहिए, जं सूरिया अणुपरिवयंति । से हेमवन्ने बहुनंदणे य, जंसी रतिं वेदयती महिंदा ॥ ११ ॥ से पवए सहमहप्पगासे, विरायती कंचणमट्टवन्ने । अणुत्तरे गिरिसु य पवदुग्गे, गिरीवरे से जलिएव भोमे ॥ १२ ॥ 'नभसि 'स्पृष्टो' लग्नो नभो व्याप्य तिष्ठति तथा भूमि चावगाह्य स्थित इति ऊर्वाधस्तिर्यक्रलोकसंस्पर्शी, यथा 'य' मेरु 'सूर्या' आदित्या ज्योतिष्का 'अनुपरिवर्तयन्ति' यस्य पावतो भ्रमन्तीत्यर्थः, तथाऽसौ 'हेमवर्णो' निष्टप्तजाम्बूनदामः, | तथा बहूनि चखारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि-भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुह्य मेखलायां नन्दनं ततो द्विषष्टियोजनसहस्राणि पंचशताधिकान्यतिक्रम्य सौमनसं ततः षट्त्रिंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनाद्युपेतो विचित्रक्रीडास्थानसमन्वितः, यसिन् महेन्द्रा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन 'रति' रमण-18 क्रीडां 'वेदयन्ति' अनुभवन्तीति ॥ ११ ॥ अपिच-सः-मेाख्योऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरिरित्येवमादिभिः श18ब्दैर्महान् प्रकाशः-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो 'विराजते शोभते, काश्चनस्येव 'मृष्टः' श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा, एवं न विद्यते उत्तरः-प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः-मेखलादिभिर्दष्ट्रापर्वतैर्वा 'दुर्गों विषमः estioeeeeeeeeeeeeeehoeaesee sesesed For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahato vadhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir सूत्रकृताङ्गं || सामान्यजन्तूनां दुरारोहो 'गिरिवर!' पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभित्र देदीप्यमानतया 'भौम इव' भूदेश इव ज्व-18|| ६ श्रीमहाशीलाङ्का- लित इति ॥ १२॥ किञ्च वीरस्तुत्य. वाीयवृचियुतं महीइ मज्झमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे । एवं सिरीए उ स भूरिवन्ने, मणोरमे जोयइ अच्चिमाली ॥ १३ ॥ ॥१४७॥ सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतो पवयस्स । एतोवमे समणे नायपुत्ते, जातीजसोदसणनाणसीले ॥ १४ ॥ 'मद्या' रत्नप्रभापृथिव्यां मध्यदेशे जम्बूद्वीपस्तस्यापि बहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतु शोभितः समभूभागे दशसहस्रविस्तीर्णः शिरसि सहस्रमेकमधस्तादपि दश सहस्राणि नवतियोजनानि योजनैकादशभागैर्दशभिर-18 |धिकानि विस्तीर्णः चत्वारिंशद्योजनोच्छ्रितचूडोपशोभितो 'नगेन्द्रः' पर्वतप्रधानो मेरुः प्रकर्षेण लोके ज्ञायते सूर्यवत्शुद्धलेश्यः| आदित्यसमानतेजाः, 'एवम्' अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया सः-मेरुः 'भूरिवर्ण:' अनेकवर्णो अनेकवर्णरत्नोप ॥१४७॥ शोभितखात मन:-अन्तःकरणं रमयतीति मनोरमा 'अर्चिमालीव' आदित्य इव खतेजसा द्योतयति दशापि दिशः प्रकाशयतीति ॥ १३ ॥ साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दार्शन्तिकं दर्शयति-एतदनन्तरोक्तं 'यश' कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्वतस्य aoraear2988ssear2009 For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavia adhana Kendra www.kobatirth.org Acharya Shri Kailashsaga r anmandir प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके योज्यते-एषा-अनन्तरोक्तोपमा यस स एतदुपमः, कोऽसौ ?-श्राम्यतीति श्रमणस्तपोनिष्टप्तदेहो ज्ञाता:-क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानखामीत्यर्थः, स च जात्या सर्वजातिमद्भ्यो यशसा अशेषयशखिभ्यो दर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवयः श्रेष्ठः-प्रधानः, अक्षरघटना तु जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदिबादचप्रत्यय विधानेन विधेयेति ॥ १४ ॥ पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह 9929999999999900 गिरीवरे वा निसहाऽऽययाणं, रुयए व सेटे वलयायताणं । तओवमे से जगभूइपन्ने, मुणीण मज्झे तमुदाहु पन्ने ॥ १५ ॥ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई। सुसुक्कसुकं अपगंडसुकं, संखिंदुएगंतवदातसुकं ॥ १६ ॥ यथा 'निषधो' गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण 'श्रेष्ठः' प्रधानः तथा-वलयायतानां मध्ये रुचकः पर्वतोऽन्येभ्यो वलयायतखेन यथा प्रधानः, स हि रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इव वृत्तायतः। १ मत्वर्थीयात् अप्र० प्र०। २ वृत्तायतोऽसं० प्र० नचैतद्युक्तं । For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir ६श्रीमहा सूत्रकृताङ्गं शीलाङ्काचार्यांयचियुतं 8 सङ्ख्येययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञा-प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः 'उदाह उदाहृतवन्त उक्तवन्त इत्यर्थः ॥१५॥ किश्चान्यत्-नास्योत्तरः-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्म 'उत्' प्राबल्येन ईरयित्वा' कथयिता प्रकाश्य 'अनुत्तरं' प्रधानं 'ध्यानवरं ध्यानश्रेष्ठं ध्यायति, तथाहि-उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्ताख्यं ध्यायति, एतदेव दर्शयति-सुष्टु शुक्लबत्शुक्लं ध्यानं तथा अपगतं गण्डम्-अपद्रव्यं यस्य तदपगण्डं नि दोषार्जुनसुवर्णवत् शुक्लं यदिवा-अपगण्डम् -उदकफेनं तत्तुल्यमिति भावः । तथा शओन्दुवदेकान्तावदातं-शुभ्रं शुक्लं-शुक्लध्या९ नोत्तरं भेदद्वयं ध्यायतीति ॥ १६ ॥ अपिच ॥१४८॥ 999000000000000000 अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य दंसणेण ॥ १७ ॥ रुक्खेसु णाते जह सामली वा, जस्सि रतिं वेययती सुवन्ना। वणेसु वा णंदणमाहु सेढें, नाणेण सीलेण य भूतिपन्ने ॥ १८ ॥ ॥१४८॥ For Private And Personal Page #301 -------------------------------------------------------------------------- ________________ Shri Maha adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir 9999999999900 तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साद्यपर्यवसानां सिद्धिगतिं पश्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टि-अनुत्तरा चासौ सर्वोत्तमखादग्र्या च लोकाग्रव्यवस्थितखादनुत्तराद्र्या तां 'परमा प्रधानां 'महर्षिः' असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहखाद् अशेषं कर्म-ज्ञानावरणादिकं 'विशोध्य अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सि| द्विगतिं प्राप्त इति मीलनीयम् ॥ १७॥ पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा 'ज्ञात' प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, स च भवनपतिक्रीडास्थानं, 'यत्र व्यवस्थिता अन्यतश्चागत्य 'सुपर्णा भवनपतिविशेषा 'रति रमणक्रीडां 'वेदयन्ति' अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधानं एवं भगवानपि 'ज्ञानेन' केवलाख्येन समस्तपदार्थाविर्भावकेन 'शीलेन' च चारित्रेण यथाख्यातेन 'श्रेष्ठः' प्रधानः 'भूतिप्रज्ञः' प्रवृद्धज्ञानो भगवानिति ॥ |॥ १८ ॥ अपिच थणियं व सदाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधेसु वा चंदणमाहु सेढे, एवं मुणीणं अपडिन्नमाहु ॥ १९ ॥ जहा सयंभू उदहीण सेटे, नागेसु वा धरणिंदमाहु सेटे। खोओदए वा रस वेजयंते, तवोवहाणे मुणिवेजयंते ॥ २० ॥ 929202020000000000020200 For Private And Personal Page #302 -------------------------------------------------------------------------- ________________ Shri Mahallvadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं शीलाङ्काचार्यायत्तियुतं ॥१४९॥ eeeeeeeeeee यथा शब्दानां मध्ये 'स्तनितं' मेघगर्जितं तद् 'अनुत्तरं प्रधानं, तुशब्दो विशेषणार्थः समुच्चयार्थो वा, 'तारकाणां च' ६ श्रीमहानक्षत्राणां मध्ये यथा चन्द्रो महानुभावः सकलजननिवृत्तिकारिण्या कान्या मनोरमः श्रेष्ठः, 'गन्धेषु' इति गुणगुणिनोरभेदान्म- वीरस्तुत्य. तुबलोपाद्वा गन्धवत्सु मध्ये यथा 'चन्दनं गोशीर्षकाख्यं मलयजं वा तज्ज्ञाः श्रेष्ठमाहुः, एवं 'मुनीनां' महर्षीणांमध्ये भगवन्तं नास्य प्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यते इत्यप्रतिज्ञस्तमेवम्भूतं श्रेष्ठमाहुरिति॥ १९ ॥ अपिच-स्वयं भवन्तीति खयम्भुवो| देवाः ते तत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवम् 'उदधीनां समुद्राणां मध्ये यथा स्वयम्भूरमणः समुद्रः समस्तद्वीपसागरप यन्तवर्ती श्रेष्ठ प्रधानः 'नागेषु च' भवनपतिविशेषेषु मध्ये 'धरणेन्द्र' धरणं यथा श्रेष्ठमाहुः, तथा 'खोओदए' इति इक्षु-|| का रस इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य 'वैजयन्तः प्रधानः खगुणैरपरसमुद्राणां पताकेवोपरि व्यवस्थितः एवं 'तपउपधानेन' विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालावस्थामिति 'मुनिः भगवान् 'वैजयन्तः प्रधानः, समस्तलोकस्य महातपसा वैजयन्तीवोपरि व्यवस्थित इति ॥ २०॥ . हत्थीसु एरावणमाहु णाए, सीहो मिगाणं सलिलाण गंगा। ॥१४९॥ पक्खीसु वा गरुले वेणुदेवो, निवाणवादीणिह णायपुत्ते ॥ २१ ॥ जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु । For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org १०यभिप्रायः प्र० । खत्तीण सेट्टे जह दंतवक्के, इसीण सेट्टे तह वद्धमाणे ॥ २२ ॥ 'हस्तिषु' करिवरेषु मध्ये यथा 'ऐरावणं' शत्रवाहनं 'ज्ञातं ' प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, 'मृगाणां' च श्वापदानां मध्ये यथा 'सिंह' केसरी प्रधानः तथा भरतक्षेत्रापेक्षया 'सलिलानां' मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति, 'पक्षिषु' मध्ये यथा गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणं-सिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूपतस्तदुपायप्राप्तिहेतुतो वा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाताः - क्षत्रियास्तेषां पुत्रः - अपत्यं ज्ञातपुत्रः- श्रीमन्महावीरवर्धमानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः ॥ २१ ॥ अपिच - योधेषु मध्ये 'ज्ञातो' विदितो दृष्टान्तभूतो वा विश्वा-हस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेन :- चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्दं प्रधानमाहुः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता - उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्य:- चक्रवर्ती यथाऽसौ श्रेष्ठः । तदेवं बहून् दृष्टान्तान् प्रशस्तान् प्रदर्श्याधुना भगवन्तं दाष्टन्तिकं स्वनामग्राहमाह - तथा ऋषीणां मध्ये श्रीमानू वर्धमानखामी श्रेष्ठ इति ॥ २२ ॥ तथा दाणा से अभय पाणं, सच्चेसु वा अणवजं वयंति । तवे वा उत्तम बंभरं, लोगुत्तमे समणे नायपुत्ते ॥ २३ ॥ Acharya Shri Kailashsagari Gyanmandir For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Swi Manaw a chana Kendra www.kobatirth.org Acharya Shri Kailashaofio amandir &&&& शीलाङ्का सूत्रकृताङ्गं ॥४ ६श्रीमहा ठिईण सेट्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा । वीरस्तुत्य चायायवृ निवाणसेट्टा जह सवधम्मा, ण णायपुत्ता परमत्थि नाणी ॥ २४ ॥ त्तियुतं श तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारिखादभयप्रदानं श्रेष्ठ, IS ॥१५०॥ तदुक्तम्-"दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात् , सर्वो जीवितुमिच्छति ॥१॥" इति, गोपालादुका दायत ङ्गनादीनां दृष्टान्तद्वारणार्थो बुद्धौ सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थ कथानकमिदं वसन्तपुरे नगरे अरिदमनो नाम राजा, स च कदाचिच्चतुर्वधृसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिच्चौरो रक्तकणवीरकृतमुण्डमालो रक्तपरिधानो रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्टं-किमनेनाकारीति ?, तासामेकेन राजपुरुषेणाऽऽवेदितं यथा-परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्तो यथा-यो भवता मम प्रार वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किश्चित्, राज्ञापि प्रतिपन्न, ततस्तया स्नानादिपुरःसरमलङ्कारेणालङ्कतो दीनारसहस्रव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनर्द्वितीययापि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन | लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुर्थ्या तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽ- १५०॥ सावन्याभिह सिता नास्स खया किश्चिद्दत्तमिति, तदेवं तासां परस्परबहूपकारविषये विवादे राज्ञासावेव चौरः समाहूय पृष्टो यथा केन तव बहूपकृतमिति, तेनाप्यमाणि यथा-न मया मरणमहाभयभीतेन किश्चित् स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्ण eeeeeeeeeeeee && For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Man a Kendra www.kcbatirth.org Acharya Shri Kailas a nmandir SSSSS नेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यद् 'अनवद्यम् || | अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं, सद्भ्यो हितं सत्यमितिकखा, तथा चोक्तम्-"लोकेऽपि || श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन, नरके तीवेदने ॥१॥" अन्यच्च-"तहेव काणं काणत्ति, पंडगं 9 पंडगत्ति वा । वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वदे ॥१॥" तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्युपेतं ब्रह्मचर्य प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो भगवान् श्रमणः प्रधान इति ॥ २३ ॥ किञ्च-स्थितिमतां मध्ये यथा 'लवसत्तमाः' पञ्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थिति वर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतोलवसत्तमास्तेऽभिधीयन्ते, 'सभानां 18च' पर्षदां च मध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतखात्तथा यथा सर्वेऽपि धर्मा 'निर्वाणश्रेष्ठाः' मोक्षप्र-1] धाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव खदर्शनं बुवते यतः, एवं 'ज्ञातपुत्रात्' चीरवर्धमानखामिनः सर्वज्ञात् सका-18 18 शात् 'परं' प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवानपरज्ञानिम्योऽधिकज्ञानो भवतीति भावः ॥ २४ ॥ किश्चान्यत्-. पुढोवमे धुणइ विगयगेही, न सण्णिहिं कुवति आसुपन्ने । तरिउं समुदं व महाभवोघं, अभयंकरे वीर अणंतचक्खू ॥ २५ ॥ For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृता कोहं च माणं च तहेव माय, लोभं चउत्थं अज्झत्थदोसा । ४६भीमहाशीलाङ्का वीरस्तुत्य. एआणि वंता अरहा महेसी, ण कुबई पाव ण कारवेइ ॥ २६ ॥ चाीयवृत्तियुतं ||| स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद्वा सवाधार इति, यदिवा१५||| यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा 'विगता' प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु 'गृद्धिः' गायमभिलाषो यस्य स विगतगृद्धिः, तथा सनिधानं सन्निधिः, स च || द्रव्यसन्निधिः धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसन्निधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि सं. निर्षि न करोति भगवान् , तथा 'आशुप्रज्ञः सर्वत्र सदोपयोगात् न छमस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स| | एवम्भूतः तरिखा समुद्रमिवापारं 'महाभवौ,' चतुर्गतिकं संसारसागरं बहुव्यसनाकुलं सर्वोत्तम निर्वाणमासादितवान् , पुनरपि | तमेव विशिनष्टि-'अभयं प्राणिनां प्राणरक्षारूपं खतः परतश्च सदपदेशदानात करोतीत्यभयंकरः, तथाऽष्टप्रकारं कमें विशेषेरयति-प्रेरयतीति वीरः, तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तवाद्वाऽनन्तं चक्षुरिव चक्षुः केवलज्ञानं यस्य स तथेति | ॥१५॥ ॥ २५॥ किश्चान्यत्–'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत | | एतान् अध्यात्मदोषांश्चतुरोपि क्रोधादीन् कषायान् 'वान्त्वा' परित्यज्य असौ भगवान् 'अहंन्' तीथेक जातः, तथा मह For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir गर्षिः, एवं परमार्थतो महर्षिखं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न खतः 'पापं सावधमनुष्ठानं करोति नाप्यन्यैः कारयतीति ॥ २६ ॥ किश्चान्यत् किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं । से सबवायं इति वेयइत्ता, उवट्ठिए संजमदीहरायं ॥ २७ ॥ से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्टयाए। लोगं विदित्ता आरं परं च, सवं पभू वारिय सबवारं ॥ २८ ॥ सोचा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं । तं सदहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥ २९॥ त्तिबेमि (गाथा० ३९०) इति श्री वीरत्युतीनाम छट्ठमज्झयणं. समत्तं ॥ तथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च 'स्थानं पक्षमभ्युपगतमित्यर्थः, यदिवा-सीयतेऽसिमिति स्थानं-दुर्गतिगमनादिकं 'प्रतीत्य परिच्छिद्य सम्यगवबुध्येत्यर्थः, एतेषां च स्वरूपमुत्तरत्र न्यक्षेण व्याख्यास्या eeeeeeeeeeeeeeese For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्यय चियुतं ॥१५२॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir मः, लेशतस्त्विदं - क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एवं क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थित वस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तम् – “पञ्चविं | शतितत्त्वज्ञो यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापि, सिद्ध्यते नात्र संशयः ॥ १ ॥ ” तथा विनयादेव मोक्ष इत्येवं गो- शालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवंरूपं तेषामभ्युपगमं परिच्छिद्य - स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानखामी सर्वमन्यमपि बौद्धादिकं | यं कश्चन वादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तम् - " यथा परेषां कथका विदग्धाः, शास्त्राणि कृता लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वकृखदोषास्त्वयि ते न सन्ति ॥ १ ॥ " इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ २७ ॥ अपिच - स भगवान् वारयित्वा प्रतिषिध्य किं तदित्याह - 'स्त्रियम्' इति स्त्रीपरिभोगं मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपल| क्षणार्थवादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यं तथा उपधानं तपस्तद्विद्यते यस्यासौ उपधानवान - तपोनिष्टतदेहः, किमर्थमिति दर्शयति- दुःखयतीति दुःखम् - अष्टप्रकारं कर्म तस्य क्षयः - अपगमस्तदर्थं, किञ्च - लोकं विदिला 'आरम्' इहलोकाख्यं 'परं' परलोकाख्यं यदिवा – आरं - मनुष्यलोकं पारमिति - नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतश्च विदित्वा सर्वमेतत् | 'प्रभुः' भगवान् 'सर्ववारं ' बहुशो निवारितवान् एतदुक्तं भवति - प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांच स्थापितवान्, न हि स्वतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम् - " बुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन् परान्नालं कश्चिद्दमयितु For Private And Personal ६ श्रीमहावीरस्तुत्य. ॥१५२॥ Page #309 -------------------------------------------------------------------------- ________________ Shri Maha xuradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir मदान्तः स्वयमिति । भवानिश्चित्यैवं मनसि जगदाधाय सकलं, खमात्मानं तावद्दमयितुमदान्तं व्यवसितः ॥१॥” इति, तथा"तित्थयरो चउनाणी सुरमहिओ सिज्झियवयधुयंमि । अणिगृहियवलविरओ सत्वत्थामेसु उज्जमइ ॥१॥ इत्यादि ॥२८॥ साम्प्रतं सुधर्मस्वामी तीर्थकरगुणानाख्याय स्खशिष्यानाह-'सोचा य इत्यादि, श्रुखा च दुर्गतिधारणाद्धर्म-श्रुतचारित्राख्यमहद्भिर्भाषितं सम्यगाख्यातमर्थपदानि-युक्तयो हेतवो वा तैरुपशुद्धम्-अवदातं सयुक्तिकं सद्धेतुकं वा यदिवा अथैः-अभिधेयैः पदैश्व-वाचकैः शब्दैः उप-सामीप्यन शुद्ध-निर्दोष, तमेवम्भूतमर्हद्भिर्भाषितं धर्म श्रद्दधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका | 'अनायुषः' अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्चन्द्राद्या देवाधिपा आगमिष्यन्तीति । इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २९ ॥ इति वीरस्तवाख्यं षष्ठमध्ययनं परिसमाप्तमिति ॥ Eroticescaeeeeeeeeeerserseratise १ तीर्थकरश्चतुर्शानी सुरमहितः सेधयितव्ये धुवे, अनिगूहितबलवीर्यः सर्वस्थानोद्यच्छति ॥१॥ For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbatrth.org Acharya Shri Kailashsax lanmandir esese eesesed सूत्रकृताङ्गं अथ सप्तमं अध्ययनं प्रारभ्यते ॥ ७ कुशील शीलाङ्का परिभाषा. चाीयवृचियुतं उक्तं षष्ठमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्स चायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्तनतः सुशीलप रिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीला: परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि व्या॥१५३॥ वर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कुशीला:-परतीर्थिकाः पार्श्वस्थादयो वा स्वयूथ्या अशीलाश्च गृहस्थाः 18 परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशीलाश्चेति, निक्षेपस्त्रिधा ओघनामसूत्रालापकभेदात, तत्रौघनिष्पन्ननिक्षेपेऽध्ययनं,नामनिष्पन्ने कुशीलपरिभाषेति, एतदधिकृत्य नियुक्तिकृदाह सीले चउक्क दब्बे पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चेव ॥८६॥ 'शीले' शीलविषये निक्षेपे क्रियमाणे 'चतुष्क'मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनारस्य 'द्रव्यम् । इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यं, अस्थायमर्थः-यो हि फलनिरपेक्षस्तत्स्वभावादेव क्रियासु प्रवर्तते स तच्छीलः, II तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यानित्यं प्रावरणखभावः प्रावरणे वा दत्तावधान:, एवमाभरणभोजना-12 ॥१५३॥ दिष्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः खभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा-ओघशीलमाभीक्ष्ण्यसेवनाशीलं चेति ॥ तत्रौषशीलं व्याचिख्यासुराह weeksee esta For Private And Personal Page #311 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir ओहे सीलं विरती विरयाविरई य अविरती असीलं । धम्मे णाणतवादी अपसत्थ अहम्मकोवादी ॥ ८७॥ तत्रौषः-सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्ण्यसेवायांतु-अनवरतसेवनायां तु शीलमिदं, तद्यथा-'धर्मे धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणं वा, आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्तभावशीलं खधर्मप्रवृत्तिबाह्या आन्तरा तु क्रोधादिषु प्रवृत्तिः, आदिग्रह||णात शेषकषायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति ।। साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थता दर्शयितुमाह| परिभासिया कुसीला य एत्थ जावंति अविरता केई । सुत्ति पसंसा सुद्धो कुत्ति दुगुंछा अपरिसुद्धो॥ ८८॥ | परि-समन्तात् भाषिताः-प्रतिपादिताः 'कुशीला:' कुत्सितशीलाः परतीर्थिकाः पार्श्वस्थादयश्च चशब्दात् यावन्तः केच-| नाविरता असिमित्यत इदमध्ययन कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह-सुरित्ययं निपातः प्रशसायां शुद्धविषये वर्तते, तद्यथा-सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषये वर्तते, कुतीर्थ कुर इत्यादि ॥ यदि कुत्सितशीला: कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह अफासुयपडिसेविय णामं भुजो य सीलवादी य । फासुं वयंति सीलं अफासुया मी अभुंजता ॥ ८९॥ अस्त्ययं शीलशब्दस्तत्स्वाभाव्ये, तथाहि-यः फलनिरपेक्षः क्रियाखाभरणादिकासु प्रवर्तते स चेह द्रव्यशीलतेन प्रदर्शितः, | अस्त्युपशमप्रधाने चारित्रे, तथाहि-तत्प्रधानः शीलवानयं तपस्वीति, तद्विपर्ययेण दुःशील इति, स चेह भावशीलग्रहणेनोपात्त इति, इह च यतीनां ध्यानाध्ययनादिकं मुक्खा धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्खा नापरः कश्चिद्यापारोऽस्तीत्यतस्त 9298999999eSassa For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavin Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥१५४॥ www.kobatirth.org | दाश्रयणेनैव सुशीलवं दुःशीलवं च चिन्त्यते, तत्र कुतीर्थिकः पार्श्वस्थादिर्वा अप्रासुकं - सचित्तं प्रतिसेवितुं शीलमस्य स भवत्यप्रासुकप्रतिसेवी नामशब्दः सम्भावनायां 'भूयः पुनर्धार्थ्याच्छीलवन्तमात्मानं वदितुं शीलं यस्य स शीलवादी, किमित्येवं १ यतः 'प्राकम् ' अचेतनं शीलं वदन्ति इदमुक्तं भवति यः प्रासुकमुद्गमादिदोषरहितमाहारं मुझे तं शीलवन्तं वदन्ति तज्ज्ञाः, तथाहि-यतयो प्राकमुद्गमादिदोषदुष्टमेवाहारमभुञ्जानाः शीलवन्तो भण्यन्ते, नेतर इति स्थितं, मोशब्दस्य निपातखेनावधारणार्थखादिति || अप्रासुकभोजिवेन कुशीलवं प्रतिपादयितुं दृष्टान्तमाह Acharya Shri Kailashsagarri Syanmandir जह णाम गोयमा चंडीदेवगा वारिभदगा चेव । जे अग्निहोत्तवादी जलसोयं जे य इच्छति ॥ ९० ॥ यथेति दृष्टान्तोपक्षेपार्थं, नामशब्दो वाक्यालङ्कारे, 'गौतमा' इति गोत्रतिका गृहीतशिक्षं लघुकार्यं वृषभमुपादाय धान्याद्यर्थं प्रतिगृहमटन्ति, तथा 'चंडीदेवगा' इति चक्रधरप्रायाः एवं 'वारिभद्रका' अन्भक्षाः शैवलाशिनो नित्यं स्वानपादादिधावनाभि| रता वा तथा ये चान्ये 'अग्निहोत्रवादिनः' अग्निहोत्रादेव स्वर्गगमनमिच्छन्ति ये चान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्वेऽ|प्यप्रासुकाहारभोजिखात् कुशीला इति, चशब्दात् ये च स्वयूथ्याः पार्श्वस्यादय उद्गमाद्ययुद्धमाहारं भुञ्जते तेऽपि कुशीला इति । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं मूत्रालापक निष्पन्ने निक्षेपे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तवेदं पुढवीय आऊ अगणी य वाऊ, तण रुक्ख बीया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा ॥ १ ॥ For Private And Personal ७ कुशील परिभाषा ॥१५४॥ Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir a dhana Kendra www.kobatirth.org Acharya Shri Kailashsaga N anmandir एयाइं कायाई पवेदिताई, एतेसु जाणे पडिलेह सायं । एतेण कारण य आयदंडे, एतेसु या विप्परियासुविंति ॥२॥ | 'पृथिवी' पृथिवीकायिकाः सचाः चकारः खगतभेदसंमुचनार्थः, स चायं भेदः-पृथिवीकायिकाः मूक्ष्मा बादराश्च, ते च प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा, एवमप्कायिका अपि तथाग्निकायिका वायुकायिकाश्च द्रष्टव्याः, वनस्पतिकायिकान् भेदेन दर्शयति–'तृणानि' कुशादीनि 'वृक्षाच' अश्वत्थादयो 'बीजानि' शाल्यादीनि एवं वल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टव्याः, त्रस्यन्तीति 'त्रसा' द्वीन्द्रियादयः 'प्राणाः' प्राणिनः ये चाण्डाजाता अण्डजा:-शकुनिसरीसृपादयः 'ये च जरायुजा' जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाविकमनुष्यादयः, तथा संखेदाजाताः संखेदजा युकामत्कुणकुम्यादयः 'ये च रसजाभिधाना' दधिसौवीरकादिषु रूतपक्ष्मसन्निभा इति ॥१॥ नानाभेदभिन्नं जीवसंघातं प्रदाधुना तदुपघाते दोषं प्रदशयितुमाह-एते' पृथिव्यादयः 'काया' जीवनिकाया भगवद्भिः 'प्रवेदिताः' कथिताः, छान्दसखानपुंसकलिङ्गता, 'एतेषु' च पूर्व प्रतिपादितेषु पृथिवीकायादिषु प्राणिषु 'सातं' सुखं जानीहि, एतदुक्तं भवति-सर्वेऽपि सत्त्वाः सातैषिणो दुःखद्विषश्चेति ज्ञाखा | 'प्रत्युपेक्षख' कुशाग्रीयया बुद्ध्या पर्यालोचयेति, यथैभिः कायैः समारभ्यमाणैः पीड्यमानैरात्मा दण्ड्यते, एतत्समारम्भादात्मदण्डो भवतीत्यर्थः, अथवैभिरेव कायैर्ये 'आयतदण्डा' दीर्घदण्डाः, एतदुक्तं भवति–एतान् कायान् ये दीर्घकालं दण्डयन्तिपीडयन्तीति, तेषां यद्भवति तद्दर्शयति ते एतेष्वेव-पृथिव्यादिकायेषु विविधम्-अनेकप्रकारं परि-समन्ताद् आशु--क्षिप्रमुप eseseseseaeeeee eteacha For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्यय चियुर्त ॥१५५॥ www.kobatirth.org | सामीप्येन यान्ति - व्रजन्ति, तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा - विपर्यासोव्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखमिति, यदिवा कुतीर्थिका मोक्षार्थमेतैः कायैर्या क्रियां कुर्वन्ति तथा संसार एव भवतीति ॥ २ ॥ यथा चासावायतदण्डो मोक्षार्थी तान् कायान् समारभ्य तद्विपर्ययात् संसारमाप्नोति तथा दर्शयति जाईप अणुपरिमाणे, तसथावरेहिं विणिघायमेति । से जाति जातिं बहुकूरकम्मे, जं कुवती मिज्जति तेण बाले ॥ ३ ॥ अस्सि च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेदंति य दुन्नियाणि ॥ ४ ॥ Acharya Shri Kailashsadyanmandir जातीनाम् - एकेन्द्रियादीनां पन्था जातिपथः, यदिवा - जातिः - उत्पत्तिर्वधो- मरणं जातिश्च वधथ जातिवधं तद् 'अनुपरिवर्तमानः' एकेन्द्रियादिषु पर्यटन जन्मजरामरणानि वा बहुशो ऽनुभवन् 'त्रसेषु' तेजोवायुद्वीन्द्रियादिषु 'स्वावरेषु' च पृथिव्य|म्बुवनस्पतिषु समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो 'विनिघातं ' विनाशमेति - अवाप्नोति 'स' आयतदण्डोऽसुमान् 'जातिं जातिम्' उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणि - दारुणान्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवम्भूतो निर्वि | वेकः सदसद्विवेकशून्यखात् बाल इव बालो यस्यामेकेन्द्रियादिकायां जातौ यत्प्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा 'मी For Private And Personal ७ कुशीलपरिभाषा. ।। १५५ ।। Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavi Hadhana Kendra www.kobatirth.org Acharya Shri Kailashsagaanmandir यते' श्रियते पूर्यते यदिवा 'मी हिंसाया' मीयते हिंस्यते अथवा बहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव | कर्मणा मीयते - परिच्छिद्यत इति ॥ ३ ॥ ॥ क पुनरसौ तैः कर्मभिर्मीयते इति दर्शयति - यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विषाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकस्मिन्नेव जन्मनि विपाकं तीव्रं ददत 'शताग्रशो वे 'ति बहुषु जन्मसु येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथा - ' अन्यथा वेति, इदमुक्तं भवति — किञ्चित्कर्म तद्भव एवं विपाकं ददाति किञ्चिच्च जन्मान्तरे, यथा— मृगापुत्रस्य दुःखविपाकाव्ये विपाकश्रुताङ्गश्रुतस्कन्धे | कथितमिति, दीर्घकालस्थितिकं खपरजन्मान्तरितं वेद्यते, येन प्रकारेण सकृत्तथैवानेकशो वा यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो | वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति, तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटी - | यन्त्रन्यायेन संसारं पर्यटन्तः 'परं परं ' प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तचैकमार्तध्यानोपहता अपरं बनन्ति वेदयन्ति च दुष्टं नीतानि दुर्नीतानि - दुष्कृतानि न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावः, तदुक्तम् - " मा होहि रे | विसन्नो जीव ! तुमं विमणदुम्मणो दीणो । गहु चिंतिएण फिट्टइ तं दुक्खं जं पुरा रहयं ॥ १ ॥ जैइ पविससि पायालं अडविं व दरिं गुहं समुदं वा । पुवकयाउ न चुक्कसि अप्पाणं घायसे जइवि ॥ २ ॥ * ॥ ४ ॥ एवं तावदोषतः कुंशीलाः प्रतिपादिताः, तदधुना पाषण्डिकानधिकृत्याह १ मा भवरे विषण्णो जीव ! खं विमना दुर्मना दीनः । नैव चिन्तितेन स्फेटते तद्दुःखं यत्पुरा रचितं ॥ १ ॥ २ यदि प्रविशसि पातालं अटवीं वा दरीं गुहां समुद्रं वा । पूर्वकृतान्नैव भ्रश्यसि आत्मानं घातयसि यद्यपि ॥ १ ॥ For Private And Personal Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavira padhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ७ कुशील परिभाषा सूत्रकृताङ्गं शीलाङ्काचायायवृत्तियुतं ॥१५६॥ जे मायरं वा पियरं च हिच्चा, समणवए अगणि समारभिज्जा। अहाहु से लोए कुसीलधम्मे, भूताई जे हिंसति आयसाते ॥५॥ उज्जालओ पाण निवातएजा, निवावओ अगणि निवायवेजा। तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभिजा ॥६॥ 'ये' केचनाविदितपरमार्था धर्मार्थमुत्थिता मातरं पितरं च त्यक्खा, मातापित्रोद॑स्त्यजखात् तदुपादानमन्यथा भ्रातृपुत्रादिकमपि त्यक्त्वेति द्रष्टव्यं, श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारितानुमत्यौदेशिकादिपरिभोगाचाग्निकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, 'आहु' रिति तीर्थकुद्गणधरादय एवमुक्तवन्तः यथा सोऽयं पापण्डिको लोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशील-कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति-अभूवन भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थ 'हिनस्ति' व्यापादयति, तथाहि-पञ्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति, तथा लौकिकाः पचनपाचनादिप्रकारेणाग्निकार्य समारभमाणाः सुखमभिलपन्तीति ॥ ५॥ अग्निकायसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितु| माह-तपनतापनप्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्य समारभते सोऽग्निकायमपरांश्च पृथिव्यायाश्रितान् स्थावरांस्वसांश्च प्राणिनो निपातयेत् , त्रिभ्यो वा मनोवाकायेभ्य आयुर्वलेन्द्रियेभ्यो वा पातयेन्निपातयेत् (त्रिपातयेत् ), तथानिकायमुदकादिना Feeseseroecerseseseseseaesesese For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir J h ana Kendra www.kobatirth.org Acharya Shri Kailashsagart A mandir Keeeeeeeeeeeeeee 'निर्वापयन् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोज्वालकनिर्वापकयोर्योऽग्निकायमुज्ज्वलयति स बहूनामन्यकायानां समारम्भकः, तथा चागमः-"दो भंते ! पुरिसा अन्नमन्त्रेण सद्धिं अगणिकायं समारभति, तत्थ णं एगे पु-18 | रिसे अगणिकायं उजालेइ एगेणं पुरिसे अगणिकायं निववेइ, तेसिं भंते ! पुरिसाणं कयरे पुरिसे महाकम्मतराए कयरे वा पुरिसे 8 अप्पकम्मतराए ?, गोयमा ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकायं समारभति, एवं आउकायं वाउकायं वणस्सइकायं तसकायं अप्पतरागं अगणिकायं समारभइ, तत्थ णं जे से पुरिसे अगणिकायं निवावेइ से गं||* पुरिसे अप्पतरागं पुढविकायं समारभइ जाव अप्पतरागं तसकायं समारभइ बहुतरागं अगणिकायं समारभइ, से एतेणं अटेणं गोयमा! एवं बुच्चइ" ॥ अपि चोक्तम्-"भूयाणं एसमाधाओ, हव्ववाहो ण संसओ" इत्यादि । यसादेवं तसात् 'मेधावी' सदसद्विवेकः सश्रुतिकः समीक्ष्य धर्म पापाड्डीनः पण्डितो नाग्निकार्य समारभते, स एव च परमार्थतः पण्डितो योनिकायसमारम्भ| कृतात् पापानिवर्तत इति ॥ ६॥ कथमग्निकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्कयाह पुढवीवि जीवा आऊवि जीवा, पाणा य संपाइम संपयंति । संसेयया कटुसमस्सिया य, एते __ दहे अगणि समारभंते ॥७॥ हरियाणि भूताणि विलंबगाणि, आहार देहाय पुढो सियाई। १ भूतानामेष आघातो हव्यवाहो न संशयः ॥ eeeeeeeeeeeee सूत्रकृ. २७ For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir 160adhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥१५७॥ www.kobatirth.org Acharya Shri Kailashsagyanmandir जे छिंदती आयसु पडुच्च, पागब्भि पाणे बहुणं तिवाती ॥ ८ ॥ जातिं च वुडिं च विणासयंते, बीयाइ अस्संजय आयदंडे । अहाहु से लोऍ अणजधम्मे, बीयाइ जे हिंसति आयसाते ॥ ९ ॥ गभाइ मिज्जति बुयाबुयाणा, णरा परे पंचसिहा कुमारा । जुवाणगा मज्झिम थेरगा य, ( पाठांतरे पोरुसा य) चयंति ते आउखए पलीणा ॥ १० ॥ न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवा यापि च पृथ्वी - मृल्लक्षणा असावपि जीवाः, तथा आपथ- द्रवलक्षणा जीवास्तदाश्रिताश्च प्राणाः 'सम्पातिमाः शलभादयस्तत्र सम्पतन्ति, तथा 'संस्वेदजाः ' करीषादिष्विन्धनेषु घुणपिपीलिकाकृम्यादयः काष्ठाद्याश्रिताश्च ये केचन 'एतान्' स्थावरजङ्गमान् प्राणिनः स दहेद् योऽग्निकार्यं समारभेत, ततोऽग्निकायसमारम्भो महादोषायेति ॥ ७ ॥ एवं तावदग्निकायसमारम्भकास्तापसाः तथा पाकादनिवृत्ताः शाक्यादयश्चापदिष्टाः, साम्प्रतं ते चान्ये वनस्पतिस| मारम्भादनिवृत्ताः परामृश्यन्ते इत्याह- 'हरितानि' दूर्वाङ्कुरादीन्येतान्यप्याहारादेर्वृद्धिदर्शनात् 'भूतानि' जीवाः तथा 'विल|म्बकानीति' जीवाकारं यान्ति विलम्बन्ति - धारयन्ति, तथाहि — कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविरावस्थातो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपकानि जीर्णानि परिशु - ष्काणि मृतानि तथा वृक्षा अप्यङ्कुरावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखा प्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः For Private And Personal ७ कुशीलपरिभाषा. ॥१५७॥ Page #319 -------------------------------------------------------------------------- ________________ Shri Mahave e dhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir 18 पोता इत्युपदिश्यन्त इत्यादि शेषाखप्यवस्थाखायोज्यं, तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्धशा-६ खापत्रपुष्पादिषु स्थानेषु 'पृथक् प्रत्येकं 'श्रितानि व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः, एतानि च भूतानि सोयासङ्ख्येयानन्तभेदमिन्नानि वनस्पतिकायाश्रितान्याहारार्थ देहोपचयार्थ देहक्षतसंरोहणार्थ वाऽऽत्मसुखं 'प्रतीत्य' आश्रित्य यच्छिनत्ति स 'प्रागल्भ्यात् धाविष्टम्भाबहूनां प्राणिनामतिपाती भवति, तदतिपाताच्च निरनुक्रोशतया न धर्मो नाशप्यात्मसुखमित्युक्तं भवति ॥ ८॥ किञ्च-'जातिम्' उत्पत्तिं तथा अङ्खरपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन् बीजानि च तत्फलानि विनाशयन् हरितानि छिनत्तीति, 'असंयतः' गृहस्थः प्रव्रजितो वा तत्कर्मकारी गृहस्थ एव, सच हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति, अथशब्दो वाक्यालङ्कारे । 'आहुः' एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः 'सः' असिन् लोके 'अनार्यधर्मा क्रूरकर्मकारी भवतीत्यर्थः, स च क एवम्भूतो यो धर्मापदेशेनात्मसुखार्थ वा बीजानि अस्य चोपलक्षणार्थखात् वनस्पतिकार्य है। । हिनस्ति स पापण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः ॥९॥ साम्प्रतं हरितच्छेदकर्मविपाकमाह-इह वनस्पतिकायो॥ पमईकाः बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमांसपेशीरूपासु म्रियन्ते, तथा 'ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचोऽव्यक्तवा चश्च तथा परे नराः पञ्चशिखाः कुमाराः सन्तो नियन्ते, तथा युवानो मध्यमवयसः स्थविराश्च कचित्पाठो 'मज्झिमपोरुसा यति तत्र 'मध्यमा' मध्यमवयसः 'पोरुसा यत्ति पुरुषाणां चरमावस्था प्राप्ता अत्यन्तवृद्धा एवेतियावत् , तदेवं सर्वा taercedeoeseseeeeeeee Eeeeese For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir सूत्रकृता | खप्यवस्थासु बीजादीनामुपमईकाः खायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति, एवमपरस्थावरजङ्गमोपमईकारिणामप्यनियतायु- ISI सील शीलाङ्काकलमायोजनीयम् ॥ १० ॥ किश्चान्यत् | परिभाषा चार्याय- संबुज्झहा जंतवो! माणुसत्तं, दटुं भयं बालिसेणं अलंभो । एगंतदुक्खे जरिए व लोए, सचियुतं कम्मुणा विपरियासुवेइ ॥ ११ ॥ इहेग मूढा पवयंति मोक्खं, आहारसंपजणवजणेणं । एगे ॥१५८॥ य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥१२॥ पाओसिणाणादिसु णस्थि मोक्खो, खारस्स लोणस्स अणासएणं । ते मजमंसं लसणंच भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥१३॥ उदगेण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुसंता । उदगस्त फासेण सियाय सिद्धी, सिझिसु पाणा बहवे दगंसि ॥ १४ ॥ । हे ! 'जन्तवः' प्राणिनः ! सम्बुध्यध्वं यूयं, न हि कुशीलपापण्डिकलोकत्राणाय भवति, धर्म च सुदुर्लभलेन सम्बुध्यध्वं, 18 तथा चोक्तम्-"माणुस्सखेत्तजाई कुलरूवारोग्गमाउयं बुद्धी । सवणोग्गहसद्धा संजमो य लोगंमि दुलहाई ॥१॥" तदेवम-18In 18| कृतधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीव्रदुःखतया भयं दृष्ट्वा तथा १ मानुष्यं क्षेत्रं जातिः कुलं रूपं आरोग्यं आयुः बुद्धिः श्रवणभवप्रहः श्रद्धा संयमश्च लोके दुर्लभानि ॥१॥ 98290See 9999 For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagyanmandir 'बालिशेन' अज्ञेन सदसद्विवेकस्यालम्भ इत्येतच्चावगम्य तथा निश्चयंनयमवगम्य एकान्तदुःखोऽयं ज्वरित इव 'लोकः' संसारिप्राणिगणः, तथा चोक्तम् - " जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो ॥ ॥ १ ॥ " तथा " तहाँ इयस्स पाणं कुरो छुहियस्स भुज्जए तित्ती । दुक्खसयसंपत्तं जरियमिव जगं कलयलेइ ॥१॥” इति, अत्र चैवम्भूते लोके अनार्यकर्मकारी खकर्मणा 'विपर्यासमुपैति' सुखार्थी प्राण्युपमद्दे कुर्वन् दुःखं प्राप्नोति, यदिवा मोक्षार्थी | संसारं पर्यटतीति ॥ ११ ॥ उक्तः कुशीलविपाकोऽधुना तद्दर्शनान्यभिधीयन्ते - 'इहे 'ति मनुष्यलोके मोक्षगमनाधिकारे वा, एके केचन 'मूढा' अज्ञानाऽऽच्छादितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति – प्रतिपादयन्ति, किं तत् १ - 'मोक्षं' मोक्षावासिं, केनेति दर्शयति - आहियत इत्याहार - ओदनादिस्तस्य सम्पद् - रसपुष्टिस्तां जनयतीत्याहारसम्पज्जननं - लवणं, तेन द्या| हारस्य रसपुष्टिः क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पज्जननवर्जनेन - लवणवर्जनेन मोक्षं वदन्ति, पाठान्तरं वा 'आहारसपंचय| वज्जणेण' आहारेण सह लवणपश्ञ्चकमाहारसपञ्चकं, लवणपञ्चकं चेदं तद्यथा-सैंधवं सौवर्चले बिडं रौमं सामुद्रं चेति, लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तथा चोक्तम्- “लवणविणा य रसा चक्खुविहूणा य इंदियग्गामा । धम्मो दुयाय रहिओ | सोक्खं संतोसर हियं नो ॥ १ ॥ " तथा 'लवणं रसानां तैलं स्नेहानां घृतं मेध्याना' मिति, तदेवम्भूतलवणपरिवर्जनेन रसपरि १ कर्मोदय संपादितसुखादिपरिणामानां तन्मते दुःखरूपलात् । २ जन्म दुःखं जरा दुःखं रोगाव मरणं च अहो दुःखः एव संसारः यत्र क्लिश्यन्ति जन्तवः ॥ ३ तृष्णार्दितस्य पानं कूरः क्षुधितस्य भुक्तौ तृप्तिः दुःखशतसम्प्रयुक्तं ज्वरितमिव जगत्कलकलति ॥ १ ॥ ४ लवणविहीनाश्च रसाचक्षुर्विहीनाञ्चेन्द्रियप्रामाः । धर्मो दयया रहितः सौख्यं सन्तोषरहितं न ॥ १ ॥ For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गं शीलाङ्काचाीयवृ त्तियुत ॥१५९॥ Leseeeeeeeeeeeeeeeeeee त्याग एव कृतो भवति, तस्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवजणेणं ७ कुशील आहारत इति ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरंगोमांसं मद्य चेत्ये- परिभाषा तत्पञ्चकवर्जनेन मोक्षं प्रवदन्ति, तथैके 'वारिभद्रकादयों भागवतविशेषाः 'शीतोदकसेवनेन' सचित्ताप्कायपरिभोगेन मोक्षं प्रवदन्ति, उपपत्तिं च ते अभिदधति-यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेश्च यथोदकाच्छुद्धिरुपजायते एवं बाह्यशुद्धिसामर्थ्यदर्शनादान्तरापि शुद्धिरुदकादेवेति मन्यन्ते, तथैके तापसब्राह्मणादयो हुतेन मोक्षं प्रतिपादयन्ति, ये किल वर्गादिफलमनाशंस्य समिधाघृतादिभिर्हव्यविशेषैर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुहति शेषास्त्रभ्युदयायेति, युक्तिं चात्र ते आहु:यथा ह्यग्निः सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ॥ १२ ॥ तेषामसम्बद्धप्रलापिनामुत्तरदानायाह-'प्रातः लानादिषु नास्ति मोक्ष' इति प्रत्यूषजलावगाहनेन निःशीलानां मोक्षो न भवति, आदिग्रहणात् हस्तपादादि- ॥७॥ प्रक्षालनं गृह्यते, तथाहि-उदकपरिभोगेन तदाश्रितजीवानामुपमईः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति, न चैकान्तेनोदकं बाबमलस्याप्यपनयने समर्थम्, अथापि स्यात्तथाप्यान्तरं मलं न शोधयति, भावशुद्ध्या तच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धिः सात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात् , तथा-क्षारस्य' पञ्चप्रकारस्थापि लवणय 'अनश|नेन अपरिभोगेन मोक्षो नास्ति, तथाहि-लवणपरिभोगरहितानां मोक्षो भवतीत्ययुक्तिकमेतत् न चायमेकान्तो लवणमेव रस- ॥१५९॥ पुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात् , अपिचासौ प्रष्टव्यः-कि द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः उत भावतः १, यदि १०कादेरेवेति प्र० । २ पारिभाषिकलवणमात्रप्रतिपत्तिनिरासाय क्षारेति, अत एव पञ्चप्रकार स्थापीति वृत्तिः । ३ चणकादेरपि क्षारादिमत्त्वालवणेति । Poeseseseisekeeeeeseen For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavi d hana Kendra www.kcbatrth.org Acharya Si Kailashsag a rmandir 18 द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात् , न चैव दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधानं किं लवणवर्जनेनेति, तथा 'ते' मृढा मद्यमांस लशुनादिकं च भुक्खा 'अन्यत्र' मोक्षादन्यत्र संसारे वासम्-अवस्थानं तथाविधानुष्ठानसद्भावात् सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्गस्याननुष्ठानाच्च 'परिकल्पयन्ति' समन्तानिष्पादयन्तीति ॥ १३ ॥ साम्प्रतं विशेषेण परिजिहीर्घराहतथा ये केचन मूढा 'उदकेन' शीतवारिणा 'सिद्धिं' परलोकम् 'उदाहरन्ति प्रतिपादयन्ति–'सायम्' अपराहे विकाले वा 'प्रातच' प्रत्युषसि च आद्यन्तग्रहणात् मध्याह्ने च तदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रियां जलेन कुर्वन्तः प्राणिनो विशिष्टां गतिमामुवन्तीति केचनोदाहरन्ति, एतच्चासम्यक, यतो यादकस्पर्शमात्रेण सिद्धिः स्यात् तत उदकसमाश्रिता मत्सबन्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः सिद्ध्येयुरिति, यदपि तैरुच्यते-बाह्यमलापनयनसामर्थ्य मुदकस्य दृष्टमिति | तदपि विचार्यमाण न घटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागं कुङ्कमादिकमपनयति, ततश्च पुण्यस्थापनयना8| दिष्टविघातकृद्विरुद्धः स्यात् , किञ्च-यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तम्-"स्त्रानं मददर्पकरं, कामाङ्गं प्रथम 8 स्मृतम् । तसात्कामं परित्यज्य, न ते स्त्रान्ति दमे रताः ॥१॥" अपिच-"नोदकक्लिन्नगात्रो हि, स्नात इत्यभिधीयते । स | स्नातो यो व्रतस्त्रातः, स बाह्याभ्यन्तरः शुचिः॥१॥" ॥ १४ ॥ किश्च • मच्छा य कुम्मा य सिरीसिवा य, मग्गू य उट्ठा (ट्टा) दगरक्खसा य। अट्ठाणमेयं कुसला वयंति, keeeeeeeeeeeee १ अन्येषामपि भावाशुद्धघापादकानां वर्जनीयत्वात् , मद्यमांसादिभोजित्वं वक्ष्यत्यने । For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Maha N adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं शीलाङ्काचार्यांयवृचियुतं ७शीलपरिभाषा ॥१६॥ उदगेण जे सिद्धिमुदाहरंति ॥ १५ ॥ उदयं जइ कम्ममलं हरेज्जा, एवं सुहं इच्छामित्तमेव । अंध व णेयारमणुस्सरित्ता, पाणाणि चे विणिहंति मंदा ॥ १६ ॥ पावाई कम्माई पकुवतो हि, सिओदगं तू जइ तं हरिजा । सिझिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥ १७ ॥ हुतेण जे सिद्धिमुदाहरंति, सायं च पायं अगणिं फुसंता । एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणंपि ॥ १८ ॥ यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्याश्च कूर्माश्च सरीसृपाश्च तथा मद्गवः तथोष्ट्रा-जलचरविशेपाः तथोदकराक्षसा-जलमानुषाकृतयो जलचरविशेषा एते प्रथमं सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, ततश्च ये उदकेन सिद्धिमुदाहरन्त्येतद् 'अस्थानम् अयुक्तम्-असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति ॥ १५॥ किश्चान्यव-यधुदकं कमेमलमपहरेदेवं शुभमपि पुण्यमपहरेद, अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत , अत इच्छामात्रमेवैतबदुच्यते-जलं कमोपहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः सातमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं सार्तमार्गानुसारिणो जलशौचपरायणा 'मन्दा' अज्ञाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान तदाश्रितांश्च पूतरकादीन् 'विनिघ्नन्ति' व्यापादयन्ति, अवश्यं जलक्रियया ॥2॥ For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar's firmandie IS प्राणव्यपरोपणस्य सम्भवादिति ॥ १६ ॥ अपिच-'पापानि' पापोपादानभूतानि 'कर्माणि' प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कर्मोपचीयते तत्कर्म यधुदकमपहरेत् यद्येवं स्यात् तर्हि हिः यसादर्थे यसात्प्राण्युपमर्देन कर्मोपादीयते जलावगाहनाच्चापगच्छ| ति तसादुदकसत्त्वघातिनः पापभूयिष्ठा अप्येवं सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, तस्माद्ये जलावगाहनासिद्धिमाहुः ते मृषा वदन्ति ॥१७॥ किश्चान्यत्-'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यस्माद्वाक्यात् 'ये' केचन मूढा 'हुतेन' अग्नौ हव्यप्रक्षेपेण 'सिद्धिं १४ सुगतिगमनादिका खर्गावाप्तिलक्षणाम् 'उदाहरन्ति प्रतिपादयन्ति, कथम्भूताः?-'सायम्' अपराह्ने विकाले वा 'प्रातच प्रत्यु पसि अग्निं 'स्पृशन्तः यथेष्टेहव्यैरग्निं तर्पयन्तस्तत एव यथेष्टगतिमभिलपन्ति, आहुश्चैवं ते यथा-अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमग्निस्पर्शेन सिद्धिर्भवेत् ततस्तसादग्निं संस्पृशतां 'कुकर्मिणाम् अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात् , यदपि च मत्रपूतादिकं तैरुदाहियते तदपि च निरन्तराः सुहृदः प्रत्येष्यन्ति, यतः कुकर्मिणामप्यग्निकार्ये भसापादनमग्निहोत्रिकादीनामपि भमसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति, यदप्युच्यते-अग्निमुखा वै देवाः, एतदपि युक्तिविकलखात् वामात्रमेव, विष्ठादिभक्षणेन चाग्नेस्तेषां बहुतरदोषोत्पत्तेरिति ॥१८॥ उक्तानि पृथक् कुशीलदर्शनानि, अयमI परस्तेषां सामान्योपालम्भ इत्याह अपरिक्ख दिटुं ण हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा । भूएहिं जाणं पडिलेह सातं, विजं गहायं तसथावरेहिं ॥ १९ ॥ थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भि faee0a990 For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kcbatrth.org Acharya Shri Kailas a nmandit सूत्रकृताङ्गं क्खू । तम्हा विऊ विरतो आयगुत्ते, दटुं तसे या पडिसंहरेज्जा ॥ २० ॥ जे धम्मलद्धं विणि- ७कुशीलशीलाङ्का | परिभाषा. चाीयवृ हाय भुंजे, वियडेण साहटु य जे सिणाइं । जे धोवती लूसयतीव वत्थं, अहाहु से जागणिचियुत यस्स दूरे ॥ २१ ॥ कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज य आदिमोक्खं । से बीयकं॥१६॥ दाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥ २२ ॥ ३॥ यैर्मुमुक्षुभिरुदकसम्पर्केणाग्निहोत्रेण वा सिद्धिरभिहिता तैः 'अपरीक्ष्य दृष्टमेतत्' युक्तिविकलमभिहितमेतत्, किमिति ? ५ यतो 'नहु' नैव 'एवम्' अनेन प्रकारेण जलावगाहनेन अग्निहोत्रेण वा प्राण्युपमईकारिणा सिद्धिरिति, ते च परमार्थमबुद्ध्यमानाः || प्राण्युपघातेन पापमेव धर्मबुद्धा कुर्वन्तो घात्यन्ते-व्यापाद्यन्ते नानाविधैः प्रकारैर्यस्मिन् प्राणिनः स घातः-संसारस्तमेष्यन्ति, ॥६॥ || अप्कायतेजःकायसमारम्भेण हि त्रसस्थावराणां प्राणिनामवश्यं भावी विनाशस्तद्विनाशे च संसार एव न सिद्धिरित्यभिप्रायः, यत एवं ततो 'विद्वान् सदसद्विवेकी यथावस्थिततत्त्वं गृहीखा बसस्थावरैर्भूतैः-जन्तुभिः कथं साम्प्रतं-सुखमवाप्यत इत्ये|| तत प्रत्यपेक्ष्य जानीहि-अवबद्ध्यस्ख, एतदक्तं भवति-सर्वेऽप्यसमन्तः सखैषिणो दाखद्विषो. न च तेषां सुखैषिणां दाखोत्पाद-1 कबेन सुखावाप्तिर्भवतीति, यदिवा-'विजं गहाय'त्ति विद्यां ज्ञानं गृहीबा विवेकमुपादाय त्रसस्थावरैर्भूतैर्जन्तुभिः करणभूतैः ।। 39999999 १॥ For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagyanmandir 'सातं' सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य 'जानीहि ' अवगच्छेति, यत उक्तम्- “पढेमं नाणं तयो दया, एवं चिट्ठह सब संजए । अन्नाणी किं काही, किंवा णाही छेयपावगं ॥ १ ॥ इत्यादि " || १९|| ये पुन: प्राण्युपमर्द्देन सातमभिलषन्तीत्यशीलाः कुशीलाच ते संसारे एवंविधा अवस्था अनुभवन्तीत्याह - तेजः कायसमारम्भिणो भूतसमारम्भेण सुखमभिलषन्तो नरकादिगतिं गतास्तीत्रदुः खैः पीड्यमाना असह्य वेदनाघ्रातमानसा अशरणाः 'स्तनन्ति' रुदन्नति केवलं करुणमाक्रन्दन्तीतियावत् तथा 'लुप्पंती' ति छिद्यन्ते | खङ्गादिभिरेवं च कदर्थ्यमानाः 'त्रस्यन्ति' प्रपलायन्ते, कर्माण्येषां सन्तीति कर्मिणः- सपापा इत्यर्थः, तथा पृथक् 'जगा' इति जन्तव इति, एवं 'परिसङ्ख्याय' ज्ञाला भिक्षणशीलो 'भिक्षुः' साधुरित्यर्थः यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते | तस्मात् 'विद्वान' पण्डितो विरतः पापानुष्ठानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाक्कायगुप्त इत्यर्थः, दृष्ट्वा च त्रसान् चश| ब्दात्स्थाघरांथ 'दृष्ट्वा' परिज्ञाय तदुपधातकारिणीं क्रियां 'प्रतिसंहरेत्' निवर्तयेदिति ॥ २० ॥ साम्प्रतं स्वयूथ्याः कुशीला अ भिधीयन्त इत्याह- 'ये' केचन शीतलविहारिणो धर्मेण - मुधिकया लब्धं धर्मलब्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेवम्भूतमप्याहारजातं 'विनिधाय' व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जन्ते तथा ये 'विकटेन' प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रायुक| एव प्रदेशे देशसर्वत्रानं कुर्वन्ति तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा 'लूषयति' शोभार्थं दीर्घमुत्पाटयिला हवं करोति | हवं वा सन्धाय दीर्घं करोति एवं लूपयति, तदेवं खार्थं परार्थं वा यो वस्त्रं लूषयति, अथासौ 'णागणियस्स' ति निर्ग्रन्थमावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थंकरगणधरादय आहुरिति ॥ २१ ॥ उक्ताः कुशीलाः, सत्प्रतिपक्ष१ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतेषु अज्ञानी किं करिष्यति किं वाज्ञास्यति छेकपापकं ॥ For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ v adhana Kendra Shri Maha www.kobatirth.org Acharya Shri Kailash M yanmandir भूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाह-धिया राजते इति धीरो-बुद्धिमान् 'उदगंसित्ति उदकसमारम्भे सति कर्मबन्धो भव ७ कुशीलसूत्रकृताङ्गं 10 परिभाषा. शीलाङ्का- ति, एवं परिज्ञाय किं कुर्यादित्याह-विकटेन' प्रासुकोदकेन सौवीरादिना 'जीच्यात् प्राणसंधारणं कुर्यात्, चशब्दात् अन्येचा-यव- नाप्याहारेण प्रासुकैनैव प्राणवृत्तिं कुर्यात् , आदिः-संसारस्तमान्मोक्ष आदिमोक्षः (तं) संसारविमुक्तिं यावदिति, धर्मकारणानां त्तियुतं वाऽऽदिभूतं शरीरं तद्विमुक्तिं यावत् यावज्जीवमित्यर्थः, किं चासौ साधु/जकन्दादीन् अभुञ्जानः, आदिग्रहणात् मूलपत्रफला॥१६॥ नि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति, कुत इति दर्शयति-स्नानाभ्यङ्गोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरी रतयाऽन्यासु च चिकित्सादिक्रियासु न वर्तते, तथा स्त्रीषु च विरतः, बस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा गृह्यन्ते, यश्चैवम्भूतः 10 सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशीलदोषैर्यज्यते तदयोगाच न संसारे बम्भ्रमीति, ततश्च न दुःखितः स्तनति नापि नानाविधैरुपायैर्विलुप्यत इति ॥ २२ ॥ पुनरपि कुशीलानेवाधिकृत्याह जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुंधणं च । कुलाई जे धावइ साउगाई, अहाहु से सामणियस्स दूरे ॥ २३ ॥ कुलाई जे धावइ साउगाई, आघाति धम्म उदराणुगिद्धे । अहा ॥१६॥ हु से आयरियाण सयंसे, जे लावएज्जा असणस्स हेऊ ॥ २४ ॥ णिक्खम्म दीणे परभोयणंमि, मुहमंगलीए उदराणुगिद्धे । नीवारगिद्धेव महावराहे, अदूरए एहिइ घातमेव ॥ २५॥ Deeeeeeeeeeeeeeera For Private And Personal Page #329 -------------------------------------------------------------------------- ________________ Shri Mahal Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha y anmandir | अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, नि स्सारए होइ जहा पुलाए ॥ २६ ॥ ये केचनापरिणतसम्यग्धर्माणस्त्यक्ता मातरं च पितरं च, मातापित्रोद॑स्त्यजलादुपादानं, अतो भ्रातदुहित्रादिकमपि त्यक्खेत्येतदपि द्रष्टव्यं, तथा 'अगारं' गृहं 'पुत्रम्' अपत्यं 'पशुं हस्त्यश्वरथगोमहिष्यादिकं धनं च त्यक्खा सम्यक् प्रव्रज्योत्थानेनोत्थाय-पञ्चमहावतभारस स्कन्धं दत्त्वा पुनहींनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'खादुकानि' खाभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति ॥ २३॥ एतदेव विशेषेण दर्शयितुमाह-ग्रन्थानम् ४७५०] यः कुलानि स्वादभोजनवन्ति 'धावति' इयर्ति तथा गला धर्ममाख्याति भि क्षार्थ वा प्रविष्टो यद्यसै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति-उदरेऽनुगृद्ध उदरानुगृद्धः-उदरभरण॥ व्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति-यो युदरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गखाऽऽख्यायिकाः कथ-18|| | यति स कुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वत्तेते इति यो बन्नस हेतु-भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यार्यगुणानां सहस्रांशे वर्तेते किमङ्ग पुनर्यः खत एवाऽऽत्मप्रशंसां विदधातीति ॥ २४ ॥ किच-यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्सा निष्कान्तो निष्क्रम्य च 'परभोजने पराहारविषये 'दीनों दैन्यमुपगतो जिदेन्द्रियवशार्लो बन्दिवत् 'मुखमाङ्गलिको' भवति eeeeeeeeeeeeeeech 99298999999 सूत्रकृ. २८ For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Acharya Shri Kailash o Shri Maha www.kobatirth.org yanmandir v adhana Kendra त्तियुतं सूत्रकृताङ्गं 18 मुखेन मङ्गलानि-प्रशंसावाक्यानि ईदृशस्तादृशस्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च-"सो एसो जस्स गुणा वियरत-18 ७ कुशीलशीलाङ्का- 18|निवारिया दसदिसासु । इहरा कहासु सुच्चसि पच्चक्खं अज दिट्ठोऽसि ॥१॥" इत्येवमौदर्य प्रति गृद्धः अध्युपपन्ना, किमिव ?- परिभाषा. चार्यायवृ-18'नीवार' सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीखा च वयूथं 'महावराहो' महाकायः सूकरः स चाहारमा शत्रगृद्धोऽतिसंकटे प्रविष्टः सन् 'अदूर एव' शीघ्रमेव 'घातं' विनाशम् 'एष्यति प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ॥२५॥ किंचान्यत् , स कुशीलोऽनस ॥१६॥ पानस्य वा कृतेज्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु-पश्चाद्भाषते अनुभाषते, प्रतिशब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः सदाचारभ्रष्टः पार्श्वस्थभावमेव ब्रजति कुशीलतांच गच्छति, तथा निर्गतः-अपगतःसारस-चारित्राख्यो यस्य स निःसारः, यदिवानिर्गतः सारो निःसारः स विद्यते यस्यासौ निःसारवान् , पुलाक इव निष्कणो भवति यथा-एवमसौ संयमानुष्ठानं निःसारीक| रोति, एवंभूतश्चासौ लिङ्गमात्रावशेषो बहूनां स्वयथ्यानां तिरस्कारपदवीमवानोति, परलोके च निकृष्टानि यातनास्थानान्यवाप्नो. ति ॥ २६ ॥ उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान सुशीलान् प्रतिपादयितुमाह अण्णातपिंडेणऽहियासएज्जा, णो पूयणं तवसा आवहेजा । सद्देहिं रूवेहिं असज्जमाणं, सवेहि १ स एष यस्य गुणाः विचरन्त्यनिवारिता दशदिशासु इतरथा कथासु श्रूयते प्रत्यक्षं अद्य दृष्टोऽसि ॥१॥ 18॥१६॥ For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir कामेहि विणीय गेहिं ॥ २७ ॥ सवाई संगाई अइच्च धीरे, सव्वाईं दुक्खाईं तितिक्खमाणे । अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥ भारस्स जाता मुणि भुंजजा, कंखेज पावस्स विवेग भिक्खू । दुक्खेण पुट्ठे धुयमाइएज्जा, संगामसीसे व परं दमेज्जा ॥ २९ ॥ अवि हम्ममाणे फलगावतट्टी, समागमं कंखति अंतकस्स । णिधूय कम्मं ण पवंचुवेइ, अक्खक्खए वा सगडं तिबेमि ॥ ३० ॥ इति श्रीकुसीलपरिभासियं सत्तममज्झयणं समत्तं ॥ ( गाथा० ४०२ ) अज्ञातश्चासौ पिण्डश्राज्ञातपिण्डः अन्तप्रान्त इत्यर्थः, अज्ञातेभ्यो वा - पूर्वापरा संस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातो छवृच्या लब्धस्तेनात्मानम् 'अधिसहेत्' वर्तयेत् - पालयेत् एतदुक्तं भवति - अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यात् नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजासत्कारनिमित्तत्वेन तथाविधार्थिवेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निःसारं कुर्यात्, तदुक्तम् - " परं लोकाधिकं धाम, | तपः श्रुतमिति द्वयम् । तदेवार्थिखनिर्लुप्तसारं तृणलवायते ॥ १ ॥ " ॥ यथा च रसेषु गृद्धिं न कुर्यात् एवं शब्दादिष्वपीति | दर्शयति- 'शब्दे : ' वेणुवीणादिभिराक्षिप्तः संस्तेषु 'असजन' आसक्तिमकर्तन कर्कशेष च द्वेषमगच्छन् तथा रूपैरपि मनोज्ञेतरै " For Private And Personal Page #332 -------------------------------------------------------------------------- ________________ Acharya Shri Kailash a nmandir Shri Maha www.kobatirth.org r adhana Kendra सूत्रकृताङ्गं रागद्वेषमकुर्वन् एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धिं 'विनीय' अपनीय संयममनुपालयेदिति, सर्व-18 ७ कुशीलशीलाङ्का- था मनोज्ञेतरेषु विषयेषु रागद्वेषं न कुर्यात् , तथा चोक्तम्- "सद्देसु य भद्दयपावएसु, सोयविसयमुवगएमु । तुडेण व रुटेण व, परिभाषा. चार्यायवृ- 18 समणेण सया ण होयत्वं ॥१॥ रुवेसु य भद्दयपावएसु, चक्खुविसयमुवगएसु । तुट्टेण व रुद्रेण व समणेण सया ण होयचं, त्तियुतं ॥२॥ गंधेसु य भयपावएसु, घाणविसयमुवगएसु । तुट्टेण ॥३॥ भक्खेसु य भद्दयपावएसु, रसणविसयमुवगएसु । तुटेण व रुटेण व, समणेण सया ण होयत्वं ॥४॥ फासेसु य भद्दयपावएसु, फासविसयमुवगएसु । तुटेण व रुटेण व, समणेण सयाण हो॥१६४॥ यत्वं ॥५॥"॥ २७ ॥ यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति-सर्वान् 'सङ्गान् संबन्धान आन्तरान स्नेहलक्षणान् बाह्यांश्च द्रव्यपरिग्रहलक्षणान् 'अतीत्य' त्यक्ता 'धीरों विवेकी सर्वाणि 'दुःखानि शारीरमानसानि त्यक्ता परीषहोपसर्गजनितानि 'तितिक्षमाणः' अधिसहन् 'अखिलो' ज्ञानदर्शनचारित्रैः सम्पूर्णः तथा कामेष्वगृद्धस्तथा 'अनियतचारी अप्रतिबद्धविहारी तथा जीवानामभयंकरो भिक्षणशीलो भिक्षुः-साधुः एवम् 'अनाविलो विषयकषायैरनाकुल आत्मा यस्यासावनाविलात्मा संयममनुवर्तत इति ॥ २८ ॥ किश्चान्यत्-संयमभारस्य यात्रार्थ-पञ्चमहाव्रतभारनिर्वाहणार्थ 'मुनिः कालत्रयवेत्ता 'भुञ्जीत' आहारग्रहणं कुर्वीत, तथा 'पापस्य' कर्मणः पूर्वाचरितस्य 'विवेक' पृथग्भावं विनाशमाकाङ्केत 'भिक्षुः साधुरिति, तथा-दुःखयतीति दुःख-परीपहोपसर्गजनिता पीडा तेन 'स्पृष्टों व्याप्तः सन् 'धूतं संयमं मोक्षं वा ॥१६॥ १ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यं । २ रूपेषु• चक्षुः । ३ गंथेषु० घ्राण । ४ भक्ष्येषु रसना । ५स्पशेषु स्पर्शन। eaeeeeeeeeeeeeee For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavohradhana Kendra www.kobatirth.org Acharya Shri Kailashsal y anmandir 'आददीत' गृह्णीयात् , यथा सुभटः कश्चित् सङ्ग्रामशिरसि शत्रुभिरभिद्रुतः 'परं शत्रु दमयति एवं परं-कर्मश परीपहोप| सर्गाभिद्रुतोऽपि दमयेदिति । अपि च-परीषहोपसगैर्हन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते, किमिव ?-फलकवदपकृष्टः To यथा फलकमुभाभ्यामपि पार्थाभ्यां तष्टं-घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा | | निष्टप्तदेहस्तनुः-दुर्बलशरीरोरक्तद्विष्टश्च, अन्तकस्य-मृत्योः 'समागमं प्राप्तिम् 'आकाङ्क्षति' अभिलषति, एवं चाष्टप्रकारं 8 कर्म 'निधूय' अपनीय न पुनः 'प्रपञ्च जातिजरामरणरोगशोकादिकं प्रपश्यते बहुधा नटवद्यसिन् स प्रपश्चः-संसारस्तं 'नोपैति' | न याति, दृष्टान्तमाह-यथा अक्षय 'क्षये विनाशे सति 'शकटं' गव्यादिकं समविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावानोपयाति, एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति, गतोऽनुगमो, नयाः पूर्ववद्, इतिशब्दः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् ॥ ३० ॥ समाप्तं च कुशीलपरिभाषाख्यं सप्तममध्ययनं ॥ beeeeeeeeeeeeeeeeeeese Seeeeeeeeeeeeeeeee -09500 For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mah a dhana Kendra www.kcbairth.org Acharya Shri Kailassagy armandir ८ वीर्या सूत्रकृताङ्गं शीलाङ्काचायींयवृत्तियुतं ॥१६५|| अथ अष्टमं श्रीवीर्याध्ययनं प्रारभ्यते ॥ | ध्ययनं. उक्तं सप्तममध्ययनं, साम्प्रतमष्टममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताश्च सुशीलाः || प्रतिपादिताः, तेषां च कुशीलखं सुशीललं च संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्राप्युपक्रमान्तर्गतोाधिकारोज्यं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्रिविधमपि वीर्य परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पने तु निक्षेप वीर्याध्ययनं, वीर्य निक्षेपाय नियुक्तिकृदाह विरिए छक्कं दव्वे सचित्ताचित्तमीसगं चेव । दुपयचउप्पयअपयं एवं तिविहं तु सचित्तं ॥ ९१॥ वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्य द्विधा-आगमतो नोआगमतश्च, | आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रमेदात्रिधा वीर्य, सचित्तमपि | | द्विपदचतुष्पदापदभेदात् त्रिविधमेव, तत्र द्विपदानां अर्हच्चक्रवर्तिबलदेवादीनां यद्वीय स्त्रीरत्नस्य वा यस्य वा यद्वीय तदिह द्रव्यवीयखेन ग्राह्य, तथा चतुष्पदानामश्वहस्तिरत्नादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तदिति,। तथाऽपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ॥ अचित्तवीर्यप्रतिपादनायाह अचित्तं पुण विरियं आहारावरणपहरणादीसु । जह ओसहीण भणियं विरियं रसवीरियविवागो ॥ ९२॥ అతివనిజాలు For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsar Gyanmandir आवरणे कवयादी चक्कादीयं च पहरणे होंति । खित्तंमि जंमि खेत्ते काल ज जामे कालमि ।। ९३ । अचित्तद्रव्यवीर्यं खाहारावरणप्रहरणेषु यद्वीर्यं तदुच्यते, तत्राऽऽहारवीर्य 'सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफापहाः' इत्यादि, ओषधीनां च शल्योद्धरणसंरोहणविषापहार मेधाकरणादिकं रसवीर्य, विपाकवीर्यं च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति, | तथा योनिप्राभृतकान्नानाविधं द्रव्यवीर्यं द्रष्टव्यमिति, तथा - आवरणे कवचादीनां प्रहरणे चक्रादीनां यद्भवति वीर्यं तदुच्यत | इति । अधुना क्षेत्रकालवीर्य गाथापश्चार्थेन दर्शयति-क्षेत्रवीर्यं तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवति यस्मिन्वा क्षेत्रे वीर्य व्याख्यायते तत्क्षेत्रवीर्यमिति, | एवं कालवीर्यमध्येकान्तसुषमादावायोज्यमिति, तथा चोक्तम् - "वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामल - करसो, घृतं वसन्ते गुडश्वान्ते ॥ १ ॥ " तथा " ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया | शुण्ठ्या तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः ||१|| " भाववीर्यप्रतिपादनायाह भावो जीवस्स सवीरियस्स विरियंमि लद्धिऽणेगविहा । ओरस्सिंदियअज्झप्पिएस बहुसो बहुविहीयं ॥ ९४ ॥ | मणवइकाया आणापाणू संभव तहा य संभव्वे । सोत्तादीणं सद्दादिएस विसएस गहणं च ॥ ९५ ॥ 'सवीर्यस्य' वीर्यशक्त्युपेतस्य जीवस्य 'वीर्ये' वीर्यविषये अनेकविधा लब्धिः, तामेव गाथापश्चार्द्धेन दर्शयति, तद्यथा - उरसि For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Afedhana Kendra www.kcbatrth.org Acharya Shri Kailashst a rmandir ESSA सूत्रकृताङ्गं भवमौरस्सं शारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिकं बलं बहुशो बहुविधं द्रष्टव्यमिति । एतदेव दर्शयितुमाह-आन्तरेण व्या-1| ८ वीर्याशीलाङ्का-1 पारेण गृहीला पुद्गलान् मनोयोग्यान् मनस्वेन परिणमयति भाषायोग्यान् भाषालेन परिणमयति काययोग्यान् कायवेन आनापा-18| ध्ययनं. चार्याय नयोग्यान् तद्भावेनेति, तथा मनोवाकायादीनां तद्भावपरिणतानां यद्वीय-सामर्थ्य तद्विविधं-सम्भवे सम्भाव्ये च, सम्भवे तात्रत्तियुत तीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पनि मनोद्रव्याणि भवन्ति, तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्याय ज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति, सम्भाव्ये तु यो ॥१६६॥ हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणमयितुं सम्भाव्यते खेष परिकर्म्यमाणः शक्ष्यत्यमुमर्थ परिणमयितुमि18|ति, वाग्वीर्यमपि द्विविधं-सम्भवे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजननिहोरिणी वाक् सर्वखखभाषानुगता च तथाऽन्ये षामपि क्षीरमध्वास्रवादिलब्धिमतां वाचः सौभाग्यमिति, तथा हंसकोकिलादीनां सम्भवति खरमाधुर्य, सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानगाधुर्य, तथा चोक्तम् - "सामा गायति महुरं काली गायति खरं च रुक्खं चे"त्यादि, तथा सम्भावयामः-एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मा-1 नुषभाषापरिणामः, कायवीर्यमप्यौरस्सं यद्यस्य बलं, तदपि द्विविधं-सम्भवे सम्भाव्ये च, संभवे यथा चक्रवर्तिबलदेववासुदेवादीनां यद्धाहुबलादि कायवलं, तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदिवा-'सोलस रायसहस्सा' इत्यादि यावदप- ॥१६६॥ रिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कण्दुकवत् प्रक्षेप्तुं तथा मेरु दण्डवद्गृहीखा वसुधां छकवद्धर्तुमिति, तथा सम्भाव्यते अन्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमिति, तथा सम्भाव्यते seeeeeeeeeeeeeeeeee eceneseeeeeeeeesea For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagityanmandir । अयं दारकः परिवर्धमानः शिलामेनामुद्धर्तुं हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियवलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहण समर्थ पञ्चधा एकैकं, द्विविधं-सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य | विषय इति, सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्स पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोपोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाह____ उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो ॥ ९६ ॥ o आत्मन्यधीत्यध्यात्मं तत्र भवमाध्यात्मिकम्-आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठाना-६॥ दिख़त्साहः, एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे स्थैर्य चित्तसमाधानमिति(यावत), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्य त्यागसम्पन्नता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनोन मनः कम्पते,यदिवाऽऽपद्यविषण्णता, यदिवा| विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्य तु परैराकु | श्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति (च तत्त्वं,) तच्चेदम्-"आक्रुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः कार्यो । 18 यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ? ॥१॥" तथा "अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावं (लाभ) मि ॥१॥" गाम्भीर्यवीय नाम परीषहोपसगैरधृष्यवं, यदिवा यत् मनश्चमत्कारकारिण्यपि खानुष्ठाने १ आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानां लाभं मन्यते धीरों यथोत्तराणामभावे ॥१॥ eeeeeeeeeeeees eeseeeeeeeeeeeeee For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavi Aadhana Kendra www.kcbatrth.org Acharya Shri Kailassage a anmandir मूत्रकृताङ्गं यं, उक्तम् च-"चुल्लुच्छलेई जं होइ ऊणयं रित्तयं कणकणेइ । भरियाई ण खुम्भंती सुपुरिसविनाणभंडाई॥१॥" उपयोगशीलाङ्का- वीय साकारानाकारभेदात् द्विविधं, तत्र साकारोपयोगोष्टधाऽनाकारश्चतुर्धा तेन चोषयुक्तः स्वविषयस्य द्रव्यक्षेत्रकालभावरूपस्य चायीयवृ- परिच्छेदं विधत्त इति, तथा योगवीर्य त्रिविधं मनोवाकायभेदात् , तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तन, मनसो चियुतं वा एकत्सीभावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाश्च भवन्तीति, वाग्वीर्येण तु.भाषमाणोऽघु॥१६७|| नरुक्तं निरवद्यं च भाषते, कायवीर्य तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोवीयं द्वादशप्रकारं तपो यद्धलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकखाद्यध्यवसितस्य यदलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयमे न प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च भाववीर्यमिति, वीर्यप्रवादपूर्वे चानन्तं वीर्य प्रतिपादितं, किमिति ?, यतोऽनन्तार्थ पूर्व भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथा-"सवणईणं जा होज वालुया गणणमागया सन्ती । तत्तो बहुयतरागो अत्थो एगस्स पुवस्स ॥११॥ सवसमुद्दाण जलं जइपत्थमियं हविज संकलियं । एत्तो बहुयतरागो अत्थो 18| एगस्स पुवस्स ॥२॥" तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थवादनन्तता वीर्यस्येति । सर्वमप्येतद्वीय विधेति प्रतिपादयितुमाहसव्वंपिय तं तिविहं पंडिय बालविरियं च मीसं च । अहवावि होति दविहं अगारअणगारियं चेव ॥ ९७॥ सर्वमप्येतद्भाववीर्य पण्डितबालमिश्रभेदात त्रिविधं, तत्रानगाराणां पण्डितवीर्य बालपण्डितवीर्य खगाराणां गृहस्थानामिति, तत्र १ छुडुच्छुलेद प्र० । २ उद्गिरति यद्भवत्यूनकं रितकं कणकणति भृतानि न धुभ्यन्ते सुपुरुषविज्ञानभाण्डानि ॥१॥ ३ सर्वासां नदीनां यावन्यो भवेयुर्वालुका गणनमागताः सत्यः ततो बहुतरोऽर्थ एकस्य पूर्वस्य ॥ १॥ ४ सर्वसमुद्राणां जलं यतिप्रमितं तत् भवेत्संकलितं ततो० ॥ ।॥१६७॥ For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Manth Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir eeeeeeeeeeeeeeeeeee यतीनां पण्डितवीर्य सादिसपर्यवसितं, सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्य तु देश-12 | विरतिसद्भावकाले सादि सर्वविरतिसद्भावे तद्वंशे वा सपर्यवसानं, बालवीर्य खविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानां | बनादिसपर्यवसितं, सादिसपर्यवसितं तु विरतिभ्रंशात सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपा पुद्गलपरावर्ताव विरतिसद्भावात सान्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य खसम्भव एव, यदिवा-पण्डितवीर्य सर्वविरतिलक्षणं, विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमलक्षणात्रिविधैव, अतो वीर्यमपि त्रिधैव भवति । गतो नामनिष्पन्नो निक्षेपः, तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं| दुहा वेयं सुयक्खायं, वीरियंति पवुच्चई । किं नु वीरस्स वीरत्तं, कहं चेयं पवुच्चई ? ॥ १॥ कम्ममेगे पवेदेति, अकम्मं वावि सुव्वया । एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया ॥ २॥ | द्वे विधे-प्रकारावस्येति द्विविधं-द्विप्रकारं, प्रत्यक्षासन्नवाचिखात् इदमो यदनन्तरं प्रकर्षणोच्यते प्रोच्यते वीर्य तविभेदं सुष्वाख्यातं ! | स्वाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'ईर गतिप्रेरणयोः' विशेषेण ईरयति-प्रेरयति अहितं येन तद्वीय जीवस्य शक्तिविशेष इत्यर्थः, तत्र, किं नु 'वीरस्य सुभटस्य वीरवं ?, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति-किं तद्वीर्य, वीरस्य वा किंतद्वीरसमिति ॥१॥ तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कर्म-क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति, यदिवा-कर्माष्टप्रकारं कारणे कार्योपचारात तदेव वीर्यमिति प्रवेदयन्ति, तथाहि-औदयिकभावनिष्पन्न eeeeeeeeeeee. For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailasha o yanmandir त्तियुतं | सूत्रकृताङ्गं 18 कर्मेत्युपदिश्यते, औदयिकोऽपि च भावः कर्मोदयनिष्पन्न एव बालवीर्य, द्वितीयभेदस्वयं-न विद्यते कर्मास्येत्यकर्मा-चीर्यान्तराय IX ८ वीयर्योशीलाङ्का- क्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च, हे सुव्रता एवम्भूतं पण्डितवीर्य ध्ययन. चा-यव- | जानीत यूयं । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितबालपण्डितवीर्याभ्यां व्यवस्थितं वीर्यमित्युच्यते, यकाभ्यां च ययोर्वा व्यवस्थिता मर्येषु भवा माः 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा, तथाहि नानाविधासु क्रियासु प्रवर्तमानमुत्सा॥१६८॥ हबलसंपन्नं मर्त्य दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तवलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते | दृश्यते चेति ॥ २॥ इह बालवीय कारणे कार्योपचारात्कमैव वीर्यवेनाभिहितं, साम्प्रतं कारणे कार्योपचारादेव प्रमादं | कर्मवेनापदिशन्नाह पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसओ वावि, बालं पंडियमेव वा ॥३॥ सत्थमेगे तु सिक्खंता, अतिवायाय पाणिणं । एगे मंते अहिजंति, पाणभूयविहेडिणो ॥ ४॥ प्रमाद्यन्ति-सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो-मद्यादिः, तथा चोक्तम्-"मजं विसयकसाया णिद्दा विग-13॥ हा य पंचमी भणिया । एस पमायपमाओ णिद्दिटो वीयरागेहिं ॥१॥" तमेवम्भूतं प्रमादं कर्मोपादानभूतं कर्म 'आहुः १ वीर्यत्रयेऽस्यैवोदयनिष्पन्नलात , शेषं वन्यथेत्युत्तरभेदे । २ मद्यं विषयाः कषाया निद्रा विकथा च पंचमी भणिता (एते पंच प्रमादा निर्दिष्टा ) एष प्रमादप्रमादो निर्दिष्टो वीतरागैः ॥१॥ seeeeeeeeeeeee eeeeeeeeeeeeeeeeee For Private And Personal Page #341 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra ___www.kcbatirth.org Acharya Shri Kailashsach a nmandir ॥६|| उक्तवन्तस्तीर्थकरादयः, अप्रमादं च तथाऽपरमकर्मकमाहुरिति, एतदुक्तं भवति-प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यत्क्रिया- |नुष्ठानं तद्बालवीर्य, तथा अमत्तस्य कर्माभावो भवति, एवंविधस्य च पण्डितवीर्य भवति, एतच्च बालवीय पण्डितवीर्यमिति वा प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डितवीर्यमित्येवमायोज्यं, 'तब्भावादेसओ वावी ति तस्य-बालवीर्यस्य कर्मणश्च पण्डितवीर्यस्य वा भावः-सत्ता स तद्भावस्तेनाऽऽदेशो-व्यपदेशः ततः, तद्यथा-बालवीर्यमभव्यानामनादिअपर्यवसितं भव्यानामनादिसपर्यवसितं वा सादिसपर्यवसितं वेति, पण्डितवीर्य तु सादिसपर्यवसितमेवेति ॥ ३॥ तत्र प्रमादोपहतस्य सकर्मणो || लवीय तद्दशयितुमाह-शस्त्रं-खगादिग्रहरणं शास्त्रं वा धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत सुष्टु- सातगोरवगृद्धा 'एके' केचन 'शिक्षन्ते उद्यमेन गृहन्ति, तच शिक्षितं सत 'प्राणिनां जन्तूनां विनाशाय भवति, तथाहि-तत्रोपदिश्यते एवंविधमालीढप्रत्यालीढादिमिर्जीवे व्यापादयितव्ये स्थान विधेयं, तदुक्तम्-"मुष्टिनाऽच्छादयेल्लक्ष्यं, मुष्टौ दृष्टिं निवेशयेत् । हतं लक्ष्यं विजानीयाद्यदि मूर्धा न कम्पते ॥१॥" तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति, तथा एवं चौरादेः प्रशूलारोपणादिको दण्डो विधेयः तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थ तथा कामशास्त्रादिकं चोधमेनाशुभा-18 ध्यवसायिनोऽधीयते, तदेवं शस्त्रस्य धनुर्वेदादेः शास्त्रस्य वा यदभ्यसनं तत्सर्व बालवीर्य, किश्च एके केचन पापोदयात् मत्रानभिचारकाना(ते)धर्वणानश्वमेधपुरुषमेधसर्वमेधादियागार्थमधीयन्ते, किम्भूतानिति दर्शयति-प्राणा' द्वीन्द्रियादयः 'भूतानि' पृथिव्या-19 दीनि तेषां 'विविधम्' अनेकप्रकारं 'हेठकान्' वाधकान् संस्थानीयान् मन्त्रान् पठन्तीति, तथा चोक्तम्-"षट् शताान सूत्रकृ. २९ For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbaarth.org Acharya Shri Kailasha सूत्रकृताङ्गं शीलावाचाीयत्तियुतं ॥१६९॥ नियुष्यन्ते, पशूनां मध्यमेहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिमिः ॥१॥" इत्यादि ॥४॥ अधुना 'सत्य'मित्येतत्सपदं सूत्रस्पर्शिकया नियुक्तिकारः स्पष्टयितमाह सत्थं असिमादीयं विजामते य देवकम्मकयं । पत्थिववारुणअग्गेय वाऊ तह मीसग चेव ॥९८॥ शस्त्रं-प्रहरणं तच असिः-खड्गस्तदादिकं, तथा विद्याधिष्ठितं, मत्राधिष्ठितं देवकर्मकृतं-दिव्यक्रियानिष्पादितं, तच्च पञ्चविध, तद्यथा-पार्थिवं वारुणमाग्नेयं वायव्यं तथैव यादिमिश्रं चेति । किश्चान्यत् माइणो कटु माया य, कामभोगे समारभे । हंता छेत्ता पगम्भित्ता, आयसायाणुगामिणो॥ ५॥ मणसा वयसा चेव, कायसा चेव अंतसो । आरओ परओ वावि, दुहावि य असंजया ॥ ६॥ ६॥ 'माया' परवञ्चनादि(त्मि)का बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः-परवञ्चनानि कृला एकग्रहणे तजातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान् इच्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् 'समारभन्ते सेवन्ते पाठान्तरं वा 'आरंभाय तिवई' त्रिभिः मनोवाकायरारम्भार्थं वर्त्तते, बहून् जीवान् व्यापादयन् बन्नन् अपध्वंसयन् आज्ञापयन् भोगार्थी वित्तोपार्जनार्थ प्रवर्तत इत्यर्थः, तदेवम 'आत्मसातानुगामिनः स्खसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः कषायकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा-'हन्तार' प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति ॥५॥ तदेतत्कथमित्याह-तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च 'अन्तशः' ॥१६९॥ For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir 18| कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बभातीति, तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरि| त्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः 'द्विधापि' खयंकरणेन परकरणेन चासंयता-जीवोपघातकारिण इत्यर्थः ॥ ६॥ साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह वेराइं कुबई वेरी, तओ वेरेहिं रजती। पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ ७ ॥ ___ संपरायं णियच्छंति, अत्तदुक्कडकारिणो । रागदोसस्सिया बाला, पावं कुवंति ते बहुं ॥ ८॥ - वैरमस्यास्तीति वैरी, संजीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैरैरनुरज्यते-संबध्यते, वैरपरम्परानुषङ्गी भवतीत्यर्थः, किमिति १, यतः पापं उप-सामीप्येन गच्छन्तीति पापोपगाः, क एते ?-'आरम्भा' सावद्यानुष्ठानरूपाः 'अन्तशो' विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति ॥ ७॥ किश्चान्यत् 'सम्परायं णियच्छंती'त्यादि, द्विविधं कर्म-ईर्यापथं साम्परायिक च, तत्र सम्पराया-बादरकषायास्तेभ्य आगतं साम्परायिक IS तत् जीवोपमद्देकलेन वैरानुषङ्गितया 'आत्मदुष्कृतकारिण: स्वपापविधायिनः सन्तो 'नियच्छन्ति' बन्नन्ति, तानेव विशिनष्टि |'रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः सदसद्विवेकविकलखात बाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेद्य 'बहु' ॥ अनन्तं 'कुर्वन्ति' विदधति ॥ ८॥ एवं बालवीर्य प्रदर्योपसंजिघृक्षुराह एवं सकम्मवीरियं, बालाणं तु पवेदितं । इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥९॥ For Private And Personal Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavia tadhana Kendra www.kobatirth.org Acharya Shri Kailashsagasti Gyanmandir ceo@eA ध्ययनं. सूत्रकृताङ्गं दविए बंधणुम्मुक्के, सबओ छिन्नबंधणे । पणोल्ल पावकं कम्म, सलं कंतति अंतसो ॥१०॥ शीलाङ्काचाीय- 'एतत् यत् प्राक् प्रदर्शितं, तद्यथा-प्राणिनामतिपातार्थ शस्त्रं शास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामत्रान् प्राणिबाधकाचियुतं नधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृता कामभोगार्थमारम्भान कुर्वते केचन पुनरपरे वैरिणस्तरकुर्वन्ति येन वैरैर |नुबध्यन्ते (ते) तथाहि-जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः, जमद॥१७॥ || मिसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्तकलो ब्राह्मणा व्यापादिताः, | तथा चोक्तम्-"अपकारसमेन कर्मणान नरस्तुष्टिमुपैति शक्तिमान । अधिकां कुरु वै(तेड)रियातनां द्विषतां जातमशेषमुद्धरेत् ॥१॥" तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां बालानां वीये तुशब्दात्प्रमादवतां च प्रकर्षण वेदितं प्रवेदितं प्रतिपादितमितियावत , अत ऊर्ध्वमकर्मणां-पण्डितानां यदीयं तन्मे-मम कथयतः शृणुत यूयमिति ॥९॥ यथाप्रतिज्ञातमेवाह-'द्रव्यो' भन्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा द्रव्यभूतोऽ| कषायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकपाय इत्यर्थः, तथा चोक्तम-"किं सका वोत्तुं जे सरागधम्मंमि कोइ अकसायी । संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो ॥१॥" स च किम्भूतो भवतीति दर्शयति-बन्धनात्-कषायात्मकान्मुक्तो बन्ध-12 ॥१७०॥ १शिक्या वक्तुं यत्सरागधम्म कोऽप्यकषायः। सतोऽपि यः कषायानिगृहाति सोऽपि तत्तुल्यः ॥१॥ For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Maha r adhana Kendra www.kcharth.org Acharya Shri Kailash S a manair eaeeeeeeeeeeeeeeercemer नोन्मुक्तः, बन्धनवं तु कषायाणां कर्मस्थितिहेतुवात् , तथा चोक्तम्-"बंधट्टिई कसायवसा" कषायवशात् इति, यदिवा-बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः 'सर्वतः' सर्वप्रकारेण सूक्ष्मवादररूपं 'छिन्नम्' अपनीतं 'बन्धन' कषायात्मकं येन स छिनबन्धनः, तथा 'प्रणुद्य' प्रेर्य 'पापं कर्म कारणभूतान्वाऽऽश्रवानपनीय शल्यवच्छल्यं-शेषकं कर्म तत् कुन्तति-अपनयति अन्तशो-निरवशेषतो विघटयति, पाठान्तरं वा 'सल्लं कंतइ अप्पणोति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि | कृन्तति-छिनत्तीत्यर्थः ॥ १० ॥ यदुपादाय शल्यमपनयति तदर्शयितुमाह नेयाउयं सुयक्खायं, उवादाय समीहए । भुजो भुजो दुहावासं, असुहत्तं तहा तहा ॥ ११ ॥ | ठाणी विविहठाणाणि, चइस्संति ण संसओ । अणियते अयं वासे, णायएहि सुहीहि य ॥१२॥ नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन्, स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्ष-18|| नयनशीलसात् गृह्यते, तं मार्ग धर्म वा मोक्षं प्रति नेतारं सुष्टु तीर्थकरादिभिराख्यातं खाख्यातं तम् 'उपादाय' गृहीखा 'सम्यक' मोक्षाय ईहते-चेष्टते ध्यानाध्ययनादावुद्यमं विधत्ते, धर्मध्यानारोहणालम्बनायाह-'भूयो भूयः' पौनःपुन्येन यद्वालवीय | तदतीतानागतानन्तभवग्रहणे-(प्र०५०००) षु दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दु:खावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायिखादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति १बन्धस्थिती कषायवशात् ॥ २ अनिइए य संवासे इति पाठो व्याख्याकृन्मतः, एवं च चकाराविल्यादे संगतियाख्यापाठस्य । For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्का चार्यांयचियुर्त ॥ १७१ ॥ www.kobatirth.org Acharya Shri Kailashsaganmandir | ॥ ११ ॥ साम्प्रतमनित्यभावनामधिकृत्याह - स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा - देवलोके इन्द्रस्तत्सामानि कत्रायस्त्रिंशत्पार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकादीनि तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानि तानि सर्वाण्यपि विविधानि – नानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति, तथा चोक्तम् - " अशाश्वतानि स्थानानि सर्वाणि दिवि चेह च । देवासुरमनुष्याणामृद्ध्यश्च सुखानि च ॥ १ ॥ " तथाऽयं 'ज्ञातिभिः' बन्धुभिः सार्धं सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तम्- “सुचिरतरमुषिला बान्धवैर्विप्रयोगः, सुचिरमपि हि रन्वा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १ ॥” इति चकारौ धनधान्यद्विपद चतुष्पदशरीराद्यनित्यत्वभावनार्थों (र्थ ) अशरणाद्यशेषभावनार्थं चानुक्तसमुच्चयार्थमुपात्ताविति ॥ १२ ॥ अपिच एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपज्जे, सबधम्ममकोवि ( ५०० ) यं ॥१३॥ सह संमइए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्टिए उ अणगारे, पञ्चक्खायपावए ॥ १४ ॥ अनित्यानि सर्वाण्यपि स्थानानीत्येवम् 'आदाय' अवधार्य 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी वो आत्मनः सम्ब|न्धिनीं 'मृद्धि' गा ममत्वम् 'उद्धरेद्' अपनयेत्, ममेदमहमस्य स्वामीत्येवं ममत्वं कचिदपि न कुर्यात्, तथा आराधातः सर्व १ सुगुप्तं । २ नेदं प्र० । For Private And Personal ८ वीर्या ध्ययनं. ॥ १७१ ॥ Page #347 -------------------------------------------------------------------------- ________________ Shri Mahav.coradhana Kendra www.kobatirth.org Acharya Shri Kailashsagl y anmandir हेयधर्मेभ्य इत्यार्यो-मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः, आर्याणां वा-तीर्थकदादीनामयमार्यो-मार्गस्तम् 'उपसम्पयेत ॥ अधितिष्ठेत् समाश्रयेदिति, किम्भूतं मार्गमित्याह-सर्वैः कुतीर्थिकधर्मैः 'अकोपितो' अदूषितः स्वमहिम्नैव दूषयितुमशक्यतात् || प्रतिष्ठां गतः (तं ), यदिवा-सर्वैधः-स्वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्त्तव्याभावात प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरि-II ज्ञानं च यथा भवति तदर्शयितुमाह-धर्मस्य सारः-परमार्थो धर्मसारस्तं 'ज्ञात्वा' अवबुद्ध्य, कथमिति दर्शयति-सह सन्-॥ ७ मत्या खमत्या वा-विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकखात् ज्ञानस्य, तेन सह, धर्मस्य सारं || झालेत्यर्थः, अन्येभ्यो वा-तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुखा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारंचारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तर णसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापक-सावद्यानुष्ठानरूपं येनासौ प्रत्याख्यातपापको 18| भवतीति ॥ १४ ॥ किश्चान्यत् जं किंचुवक्कम जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए ॥१५॥ |६|| ६ जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाइं मेधावी, अझप्पेण समाहरे ॥ १६ ॥ | उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कश्चन जानीयात् , कस्य ?-'आयुःक्षेमस्य' खायुष इति, इद-18 १ सद्धर्म०प्र० । २ खमत्यपेक्षया । eeeeeeeeeeeeeeeeees For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Maha Adhara Kendra www.kcbatrth.org Acharya Shri Kailashg a nmand सूत्रकृताङ्गं GIN ध्ययन. मुक्तं भवति-स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यसिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले शीलाङ्का- क्षिप्रमेवानाकुलो जीवितानाशंसी 'पण्डितो' विवेकी संलेखनारूपां शिक्षा भक्तपरिक्षेङ्गितमरणादिकां वा शिक्षेत , तत्र ग्रहणशिचार्याय- क्षया यथावन्मरण विधि विज्ञायाऽऽसेवनाशिक्षया खासेवेतेति ॥ १५॥ किश्चान्यत-'यथे त्युदाहरणप्रदर्शनार्थः यथा 'कूर्म' चियुतं कच्छपः स्वान्यङ्गानि-शिरोधरादीनि खके देहे 'समाहरेद' गोपयेद्-अव्यापाराणि कुर्याद् एवम् अनयैव प्रक्रियया 'मेधावी' ॥१७२॥ मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यनुष्ठानानि 'अध्यात्मना' सम्यग्धर्मध्यानादिभावनया 'समाहरेत् उप त, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ॥१६॥ संहरणप्रकारमाहसाहरे हत्थपाए य, मणं पंचेंदियाणि य । पावकं च परीणाम, भासादोसं च तारिसं ॥१७॥ अणु माणं च मायं च, तं पडिन्नाय पंडिए । सातागारवणिहुए, उवसंते णिहे चरे ॥ १८ ॥ पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च 'संहरेदु' व्यापारान्निवर्तयेत् , तथा 'मनः' अन्त:करणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत् , तथा-शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पश्चापीन्द्रि-| KOI याणि चशब्दः समुच्चये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भाषादोषं च 'तादृशं' पापरूपं संहरे। मनोवाकायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थ सम्यगनुपालयेदिति ॥१७॥ तं च संयमे परा १ उपसंहरेत् प्र० ॥१७२॥ For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Man a dhana Kendra www.kobatirth.org Acharya Shri Kailas a nmandir क्रममाणं कश्चित् पूजासत्कारादिना निमत्रयेत् , तत्रात्मोत्कर्षो न कार्य इति दर्शयितुमाह-चक्रवर्त्यादिना सत्कारादिना पूज्यमानेन 'अणुरपि' स्तोकोऽपि 'मानः' अहङ्कारो न विधेयः, किमुत महान् ?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वा अहो-| ऽहमित्येवंरूपः स्तोकोऽपि गर्यो न विधेयः, तथा पण्डरार्ययेव स्तोकापि माया न विधेया, किमुत महती, इत्येवं क्रोधलोभावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति, पाठान्तरं वा 'अइ-16 माणं च मायं च, तं परिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञाखा परिहरेत् , इदमुक्तं 8 का भवति यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामप्यायोज्यं, पाठान्तरं वा 'सुयं मे इहमेगेसिं, एयं वीरस्स वीरियं' येन बलेन सङ्ग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्य | न भवति, अपि तु येन कामक्रोधादीन् विजयते तद्वीरस्य-महापुरुषस्य वीर्यम् 'इहैव' अमिन्नेव संसारे मनुष्यजन्मनि वैकेषां | तीर्थकरादीनां सम्बन्धि वाक्यं मया श्रुतं, पाठान्तरं वा 'आयतटुं सुआदाय, एवं वीरस्स वीरियं आयतो-मोक्षोऽपर्यवसितावस्थानखात् स चासावर्थश्च तदर्थो वा-तत्प्रयोजनो वा सम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्तं सुष्ठादाय-गृहीला यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति, यदुक्तमासीत् 'किंतु वीरस्य वीरत्व'मिति तद्यथा भवति तथा व्याख्यातं, किश्चान्यत्-सातागौरवं नाम सुखशीलता तत्र निभृतः-तदर्थमनुयुक्त इत्यर्थः, तथा क्रोधाग्निजयादुप४ शान्तः-शीतीभूतः शब्दादिविषयेभ्योऽप्यनुकूलप्रतिकूलेभ्योरक्तद्विष्टतयोपशान्तो जितेन्द्रियवात्तेभ्यो निवृत्त इति, तथा निह न्यन्ते प्राणिनः संसारे यया सा निहा-माया न विद्यते सा यस्खासावनिहो मायाप्रपञ्चरहित इत्यर्थः, तथा मानरहितो लोभ For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailash barmant सूत्रकृताङ्गं ||४|| वर्जित इत्यपि द्रष्टव्यं, स चैवम्भूतः संयमानुष्ठानं 'चरेत्' कुर्यादिति, तदेवं मरणकालेऽन्यदा वा पण्डितवीर्यवान् महाव्रतेषूयतः18| ८ वीर्याशीलाका- सात् । तत्रापि प्राणातिपातविरतिरेव गरीयसीतिकृला तत्प्रतिपादनार्थमाह-"उड्डमहे तिरियं वा जे पाणा तसथावरा । सवत्थ |8| ध्ययनं. चार्याय-1|| विरतिं कुजा, संति निवाणमाहियं ॥१॥" अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इतिकता लिखितः, उत्ताचियुतं नार्थश्चेति ॥ १८॥ किञ्च॥१७३॥ पाणे य णाइवाएज्जा, अदिन्नंपिय णादए । सादियं ण मुसं बूया, एस धम्मे वुसीमओ ॥ १९ ॥ ३॥ अतिकम्मति वायाए, मणसा वि न पत्थए । सबओ संवुडे दंते, आयाणं सुसमाहरे ॥ २०॥ प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत् , तथा परेणादत्तं दन्तशोधनमात्रमपि 'नाददीत' न गृह्णीयात् , तथा-सहादिना-मायया वर्त्तत इति सादिकं-समायं मृषावादं न ब्रूयात, तथाहि-परवञ्चनार्थे मृषावादोऽधिक्रियते, स च न माया-18 मन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते, इदमुक्तं भवति-यो हि परवश्वनार्थ समायो मूषावादः स परिहियते, | यस्तु संयमगुप्त्यर्थं न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक निर्दिष्टो धर्म:-श्रुतचारित्राख्यः खभावो वा 'वुसीमउत्ति छान्दसखात् , निर्देशार्थस्वयं-वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवा-चुसीमउत्ति वश्यस्य-18 | आत्मवशगस्य-वश्येन्द्रियस्वेत्यर्थः ॥ १९॥ अपिच-प्राणिनामतिक्रम-पीडात्मकं महाव्रतातिक्रमं वा मनोऽवष्टब्धतया परति-% ॥१७॥ रस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्यनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं १ अ. ३ उ०४ गाथा० २० नवरं जे केईत्ति । For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahar Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir | मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेनातिक्रमं न कुर्यात् , तथा सर्वतः-सबाह्याभ्यन्तरतः संवृतो गुप्तः तथा इन्द्रि-10 यदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुष्ट्रद्युक्तः सम्यग्विस्रोतसिकारहितः 'आहरेत्' आददीत-गृह्णीयादित्यर्थः ॥ २०॥ किश्चान्यत्कडं च कजमाणं च, आगमिस्सं च पावगं । सवं तं णाणुजाणंति, आयगुत्ता जिइंदिया ॥ २१ ॥ जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो । असुद्धं तेसि परकंतं, सफलं होइ सबसो ॥ २२ ॥ & साधूद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्व मनोवाकायकर्मभिः 'नानुजानन्ति नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थ पापर्क कर्म परैः कृतं क्रियते करिष्यते वा, तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं 'नानुजानन्ति न च बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धनाहारेणोपनिमन्त्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति-आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा, जितानि-वशीकृतानि इन्द्रियाणि-श्रोत्रादीनि यैस्ते तथा, एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् ॥ २१ ॥ अन्यच्च-ये केचन 'अबुद्धा' धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतकर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तं, न च व्याकरणपरिज्ञानमात्रेण सम्यक्खव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम्-"शास्त्रावगाहपरिघट्टनतत्परोपि, नैवाबुधः समभिगच्छति वस्तुतत्त्वम् । For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagi tyanmandir सूत्रकृताङ्गं नानाप्रकाररसभावगताऽपि दी, खादं रसस्य सुचिरादपि नैव वेति ॥१॥" यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तश्च ॥ शीलाङ्का- |ते भागाश्च महाभागाः, भागशब्दः पूजावचनः, ततश्च महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा 'वीराः परानीकमेदिनः सु-॥ ध्ययन चार्यायवृ- भटा इति, इदमुक्तं भवति-पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्या अपि तथा सुभटवादं वहन्तोऽपि सम्यक्तवपरिज्ञानवित्तियुतं || कला केचन भवन्तीति दर्शयति-न सम्यगसम्यक तद्भावोऽसम्यक्त्वं तद्रष्टुं शीलं येषां ते तथा, मिथ्यादृष्टय इत्यर्थः, तेषां च || बालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमकृतं तदशुद्ध अविशुद्धिकारि प्रत्युत कर्मबन्धाय, भावोपहत-18 ॥१७४॥ खात् सनिदानखाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तं सह फलेन-कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वापि तक्रिया तपोऽनुष्ठानादिका कर्मबन्धौयेवति ॥ २२ ।। साम्प्रतं पण्डितवीर्यिणोऽधिकृत्याहMI जे य बुद्धा महाभागा, वीरा सम्मत्तदसिणो । सुद्धं तेसि परवंतं, अफलं होइ सवसो ॥ २३ ॥ 18 तेसिपि तवो ण सुद्धो, निक्खंता जे महाकुला। जन्ने वन्ने वियाणंति, न सिलोगं पवेज्जए ॥ २४ ॥ | 18 अप्पपिंडासि पाणासि, अप्पं भासेज सवए । खंतेभिनिवडे दंते. वीतगिद्धी सदा जए ॥ २५॥ | झाणजोगं समाहदु, कायं विउसेज सवसो । तितिक्खं परमं णच्चा, आमोक्खाए परिवएजासि ॥२६॥|| ॥१७४॥ (गाथागं० ४४६ ) तिबेमि इति श्रीवीरियनाममममज्झयणं समत्तं ॥ १महान्तश्चेति नागाच । महान्तश्च ते नागाश्च प्र०।२ मुद्यमः कृतस्त । eeeeeeeeeeeeeeee For Private And Personal Page #353 -------------------------------------------------------------------------- ________________ Shri Mahav www.kobatirth.org yanmandir eceneseeeeeeeeeeeeeeeesese a dhana Kendra Acharya Shri Kailashsa | ये केचन स्वयम्बुद्धास्तीर्थकराद्यास्तच्छिष्या वा बुद्धबोधिता गणधरादयो 'महाभागा महापूजाभाजो 'वीराः कर्मविदारणसहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः, तथा 'सम्यक्त्वदर्शिनः' परमार्थतत्त्ववेदिनस्तेषां भगवतां यत्पराक्रान्तंतपोऽध्ययनयमनियमादावनुष्ठितं तच्छुद्धम् अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति | अफलं भवति-तनिरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः, तथाहि-सम्यग्दृष्टीनां सर्वमपि संयमतपःप्रधानमनुष्ठानं भवति, संयमस्य चानाश्रवरूपखात् तपसश्च निर्जराफलखादिति, तथा च पठ्यते-"संयमे अणण्हयफले तवे बोदाणफले" इति | ॥ २३ ॥ किश्चान्यत्-महत्कुलम्-इक्ष्वाकादिकं येषां ते महाकुला लोकविश्रुताः शौर्यादिभिर्गुणैर्विस्तीर्णयशसस्तेषामपि | पूजासत्काराद्यर्थमुत्कीर्त्तनेन वा यत्तपस्तदशुद्धं भवति, यच्च क्रियमाणमपि तपो नैवान्ये दानश्राद्धादयो जानन्ति तत्तथाभूतमात्मार्थिना विधेयम् , अतो नैवात्मश्लाघां 'प्रवेदयेत्' प्रकाशयेत् , तद्यथा-अहमुत्तमकुलीन इभ्यो वाऽऽसं साम्प्रतं, पुनस्तपोनिष्टतदेह इति, एवं स्वयमाविष्करणेन न खकीयमनुष्ठानं फल्गुतामापादयेदिति ॥ २४ ॥ अपिच-अल्पं|स्तोक पिण्डमशितुं शीलमस्यासावल्पपिण्डाशी यत्किश्चनाशीति भावः, एवं पानेऽप्यायोज्यं, तथा चागमः-“हे जं व ते व आसीय जत्थ व तत्थ व सुहोवगयनिहो । जेण व तेण (व) संतुट्ट वीर! मुणिोऽसि ते अप्पा ॥१॥ तथा “अडकुक्कुडिअंड १ महानागाः प्र० । २ संयमोऽनाश्रवफलः तपो व्यवदानफलमिति । ३ यद्वा तद्वा अशिला यत्र तत्र वा मुखोपगतनिद्रः येन तेन वा सन्तुष्टः (असि) हे वीर! लयात्मा ज्ञातोऽस्ति ॥१॥ ४ अष्टकुकव्यण्डकप्रमाणान्कवलानाहारयन्त्रल्पाहारो द्वादशकवलैरपार्धावमोदरिका षोडशभिविभागा प्राप्ता चतुर्विशत्या अवमोदरिका [त्रिंशता कवलैः प्रमाणप्राप्तः द्वात्रिंशत्कवलाः सम्पूर्णाहार इति ॥ सूत्रकृ. ३० For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavif arana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ध्ययनं. सूत्रकृताङ्गं |8| गमेत्तप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं अवहोमोयरिया सोलसहिं दुभागे पत्ते चउवीसं ओमोदरिया तीस |8| ८ वीयर्योशीलाका- पमाणपत्ते बत्तीसं कवला संपुण्णाहारे" इति, अत एकैककवलहान्यादिनोनोदरता विधेया, एवं पाने उपकरणे चोनोदरतां विद- 10 चार्यांय ध्यादिति, तथा चोक्तम्-"थोवाहारो थोवभणिओ अ जो होइ थोवनिद्दो अ । थोवोवहिउवकरणो तस्स हु देवावि पणमंति | त्तियुतं ॥१॥" तथा 'सुव्रतः साधुः 'अल्पं परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः, भावावमौदर्यमधिक-12 ॥१७५॥णत्याह-भावतः क्रोधाद्युपशमात् 'क्षान्तः शान्तिप्रधान तथा 'अभिनिवृतो' लोभादिजयान्निरातुरः, तथा इन्द्रियनोइन्द्रिय दमनात 'दान्तों जितेन्द्रियः, तथा चोक्तम्-"कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनम् ॥१॥" एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः-आशंसादोषरहितः 'सदा' सर्वकालं संयमानुष्ठाने 'यतेत यत्नं कुर्यादिति ॥ २५ ॥ अपिच-'झाणजोगम्' इत्यादि, ध्यान-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाकायव्यापारस्तं ध्यानयोगं 'समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत् परित्यजेत् 'सर्वतः। | सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारि न व्यापारयेत् , तथा 'तितिक्षा क्षान्ति परीषहोपसर्गसहनरूपां 'परमा' प्रधानां ज्ञाखा 'आमोक्षाय' अशेषकर्मक्षयं यावत् 'परिव्रजेरि'ति संयमानुष्ठानं कुर्यास्वमिति । इतिः परिसमाप्त्यर्थे । ब्रवीमी- ॥१७५॥ ति पूर्ववत् ॥ २६ ॥ समाप्तं चाष्टमं वीर्याख्यमध्ययनमिति ॥ १ स्तोकाहारः खोकभणितः स्तोक निद्रश्च यो भवति । स्तोकोपधिकोपकरणस्तस्मै च देवा अपि प्रणमन्ति ॥ १॥ For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmanat अथ नवमं अध्ययनं प्रारभ्यते ॥ अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने बालपण्डितभेदेन द्विरूपं वीर्य प्रतिपादितं, अ-18 त्रापि तदेव पण्डितवीर्य धर्म प्रति यदुद्यम विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातं, अस्य चखार्यनु18| योगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मोऽत्र प्रतिपाद्यत इति तम-18 मधिकृत्य नियुक्तिकृदाह____धम्मो पुव्वुद्दिडो भावधम्मेण एत्थ अहिगारो । एसेव होइ धम्मे एसेव समाहिमग्गोत्ति ॥ ९९॥ दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवैकालिकश्रुतस्कन्धषष्टाध्ययने धर्मार्थकामाख्ये उद्दिष्टः-प्रतिपादितः, इह तु || भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशबाह-एष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः, तथाहि-धर्मः श्रुतचारित्राख्यः शान्त्यादिलक्षणो वा दशप्रकारो भवेत् , भावसमाधिरप्येवंभूत एव, | तथाहि-सम्यगाधानम्-आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्यो भावधर्मतया व्याख्यानयितव्य इति ।। साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थ धर्मस्य नामादिनिक्षेप दर्शयितुमाह eeeeeeeeeeeeeeeee For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavo Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashag a nmandir सूत्रकृताङ्गं णामंठवणाधम्मो दब्वधम्मो य भावधम्मो य । सच्चित्ताचित्तमीसगगिहत्थदाणे दवियधम्मे ॥ १०॥ IS|९ धर्माशीलाङ्का- नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो व्यधर्मः सचि-18|| ध्ययनं. चा-यव चाचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो 'धर्मः' खभावः, एवमचित्तानामपि धर्मास्तिकायादीनां त्तियुतं | यो यस्य खभावः स तस्य धर्म इति, तथाहि-“गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सबदवाणं, नहं अवगाह॥१७६॥ | लक्खणं ॥१॥" पुद्गलास्तिकायोपि ग्रहणलक्षण इति, मिश्रद्रव्याणां च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाऽवग न्तव्य इति, गृहस्थानां च यः कुलनगरपामादिधर्मो गृहस्थेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति, तथा |चोक्तम्-"अगं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ १॥" भावधर्म-|| खरूपनिरूपणायाह लोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ । दुविहोवि दुविहतिविहो पंचविहो होति णायव्वो ॥१०१॥||| II भावधर्मो नोआगमतो द्विविधः, तद्यथा-लौकिको लोकोत्तरश्च, तत्र लौकिको द्विविधः-गृहस्थानां पाखण्डिकानां च, लोको-|| पत्तरत्रिविधः-ज्ञानदर्शनचारित्रभेदात , तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षा-16॥१७६|| यिकभेदात् पञ्चविधं, चारित्रमपि सामायिकादिभेदात् पञ्चधैव । गाथाक्षराणि खेवं नेयानि, तद्यथा-भावधर्मो लौकिकलोकोत्तरभेदाविधा, द्विविधोऽपि चायं यथासङ्घवेन द्विविधस्त्रिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरो For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagl anmandir 9999999999808993 पि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यपि पंचधैवेति ॥ तत्र ज्ञानदर्शनचारित्रवां साधूनां यो धर्मस्तं | IS दर्शयितुमाह पासत्थोसण्णकुसील संथवो ण किर वहती काउं । सूयगडे अज्झयणे धम्ममि निकाइतं एयं ॥ १०२॥ साधुगुणानां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः | पार्श्वस्थादिभिः सह संस्तवः-परिचयः सहसंवासरूपो न किल यतीनां वर्तते कर्तुम् , अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् 'निकाचितं' नियमितमिति ॥ गतो नामनिष्पनो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्॥ कयरे धम्मे अक्खाए, माहणेण मतीमता ? । अंजु धम्मं जहातचं, जिणाणं तं सुणेह मे ॥ १॥ ॥8 माहणा खत्तिया वेस्सा, चंडाला अदु बोक्कसा । एसिया वेसिया सुद्दा, जे य आरंभणिस्सिया ॥२॥ परिग्गहनिविट्ठाणं, वेरं तेसि पवड्डई । आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥३॥ आघायकिच्चमाहेडं, नाइओ विसएसिणो । अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं किच्चती ॥ ४॥ जम्बूखामी सुधर्मस्वामिनमुद्दिश्येदमाह-तद्यथा-'कतर किम्भूतो दुर्गतिगमनधरणलक्षणो धर्मः 'आख्यातः प्रतिपादितो 'माहणेणं'ति मा जन्तून् व्यापादयेत्येवं विनेयेषु वाक्प्रवृत्तिर्यस्खासौ 'माहनों' भगवान् वीरवर्धमानखामी तेन , तमेव विशिनष्टि-मनुते-अवगच्छति जगत्रयं कालत्रयोपेतं यया सा केवलज्ञानाख्या मतिः सा अस्सास्तीति मतिमान् तेन-उत्पन्नकेवल-1 Eeeeeeeeeeeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagalla Shri Mahav www.kobatirth.org anmandir a dhana Kendra ध्ययन. सूत्रकृताङ्गं | ज्ञानेन भगवता, इति पृष्टे सुधर्मखाम्याह-रागद्वेषजितो जिनास्तेषां सम्बन्धिनं धर्म 'अंजुम्' इति 'ऋजु' मायाप्रपञ्चरहितखा-18/९ धर्माशीलाङ्का- दवकं तथा-'जहातचं में' इति यथावस्थितं मम कथयतः शृणुत यूयं, न तु यथाऽन्यैस्तीर्थिकैर्दम्भप्रधानो धर्मो भिहितस्तथा| चाीयवृ- भगवताऽपीति, पाठान्तरं वा 'जणगा तं सुणेह में जायन्त इति जना-लोकास्त एव जनकास्तेषामामत्रणं हे जनकाः! तं धर्म चियुत शृणुत यूयमिति ॥१॥ अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः मूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दर्शयितुमाह॥१७७॥ ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ बोकसा-अवान्तरजातीयाः, तद्यथा-ब्राह्मणेन शूद्या जातो निषादो ब्राह्मणेनैव | वैश्यायां जातोऽम्बष्ठः तथा निषादेनाम्बष्ट्या जातो बोकसः, तथा एषितुं शीलमेषामिति एषिका-मृगलुब्धका हस्तितापसाश्च मांसहेतोगान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च, तथा ये चान्ये पाखण्डिका नानाविधैरुपायैर्भक्ष्यमेषन्त्यन्यानि वा 1 विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते, तथा 'वैशिका' वणिजो मायाप्रधानाः कलोपजीविनः, तथा 'शूद्रा' कृषीवला दयः आभीरजातीयाः, कियन्तो वा वक्ष्यन्त इति दर्शयति ये चान्ये वापसदा नानारूपसावद्य 'आरम्भ(म्भे)निश्रिता' यत्र पीडननिर्लाञ्छनकर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमईकारिणः तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तरश्लोके | ॥ क्रियेति ॥ २ ॥ किश्च-परि-समन्तात् गृह्यत इति परिग्रहो-द्विपदचतुष्पदधनधान्यहिरण्यसुवर्णादिषु ममीकारस्तत्र 'नि-18 ॥१७॥ 1 विष्टानाम्' अध्युपपन्नानां गाय गतानां 'पापम्' असातवेदनीयादिकं 'तेषां प्रागुक्तानामारम्भनिश्रितानां परिग्रहे निविAष्टानां प्रकर्षेण 'वर्द्धते' वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, कचित्पाठः 'वरं तेसिं पवहइत्ति तत्र येन यस्य For Private And Personal Page #359 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir यथा प्राणिन उपमर्दः क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्निकृतवीर्यादीनामिव पुत्रपौत्रानुगं | वैरं प्रवर्द्धत इति भावः किमित्येवं ?, यतस्ते कामेषु प्रवृत्ताः, कामाश्वारम्भैः सम्यग् भृताः संभृता - आरम्भपुष्टा आरम्भाश्च जीवो| पमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम् – अष्टप्रकारं कर्म तद्विमोचका | भवन्ति - तस्थापनेतारो न भवन्तीत्यर्थः ॥ ३ ॥ किञ्चान्यत् - आहन्यन्ते - अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यस्मिन् स आघातो -- मरणं तस्मै तत्र वा कृतम् - अग्निसंस्कारजलाञ्जलिप्रदान पितृपिण्डादिकमाघातकृत्यं तदाघातुम् - आधाय कृत्वा पश्चात् 'ज्ञातयः' स्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः ? - विषयानन्वेष्टुं शीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्य दुःखार्जितं 'वित्तं' द्रव्यजातम् ' अपहरन्ति' स्वीकुर्वन्ति, तथा चोक्तम् - " ततस्तेनार्जितैर्द्रव्यैर्दारैश्च परिरक्षितैः । क्रीडन्त्यन्ये नरा राजन् ! हृष्टास्तुष्टा हालङ्कृताः ॥ १ ॥ स तु द्रव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वकृतैः कर्मभिः सं| सारे 'कृत्यते' छिद्यते पीड्यत इतियावत् ॥ ४ ॥ स्वजनाच तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहमाया पिया ण्डुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते तव ताणाय, लुप्पंतस्स संकम्मुणा ॥५॥ एयमटुं सपेहाए, परमट्टाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥ ६ ॥ चिच्चा वित्तं च पुत्ते य, णाइओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिवए ॥ ७ ॥ For Private And Personal csese Page #360 -------------------------------------------------------------------------- ________________ Shri Mahar a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa nmandir ceae ध्ययन सूत्रकृताङ्गं 18 पुढवी उ अगणी वाऊ, तणरुक्ख सबीयगा । अंडया पोयजराऊ, रससंसेयउब्भिया ॥८॥ शीलाङ्काचाीय. 'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधूः 'भ्राता सहोदरः तथा 'भार्या कलत्रं पुत्राश्चौरसाः-खनिष्पादिता चियुतं एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय 'नालं' न समर्था भवन्तीति, इहापि तावन्नैते त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, सेन महासत्वेन ४ ॥१७॥ खजनाभ्यर्थितेनापि न प्राणिष्वपकृतम् , अपि खात्मन्येवेति ॥५।। किश्चान्यत्-धर्मरहितानां खकृतकर्मविलुप्यमानानौमहिकामु मिकयोन कश्चित्राणायेति एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विचार्यावगम्य च परमः-प्रधानभूतो (अर्थो) मोक्षः 18 संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः-सम्यग्दर्शनादिस्तं च प्रत्युपेक्ष्य, क्खाप्रत्ययान्तस्य पूर्वकालवाचितया । क्रियान्तरसव्यपेक्षखात् तदाह-निर्गतं ममखं बाह्याभ्यन्तरेषु वस्तषु यसादसौ निर्ममः तथा निर्गतोऽहङ्कार:-अभिमानः पूर्वेश्वर्यजात्यादिमदजनितस्तथा तपःखाध्यायलाभादिजनितो वा यसादसौ निरहङ्कारो-रागद्वेषरहित इत्यर्थः, स एवम्भूतो भिक्षुजिनराहिता-प्रतिपादितोऽनुष्ठितो वा यो मार्गो जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेद' अनुतिष्ठेदिति ॥६॥ अपिच-संसारस्वभावपरिज्ञानपरिकर्मितमतिर्विदितवेद्यः सम्यक् 'त्यक्त्वा ' परित्यज्य किं तद्-'वित्तं द्रव्यजातं पुत्रांश्च त्यक्ता, पुत्रेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन्' खजनांश्च त्यक्ता तथा 'परिग्रह चान्तरममखरूपं णकारो वाक्यालकारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं P92920209893900992993 ॥१७८॥ For Private And Personal Page #361 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir तथाभूतं 'शोक संतापं 'त्यक्त्वा ' परित्यज्य श्रोतो वा-मिथ्याखाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं परित्यज्य, पाठान्तरं वा-'चिच्चा णऽणंतगं सोयं अन्तं गच्छतीत्यन्तगं न अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्षः' पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परि-समन्तात् संयमानुष्ठाने 'व्रजेत्' परिव्रजेदिति, तथा चोक्तम्-"छलिया अवयक्खंता निरावयक्खा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होयवं ॥ १॥ भोगे अवयक्खंता पडंति संसार॥ सागरे घोरे । भोगेहि निरवयक्खा तरंति संसारकतारं ॥२॥" इति ॥ ७॥ स एवं प्रबजितः सुव्रताबस्थितात्माहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह-'पुढवी उ' इत्यादि श्लोकद्वयं, तत्र पृथिवीकायिकाः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिमाः तथाऽप्रकायिका अग्निकायिका वायुकायिकाश्चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह–'तृणानि' कुशवैच्चकादीनि 'वृक्षाः' चूताशोकादिकाः सह बीजैवर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पश्चापि कायाः षष्ठत्रसकायनिरूपणायाह-अण्डाजाता अण्डजाः-शकुनिगृहकोकिलकसरीसृपादयः तथा पोता एव जाताः पोतजा-हस्तिशरमादयः तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात्-दधिसौवीरकादेर्जाता रसजास्तथा । संखेदाजाताः संखेदजा-यकामत्कुणादयः 'उद्भिजा खञ्जरीटकददुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ॥८॥ १ छलिता अपेक्षमाणा निरपेक्षमाणा गता अविनेन तस्मात्प्रवचनसारे ( ज्ञाते) निरपेक्षेण भवितव्यम् ॥ १॥ २ भोगानपेक्षमाणाः पतन्ति संसारसागरे घोरे । भोगेषु निरपेक्षास्तरन्ति संसारकान्तारं ॥१॥३ बन्धका०प्र० । seeeeeeeeeeeeeeeee eek.se. For Private And Personal Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavi Acharya Shri Kailassaolelyanmandir www.kobatirth.org a dhana Kendra ९धर्मा तियुत सूत्रकृताङ्गं । एतेहिं छहिं काएहि, तं विजं परिजाणिया। मणसा कायवक्केणं, णारंभी ण परिग्गही ॥ ९॥ शीलाङ्का ध्ययनं. चाय या-18] मुसावायं बहिद्धं च, उग्गहं च अजाइया । सत्थादाणाई लोगंसि, तं विजं परिजाणिया ॥ १०॥ ॥६|| ॥ पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि या । धूणादाणाइं लोगंसि, तं विजं परिजाणिया ॥११॥ ७॥ ॥१७९॥ || धोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजण पलीमंथं, तं विजं परिजाणिया ॥ १२॥ 81 'एभिः' पूर्वोक्तैः षभिरपि 'कायैः' त्रसस्थावररूपैः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्नैर्नारम्भी नापि परिग्रही स्यादिति RI 18 सम्बन्धः, तदेतद् 'विद्वान्' सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाकायकर्मभिर्जीवोपमर्दकारिणमारम्भं परि-1 ग्रहं च परिहरेदिति ॥९॥ शेषव्रतान्यधिकृत्याह-मृषा-असद्भूतो वादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिक्षया परिहरेत् | तथा 'बहिद्धं ति मैथुनं 'अवग्रहं परिग्रहमयाचितम्-अदत्तादानं, [ग्रं० ५२५०] यदिवा बहिद्धमिति-मैथुनपरिग्रही अवग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृपावादादीनि प्राण्युपतापकारिजात् शस्त्राणीव शस्त्राणि वर्तन्ते । तथाऽऽदीयते-गृह्यतेऽष्टप्रकारं कमैभिरिति (आदानानि) कर्मोपादानकारणान्यसिन् लोके, तदेतत्सर्व विद्वान् ज्ञपरिज्ञया परिज्ञाय प्र-18|॥१७९॥ त्याख्यानपरिज्ञया परिहरेदिति ॥१०॥ किश्चान्यत्-पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्वादतस्तत्साफल्यापादनार्थे | कषायनिरोधो विधेय इति दर्शयति-परि-समन्तात् कुश्यन्ते-वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुश्चनं eeeeeeee eeeeeeeeeeeeee For Private And Personal Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Afadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eleseseseeeeeeeeeeeeeeeeeeee |मायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रहीक्रियते येन स भजनो-लोभस्तं, तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलखात स्थण्डिलवद्भवति स स्थण्डिल:-क्रोधः, यसिंश्च सत्यूचे श्रयति जात्यादिना दोध्मातः पुरुष उत्तानीभवति स उच्छ्रायो-मानः, छान्दसखानपुंसकलिङ्गता, जात्यादिमदस्थानानां बहुखात् तत्कार्यस्यापि मानस्य बहुखमतो बहुवचनं, चकाराः स्वगतभेदसंसूचनार्थाः समुच्चयार्था वा, धूनयेति प्रत्येक क्रिया योजनीया, तद्यथा-पलिकुश्चनं-मायां धूनय धूनीहि वा, तथा भजनलोभ, तथा स्थण्डिलं-क्रोधं, तथा उच्छ्रायं-मानं, विचित्रखात् सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा-रागस दुस्त्यजखात् लोभस्य च मायापूर्वकखादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे विधेये पुनरपरं कारणमाह-एतानि पलिकुश्चनादीनि असिन् लोके आदानानि वर्त्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥ ११ ॥ पुनरप्युत्तरगुणानधिकृत्याह-धावनं-प्रक्षालनं हस्तपादवस्त्रादे रञ्जनमपि तस्यैव, चकारः समुच्चयार्थः, एवकारोऽवधारणे, तथा बस्तिकर्म-अनुवासनारूपं तथा 'विरेचनं निरूहात्मकमधोविरेको वा वमनम्-ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत् 'संयमपलिमन्थकारि' संयमोपघातरूपं तदेतद्विद्वान् खरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत ॥ १२ ॥ अपिचगंधमल्लसिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थिकम्मं च, तं विजं परिजाणिया ॥ १३ ॥ १ निरूहो निश्चिते तर्के बस्तिभेदे इति हैमः । For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jaf Sadhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥१८०॥ eseser www.kobatirth.org Acharya Shri Kailashsaganmandir उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूयं अणेसणिज्जं च तं विज्जं परिजाणिया ॥ १४ ॥ आसूणिमक्खिरागं च, गिद्धुवधायकम्मगं । उच्छोलणं च कक्कं च तं विज्जं परिजाणिया ॥ १५ ॥ संपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च तं विज्जं परिजाणिया ॥ १६ ॥ 'गन्धाः' कोष्ठपुटादयः 'माल्यं' जात्यादिकं 'स्नानं च' शरीरप्रक्षालनं देशतः सर्वतश्च तथा 'दन्तप्रक्षालनं' कदम्बकाष्ठादिना तथा 'परिग्रहः' सच्चित्तादेः स्वीकरणं तथा स्त्रियो- दिव्यमानुषतैरभ्यः तथा 'कर्म' हस्तकर्म सावद्यानुष्ठानं वा तदेतत्सर्वं कर्मोपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति ॥ १३ ॥ किञ्चान्यत् - साध्वाद्युद्देशेन यद्दानाय व्यवस्थाप्यते तदुद्देशिकं, तथा 'क्रीतं' क्रयस्तेन क्रीतं गृहीतं क्रीतक्रीतं 'पामिचं 'ति साध्वर्थमन्यत उद्यतकं यद्वृह्यते तदुच्यते चकारः समुच्चयार्थः एवकारोऽवधारणार्थः, साध्वर्थं यद्गृहस्थेनानीयते तदाहृतं, तथा 'पूय' मिति आघाकर्मावयवसम्पृक्तं शुद्धमप्याहारजातं पूति भवति, किं बहुनोक्तेन ?, यत् केनचिदोषेणानेपणीयम् - अशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति ॥ १४ ॥ किञ्च येन घृतपानादिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् आ-समन्तात् शूनीभवति - बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आणित्ति - श्लाघा यतः श्लाघया क्रियमाणया आ - समन्तात् शूनवच्छूनो लघुप्रकृतिः कश्चिद्दर्पाध्मातखात् स्तब्धो भवति, तथा अक्ष्णां 'रागो' रञ्जनं सौवीरादिकमञ्जनमितियावत्, एवं रसेषु शब्दादिषु विषयेषु वा 'मृद्धिं गा तात्पर्यमासेवा, तथोपघातकर्म – अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपघातो भवति For Private And Personal ९ धर्माध्ययनं. ॥१८०॥ Page #365 -------------------------------------------------------------------------- ________________ Shri Mar a dhana Kendra www.kobatirth.org Acharya Shri Kailash o yanman तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति–'उच्छोलनं'ति अयतनया शीतोदकादिना हस्तपादादिप्रक्षालन तथा 'कल्कलो-10 धादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्व कर्मबन्धनायेत्येवं 'विद्वान् पण्डितोज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरे-18 दिति ॥ १५॥ अपिच-असंयतैः सार्ध सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठानं प्रत्युपदेशदानं, | तथा 'कयकिरिओ' नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनं, तथा प्रश्नस्य-आद प्रश्नादेः 'आयतनम् आविष्करणं कथनं यथाविवक्षितप्रश्ननिर्णयनानि, यदिवा-प्रश्नायतनानि लौकिकानां परस्परव्यवहारे मिथ्याशास्त्रगतसंशये वा प्रश्ने सति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति, तथा 'सागारिकः' शय्यातरस्तस्य पिण्डम्-आहारं, यदिवा-सागारिकपिण्डमिति सूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा, चशब्दः समुच्चये, तदेतत्सर्व विद्वान् । &ानपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १६॥ किञ्चान्यत् अट्रावयं न सिक्खिजा, वेहाईयं च णो वए। हत्थकम्मं विवायं च, तं विजं परिजाणिया ॥१७॥ पाणहाओ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥१८॥ उच्चारं पासवणं, हरिपसु ण करे मुणी। वियडेण वावि साह, णावमजे(यमेजा) कयाइवि ॥१९॥ परमत्ते अन्नपाणं, ण भुंजेज कयाइवि। परवत्थं अचेलोऽवि, तं विजं परिजाणिया ॥ २० ॥ सूत्रकृ. ३१ For Private And Personal Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavirlaio Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir अर्यते इत्यर्थो धनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शास्त्रं अर्थार्थ पदमर्थपदं चाणाक्यादिकमर्थशास्त्रं तन || ९ धर्मासूत्रकृताङ्गं शीलाङ्का IS 'शिक्षेत्' नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत् , यदिवा-'अष्टापदं द्यूतक्रीडाविशेषस्तं न शिक्षेत, नापि पूर्वशि-16 ध्ययनं. चाय- क्षितमनुशीलयेदिति, तथा 'वेधो' धर्मानुवेधस्तरमादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वचो नो वदेत् यदिवा-वेध इति वस्त्रत्तियुतं वेधो धूतविशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावत्क्रीडनमिति, हस्तकर्म प्रतीतं, यदिवा 'हस्तकर्म' हस्तक्रिया परस्परं हस्त-2 व्यापारप्रधानः कलहस्तं, तथा विरुद्धवादं विवादं शुष्कवादमित्यर्थः, चः समुच्चये, तदेतत्सर्वे संसारभ्रमणकारणं ज्ञपरिज्ञया परि॥१८॥ ४ज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥१७॥ किञ्च उपानहौ-काष्ठपादुके च तथा आतपादिनिवारणाय छत्रं तथा 'नालिका द्यूतक्रीडाविशेषस्तथा वालैः मयूरपिच्छैा व्यजनक, तथा परेषां सम्बन्धिनी क्रियामन्योन्यं-परस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्या चापर इति, चः समुच्चये, तदेतत्सर्व 'विद्वान्' पण्डितः कर्मोपादानकारणलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान|| परिज्ञया परिहरेदिति ॥ १८॥ तथा उच्चारप्रस्रवणादिकां क्रियां हरितेषूपरि बीजेषु वा अस्थण्डिले वा 'मुनि' साधुन कुर्यात् , || S| तथा 'विकटेन' विगतजीवेनाप्युदकेन 'संहृत्य अपनीय बीजानि हरितानि वा 'नाचमेत'न निर्लेपनं कुर्यात् , किमुताविकटे| नेतिभावः ॥ १९ ॥ किश्च परस्स-गृहस्थस्यामत्रं-भाजनं परामत्रं तत्र पुरकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्च अनं | ॥१८१॥ | पानं च मुनिने कदाचिदपि भुञ्जीत, यदिवा-पतग्रहधारिणश्छिद्रपाणेः पाणिपात्रं परपात्रं, यदिवा-पाणिपात्रस्याच्छिद्रपाणेर्जिनकल्पिकादेः पतगृहः परपात्रं तत्र संयमविराधनाभयान भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्रं परवस्त्रं तत्साधुरचेलोऽपि सन् पश्चात्कमोदिदोषभयात् हृतनष्टादिदोपसम्भवाच न बिभृयात , यदिवा-जिनकल्पिकादिकोऽचेलो भूखा सर्वमपि वस्त्रं परवस्त्रमिति For Private And Personal Page #367 -------------------------------------------------------------------------- ________________ Acharya Shri Kailash Gyanmandir www.kobatirth.org Shri Maha v adhana Kendra कृखा न विभृयाद्, तदेतत्सर्व परपात्रभोजनादिकं संयमविराधकलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ तथा-18 आसंदी पलियंके य, णिसिज्जं च गिहतरे। संपुच्छणं सरणं वा, तं विजं परिजाणिया ॥ २१॥ | ___ जसं कित्तिं सलोयं च, जा य वंदणपूयणा । सबलोयंसि जे कामा, तं विजं परिजाणिया ॥ २२ ॥18 जेणेहं णिबहे भिक्खू , अन्नपाणं तहाविहं । अणुप्पयाणमन्नेसि, तं विजं परिजाणिया॥ २३ ॥ ॥ एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतनाणदंसी से, धम्म देसितवं सुतं ॥ २४ ॥ 'आसन्दी' त्यासनविशेषः, अस्य चोपलक्षणार्थवात्सर्वोऽप्यासनविधियृहीतः, तथा 'पर्यंकः' शयनविशेषः, तथा गृहस्थान्त- है। मध्ये गृहयोर्वा मध्ये निषद्यां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत् , तथा चोक्तम्- "गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा । अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणा ॥१॥" इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयवप्रच्छ(पुञ्छ)नं वा तथा पूर्वक्रीडितसरणं चेत्येतत्सर्व 'विद्वान् विदितवेद्यः सबनायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिक्षया परिहरेत् ॥२१॥ अपिच बहुसमरसङ्घट्टनिर्वहणशौर्यलक्षणं यशदानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या १ गंभीरविजया इति द० अ० ६ गा० ५६ अप्रकाशाश्रया इति वृत्तिः । २ एतानि गम्भीरच्छिद्राणि प्राणा दुष्प्रतिलेख्याः । अगुप्तिब्रह्मचर्यस्य स्त्रियो वापि |शंकनं ॥१॥ For Private And Personal Page #368 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir चियुतं सूत्रकृताङ्गं च सुरासुराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वस्त्रादिना पूजना, तथा सर्वसिन्नपि लोके | शीलाङ्का- 18| इच्छामदनरूपा ये केचन कामास्तदेतत्सर्वं यशःकीर्ति(श्लोकादिक)मपकारितया परिज्ञाय परिहरेदिति ॥२२।। किश्चान्यत्-'येन। चार्यांय अन्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन कारणापेक्षया खशुद्धेन वा 'इह' अस्मिन् लोके इदं संयमपात्रादिकं दुर्भिक्षरोगात-18 कादिकं वा भिक्षुः निर्वहेत निर्वाहयेद्वा तदनं पानं वा 'तथाविधं द्रव्यक्षेत्रकालभावापेक्षया 'शुद्ध' कल्पं गृह्णीयात्तथैतेषाम॥१८२॥ अन्नादीनामनुप्रदानमन्यसै साधव संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत , यदिवा-येन केनचिदनुष्ठितेन 'इम' संयम 'निर्वहेत' | निर्वाहयेद् असारतामापादयेत्तथाविधमशनं पानं वाऽन्यद्वा तथाविधमनुष्ठानं न कुर्यात् , तथैतेषामशनादीनाम् 'अनुप्रदान | गृहस्थानां परतीर्थिकानां वयूथ्यानां वा संघमोपघातकं नानुशीलयेदिति, तदेतत्सर्व ज्ञपरिज्ञया ज्ञाखा सम्यक् परिहरेदिति॥२३॥ | यदुपदेशेनैतत्सर्वं कुर्यात् दर्शयितुमाह-'एवम् अनन्तरोक्तया नीत्या उद्देशकादेरारभ्य 'उदाहुत्ति उदाहतवानुक्तवान् निर्गतः । सबाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्ग्रन्थो 'महावीर' इति श्रीमद्वर्धमानस्वामी महाश्चासौ मुनिश्च महामुनिः अनन्तं ज्ञानं दर्शनं |च यस्यासावनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं संसारोत्तारणसमर्थ तथा 'श्रुतं च' जीवादिपदार्थसंसूचकं 'देशि-11 तवान्' प्रकाशितवान् ॥ २४ ॥ किश्चान्यत् भासमाणो न भासेज्जा, णेव वंफेज मम्मयं ।मातिट्राणं विवजेजा, अणुचिंतिय वियागरे ॥२५॥॥॥१८२॥ तथिमा तइया भासा, जं वदित्ताऽणुतप्पती । जं छन्नं तं न वत्तवं, एसा आणा णियंठिया ॥२६॥ For Private And Personal Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavi dhana Kendra www.kobatrth.org Acharya Shri Kailashg a nmandar होलावायं सहीवायं, गोयावायं च नो वदे । तुम तुमंति अमणुन्नं, सबसो तं ण वत्तए ॥ २७ ॥ अकुसीले सया भिक्खू , णेव संसग्गिय भए । सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज ते विऊ ॥२८॥ है| यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव सात् , उक्तं च-"वयणविहत्तीकुसलो वओगयं बहु-18|| विहं वियाणतो। दिवसंपि भासमाणो साह वयगुत्तयं पत्तो ॥१॥" यदिवा–यवान्यः कश्चिद्रलाधिको भाषमाणस्तत्रान्तर एव सश्रुतिकोऽहमित्येवमभिमानवान भाषेत, तथा मर्म गच्छतीति मर्मगं वचोन 'वंफेज'त्ति नाभिलपेत् , यद्वचनमुच्यमानं तथ्यमतथ्य वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न भाषेतेति भावः, यदिवा 'मामक' ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा 'न बफेजति नाभिलषेत , तथा 'मातृस्थानं मायाप्रधानं वचो विवर्जयेत् , इदमुक्तं भवति-परवञ्चनबुद्ध्या गूढाचारप्रधानो |भाषमाणोऽभाषमाणो वाऽन्यदा वा मातृस्थानं न कुयोंदिति, यदा तु वक्तुकामो भवति तदा नैतद्वचः परात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य वचनमुदाहरेत् , तदुक्तम्-"पुत्विं बुद्धीऍ पेहित्ता, पच्छा वक्कमुदाहरे" इत्यादि ॥२५॥ अपिच-सत्या असत्या सत्यामृपा असत्यामृषेत्येवंरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा, सा च किश्चिन्मृषा किश्चित्सत्या इत्येवंरूपा, तद्यथा-दश दारका असिन्नगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्ख्याया व्यभि १ वचन विभक्तिकुशलो वचोगतं बहुविधं विजानन् । दिवसमपि भाषमाणः साधुर्वचनगुप्तिसम्प्राप्तः ॥१॥ २ तहावि द०अ० नि। ३० न्यदा वा प्र.। S४ पूर्व बुद्ध्या प्रेक्षयिला पश्चाद् वाक्यमुदाहरेत् । Saeedomoeo2020992920 For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavi d hana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir चारात्सत्यामृषात्वमिति, यां चैवंरूपां भाषामुदिखा अनु–पश्चाद्भाषणाजन्मान्तरे वा तजनितेन दोषेण 'तप्यते पीड्यते क्लेश ९धमोसूत्रकृताङ्गं शीलाङ्का भाग्भवति, यदिवा-अनुतप्यते किं ममैवम्भूतेन भाषितेनेत्येवं पश्चातापं विधत्ते, ततश्चेदमुक्तं भवति-मिश्रापि भाषा दोषाय किं ध्ययन. चाीय पुनरसत्या द्वितीया भाषा समस्तार्थविसंवादिनी, तथा प्रथमापि भाषा सत्या या प्राण्युपतापेन दोषानुषङ्गिणी सा न वाच्या, त्तियुत चतुर्थ्यप्यसत्यामृषा भाषा या बुधैरनाचीर्णा सा न वक्तव्येति, सत्याया अपि दोषानुषङ्गिसमधिकृत्याह-यद्वचः 'छन्नंति 'क्षणु हिंसायां' हिंसाप्रधानं, तद्यथा-वध्यतां चौरोऽयं लूयन्तां केदाराः दम्यन्तां गोरथका इत्यादि, यदिवा-'छन्न'न्ति प्रच्छन्नं यल्लो॥१८३॥ कैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति, 'एषाऽऽज्ञा' अयमुपदेशो निर्ग्रन्थो-भगवांस्तस्येति ॥२६॥ किञ्च-होले त्येवं वादो होलावादः, तथा सखेत्येवं वादः सखिवादः, तथा गोत्रोद्घाटनेन वादो गोत्रवादो यथा काश्यपंसगोत्रे वशिष्ठसगोत्रे शिवेति, इत्येवंरूपं वादं साधुनों वदेत , तथा 'तुमं तुमति तिरस्कारप्रधानमेकवचनान्तं बहुवचनोच्चारणयोग्ये 'अमनोज्ञं' मन: प्रतिकूलरूपमन्यदप्येवम्भूतमपमानापादकं 'सर्वशः' सर्वथा तत्साधूनां वक्तुं न वर्तत इति ॥ २७ ॥ यदाश्रित्योक्तं नियुक्तिकारेण तद्यथा-"पासत्थोसण्णकुसील. संथवो ण किल वट्टए काउं" तदिदमित्याह-कुत्सितं शीलमस्येति कुशीलः स च पार्श्वस्थादीनामन्यतमः न कुशीलोऽकुशीलः 'सदा सर्वकालं भिक्षणशीलो भिक्षुः कुशीलो न भवेत् , न चापि कुशीलैः सार्ध 'संसर्ग' साङ्गत्यं 'भजेत' सेवेत, तत्संसर्गदोषोद्विभावयिषयाऽऽह-'सुखरूपाः' सातगौरवस्वभावाः 'तत्र' तस्मिन् कुशीलसंसर्गे संयमोप 18 ॥१८॥ घातकारिण उपसर्गाः प्रादुष्ष्यन्ति, तथाहि-ते कुशीला वक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपाददन्तादिके प्रक्षाल्यमाने दोषः स्यात् , तथा नाशरीरो धर्मो भवति इत्यतो येन केनचित्प्रकारेणाधाकर्मसनिध्यादिना तथा उपानच्छवादिना च शरीरं eseseaeeeeeeeeeeeeee For Private And Personal Page #371 -------------------------------------------------------------------------- ________________ Shri Maha www.kcbatirth.org r adhana Kendra y anmandir Acharya Shri Kailasha 2002020000000000000002020 धर्माधारं वर्तयेत् , उक्तं च "अप्पेण बहुमेसेजा, एयं पंडियलक्खणं" इति, तथा-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीरात् स्रवते धर्मः, पर्वतात्सलिलं यथा ॥१॥" तथा साम्प्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जन्तव इत्येवमादि कुशीलोक्तं । श्रुखा अल्पसत्त्वास्तत्रानुषजन्तीति 'विद्वान्' विवेकी 'प्रतिबुध्येत' जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति ॥२८॥ किश्चान्यत् नन्नत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किड्, नातिवेलं हसे मुणी ॥ २९ ॥ अणुस्सुओ उरालेसु, जयमाणो परिवए । चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए ॥३०॥ ७ हम्ममाणो ण कुप्पेज, वुच्चमाणो न संजले । सुमणे अहियासिज्जा, ण य कोलाहलं करे ॥३१॥॥ लद्धे कामे ण पत्थेजा, विवेगे एवमाहिए । आयरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२ ॥ तत्र साधुर्भिक्षादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो-गृहस्थस्तस्य गृहं परगृहं तत्र 'न निषीदेत् ' नोपविशेत् उत्सर्गतः, अस्था- II पवादं दर्शयति नान्यत्र 'अन्तरायेणे ति अन्तरायः शक्यभावः, स च जरसा रोगातङ्काभ्यां स्यात् , तसिंश्चान्तराये सत्युपविशेत् यदिवा-उपशमलब्धिमान् कश्चित्सुसहायो गुवनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तथा ग्रामे कुमारका ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ ?-'क्रीडा' हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका तां मुनिन १ अल्पेन बहु एषयेत् एतत् पण्डितलक्षणं । २ पापं प्र० । ३ एसमाहिए प्र.। For Private And Personal Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Ja h ana Kendra www.kobatirth.org Acharya Shri Kailashsagarri framandir सूत्रकृताङ्ग शीलाङ्काचार्यायः त्तियुत ध्ययन ॥१८४॥ कुर्यात् , तथा वेला मर्यादा तामतिक्रान्तमतिवेलं न हसेत् , मर्यादामतिक्रम्य 'मुनिः' साधुः ज्ञानावरणीयाद्यष्टविधकर्मबन्धनभयान || ९ धर्मा| हसेत, तथा चागमः-"जीवे णं भंते! हसमाणे(चा) उस्मूयमाणे वा कइ कम्मपगडीओ बंधइ ?, गोयमा, सत्तविहबंधए घा अट्ठविहबंधए वा” इत्यादि ॥२९॥ किश्च-'उराला' उदाराः शोभना मनोज्ञा ये चक्रवादीनां शब्दादिषु विषयेषु कामभोगा वस्त्राभ| रणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेषूदारेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् , पाठान्तरं वा न निश्रितोऽनिश्रितः| अप्रतिबद्धः स्यात् , यतमानश्व-संयमानुष्ठाने परि-समन्तान्मृलोत्तरगुणेषु उद्यम कुर्वन् 'व्रजेत् संयमं गच्छेत् तथा 'चर्यायां' भिक्षादिकायाम् 'अप्रत्तमः स्यात् नाहारादिषु रसगाध्य विदध्यादिति, तथा 'स्पृष्टश्च' अभिद्रुतश्च परीषहोपसगैस्तत्रादीनमनस्कः कर्म| निर्जरां मन्यमानो 'विषहेत् सम्यक् सह्यादिति ॥३०॥ परीषहोपसर्गाधिसहनमेवाधिकृत्याह-'हन्यमानों' यष्टिमुष्टिलकुटादिभिरपि हतश्च 'न कुप्येत्' न कोपवशगो भवेत् , तथा दुर्वचनानि 'उच्यमानः आक्रुश्यमानो निर्भय॑मानो 'न संज्वलेत्' न प्रतीपं 8|| |वदेव, न मनागपि मनोऽन्यथात्वं विदध्यात् , किंतु सुमनाः सर्व कोलाहलमकुर्वनधिसहेतेति॥३१|| किश्चान्यत्-'लब्धान्' प्राप्तानपि | 'कामान्' इच्छामदनरूपान् गन्धालङ्कारवस्त्रादिरूपान्वा वैरखामिवत 'न प्रार्थयेत्' नानुमन्येत न गृह्णीयादित्यर्थः, यदिवा| यत्रकामावसायितया गमनादिलब्धिरूपान् कामांस्तपोविशेषलब्धानपि नोपजीव्यात् , नाप्यनागतान् ब्रह्मदत्तवत्प्रार्थयेद् , एवं च कुर्वतो भावविवेकः 'आख्यात' आविर्भावितो भवति, तथा 'आर्याणि' आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा- 15 आचर्याणि-मुमुक्षुणा यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि 'बुद्धानाम् आचार्याणाम् 'अन्तिके' समीपे 'सदा' सर्व१जीवो भदन्त ! हसन उत्सुकायमानो वा कतीः कर्मप्रकृतीबध्नाति, गौतम ! सप्तविधबन्धको वाऽष्टविधबंधको वा । For Private And Personal Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir J h ana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri siya mandir कालं 'शिक्षेत' अभ्यस्पेदिति, अनेन हि शीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति ॥ ३२ ॥ यदुक्तं बुद्धानामन्तिके शिक्षेत्तत्वरूपनिरूपणायाह सुस्सूसमाणो उवासेजा, सुप्पन्नं सुतवस्सियं। वीरा जे अत्तपन्नेसी, धितिमन्ता जिइंदिया ॥३३॥ गिहे दीवमपासंता, पुरिसादाणिया नरा। ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं ॥ ३४ ॥ अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए । सत्वं तं समयातीतं, जमेतं लवियं बहु ॥ ३५॥ अइमाणं च मायं च, तं परिण्णाय पंडिए । गारवाणि य सवाणि, णिवाणं संधए मुणि ॥ ३६॥ (गाथा ४८२) तिबेमि ॥ इति श्रीधम्मनाम नवममज्झयणं समत्तं ॥ गुरोरादेशं प्रति श्रोतुमिच्छा शुश्रूषा गुर्वादेवैयावृत्त्यमित्यर्थः तां कुर्वाणो गुरुम् 'उपासीत' सेवेत, तस्यैव प्रधानगुणद्वयद्वा-1 रेण विशेषणमाह-सुष्टु शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः-खसमयपरसमयवेदी गीतार्थ इत्यर्थः, तथा सुष्ठु शोभनं वा सबाह्याभ्यन्तरं तपोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तम्-"नाणस्स होइ । भागी, थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥" य एवं कुर्वन्ति तान् दर्शयति-यदिवा १ज्ञानस्य भवती भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥ For Private And Personal Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir 04adhana Kendra सूत्रकृताङ्गं. शीलाङ्काचार्ययवृत्रियुतं ॥१८५॥ www.kobatirth.org Acharya Shri Kailashsaganmandir के ज्ञानिनस्तपखिनो वेत्याह- 'वीराः कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया बुद्ध्या राजन्तीति वा धीरा ये केचनासन्न सिद्धिगमनाः, आप्तो- रागादिविप्रमुक्तस्तस्य प्रज्ञा - केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिणः सर्वज्ञो - क्तान्वेषिण इतियावत्, यदिवा - आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा-ज्ञानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञखा (प्रज्ञा) न्वेषिण आत्महि - तान्वेषिण इत्यर्थः, तथा धृतिः - संयमे रतिः सा विद्यते येषां ते धृतिमन्तः, संयमधृत्या हि पश्च महाव्रतभारोद्वहनं सुसाध्यं भवतीति, | तपःसाध्या च सुगतिर्हस्तप्राप्तेति, तदुक्तम् - " जैस्स धिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा । जे अधिइमंत पुरिसा तवोऽवि | खलु दुलहो तेसिं ॥ १ ॥ " तथा जितानि - वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि – स्पर्शनादीनि यैस्ते जितेन्द्रियाः, शुश्रू| षमाणाः शिष्या गुरवो वा शुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीत्यर्थः ॥ ३३ ॥ यदभिसंधायिनः पूर्वोक्तविशेषणविशिष्टा | भवन्ति तदभिधित्सुराह - 'गृहे' गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् 'दीवं'ति 'दीपी दीप्तौ ' दीपयति- प्रकाशयतीति | दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा - द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतं दीपं द्वीपं वा गृहस्थभावे 'अपश्यन्तः' अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति- 'नराः पुरुषाः पुरुषोत्तमखाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामप्येतद्गुणभाक्वं भवति, अथवा | देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणामादानीया - आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदिवा - १ यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिस्सुलभा । येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषां ॥ १ ॥ For Private And Personal ९ धर्माध्ययनं • ।। १८५ ।। Page #375 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org आदानीयो - हितैषिणां मोक्षस्तन्मार्गों वा सम्यग्दर्शनादिकः पुरुषाणां - मनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषा - मिति विगृह्य मत्वर्थीयोऽर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत् - प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितम्' असंयमजीवितं प्राणधारणं वा 'नाभिकाङ्क्षति' नाभिलपन्तीति ॥ ३४ ॥ किञ्चान्यत्- 'अगृद्धः' अनभ्युपपन्नोऽमूच्छितः क ? - शब्दस्पर्शेषु मनोज्ञेषु | आद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यं तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यं, तथा 'आर|म्भेषु' सावधानुष्ठानरूपेषु 'अनिश्रितः' असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तुकाम आह— 'सर्वमेतद्' अध्ययनादेरारभ्य प्रति|षेध्यत्वेन यत् लपितम् उक्तं मया बहु तत् 'समयाद्' आर्हतादागमादती तमतिक्रान्तमितिकृत्वा प्रतिषिद्धं यदपि च विधिद्वारे| णोक्तं तदेतत्सर्वं कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपि च तैः कुतीर्थिकैर्बहु लपितं तदेतत्सर्वं समयातीतमितिकृत्वा नानुष्ठेयमिति ॥ ३५ ॥ प्रतिषेध्यप्रधाननिषेधद्वोरण मोक्षाभिसन्धानेनाह – अतिमानो महामानस्तं चशब्दात्तत्सहचरितं क्रोधं च, तथा मायां चशब्दात्तत्कार्यभूतं लोभं च तदेतत्सर्वं 'पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् | तथा सर्वाणि 'गारवाणि' ऋद्धिरससातरूपाणि सम्यग् ज्ञाखा संसारकारणत्वेन परिहरेत्, परिहृत्य च 'मुनिः' साधुः 'निर्वाणम्' अशेषकर्मक्षयरूपं विशिष्टशकाशदेशं वा 'सन्धयेत्' अभिसन्दध्यात् प्रार्थयेदितियावत् । इतिः परिसमाप्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३६ ॥ समाप्तं धर्माख्यं नवममध्ययनमिति ॥ 141494 Acharya Shri Kailash Gyanmandir For Private And Personal Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavirpesadhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृता अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥ १० समा शीलाङ्का ध्यध्ययन चार्यांयत्तियुतं नवमानन्तरं दशममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति भवती-18 त्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रम॥१८६॥ द्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मे समाधिः कर्तव्यः, सम्यगाधीयते व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्याना| दिना सं समाधिः-धर्मध्यानादिकः, स च सम्यग् ज्ञाला स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह आयाणपदेणाऽऽघं गोणं णामं पुणो समाहित्ति । णिक्खिविऊण समाहिं भावसमाहीइ पगयं तु ॥ १०३ ॥ ॥णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ समाहीए णिक्खेवो छविहो होइ ॥ १०४॥ पञ्चसु विसएसु सुभेसु दव्वंमिता भवे समाहित्ति। खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ॥ १०५॥ भावसमाहि चउब्विह दंसणणाणे तवे चरित्ते य । चउसुवि समाहियप्पा संमं चरणढिओ साहू ॥ १०६ ॥ आदीयते-गृह्यते प्रथममादौ यत्तदादानम् आदानं च तत्पदं च-सुवन्तं तिङन्तं वा तदादानपदं तेन 'आघ'ति नामास्वाध्ययनस्य, यसाध्ययनादाविदं सूत्रम्-'आषं मईमं मणुवीइ धम्म'मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंखय'मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस नाम समाधिरिति, यसात्स एवात्र प्रतिपाद्यते, तं च समाधि teeeeeeeeeeeeeeeesel Destaeeeeeeeeeese ॥१८६॥ For Private And Personal Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Aadhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir eceneceseeeeeeeeeeeeeeee नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति । समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् एष तु समाधिनिक्षेपः षड्विधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्वार्थस्याविर्भावनार्थ इति, नामस्थापने सुगमखादनादृत्य द्रव्यादिकमधिकृत्याह-पश्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथाखं प्राप्तौ सत्यां यस्तुष्टिविशेषः स द्रव्यसमाधिः, तदन्यथा बसमाधिरिति, यदिवा द्रव्ययोद्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथा-क्षीरशकरयोदधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद्रव्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तु यस यसिन् क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधिः यसिन्वा क्षेत्रे समाधिावण्यत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजां, यस्य वा यावन्तं कालं समाधि| भवति यस्मिन्वा काले समाधियाख्यायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधि अधिकृत्याह-भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाचतुर्दा, तत्र चतुर्विधमपि भावसमाधि समासतो गाथापश्चार्धेनाह-मुमुक्षुणा चर्यत इति चरणं तत्र सम्य चरणे-चारित्रेव्यवस्थितः-समुद्युक्तः साधुः' मुनिश्चतुर्वपि भावसमाधिभेदेषुदर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो-व्यवस्थापित आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति-यः सम्यश्चरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो | वा भावसमाधिसमाहितात्मा भवति, स सम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहि-दर्शनसमाधौ व्यवस्थितो जिनवचन|भावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा यथापूर्व श्रुतमधीते तथा तथाऽतीव भाव सूत्रकृ. ३२ For Private And Personal Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavi d hana Kendra www.kobatirth.org Acharya Shri Kailashsag N anmandir सूत्रकृता शीलाङ्का- चार्यायवृत्तियुतं ॥१८७॥ sereeeeeeeeeeee समाधावुद्युक्तो भवति, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउछ । तह तह पल्हाइ मुणी णवणवसंवे- १० समा. गसद्धाए ॥१॥" चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि परं समाधिमाप्नोति, तथा चोक्तम्-"तणसंथार-1 ध्यध्ययन णिसमोवि मणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चकवट्टीवि॥१॥ नैवास्ति राजराजस्य तत्सुखं नैव देव-| राजस्य । यत्सुखमिहेव साधोर्लोकव्यापाररहितस्य ॥२॥" इत्यादि, तपासमाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति साधुरिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदं| आघं मईमं मणुवीय धम्मं, अंजू समाहि तमिणं सुणेह। अपडिन्न भिक्खू उ समाहिपत्ते, अणि. याण भूतेसु परिवएज्जा ॥१॥ उडे अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहिँ पाएहिँ य संजमित्ता, अदिन्नमन्नेसु य णो गहेजा ॥ २॥ सुयक्खायधम्मे वितिगि ॥१८७॥ च्छतिपणे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्टी, चयं न कुजा सुतवस्सि १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्व । तथा २ प्रहादते मुनिर्नवनवसंवेगश्रद्धया ॥ १॥ २ तृणसंस्तारनिविष्टोऽपि मुनिवरो भ्रष्टरागमदमोहः | यत्प्रानोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥ 98290008092092e For Private And Personal Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Ja a na Kendra www.kcbatirth.org Acharya Shri Kailashsagars cenecemesesekeeseseenese भिक्खू ॥३॥ सविंदियाभिनिव्वुडे पयासु, चरे मुणी सवतो विप्पमुक्के। पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अट्टे परितप्पमाणे ॥ ४॥ अस्स चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (ग्रं० ५५००) निर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, 'आघंति आख्यातवान् कोऽसौ ?-'मतिमान्' मननं ॥ | मतिः-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारणविशेषणोपादानात्तीर्थकृद् गृह्यते, असावपि प्रत्यासत्तेवरवर्धमानखामी गृह्यते, किमाख्यातवान् ?-'धर्म' श्रुतचारित्राख्यं, कथम् ?-'अनुविचिन्त्य केवलज्ञानेन ज्ञाखा प्रज्ञापनायोग्यान पदार्थानाश्रित्य धर्म भाषते, यदिवा-ग्राहकमनुविचिन्त्य कस्वार्थस्यायं ग्रहणसमर्थः ? तथा कोऽयं पुरुषः? | कश्च नतः ? किंवा दर्शनमापन्न ? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते-यथा प्रत्येकमसदभिप्रायमनुविचिन्त्य भगवान् धर्म | भाषते, युगपत्सर्वेषां स्खभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ?--'ऋजुम्' अवक्रं यथावस्थितवस्तुखरूपनिरूप-18 | णतो, न यथा शाक्याः सर्वे क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन खेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्प| रिग्रहतः क्रयविक्रय कारयन्ति, तथा साङ्ख्याः सर्वमप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यमभ्युपगम्य कर्मवन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावक्र तथ्यं धर्ममाख्यातवान् , तथा सम्यगाधीयते-मोक्षं तन्मार्ग eeseeeeeeeeeee For Private And Personal Page #380 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsali yanmandir शीलाङ्काचाीयवृत्तियुतं ॥१८८॥ DaSSO900 वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासौ धर्मः समाधिस्तं समाख्यातवान् , यदिवा-धर्ममाख्यातवांस्तत्समाधि च। १० समाधर्मध्यानादिकमिति । सुधर्मस्वाम्याह-तमिम-धर्म समाधि वा भगवदुपदिष्टं शृणुत यूयं, तद्यथा-न विद्यते ऐहिकामुष्मिकरूपा। | ध्यध्ययनं. प्रतिज्ञा-आकासा तपोऽनुष्ठानं कुर्वतो यस्खासावप्रतिज्ञो, भिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्म धर्मसमाधिं च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं 'भूतेषु' जन्तुपु यस्यासावनिदानः स एवम्भूतः सावद्यानु-10 ष्ठानरहितः परि-समन्तात्संयमानुष्ठाने 'व्रजेदु' गच्छेदिति, यदिवा-अनिदानभूतः-अनाश्रवभूतः कर्मोपादानरहितः सुष्टु परिव्रजेत् | | सुपरिव्रजेत् , यदिवा-अनिदानभूतानि-अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत् , अथवा निदानं हेतुः कारणं दुःखस्यातोऽनि-18 दानभूतः कस्यचिदुःखमनुपपादयन् संयमे पराक्रमेतेति ।।१।। प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयोलमधस्तिर्य क्रियते, यदिवा-ऊवोधस्तिर्यकरूपेषु त्रिषु लोकेषु तथा प्राच्यादिषु दिक्षु विदिक्षु चेति, द्रव्यप्राणातिपातस्वयं-त्रस्सन्तीति सा-द्वीन्द्रियादयो ये च 'स्थावराः' पृथिव्यादयः, चकारः स्वगतभेदसंसूचनार्थः, कालप्राणातिपातसंसूचनार्थो वा दिवा रात्रौ वा, 'प्राणाः' प्राणिनः, भावप्राणातिपातं बाह-एतान् प्रागुक्तान् प्राणिनो हस्तपादाभ्यां 'संयम्य' बवा उपलक्षणार्थबादस्यान्यथा वा कदर्थयिखा यत्तेषां दुःखोत्पादनं तन्न कुर्यात् , यदिवैतान् प्राणिनो हस्तौ पादौ च संयम्य संयतकायः सन्न समा॥१८॥ हिंस्यात् , चशब्दादुच्छासनिश्वासकासितक्षुतवातनिसर्गादिषु सर्वत्र मनोवाकायकर्मसु संयतो भवन् भावसमाधिमनुपालयेत् , तथा : परैरदत्तं न गृह्णीयादिति तृतीयव्रतोपन्यासः, अदत्तादाननिवेधाचार्थतः परिग्रहो निषिद्धो भवति, नापरिगृहीतमासेव्यत इति 99999992929202 Eeece For Private And Personal Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jhana Kendra www.kobatirth.org Acharya Shri Kailashsagarnmandir मैथुननिषेधोऽप्युक्तः, समस्तव्रतसम्यक्पालनोपदेशाच्च मृषावादो ऽप्यर्थतो निरस्त इति ॥ २ ॥ ज्ञानदर्शनसमाधिमधिकृत्याह| सुष्ट्वाख्यातः श्रुतचारित्राख्यो धर्मो येन साधुनाऽसौ खाख्यातधर्मा, अनेन ज्ञानसमाधिरुक्तो भवति, न हि विशिष्टपरिज्ञानमन्तरेण | खाख्यातधर्मत्वमुपपद्यत इति भावः, तथा विचिकित्सा - चित्तविलुतिर्विद्वज्जुगुप्सा वा तां '[वि]तीर्णः ' - अतिक्रान्तः 'तदेव च | निःशङ्कं यज्जिनैः प्रवेदितमित्येवं निःशङ्कतया न कचिश्चित्तविप्लुतिं विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति, येन केन - चित्प्रासुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति- पालयतीति लाढः, स एवम्भूतः संयमानुष्ठानं 'चरेद्' अनुतिष्ठेत्, तथा प्रजायन्त इति प्रजाः - पृथिव्यादयो जन्तवस्ताखात्मतुल्यः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः एवम्भूत एव भावसाधुर्भवतीति, तथा चोक्तम् - "जह मम णपियं दुक्खं, जाणिय एमेव सहजीवाणं । ण हणइ ण हणावेइ य, सममणई तेण सो समणो ॥ १ ॥” | यथा च ममाऽऽक्रुश्यमानस्याभ्याख्या यमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वा प्रजाखात्मसमो भवति, तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा 'आर्य' कर्माश्रवलक्षणं न कुर्यात्, तथा 'चयम्' उपचयमाहारोपकरणादेर्धनधान्यद्विपदचतुष्पदादेव परिग्रहलक्षणं संचयमायत्यर्थं सुष्ठु तपखी सुतपखी - विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति ॥३॥ किञ्चान्यत् - सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिर्वृतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क ? - 'प्रजासु' स्त्रीषु तासु हि पश्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तम् - "कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवलोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥ १ ॥ " तदेवं स्त्रीषु पञ्चेन्द्रिय विषयसम्भवात्तद्विषये १ यथा मम न प्रियं दुःखं ज्ञाला एवमेव सर्वसत्वानां । न हन्ति न घातयति च सममणति तेन स श्रमणः ॥ १ ॥ For Private And Personal Page #382 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्य - तियुत ॥ १८९ ॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir संवृतसर्वेन्द्रियेण भाव्यम्, एतदेव दर्शयति- 'चरेत्' संयमानुष्ठानमनुतिष्ठेत् 'मुनिः' साधुः 'सर्वतः' सबाह्याभ्यन्तरात् सङ्गाद्विशेषेण प्रमुक्तो विप्रमुक्तो निःसङ्गो मुनिः निष्किश्चनश्श्रेत्यर्थः, स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् 'पश्य' अवलोकय पृथक पृथक् | पृथिव्यादिषु कार्येषु सूक्ष्मबादरपर्याप्तकापर्याप्तक भेदभिन्नान् 'सत्त्वान्' प्राणिनः अपिशब्दाद्वनस्पतिकाये साधारणशरीरिणोऽनन्तानप्येकलमागतान् पश्य, किंभूतान् ? - दुःखेन - असातावेदनीयोदयरूपेण दुःखयतीति वा दुःखम् - अष्टप्रकारं कर्म तेनार्त्तानपीडितान् परि - समन्तात्संसारकटाहोदरे स्वकृतेनेन्धनेन ' परिपच्यमानान्' काथ्यमानान् यदिवा - दुष्प्रणिहितेन्द्रियानार्तध्यानोपगतान्मनोवाक्कायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ॥ ४ ॥ अपि च एतेसु बाले यपकुत्रमाणे, आवट्टती कम्मसु पावएसु । अतिवायतो कीरति पावकम्मं, निउंजमाणे उ करेइ कम्मं ॥ ५ ॥ आदीणवित्तीव करेति पावं, मंता उ एगंतसमाहिमाहु । बुद्धे समाहीय रते विवेगे, पाणातिवाता विरते ठियप्पा ॥६॥ सवं जगं तू समयाणुपेही, पियमप्पियं कस्सइ णो करेज्जा । उट्ठाय दीणो य पुणो विसन्नो, संपूयणं चेव सिलोयकामी ॥७॥ आहाकडं चैव निकाममीणे, नियामचारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुवमाणे ॥ ८ ॥ For Private And Personal १० समा ध्यध्ययन ॥ १८९॥ Page #383 -------------------------------------------------------------------------- ________________ Shri Mahawa adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir पषु कर्मसु सत्स आवत्येते' पीब्यते चार: पारदारिको एतेषु' प्राङ्गिर्दिष्टेषु प्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् 'बाल' अज्ञश्वशब्दादितरोऽपि सङ्घटनपरितापनापद्रावणा३ दिकेनानुष्ठानेन 'पापानि' कर्माणि प्रकर्षण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्तेनैव । संघटनादिना प्रकारेणानन्तशः 'आवर्त्यते' पीब्यते दुःखभाग्भवतीति, पाठान्तरं वा 'एवं तु बाले' एवमित्युपप्रदर्शने | चौरः पारदारिको वा असदनुष्ठानेन हस्तपादच्छेदान् बन्धवधादीश्वेहावामोत्येवं सामान्यदृष्टेनानुमानेनान्योऽपि पापकर्मकारी इहा-1 मुत्र च दुःखभाग्भवति, 'आउद्दति 'त्ति कचित्पाठः, तत्राशुभान् कमविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनुष्ठानेभ्य 'आउद्दति 'त्ति निवर्तते, कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्तते वा इत्याशक्य तानि दर्शयति-'अतिपाततः' प्राणातिपाततः प्राणव्यपरोपणाद्धेतोस्तच्चाशुभं ज्ञानावरणादिकं कर्म 'क्रियते' समादीयते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ 'नियोजयन्' व्यापारयन् पापं कर्म करोति, तुशब्दान्मृषावादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुचिनोतीति ॥५॥18 किश्चान्यत-आ-समन्ताद्दीना-करुणास्पदा वृत्तिः-अनुष्ठानं यस्य कृपणवनीपकादेः स भवत्यादीनवृत्तिः, एवम्भूतोऽपि पापं कर्म करोति, पाठान्तरं वा आदीनभोज्यपि पापं करोतीति, उक्तं च-"पिंडोलगेव दुस्सीले, णरगाओ ण मुच्चई" स कदाचिच्छोभनमाहारमलभमानोझंखादातरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पद्येत, तद्यथा-असावेव राजगृहनगरोत्सवनिर्गतजनसमूहवैभारगिरिशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्म करोतीत्येवं 'मत्वा' अवधार्य एकान्तेनात्यन्तेन च यो भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्य१ पिण्डावलगकोऽपि दुःशीलो नरकान्न मुच्यते ॥ F20099292029000000000000000 For Private And Personal Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavion radhana Kendra www.kobatirth.org Acharya Shri Kailashsag iltyanmandir सूत्रकृताङ्गं शीलाका- चार्यायवृ. त्तियुतं । ॥१९॥ समाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाश्च भवन्ति अन्ते चावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तम् समा "यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥१॥" इत्यादि, तदेवं ध्यध्ययन 'बुद्धः अवगततत्त्वः स चतुर्विधेऽपि ज्ञानादिके रतो-व्यवस्थितो 'विवेके वा' आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके रतः सन्नेवंभूतश्च स्यादित्याह-प्राणानां दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद्विरतः स्थितः सम्यग्मार्गेषु आत्मा यस्य सः पाठान्तरं वा 'ठियचित्ति स्थिता शुद्धस्वभावात्मना अचिः-लेश्या यस्य स भवति स्थितार्चिा,-सुविशुद्धस्थिरलेश्य इत्यर्थः ॥६॥ किञ्च–'सर्व चराचरं 'जगत् प्राणिसमूहं समतया प्रेक्षितुं शीलमस्य स समतानुप्रेक्षी समतापश्यको वा, न कश्चित्प्रियो नापि द्वेष्य इत्यर्थः, तथा चोक्तम्-"नत्थि य सि कोइ विस्सो पिओ व सवेसु चेव जीवेसु" तथा-'जह मम ण पियं दुक्खमित्यादि, JI समतोपेतश्च न कस्यचित्प्रियमप्रियं वा कुर्यान्निःसङ्गतया विहरेद्, एवं हि सम्पूर्णभावसमाधियुक्तो भवति, कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गस्तर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति विषयार्थी वा कश्चिद्गार्हस्थ्यमप्यवल-18 म्बते रससातागौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वस्थादिभावेन वा विषण्णो भवति, कश्चित्तथा सम्पूजनं वस्त्रपात्रादिना प्रार्थयेत् श्लोककामी च' श्लाघाभिलाषी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते कश्चिदिति ॥७॥ किश्चान्यत्-साधनाधाय-उद्दिश्य कृतं निष्पादितमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारोपकरणादिकं निकामम्-अत्यर्थ ॥१९॥ यःप्रार्थयते स निकाममीणेत्युच्यते । तथा 'निकामम' अत्यर्थ आधाकर्मादीनि तनिमित्तं निमत्रणादीनि वा सरति-चरति १ नास्ति तस्य कोऽपि द्वेष्यः प्रियश्च सर्वेषु चैव जीवेषु ॥ For Private And Personal Page #385 -------------------------------------------------------------------------- ________________ Shri Maha radhana Kendra www.kobatirth.org Acharya Shri Kailashsagli yanmandir eseseeeeeeeeeeesers. तच्छीलश्च स तथा, एवम्भूतः पार्श्वस्थावसन्नकुशीलानां संयमोद्योगे विषण्णानां विषण्णभावमेषते, सदनुष्ठान विषण्णतया संसारप-18 कावसन्नो भवतीतियावत् , अपिच 'स्त्रीषु रमणीषु 'आसक्तः' अध्युपपन्नः पृथक् पृथक् तद्भाषितहसितविबोकशरीरावयवेष्विति, बालवद् 'बाल' अज्ञः सदसद्विवेकविकलः, तदवसक्ततया च नान्यथा-द्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुचिनोतीति ॥ ८॥ तथा वेराणुगिद्धे णिचयं करेति, इओ चुते स इहमट्टदुग्गं । तम्हा उ मेधावि समिक्ख धम्म, चरे मुणी सबउ विप्पमुक्के ॥ ९॥ आयं ण कुज्जा इह जीवियट्ठी, असज्जमाणो य परिवएजा। णिसम्मभासी य विणीय गिद्धिं, हिंसन्नियं वा ण कह करेजा ॥ १०॥ आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण संथवेजा। धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवे. क्खमाणो ॥ ११ ॥ एगत्तमेयं अभिपत्थएजा, एवं पमोक्खो न मुसंति पासं । एसप्पमोक्खो अमुसे वरेवि, अकोहणे सच्चरते तवस्सी ॥ १२ ॥ येन केन कर्मणा-परोपतापरूपेण वैरमनुवध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरं वा 'आरंभ-1 ||सत्तोत्ति आरम्भे सावद्यानुष्ठानरूपे सक्तो-लग्नो निरनुकम्पो 'निचयं द्रव्योपचयं तनिमित्तापादितकर्मनिचयं वा 'करोति' eleateeeeeeeeeeesesesece For Private And Personal Page #386 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir se सूत्रकृताङ्ग 18 उपादत्ते, 'स' एवम्भूत उपात्तवैरः कृतकर्मोपचय 'इतः' असात्स्थानात् 'च्युतो' जन्मान्तरं गतः सन् दुःखयतीति दुःखं-नरकादि-18/१० समाशीलाका- यातनास्थानमर्थतः-परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवं तत्तस्मात् 'मेधावी' विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणं ध्यध्ययन चार्यायवृ जानानो 'धर्म' श्रुतचारित्राख्यं 'समीक्ष्य' आलोच्याङ्गीकृत्य 'मुनिः' साधुः 'सर्वतः' सबाह्याभ्यन्तरात्सङ्गात् 'विप्रमुक्त' त्तियुतं अपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुभूतं 'चरेद्' अनुतिष्ठेत् , स्यारम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितभावेन विहरेदितियावत् ॥९॥ ॥१९॥ किश्चान्यत्-आगच्छतीत्यायो-द्रव्यादेर्लाभस्तन्निमित्तापादितोऽष्टप्रकारकर्मलाभोवा तम् 'इह' असिन् संसारे 'असंयमजीविताथी भोगप्रधानजीविता त्यर्थः, यदिवा-आजीविकामयात द्रव्यसञ्चयं न कुर्यात् , पाठान्तरं वाछन्दणं कुजा इत्यादि, छन्दः-प्रार्थनाभिलाष इन्द्रियाणां खविषयाभिलाषो वा तत् न कुर्यात् , तथा असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु 'परिव्रजेत् उद्युक्तविहारी भवेत् तथा 'गृद्धिं' गाय विषयेषु शब्दादिषु 'विनीय' अपनीय 'निशम्य अवगम्य पूर्वोत्तरेण पोलोच्य भाषको भवेत, तदेव दर्शयति-हिंसया-प्राण्युपमर्दरूपया अन्वितां-युक्तां कथां न कुर्यात, न तत् ब्रूयात् यत्परात्मनो उभयोवो बाधकं वच इति भावः, तद्यथा-अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथा पापोपादानभूतां म कुर्यादिति ॥१०॥ अपिच| साधूनाधाय कृतमाधाकृतमौदेशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्चयेनैव 'न कामयेत् नाभिलषेत् तथाविधाहारादिकं च निकामयतः' निश्चयेनाभिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः न संस्थापयेत्-नोपबृंहयेत् तैर्वा ॥१९॥ सार्ध संस्तवं न कुर्यादिति, किञ्च-'उरालं'ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो 'धुनीयात् कृशं कुर्यात, । यदिवा 'उरालंति बहुजन्मान्तरसञ्चितं कर्म तदुदारं-मोक्षमनुप्रेक्षमाणो 'धुनीयादू' अपनयेत्, तसिंश्च तपसा धूयमाने कृशी edeoseeeeeeesee For Private And Personal Page #387 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailass a rmandir भवति शरीरके कदाचित् शोकः स्यात् तं त्यक्ता याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः॥११॥ किश्चापेक्षेतेत्याह-एकसम्-असहायखमभिप्रार्थयेद-एकखाध्यवसायी सात् , तथाहि-जन्मजरामरणरोगशोकाकुले संसारे खकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्राणसमर्थः सहायः स्यात् , तथा चोक्तम्-"एगो मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सवे संयोगलक्खणा ॥१॥" इत्यादिकामेकखभावनां भावयेद्, एवमनयैकखभावनया प्रकर्षेण मोक्षः प्रमोक्षोविप्रमुक्तसङ्गता, न 'मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकखभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः-सत्यश्चायमेव । तथा 'वरोऽपि प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः 'तपस्वी तपोनिष्टप्तदेहोऽक्रोधनः, उपलक्षणार्थवादस्यामानो | निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष 'अमृषा' सत्यो 'वर' प्रधानश्च वर्तत इति ॥ १२ ॥ किश्चान्यत्___ इत्थीसु या आरय मेहुणाओ, परिग्गहं चेव अकुबमाणे । उच्चावएसु विसएसु ताई, निस्सं सयं भिक्खु समाहिपत्ते ॥ १३ ॥ अरइं रइं च अभिभूय भिक्खू , तणाइफासं तह सीयफासं। उण्हं च दंसं चाहियासएज्जा, सुभि व दुभि व तितिक्खएज्जा ॥ १४ ॥ गुत्तो वईए य समाहिपत्तो, लेसं समाहटु परिवएज्जा । गिहं न छाए णवि छायएजा, संमिस्सभावं पयहे १ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥१॥ For Private And Personal Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavi d hana Kendra www.kcbatrth.org Acharya Shri Kailasha tofanmandir सूत्रकृताङ्गं शीलाकाचायीयवृ त्तियुतं ॥१९॥ पयासु ॥ १५॥ जे केइ लोगंमि उ अकिरियआया, अन्नेण पुट्ठा धुयमादिसति । आरंभसत्ता ४|१० समा गढिता य लोए, धम्मं ण जाणंति विमुक्खहेडं ॥ १६ ॥ ध्यध्ययन दिव्यमानुषतिर्यपासु त्रिविधाखपिस्त्रीषु विषयभूतासु यत् 'मैथुनम्' अब्रह्म तस्माद् आ-समन्तान रतः-अरतो निवृत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवृत्तश्च, तथा परि-समन्ताद्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयन-18 हस्तं चैवाकुर्वाणः सन्नुचावचेषु-नानारूपेषु विषयेषु यदिवोच्चा-उत्कृष्टा अवचा-जघन्यास्तेष्वरक्तद्विष्टः 'बायी' अपरेषां च त्राणभूतो विशिष्टोपदेशदानतो 'निःसंशयं निश्चयेन परमार्थतो 'भिक्षु।' साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमाधि प्राप्तो भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः ॥१३॥ विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह-स भावभिक्षुः परमार्थदर्शी शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणश्च या संयमेऽ| रतिरसंयमे च रतिर्वा तामभिभूय एतदधिसहेत, तद्यथा-निष्किञ्चनतया तृणादिकान् स्पर्शानादिग्रहणानिनोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेद्' अधिसहेत तथा गन्धं । सुरभिमितरं च सम्यक् 'तितिक्षयेत्' सह्यात् , चशब्दादाक्रोशवधादिकांश्च परिपहान्मुमुक्षुस्तितिक्षयेदिति ॥१४॥ किश्चान्यत- ॥१९॥ वाचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धा 'लेश्यां' तैजस्यादिकां 'समाहृत्य' उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि-समन्तात्संयमानुष्ठाने 'व्रजेत्' गच्छेदिति, किश्चान्यत eeeeeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #389 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobarth.org Acharya Shri Kah a mandir गृहम्-आवसथं खतोऽन्येन वा न छादयेदुपलक्षणार्थवादस्यापरमपि गृहादेरुरगवत्परकृतविलनिवासिखात्संस्कारं न कुर्यात् ।। अन्यदपि गृहस्थकर्तव्यं परिजिहीर्घराह-प्रजायन्त इति प्रजास्तासु-तद्विपये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात् , एतदुक्तं भवति-प्रव्रजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् कारयंश्च गृहस्थैः सम्मिश्रभावं भजते, यदिवा-प्रजाः-स्त्रियस्तासु ताभिर्वा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात्' परित्यजेदिति ॥ १५॥ अपिच-ये केचन असिन् लोके अक्रिय आत्मा येषामभ्युपगमे तेऽक्रियात्मानः-साङ्ख्याः, तेषां हि सर्वव्यापिखादात्मा निष्क्रियः पठ्यते, तथा चोक्तम्-"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि-अमृर्तवव्यापिखाभ्यामात्मनोऽक्रियखमेव बुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियले सति बन्धमोक्षौ न घटेते इत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाद्दर्शनेऽपि | 'धूतं' मोक्षं तदभावम् (च) 'आदिशन्ति' प्रतिपादयन्ति, ते तु पचनपाचनादिके स्नानार्थ जलावगाहनरूपे वा 'आरम्भे' सावधे 'सक्ता अध्युपपन्ना गृद्धास्तु लोके मोक्षकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति' कुमार्गग्राहिणो न सम्यगवगच्छन्तीति ॥ १६ ॥ किश्चान्यत् पुढो य छंदा इह माणवा उ, किरियाकिरीयं च पुढो य वायं । जायस्स बालस्स पकुछ देहं, पवडती वेरमसंजतस्स ॥ १७ ॥ आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य राओ परितप्पमाणे, अहेसु मूढे अजरामरेव ॥ १८॥ जहाहि वित्तं पसवो य सत्रक्र.३३|| For Private And Personal Page #390 -------------------------------------------------------------------------- ________________ Shri Maha Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsalu Gyanmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं ॥१९३॥ सवं, जे बंधवा जे य पिया य मित्ता । लालप्पती सेऽवि य एइ मोह, अन्ने जणा तंसि हरंति १० समावित्तं ॥ १९ ॥ सीहं जहा खुड्डमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेहावि समि- ध्यध्ययनं. क्ख धम्म, दूरेण पावं परिवजएज्जा ॥ २० ॥ पृथक नाना छन्दः-अभिप्रायो येषां ते पृथक्छन्दा 'इह' असिन्मनुष्यलोके 'मानवा' मनुष्याः, तुरवधारणे, तमेव नानाभि-18| प्रायमाह-क्रियाक्रिययोः पृथक्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा-"क्रियैव फलदा पंसां. न ज्ञानं फलम। | यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" इत्येवं क्रियेव फलदायिलेनाभ्युपगता, क्रियावादमाश्रिताः. एवमेतद्विपर्य|| येणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते, ते च नानाभिप्राया मानवाः क्रियाक्रियादिक पृथग्वादमाश्रिता ।। मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगा रससातागौरवाभिलाषिण एतत्कुर्वन्ति, तद्यथा-'जातस्य उत्पन्नस्य 'बालस्य || अज्ञस्य सदसद्विवेकविकलस्य सुखैषिणो 'देहं शरीरं 'पकुव्वत्ति खण्डशः कृलाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं परोपघातक्रियां | ॥१९॥ कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षेण वर्धते, पाठान्तरं वा-जायाएँ बालस्स पगम्भणाए-'बालस्य अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता 'प्रगल्भता धाय तया वैरमेव प्रवर्धत इति सम्बन्धः ॥ १७ ॥ अपिच-आयुषो-जीवनलक्षणय क्षय आयुष्कक्षयस्तमारम्भप्रवृत्तः छिन्नदमत्स्यवदुदकक्षये सति अबुध्यमानोऽतीव 90090998Sata For Private And Personal Page #391 -------------------------------------------------------------------------- ________________ Shri Mahi www.kobatirth.org Aadhana Kendra a nmandir Acharya Shri Kailash तध्यायी कामास स्वादिति, भावित इति, एवम 18i 'ममाइ'त्ति ममत्रवान् इदं मे अहमय खामीत्येवं स 'मन्दः' अज्ञः साहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कश्चिद्वणिग्र 8i महता क्लेशेन महा_णि रत्नानि समासाद्योजयिन्या बहिरावासितः, स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयि-|| प्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान् , अवघेव रत्नानि प्रवेशयन् राजपुरुषे रत्नेभ्यश्यावित इति, एवमन्योऽपि किंक-15 र्तव्यताकुलः खायुषः क्षयमबुध्यमानः परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्वादिति, तथा कामभोगतृषितोहि रात्री च परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्वदातध्यायी कायेनापि क्लिश्यते, तथा चोक्तम्-"अजरामरवद्वालः, क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव, मन्यमानो धनानि च ॥१॥" तदेवमार्तध्यानोपहतः कडया वच्चइ सत्थो ? किं भंडं कत्थ कित्तिया भूमी'त्यादि, तथा 'उक्खणइ खणइ णिहणइ रत्तिं न सुयइ दियावि य ससंको'इत्यादिचित्तसंक्लेशात्सुष्ठ मूढोऽजरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति ॥ १८॥ किश्चान्यत-बित्तं' द्रव्यजातं तथा 'पशवो गोमहिष्यादयस्तान् सर्वान् 'जहाहि परित्यज-तेषु ममख मा कृथाः, ये 'बान्धवा मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया 'मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयोन किञ्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थ पुनः पुनर्वा लपति लालप्यते, तद्यथा-हे मातः! हे पितरित्येवं तदर्थे शोकाकुल: प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकष्ठिवद् इत्येवमसावप्यसमाधिमान् मुह्यते(ति), यच्च तेन महता क्लेशेनापरप्राण्युपमर्देनोपार्जित्तं वित्तं तदन्ये जनाः 'से' तस्यापहरन्ति जीवत एवं १ कदा ब्रजति सार्थः किं भाण्डं क च कियती भूमिः । २ उत्खनति खनति निहन्ति रात्रौ न खपिति दिवापि च सशंकः ॥ १॥ For Private And Personal Page #392 -------------------------------------------------------------------------- ________________ Shri Maha p radhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृताङ्गं मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मखा पापानि कर्माणि परित्यजेत्तपश्चरेदिति ॥ १९ ॥ तपश्चरणोपायमधिक १० समाशीलाङ्का- त्याह-यथा 'क्षुद्रमृगा' क्षुद्राटव्यपशवो हरिणजात्याद्याः 'चरन्तः' अटव्यामटन्तः सर्वतो विभ्यतः परिशङ्कमानाः सिंहं व्याघ्र ध्यध्ययन चाीयवृ-1 वा आत्मोपद्रवकारिणं दूरेण परिहत्य 'चरन्ति' विहरन्ति, एवं 'मेधावी' मर्यादावान् , तुर्विशेषणे, सुतरां धर्म 'समीक्ष्य' ||8 त्तियुतं पयोलोच्य 'पापं कर्म असदनुष्ठानं दूरेण-मनोवाक्कायकर्मभिः परिहत्य परि-समन्ताहजेत संयमानुष्ठायी तपश्चारी च भवेदिति, ॥१९४॥ दूरेण वा पापं-पापहेतुखात्सावद्यानुष्ठानं सिंहमिव मृगः खहितमिच्छन् परिवर्जयेत् परित्यजेदिति ॥ २० ॥ अपिच संबुज्झमाणे उ गरे मतीमं, पावाउ अप्पाण निवट्टएजा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि महब्भयाणि ॥ २१ ॥ मुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न य कारवेजा, करंतमन्नपि य णाणुजाणे ॥ २२ ॥ सुद्धे सिया जाए न दूसएज्जा, अमुच्छिए ण य अज्झोववन्ने । धितिमं विमुक्के ण य पूयणट्टी, न सिलोयगामी य परिवएज्जा ॥ २३ ॥ निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने । णो जीवियं णो ॥१९॥ मरणाभिकंखी, चरेज भिक्खू वलया विमुक्के ॥२६॥ त्तिबेमि ॥ (गाथा० ५८०)। इति समाहिनाम दसममज्झयणं समत्तं ॥ eeeeeeeeeeeeeeeeee For Private And Personal Page #393 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashadil anmandir मननं मतिः सा शोभना यस्यास्त्यसौ मतिमान् , प्रशंसायां मतुप् , तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यक्श्रुतचारित्राख्यं ६ धर्म भावसमाधि वा 'वुध्यमानस्तु' विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्व तावनिषिद्धाचरणानिवर्तेत अतस्तव दर्शयति-'पापात् | हिंसानृतादिरूपाकर्मण आत्मानं निवर्तयेत् , निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्रवद्वाराणि निरन्ध्यादित्यभिप्रायः, किं चान्यत-हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रमुतानि-जातानि यान्यशुभानि कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि-दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुबध्नन्ति तच्छीलानि च वैरानुवन्धीनि|| जन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मखा मतिमानात्मानं पापानिवर्तयेदिति, पाठान्तरं वा 'निबाणभूए व परिवएजा'अस्थायमर्थः-यथा हि निवृतो निर्व्यापारखाकस्यचिदुपघाते न वर्तते एवं साधुरपि सावद्या नुष्ठानरहितः परि-समन्ता व्रजेदिति ॥२१॥ तथा आप्तो-मोक्षमार्गस्तद्नामी-तद्गमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः। 18| सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः' साधुः 'मृषावादम्' अनृतमयथार्थ न ब्रूयात् सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादव-2 र्जनं कृत्स्नं संपूर्ण भावसमाधि निर्वाणं चाहुः, सांसारिका हि समाधयः स्वानभोजनादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिकानात्यन्तिकवेन दुःखप्रतीकाररूपलेन वा असंपूर्णा वर्तन्ते । तदेवं मृषावादमन्येषां वा व्रतानामतिचारं खयमात्मना || न कुर्यात्राप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाकायकर्मभिर्नानुमन्येत इति ॥ २२ ॥ उत्तरगुणानधिकृत्याह---उद्गमो- || त्पादनैषणाभिः 'शुद्ध' निर्दोषे 'स्यात्' कदाचित् 'जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत् , उक्तं च teeeeeeeeeeeeeeeeeeeee For Private And Personal Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुत ॥१९५॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir , "बयालीसेसणसं कडंमि गहणंमि जीव ! नहु छलिओ । इहि जह न छलिजसि भुंजतो रागदोसेहिं ॥ १ ॥ " तत्रापि रागस्य | प्राधान्यख्यापनायाह-न मूर्छितो मूर्च्छितः सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वन्नाहारयति, तथा अनध्युपपन्नस्तमेवाहारं पौनःपुन्येनानभिलषमाणः केवलं संयमयात्रापालनार्थमाहारमाहारयेत्, प्रायो विदितवेद्यस्यापि विशिष्टाहारसन्निधावभिला| पातिरेको जायत इत्यतो मूर्च्छितोऽनभ्युपपन्न इति च प्रतिषेधद्वयमुक्तम् उक्तं च- "भुत्तभोगो पुरा जोऽवि, गीयत्थोऽवि य | भाविओ । संतेसाहारमाईसु, सोऽवि खिप्पं तु खुम्भइ ॥ १ ॥” तथा संयमे धृतिर्यस्यासौ धृतिमान्, तथा सबाह्याभ्यन्तरेण ग्रन्थेन | विमुक्त:, तथा पूजनं वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत् तथा श्लोक:| श्लाघा कीर्तिस्तगामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काञ्चन क्रियां कुर्यादित्यर्थः || २३ || अध्ययनार्थमुपसंजिघृक्षुराह - गेहान्निःसृत्य 'निष्क्रम्य च' प्रव्रजितोऽपि भूत्वा जीवितेऽपि निराकाङ्क्षी 'कार्य' शरीरं व्युत्सृज्य निष्प्रतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत्, तथा न जीवितं नापि मरणमभिकाङ्गेत् 'भिक्षुः' साधुः 'वलयात्' संसारवलया| त्कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत् इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २४ ॥ इति समाध्याख्यं दशममध्ययनं समाप्तं ॥ , 18001 १ द्विचत्वारिंशदेषणादोषसंकटे गहने जीव ! नैव छलितः । इदानीं यदि न छल्यसे भुञ्जन् रागद्वेषाभ्यां ( तदा सफलं तत् ) ॥ १ ॥ २ भुक्तभोगः पुरा योऽपि गीतार्थोऽपि च भावितः । सत्खाद्दारादिषु सोऽपि क्षिप्रमेव क्षुभ्यति ॥ १ ॥ For Private And Personal १० समा ध्यध्ययनं ॥ १९५॥ Page #395 -------------------------------------------------------------------------- ________________ Shri Mahaviomadhana Kendra www.kobatirth.org Acharya Shri Kallashsa k yanmandir अथ एकादशं श्रीमार्गाध्ययनं प्रारभ्यते । उक्तं दशममध्ययनं, तदनन्तरमेकादशमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने समाधिः प्रतिपादितः, स च ज्ञानदर्शनतपश्चारित्ररूपो वर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतो मार्गोऽनेनाध्ययनेन प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य | चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-प्रशस्तो ज्ञानादिको भावमार्गस्तदाचरणं | चात्राभिधेयमिति, नामनिष्पन्ने तु निक्षेपे मार्ग इत्यस्याध्ययनस्य नाम, तनिक्षेपार्थ नियुक्तिकृदाह॥णाम ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु मग्गस्स य णिक्खेवो छव्विहो होइ ॥ १०७ ॥ । फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गे य । खीलगअयपक्खिपहे छत्तजलाकासदव्बंमि ॥ १०८॥ | खेत्तंमि जंमि खेत्ते काले कालो जहिं हवइ जो उ । भावंमि होति दुविहो पसत्य तह अप्पसत्थो य ॥ १०९॥ दुविहंमिवि तिगभेदो णेओतस्स(उ)विणिच्छओदुविहो।सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्य॥११०॥ दुग्गइफलवादीणं तिन्नि तिसट्ठा सताइ वादीणं । खेमे य खेमरूवे चउक्कगं मग्गमादीसु ॥ १११ ॥ १. नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मार्गस्य षोढा निक्षेपः, तत्र नामस्थापने सुगमवादनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं । IS द्रव्यमार्गमधिकृत्याह-फलकैर्मार्गः फलकमार्गः यत्र कर्दमादिभयात् फलकैर्गम्यते, लतामार्गस्तु यत्र लतावलम्बेन गम्यते, | For Private And Personal Page #396 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashag a nmandir ecene मुत्रकृता अन्दोलनमार्गोऽपि यत्रान्दोलनेन दुर्गमतिलङ्घयते, वेत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा-चारुदत्तो ११मार्गाः शीलाका-19 | वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु यत्र रज्या किश्चिदतिदुर्गमतिलञ्जयते, 'दवनंति यानं । ध्ययनं मा चाय-19 तन्मागों दवनमार्गः, बिलमार्गो यत्र तु गुहाद्याकारेण विलेन गम्यते, पाशप्रधानो मार्गः पाशमार्गः पाशकूटवागुरान्वितो मार्ग निक्षेपाः त्तियुतं र्थः, कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेन-वस्त्येन गम्यते, तत्॥१९६॥ था सुवर्णभूम्यां चारुदत्तो गत इति, पक्षिमार्गो यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते, छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न शक्यते, जलमार्गो यत्र नावादिना गम्यते, आकाशमार्गो विद्याधरादीनाम् , अयं सर्वोऽपि फलकादिको 'द्रव्ये द्रव्यविषयेऽवग18न्तव्य इति॥ क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गे पर्यालोच्यमाने यस्मिन् 'क्षेत्रे' ग्रामनगरादौ प्रदेशे वा शालिक्षेत्रादिके वा क्षेत्रे 18 यो याति मार्गो यस्मिन्वा क्षेत्रे व्याख्यायते स क्षेत्रमार्गः, एवं कालेऽप्यायोज्यं । भावे खालोच्यमाने द्विविधो भवति मार्गः, तद्यथा प्रशस्तो प्रशस्तश्चेति । प्रशस्ताप्रशस्तभेदप्रतिपादनायाह-'द्विविधेऽपि प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येकं त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्याखमविरतिरज्ञानं चेति, प्रशस्तस्तु सम्यग्दर्शनज्ञानचारित्ररूप इति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य 'वि18 निश्चयो' निर्णयः फलं कार्य निष्ठा द्वेधा, तद्यथा-प्रशस्तः सुगतिफलोऽप्रशस्तश्च दुर्गतिफल इति । इह तु पुनः 'प्रस्तावः' अधिकारः ९ ॥१९६॥ 'सुगतिफलेन' प्रशस्तमार्गेणेति ॥ तत्राप्रशस्तं दुर्गतिफलं मार्ग प्रतिपिपादयिषुस्तत्कर्टनिर्दिदिक्षुराह-दुर्गतिः फलं यस्य स दुर्गे18|| तिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानां त्रीणि त्रिपथ्यधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वं च तेषां For Private And Personal Page #397 -------------------------------------------------------------------------- ________________ Shri Mahava dhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandie मिथ्यालोपहतदृष्टितया विपरीतजीवादितत्त्वाभ्युपगमात् , तत्संख्या चैवमवगन्तव्या, तद्यथा-असियसयं किरियाणं अकिरियवाईण होइ चुलसीई । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥ साम्प्रतं मार्ग | भङ्गद्वारेण निरूपयितुमाह, तद्यथा-एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितखात् तथा क्षेमरूपश्च समसात्तथा छायापुष्पफलवदृक्षोपेतजलाश्रयाकुलखाच्च १, तथा परः क्षेमो निश्चौरः किंखक्षेमरूप उपलशकलाकुलगिरिनदीकण्टकगांशताकुलखेन विषमसात् , तथाऽपरोऽक्षेमस्तस्करादिभयोपेतखात्लेमरूपश्चोपलशकलाद्यभावतया समसात् , तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहव्याघ्रतस्करादिदोषदुष्टखात्तथा गप्पाषाणनिम्नोन्नतादिदोषदुष्टखाच्चेति, एवं भावमार्गोऽप्यायोज्यः, तद्यथा-ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधुः क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभङ्गकगता , निवाः, परतीर्थिका गृहस्थाश्वरमभङ्गकवर्तिनो द्रष्टव्याः । एवमनन्तरोक्तया प्रक्रियया 'चतुष्कक' भङ्गकचतुष्टयं मार्गादिष्वायोज्यं, आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति ॥ सम्यगमिथ्यालमार्गयोः स्वरूपनिरूपणायाहसम्मप्पणिओ मग्गो णाणे तह दंसणे चरित्ते य । चरगपरिवायादीचिण्णो मिच्छत्तमग्गो उ ॥ ११२॥ इड्डिरससायगुरुया छज्जीवनिकायघायनिरया (य)। जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ ॥ ११३ ॥ तवसंजमप्पहाणा गुणधारी जे वयंति सम्भावं । सव्वजगज्जीवहियं तमाह सम्मप्पणीयमिणं ॥ ११४॥ पंथो मग्गो णाओ विहीं धिती सुगती हियं (तह) सुहं च । पत्थं सेयं णिचुइ णिव्वाणं सिवकरं चेव ॥११५॥ १ अशीतिशतं क्रियावादिनामक्रियावादिनां भवति चतुरशीतिः अहानिकानां सप्तषष्टिवैनयिकानां च द्वात्रिंशत् ॥ १ ॥ 392909290920000000ce आदिग्रहणादन्यत्रापि तह दसणे चरित्ते यावदिसंति मग्गं कुमरगम (६। इहिरससापडाणा गुणधारी जगती हियं (तह) मा पटिदैनयिकानां च द्वा For Private And Personal Page #398 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृ त्तियुतं ॥१९७॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir सम्यग्ज्ञानं दर्शनं चरित्रं चेत्ययं त्रिविधोऽपि भावमार्गः 'सम्यग्दृष्टिभिः' तीर्थकरगणधरादिभिः सम्यग्वा यथावस्थितवस्तुतत्त्वनिरूपणया प्रणीतस्तैरेव (च) सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'आचीर्णः' आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्त| मार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफलनिबन्धनलेन विशेषणार्थ इति ॥ स्वयूथ्यानामपि पार्श्वस्थादीनां षड्जीवनिकायोपमर्द - | कारिणां कुमार्गाश्रितत्वं दर्शयितुमाह – ये केचन अपुष्टधर्माण: शीतलविहारिणः ऋद्धिरससातगौरवेण 'गुरुकाः' गुरुकर्माण आधाकर्माद्युपभोगाभ्युपगमेन षड्जीवनिकायव्यापादनरताश्च अपरेभ्यो 'मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहि| शरीरमिदमाद्यं धर्मसाधनमिति मला कालसंहननादिहाने श्वाधाकर्माद्युपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति ते चैवं प्रतिया| दयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मार्गाश्रिता भवन्ति । तुशब्दादेतेऽपि स्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किंपुनस्ती| थिंका इति ॥ प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह - तपः - सबाह्याभ्यन्तरं द्वादशप्रकारं तथा संयमः - सप्तदशभेदः पञ्चाश्रव| विरमणादिलक्षणस्ताभ्यां प्रधानास्तपः संयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं 'सद्भाव' परमार्थं जीवाजीवादिलक्षणं 'वदन्ति' प्रतिपादयन्ति, किंभूतं ! - सर्वस्मिन् जगति ये जीवास्तेभ्यो हितं - पथ्यं तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यमार्गज्ञाः 'सम्यग' अविपरीतखेन प्रणीतम् 'आहुः' उक्तवन्त इति ॥ साम्प्रतं | सन्मार्गस्यैकार्थिकान् दर्शयितुमाह – देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्त्वावाप्तिरूपोऽव| गन्तव्यः १, तथा 'मार्ग' इति पूर्वस्माद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यग्ज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा 'न्याय' इति १ चारित्रा० प्र० । For Private And Personal ११ मार्गाध्ययनं भा मार्गाः १३ ॥१९७॥ Page #399 -------------------------------------------------------------------------- ________________ Shri Manoj Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir ६. ASSSSSSBSe999998 वेशिष्टस्थानप्राप्तिलक्षणं यसिन् सति स न्यायः, स चेह सम्यक्चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय एप पदुरा जपाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चारित्रयोगोऽभिधीयत इति ३, तथा 'विधि'रिति विधानं विधिः सम्यग्ज्ञानदर्शनयोयौंगपद्येनावाप्तिः ४, तथा 'धृति'रिति धरणं धृतिः सम्यग्दर्शने | सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, तथा 'सुगति रिति शोभना गतिरस्मात् ज्ञानाचारिवाचेति सुगतिः, 'ज्ञानक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषलादत्रैवान्तभावोऽवगन्तव्यः ६, तथा 'हित मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणं वा हितं, तच्च सम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्य| मिति ७, अत्र च संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गले सति यद्वयस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोषायेति, तथा 'सुख'मिति सुखहेतुखात्सुखम्-उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्थाद, तथा 'पथ्य'मिति पथि-मोक्षमार्गे हितं पथ्यं, तच्च क्षपकश्रेण्या पूर्वोक्तं गुणत्रयं ९, तथा 'श्रेय' इत्युपशमश्रेणिमस्तकावस्था, उपशान्तसर्वमोहावस्थेत्यर्थः १०, तथा निर्वतिहेतुखानिवृतिः क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निवृतिसद्भावादितिभावः ११, तथा निर्वाण मिति घनघातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्तिः१२, तथा 'शिव' मोक्षपदं तत्करणशीलं | | शैलेश्यवस्थागमन मिति १३, एवमेतानि मोक्षमार्गबेन किञ्चिद्भेदाद् भेदेन व्याख्यातान्यभिधानानि, यदिवैते पर्यायशब्दा एका| थिंका मोक्षमागेखेति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् कयरे मग्गे अक्खाए, माहणेणं मईमता ? । जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥ १॥ For Private And Personal Page #400 -------------------------------------------------------------------------- ________________ Acharya Shri Kailasha Shri Mahavir W www.kobatirth.org n manda arna Kendra सूत्रकृताङ्गं तं मग्गं णुत्तरं सुद्धं, सवदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू !, तं णो ब्रूहि महामुणी ॥४|११ मार्गा शीलाङ्का जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा। तेसिं तु कयरं मग्गं, आइक्खेज ? कहाहि णो ॥३॥ ध्ययनं. चाीयचियुतं जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे ॥४॥ विचित्रवात्रिकालविषयवाचू सूत्रस्यागामुकं प्रच्छकमाश्रित्य सूत्रमिदं प्रवृत्तम् , अतो जम्बूस्वामी सुधर्मस्वामिनमिदमाह, ॥१९८॥ ॥ तद्यथा-'कतरः' किंभूतो 'मार्गः' अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्याम् 'आख्यातः' प्रतिपादितो भगवता त्रैलोक्योद्धरणसम-15 नैकान्तहितैषिणा मा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहनः-तीर्थकुत्तेन, तमेव विशिनष्टि-मतिः-लोकालोकान्तर्गतमूक्ष्मव्यव| हितविप्रकृष्टातीतानागतवर्तमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं प्रति 'ऋजु' प्रगुणं यथावस्थितपदार्थस्वरूपनिरूपणद्वारेणावळं सामान्यविशेषनित्यानित्यादिस्याद्वादसमाश्रयणात् , तदेवंभूतं मार्ग ज्ञानदर्शनतपश्चारित्रात्मकं 'प्राप्य' लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीकः 'ओघ'मिति भवौघं संसारसमुद्रं तरत्यत्यन्तदुस्तरं, तदुत्तरणसामय्या एव दुष्णापखात् , तदुक्तम्-"माणुस्सखेत्तजाईकुलरूवारोगमाउयं बुद्धी । सवणोग्गहसद्धासञ्जमो य लोयंमि दुलहाई ॥१॥” इत्यादि ॥स एव प्रच्छकः पुनरप्याह-योऽसौ मार्गः सत्त्वहिताय सर्वज्ञेनोपदिष्टोऽशेषकान्तकौटिल्यवक्र(ता)रहितस्तं Sमार्ग, नास्योत्तर-प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः-अवदातो निर्दोषः पूर्वापरव्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, IS॥१९८॥ तथा सर्वाणि-अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणखाहुःखानि-कर्माणि तेभ्यो 'विमोक्षणं'-विमोचकं तमेवंभूतं मार्गमनुत्तरं १ मानुष्यं क्षेत्रं जातिः कुलं रूपमारोग्यमायुः बुद्धिः श्रवणमवग्रहः श्रद्धा संयमश्च लोके दुर्लभानि ॥ १ ॥ ecemesesecemedeceae For Private And Personal Page #401 -------------------------------------------------------------------------- ________________ Shri Mahari Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir निर्दोषं सर्वदुःखक्षयकारणं हे भिक्षो ! यथा त्वं जानीषे 'ण'मिति वाक्यालङ्कारे तथा तं मार्ग सर्वज्ञप्रणीतं 'नः' अस्माकं हे महा मुने ! ' ब्रूहि' कथयेति ॥ २ ॥ यद्यप्यस्माकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात् तथाप्यन्येषां मार्गः किंभूतो | मयाऽऽख्येय इत्यभिप्रायवानाह - यदा कदाचित् 'नः' अस्मान् 'केचन' सुलभबोधयः संसारोद्विप्राः सम्यग्मार्ग पृच्छेयुः, के ते ? - 'देवा' चतुर्निकायाः तथा मनुष्याः - प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावात्तदुपादानं, तेषां पृच्छतां कतरं मार्गमहम् | 'आख्यास्ये' कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति ॥ ३ ॥ एवं पृष्टः सुधर्मस्वाम्याह – यदि कदाचित् 'वः' युष्मान् | केचन देवा मनुष्या वा संसार भ्रान्तिपराभवाः सम्यग् मार्ग पृच्छेयुस्तेषां पृच्छताम् 'इम' मिति वक्ष्यमाणलक्षणं षड्जीवनिकायप्रतिपादनगर्भ तद्रक्षाप्रवणं मार्ग 'पडिसाहिज्जे' ति प्रतिकथयेत्, 'मार्गसारम्' मार्गपरमार्थं यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् 'मे' मम कथयतः शृणुत यूयमिति पाठान्तरं वा "तेसिं तु इमं मग्गं आइक्वेज्ज सुणेह मे ति उत्तानार्थम् ॥ ४ ॥ पुनरपि मार्गाभिष्टवं कुर्वन्सुधर्मखाम्याह अणुपुत्रेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुत्रं, समुदं ववहारिणो ॥ ५॥ अतरिंसु तरंतेगे, तरिस्संति अणागया । तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ॥ ६ ॥ पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी । वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥ ७ ॥ For Private And Personal Page #402 -------------------------------------------------------------------------- ________________ Acharya Shri Kailash www.kabaarth.org a Shri Maha nmandir Hadhana Kendra ॥११मार्गा शीलाङ्का सूत्रकृताङ्गं 18| अहावरा तसा पाणा, एवं छक्काय आहिया । एतावए जीवकाए, णावरे कोइ विजई ॥ ८॥ __ यथाऽहम् 'अनुपूर्वेण' अनुपरिपाट्या कथयामि तथा शृणुत, यदिवा यथा चानुपूर्व्या सामग्र्या वा मार्गोऽवाप्यते तच्छणुत, ध्ययनं. चार्याय तद्यथा-'पढमिल्लगाण उदए' इत्यादि तावद्यावत् 'बारसविहे कसाए खविए उसामिए व जोगेहिं । लब्भइ चरित्तलंभो" त्तियुतं इत्यादि, तथा 'चैत्तारि परमंगाणी'त्यादि । किंभूतं मार्ग, तमेव विशिनष्टि-कापुरुषैः संग्रामप्रवेशवत् दुरध्यवसेयखात् ॥१९९॥ 'महाघोरं' महाभयानकं 'काश्यपो' महावीरवर्धमानस्वामी तेन 'प्रवेदितं' प्रणीतं मार्ग कथयिष्यामीति, अनेन खमनी-18 पिकापरिहारमाह, यं शुद्धं मार्गम् 'उपादाय' गृहीला 'इत' इति सन्मार्गोपादानात् 'पूर्वम्' आदावेवानुष्ठितत्वाहुस्तरं संसारं 18 महापुरुषास्तरन्ति, अस्मिन्नेवार्थे दृष्टान्तमाह-व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः-सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः किश्चिन्नगरं यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिकैकान्तिकाबाधसुखैषिणः सम्यग्दर्शनादिना मार्गेण मोक्षं जिगमिषवो दुस्तरं भवौघं तरन्तीति ॥५॥ मार्गविशेषणायाह-यं मार्ग पूर्व महापुरुषाचीर्णमव्यभिचारिणमाश्रित्य पूर्वमिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकचवरविप्रमुक्ता भवौघ-संसारम् 'अतार्षः' तीर्णवन्तः, साम्प्रतमप्येके समग्रसामग्रीकाः संख्येयाः सत्त्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽ ॥१९९॥ १ इत्ताव एव प्र० । २ दृश्यमानेषु बहुष्वादशॆषु नावरे विज्जती काए इत्येव पाठ उपलभ्यते, प्राङ् मुद्रिते त्वेष ईदृशः, क्वचित् नावरे विजती कएत्ति पाठः छन्दोऽनुलोम्येन कायस्य स्याद्धखता चेन्नासुन्दरः सः । ३ प्राथमिकानामुदये । ४ द्वादशविधेषु कषायेषु क्षपितेषूपशमितेषु वा योगेः । लभते चारित्रलाभं ॥ ५ चत्वारि परमानानि । ६ भवत इति गम्यं । ७ समासान्तागमेत्यादिनेटोऽनित्यत्वं ।। 20SS For Private And Personal Page #403 -------------------------------------------------------------------------- ________________ Shri MaharayAradhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir नागते च काले अपर्यवसानात्मकेऽनन्ता एव जीवास्तरिष्यन्ति । तदेवं कालत्रयेऽपि संसारसमुद्रोत्तारकं मोक्षगमनैककारणं प्रशस्तं भावमार्गमुत्पन्नदिव्यज्ञानस्तीर्थकृद्भिपदिष्टं, तं चाहं सम्यक् श्रुखाऽवधार्य च युष्माकं शुश्रूषणां 'प्रतिवक्ष्यामि' प्रतिपादयिप्यामि, सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येतदर्शयितुमाह-हे जन्तवोऽभिमुखीभूय तं चारित्रमार्ग मम कथयतः शृणुत यूयं, परमार्थकथनेऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति ॥६॥ चारित्रमार्गस्य प्राणातिपातविरमणमूलखात्तस्य च तत्परिज्ञानपूर्वकबादतो जीवस्वरूपनिरूपणार्थमाह-पृथिव्येव पृथिव्याश्रिता वा जीवाः पृथ्वीजीवाः, ते च प्रत्येकशरीर| खात् 'पृथक' प्रत्येकं 'सत्त्वा' जन्तवोऽवगन्तव्याः, तथा आपश्च जीवाः, एवमग्निकायाश्च, तथाऽपरे वायुजीवाः, तदेवं चतुर्म|हाभूतसमाश्रिताः पृथक सत्त्वाः प्रत्येकशरीरिणोऽवगन्तव्याः, एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः प्रत्येकशरीरिणः, वक्ष्य|माणवनस्पतेस्तु साधारणशरीरखेनापृथक्खमप्यस्तीत्यस्यार्थस्य दर्शनाय पुनः पृथकूसत्त्वग्रहणमिति । वनस्पतिकायस्तु यः सूक्ष्मः &| स सर्वोऽपि निगोदरूपः साधारणो बादरस्तु साधारणोऽसाधारणश्चेति, तत्र प्रत्येकशरीरिणोऽसाधारणस्य कतिचि दानिर्दि-18 | दिक्षुराह-तत्र तृणानि-दर्भवीरणादीनि वृक्षाः-चूताशोकादयः सह बीजैः-शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः, एते | | सर्वेऽपि वनस्पतिकायाः सत्त्वा अवगन्तव्याः, अनेन च बौद्धादिमतनिरासः कृतोऽवगन्तव्य इति । एतेषां च पृथिव्यादीनां 8 |जीवानां जीवखेन प्रसिद्धिस्वरूपनिरूपणमाचारे प्रथमाध्ययने शस्त्रपरिज्ञाख्ये न्यक्षेण प्रतिपादितमिति नेह प्रतन्यते ।। ७|| षष्ठजीवनिकायप्रतिपादनायाह-तत्र पृथिव्यप्तेजोवायुवनस्पतय एकेन्द्रियाः सूक्ष्मबादरपर्याप्तापर्याप्तकभेदेन प्रत्येकं चतुर्विधाः, 'अथ' अनन्तरम् 'अपरें अन्ये वसन्तीति त्रसा:-द्वित्रिचतुष्पश्चेन्द्रियाः कृमिपिपीलिकाभ्रमरमनुष्यादयः, तत्र द्वित्रिचतुरि For Private And Personal Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavi r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir Bee सत्रकता न्द्रियाः प्रत्येकं पर्याप्तकापर्याप्तकभेदात्षड्विधाः, पञ्चेन्द्रियास्तु संझ्यसंज्ञिपर्याप्तकापर्याप्तकभेदाचतुर्विधाः । तदेवमनन्तरोक्तया || ४, ११ मार्गाशीलाङ्का- नीत्या चतुर्दशभूतग्रामात्मकतया षड् जीवनिकाया व्याख्यातास्तीर्थकरगणधरादिभिः, 'एतावान् एतद्भेदात्मक एव संक्षेपतो ध्ययनं. चार्यांय- 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिजसंखेदजादेरत्रैवान्तर्भावानापरो जीवराशिर्विद्यते कश्चिदिति ॥८॥ तदेवं पड़. चियुतं जीवनिकायं प्रदय यत्तत्र विधेयं तद्दर्शयितुमाह॥२०॥ सवाहि अणुजुत्तीहिं, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सवे न हिंसया ॥९॥ ४ एयं खु णाणिणो सारं, जं न हिंसति कंचण । अहिंसा समयं चेव, एतावंतं विजाणिया ॥ १० ॥ 18 उहुं अहे य तिरियं, जे केइ तसथावरा । सवत्थ विरतिं विजा, संति निवाणमाहियं ॥ ११ ॥ पभू दोसे निराकिच्चा, ण विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव अंतसो ॥ १२ ॥ सर्वा याः काश्चनानुरूपा:-पृथिव्यादिजीवनिकायसाधनखेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानकान्तिकपरिहारेण पक्षधर्मखसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः 'मतिमान्' सद्विवेकी पृथिव्यादि-1 ॥२०॥ जीवनिकायान् 'प्रत्युपेक्ष्य पोलोच्य जीवन प्रसाध्य तथा सर्वेऽपि प्राणिनः 'अकान्तदुःखा' दुःखद्विपः सुखलिप्सवश्च मन्वानो|४| मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः संक्षेपेणेमा इति-सात्मिका पृथिवी, तदात्मनां विद्रुमलव-16 eeeeeeeeeeeeeeeeeeeeee eeeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #405 -------------------------------------------------------------------------- ________________ Shri Maha Hadhana Kendra www.kobatirth.org Acharya Shri Kailashsagerilyanmandir णोपलादीनां समानजातीयाङ्करसद्भावाद्, अर्थोविकाराङ्कुरवत् । तथा सचेतनमम्भः, भूमिखननोंदविकृतस्वभावसंभवाद्, दर्दुरवत् । तथा सात्मकं तेजः, तद्योग्याहारवृद्ध्या वृद्ध्युपलब्धेः, बालकवत् । तथा सात्मको वायुः, अपराप्रेरितनियततिरथीनगति , गोवत् । तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात् , स्त्रीवत् , तथा क्षतसंरोहणाहारोपादानदौहदसद्भावस्पर्शसंकोचसायाह्नखापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः । द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यं, तद्वेदनाश्चौपक्रमिकाः खाभाविकाश्च समुपलभ्य मनोवाकायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दानिवर्तितव्यमिति ॥ ९॥ एतदेव समर्थयन्नाह-खुशब्दो वाक्यालङ्कारेऽवधारणे वा, 'एतदेव' अनन्तरोक्तं प्राणातिपातनिवर्तनं 'ज्ञानिनो' जीवस्वरूपतद्वधर्मबन्धवेदिनः 'सारं' परमार्थतः प्रधान, पुनरप्यादरख्यापनार्थमेतदेवाहयत्कञ्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेव सारतरं ज्ञानं यत्प्राणातिपातनिवर्तनमिति, ज्ञानमपि तदेव परमार्थतो यत्परपीडातो निवर्तनं, तथा चोक्तम्- "किं ताए पढियाए ? पयकोडीए पलालभूयाए। जत्थित्तियं ण णायं परस्स पीडा न कायवा ॥१॥" तदेवमहिंसाप्रधानः समय-आगमः संकेतो वोपदेशरूपस्तमेवंभूतमहिंसासमयमेतावन्त| मेव विज्ञाय किमन्येन बहुना परिज्ञानेन?, एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनेति ॥१०॥ | साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह-ऊर्ध्वमधस्तिर्यक् च ये केचन त्रसा:-तेजोवायुद्वीन्द्रियादयः तथा स्थावरा:-पृथिव्यादयः, किंबहुनोक्तेन ?, 'सर्वत्र' प्राणिनि त्रसस्थावरसूक्ष्मवादरभेदभिन्ने 'विरतिं' प्राणातिपातनिवृत्तिं 'विजानीयात् कुर्यात् , पर १ ननाधिकृत । ननाविष्कृत० प्र० । १ किन्तया पठितया पदकोव्यापि पलालभूतया यत्रैतावन्न झातं परस्य पीडा न कर्तव्या ॥१॥ eeeeeeeeeeeeeeeeeeeeeeech For Private And Personal Page #406 -------------------------------------------------------------------------- ________________ Shri Maha www.kcbatrth.org Acharya Shri Kailas a nmandi सूत्रकृताङ्गमार्थत एवमेवासौ ज्ञाता भवति यदि सम्यक् क्रियत इति, एषैव च प्राणातिपातनिवृत्तिः परेषामात्मनश्च शान्तिहेतुखाच्छान्तिवतंते, ९, ११ मार्गाशीलाङ्का- 1 यतो विरतिमतो नान्ये केचन बिभ्यति, नाप्यसो भवान्तरेऽपि कुतश्चिद्धिमेति, अपिच-निर्वाणप्रधानैककारणबानिर्वाणमपि || ध्ययनं. चा-यव प्राणातिपातनिवृत्तिरेव, यदिवा शान्तिः-उपशान्तता निवृतिः-निर्वाणं विरतिमांश्चातरौद्रध्यानाभावादुपशान्तिरूपो निर्वृचियुतं |तिभूतश्च भवति ॥ ११॥ किश्चान्यत्-इन्द्रियाणां प्रभवतीति प्रभुवेश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि कर्माण्यभिभूय ॥२०१॥ मोक्षमार्गे पालयितव्ये प्रभुः-समर्थः, स एवंभूतः प्रभुः दृषयन्तीति दोषा-मिथ्याखाविरतिप्रमादकषाययोगास्तान् 'निराकृत्य' अपनीय केनापि प्राणिना सार्धं 'न विरुध्येत' न केनचित्सह विरोधं कुर्यात, त्रिविधेनापि योगेनेति मनसा वाचा कायेन || चैवान्तशो-यावज्जीवं, परापकारक्रियया न विरोधं कुर्यादिति ॥ १२ ।। उत्तरगुणानधिकृत्याह18| संवुडे से महापन्ने, धीरे दत्तेसणं चरे । एसणासमिए णिच्चं, वजयंते अणेसणं ॥ १३ ॥ || भूयाइं च समारंभ, तमुद्दिस्सा य जं कडं । तारिसं तु ण गिण्हेजा, अन्नपाणं सुसंजए ॥ १४ ॥ 18 पूईकम्मं न सेविजा, एस धम्मे वुसीमओ। जं किंचि अभिकंखेजा, सवसो तं न कप्पए ॥ १५ ॥ | हणंतं णाणुजाणेजा, आयगुत्ते जिइंदिए । ठाणाई संति सड्डीणं, गामेसु नगरेसु वा ॥ १६ ॥ 19॥२०१॥ १ भूयाई समारंभ समुहिस्सा य जं कडं समनेष्वादशॆषु दृश्यमानेषु पाठः, टीकायां तु न तथा । Aeeeeee caeeeeeees For Private And Personal Page #407 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashg a nmandir Shri Mahavil/4bdhana Kendra www.kcbatirth.org आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञो-विपुलबुद्धिरित्यर्थः, तदनेन जीवाजीवादिपदार्थाभिज्ञतावेदिता भवति, 'धीरः' अक्षोभ्यः क्षुत्पिपासादिपरीषहै क्षोभ्यते, तदेव दर्शयति-आहारोपधिशय्यादिके ? स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येषणां चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणग्रहणग्रासरूपायां त्रिविधायामपि सम्यगितः समितः, स साधुर्नित्यमेषणासमितः सन्ननेषणां 'वर्जयन्' परित्यजन्संयममनुपालयेत , उपलक्षणार्थवादस्य | शेषाभिरपीर्यासमित्यादिभिः समितो द्रष्टव्य इति ॥१३॥ अनेषणीयपरिहारमधिकृत्याह-अभूवन भवन्ति भविष्यन्ति च प्राणिनस्तानि भूतानि प्राणिनः 'समारभ्य संरम्भसमारम्भारम्भैरुपतापयिखातं साधुम् उद्दिश्य'साध्वर्थ यत्कृतं तदुपकल्पितमाहारोपकरणादिकं | 'तादृशम्' आधाकर्मदोषदुष्टं 'सुसंयतः' सुतपस्वी तदन्नं पानकं वा न भुञ्जीत, तुशब्दस्यैवकारार्थवान्नैवाभ्यवहरेद् , एवं तेन मार्गोऽनुपालितो भवति ॥ १४ ॥ किश्च-आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं 'न सेवेत' नोपभुञ्जीत, एषः-अनन्तरोक्तो धर्मः कल्पः खभावः 'वुसीमओत्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरतीति, किञ्च-यदप्यशुद्धतेनाभिकाङ्केत्-शुद्धमप्यशुद्धखेनाभिशङ्केत किश्चिदप्याहारादिकं तत् 'सर्वशः' सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति ॥ १५॥ किश्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बटादिषु वा 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्ध्या कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टोऽपृष्टो वा तदुप१ कल्पखभावः प्र० ब्रूमः। 920909200000000002909202 For Private And Personal Page #408 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa ramandir सूत्रकृताङ्ग रोधाद्भयाद्वा तं प्राणिनो मन्तं नानुजानीयात् , किंभूतः सन् ?–'आत्मना' मनोवाक्कायरूपेण गुप्त आत्मगुप्तः तथा 'जिते-४११मार्गाः शीलाका- न्द्रियों' वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत ॥ १६ ॥ सावद्यानुष्ठानानुमतिं परिहतुकाम आह ध्ययने कु चाया तहा गिरं समारब्भ, अत्थि पुण्णंति णो वए । अहवा णत्थि पुण्णंति, एवमेयं महब्भयं ॥ १७ ॥ पतटागाचियुतं दिप्रश्ने दाणट्रया य जे पाणा, हम्मति तसथावरा। तेसिं सारक्खणट्राए, तम्हा अथिति णो वए ॥१८॥ मौनादि. ॥२०२॥ | जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसिं लाभंतरायंति, तम्हा णस्थित्ति णो वए ॥ १९॥ जे य दाणं पसंसंति, वहमिच्छंति पाणिणं । जे य णं पडिसेहंति, वित्तिच्छेयं करंति ते ॥ २०॥ केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः–किमसदनुष्ठाने अस्ति पुण्यमाहोखिन्नास्तीति , एवंभूतां गिरं 'समारभ्य' निशम्याश्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि महाभयमिति मला दोपहेतुत्वेन नानुमन्येत ॥१७॥ किमर्थ नानुमन्येत इत्याह–अन्नपानदानार्थमाहारमुदकं च पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत्, तत्र यसाद् 'हन्यन्ते' व्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात्तेषां 'रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोज़ भवदीयानुष्ठाने की ४॥२०२॥ पुण्यमित्येवं नो वदेदिति ॥ १८॥ यद्येवं नास्ति पुण्यमिति ब्रूयात् , तदेतदपि न ब्रूयादित्याह-'येषां' जन्तूनां कृते 'तद्'। अन्नपानादिकं किल धर्मबुद्ध्या 'उपकल्पयन्ति' तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तनिषेधे च यमात् 'तेषाम् आहारपानार्थिनां तत् 'लाभान्तरायो' विघ्नो भवेत् , तदभावेन तु ते पीडयेरन् , तसात्कूपखननसत्रादिके कर्मणि नास्ति पुण्य एeeeeeeeee For Private And Personal Page #409 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha olyanmandir मित्येतदपि नो वदेदिति ॥ १९ ॥ एनमेवार्थ पुनरपि समासतः स्पष्टतरं बिभणिषुराह-ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीतिकृता 'प्रशंसन्ति' श्लाघन्ते 'ते' परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण 'वधं' प्राणातिपातमिच्छन्ति, तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपि च किल मूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेदं वर्तनोपायविघ्नं कुर्वन्तीति ॥ २०॥ तदेवं राज्ञा अन्येन वेश्वरेण ४ कूपतडागयागसत्रदानायुद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह- . दुहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चा णं, निवाणं पाउणंति ते २१४ निवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सदा जए दंते, निवाणं संधए मुणी ॥ २२ ॥ १वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिट्रेसा पवुच्चई ॥ २३ ॥ आयगुत्ते सया दंते, छिन्नसोए अणासवे । जे धम्म सुद्धमक्खाति, पडिपुन्नमणेलिसं ॥२४॥ ___ यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्त्वानां सूक्ष्मवादराणां सर्वदा प्राणत्याग एव स्यात् प्रीगनमात्रं तु पुनः खल्पानांना खल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थनामन्तरायः स्यादित्यतो 'द्विधापि अस्ति नास्ति वा पुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिमौनं समाश्रयणीयं, निर्बन्धे खसाकं द्विचखारिंशदोषवर्जित १ वप्रप्राकाररोधसोः। For Private And Personal Page #410 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag yanmandir त्तियुतं दिप्रश्ने सूत्रकृताङ्गं आहारः कल्पते, एवंविधविषये मुमुक्षणामधिकार एव नास्तीति, उक्तं च-"सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीला प्रकाम, ११ मार्गाशीलाङ्का- व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाश, तेनोदासीनभावंध्ययने कूचाययित्र- व्रजति मुनिगणः कूपवप्रादिकार्ये ॥१॥" तदेवमुभयथापि भाषिते 'रजसः' कर्मण 'आयो लाभो भवतीत्यतस्तमायं रजसो पतटागा मौनेनानवद्यभाषणेन वा 'हित्वा' त्यक्ता 'ते' अनवद्यभाषिणो 'निर्वाणं' मोक्षं प्राप्नुवन्तीति ॥ २१ ॥ अपिच निवृतिनिर्वाणं || IS तत्परमं-प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादिखेन प्रधानानित्येतदृष्टान्तेन दर्शयति-यथाश ॥२०३॥ । मौनादि. 'नक्षत्राणाम् अश्विन्यादीनां सौम्यखप्रमाणप्रकाशकवैरधिकश्चन्द्रमाः, एवं परलोकार्थिनां बुद्धानां मध्ये ये वर्गचक्रवर्तिसंपनिदानपरित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति, यदिवा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं 'बुद्धा' अवगततत्त्वाः प्रतिपादयन्तीति, यसाच निर्वाणं प्रधानं तस्साकारणात् 'सदा सर्वकालं 'यतः' प्रयतः प्रयत्नवा(०६०००)न इन्द्रियनोइन्द्रियदमनेन दान्तो 'मुनि:' साधुः 'निर्वाणमभिसंधयेत्' निर्वाणार्थ सर्वाः क्रियाः कुर्यादित्यर्थः ॥ २२॥ किश्चान्यत-संसारसागरस्रोतोभिर्मिथ्याखकषायप्रमादादिकैः | 'उह्यमानानां तदभिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यमानानामशरणानामसुमतां परहितैकरतोऽकारणवत्सलस्तीर्थ-18 कृदन्यो वा गणधराचायोदिकस्तेषामाश्वासभूतं 'साधु शोभनं द्वीपमाख्याति, यथा समुद्रान्तःपतितस्य जन्तोर्जलकल्लोलाकुलि-||॥२०३।। तस्य मुमूर्पोरतिश्रान्तस्य विश्रामहेतुं द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति, एवं तं तथाभूतं 'दीप' सम्यग्दर्शनादिकं संसारभ्र-|| ॥ मणविश्रामहेतुं परतीथिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठानं प्रतिष्ठा-संसारभ्रमणविरतिलक्षणैषा सम्यग्दर्शना-IX Deeeeeeeeeeeeee For Private And Personal Page #411 -------------------------------------------------------------------------- ________________ Shri Mahal Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | द्यवाप्तिसाध्या मोक्षप्राप्तिः प्रकर्षेण तत्त्वज्ञैः 'उच्यते' प्रोच्यत इति ॥ २३ ॥ किंभूतोऽसावाश्वासद्वीपो भवति? कीदृग्विधेन वाऽसावाख्यायत इत्येतदाह-मनोवाकार्यरात्मा गुप्तो यस्य स आत्मगुप्तः, तथा 'सदा सर्वकालमिन्द्रियनोइन्द्रियदमनेन दान्तोवश्येन्द्रियो धर्मध्यानध्यायी वेत्यर्थः, तथा छिन्नानि-नोटितानि संसारस्रोतांसि येन स तथा, एतदेव स्पष्टतरमाह-निर्गत आश्रवः-प्राणातिपातादिकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो य एवंभूतः स 'शुद्धं समस्तदोषापेतं धर्ममाख्याति, किंभूतं धर्म ?—'प्रतिपूर्ण निरवयवतया सर्वविरत्याख्यं मोक्षगमनैकहेतुम् 'अनीदृशम्' अनन्यसदृशमद्वितीयमितियावत् ॥ २४ ॥ एवंभूतधर्मव्यतिरेकिणां दोषाभिधित्सयाऽऽह१ तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धा मोत्ति य मन्नंता, अंत एते समाहिए ॥ २५ ॥ |ते य बीओदगं चेव, तमुहिस्सा य जं कडं। भोच्चा झाणं झियायंति, अखेयन्नाऽ[अ]समाहिया ॥२६॥६॥ जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कल्लुसाधमं ॥ २७ ॥६॥ । एवं तु समणा एगे, मिच्छदिट्टी अणारिया। विसएसणं झियायंति, कंका वा कलुसाहमा ॥ २८ ॥ || तमेवंभतं शुद्ध परिपूर्णमनीदृशं धर्ममजानाना 'अप्रबद्धा' अविवेकिनः 'पण्डितमानिनों वयमेव प्रतिबद्धा धर्मतत्त्वमि-IM इत्येवं मन्यमाना भावसमाधेः-सम्यग्दर्शनाख्यादन्ते-पर्यन्तेऽतिदूरे वर्तन्त इति, ते च सर्वेऽपि परतीर्थिका द्रष्टव्या इति ॥२५॥ किमिति ते तीथिका भावमार्गरूपात्समाधेरे वर्तन्त इत्याशङ्याह-'ते च' शाक्यादयो जीवाजीवानभिज्ञतया 'बीजानि' caeeeeeeeeeeeeeeeeeee For Private And Personal Page #412 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsag www.kobatirth.org a Shri Mahavir nmandir Adana Kendra सूत्रकृताङ्ग शीलाङ्का- चार्यायवृत्तियुतं ॥२०४॥ eeeeeeeeeeeee शालिगोधूमादीनि, तथा 'शीतोदकम्' अप्रासुकोदकं, तांवोद्दिश्य तद्भक्तैर्यदाहारादिकं 'कृतं' निष्पादितं तत्सर्वमविवेकितया |४|११ मार्गा ते शाक्यादयो 'भुक्त्वा ' अभ्यवहृत्य पुनः सातर्द्धिरसगौरवासक्तमनसः संघभक्तादिक्रियया तदवाप्तिकृते आत ध्यानं ध्यायन्ति, ध्ययनं. न बैहिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवतां धर्मध्यानं भवतीति, तथा चोक्तम्-"ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यजनस्य च । यस्मिन्परिग्रहो दृष्टो, ध्यानं तत्र कुतः शुभम् ? ॥ १ ॥” इति, तथा-"मोहस्यायतनं धृतरपचयः शान्तेः प्रतीपो विधियाक्षेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥" तदेवं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः? | इति । अपिच-ते तीर्थिका धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञा' अनिपुणाः, तथाहि-शाक्या मनोज्ञाहारवसतिशय्यासनादिक रागकारणमपि शुभध्याननिमित्तत्वेनाध्यवस्यन्ति, तथा चोक्तम्-'मणुण्णं भोयणं भुच्चे' त्यादि, तथा मांसं कल्किकमित्युपदिश्य | संज्ञान्तरसमाश्रयणानिर्दोष मन्यन्ते, बुद्धसङ्घादिनिमितं चारम्भं निर्दोषमिति, तदुक्तम्-"मंसनिवतिं काउं सेवइ दंतिकगंति धणिभेया । इय चइऊणारंभ परववएसा कुणइ बालो ॥१॥" न चैतावता तन्निर्दोषता, न हि लूतादिकं शीतलिकाद्यभिधानान्तरमात्रेणान्यथाखं भजते, विपं वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशो| त्पादावभिदधतामनैपुण्यमाविष्करणीयं । तदेवं ते वराकाः शाक्यादयो मनोज्ञोद्दिष्टभोजिनः सपरिग्रहतयाऽऽतध्यायिनोऽसमाहिता ॥२०४॥ मोक्षमार्गाख्याद्भावसमाधेरसंवृततया रेण वर्तन्त इत्यर्थः ॥ २६ ॥ यथा चैते रससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा १ मांसनिवृत्ति कृत्वा सेवते इदं कल्किकमिति ध्वनिभेदादेवं त्यक्लारम्भं परव्यपदेशात्करोति बालः ॥ १॥ २ मधुर विषे इत्युक्तेः 200809202928 For Private And Personal Page #413 -------------------------------------------------------------------------- ________________ Shri Mahava radhana Kendra www.kobatirth.org Acharya Shri Kailassag y armandir | दृष्टान्तद्वारेण दर्शयितुमाह-यथेत्युदाहरणोपन्यासार्थः 'यथा' येन प्रकारेण 'ढङ्कादयः' पक्षिविशेषा जलाशयाश्रया आमिषजीविनो मत्स्यप्राप्ति ध्यायन्ति. एवंभूतं च ध्यानमातरौद्रध्यानरूपतयाऽत्यन्तकलुषमधमं च भवतीति ॥ २७॥ दान्तिक दर्शयितमाह-2 'एच'मिति यथा ढकादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तद्ध्यायिनश्च कलुषाधमा भवन्ति एवमेव मिथ्यादृष्टयः श्रमणा 'एके' शाक्यादयोऽनार्यकर्मकारिखात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां-शब्दादीनां प्राप्तिं ध्यायन्ति तयायिनश्च 18| कङ्का इव कलुषाधमा भवन्तीति ॥ २८ ॥ किश्च सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती । उम्मग्गगता दुक्खं, घायमेसंति तं तहा ॥ २९॥ जहा आसाविणिं नावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयति ॥३०॥ एवं तु समणा एगे, मिच्छट्टिी अणारिया। सोयं कसिणमावन्ना, आगंतारो महब्भयं ॥३१॥ 11 इमं च धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिवए ॥ ३२ ॥ 'शुद्धम् अवदातं निर्दोष 'मार्ग' सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया 'विराध्य' दूषयिला 'इह' अमिन्संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा 'एके' शाक्यादयः खदर्शनानुरागेण महामोहाकुलितान्तरात्मानो दुष्टा पापोपादानतया मतिर्येषां ते दुष्टमतयः सन्त उन्मार्गेण-संसारावतरणरूपेण गताः-प्रवृत्ता उन्मार्गगता दुःखयतीति दुःखम्-अष्टप्रकारं कर्मासातोदयरूपं वा तदुःखं घातं चान्तशस्ते तथा सन्मार्गविराधनया उन्मार्गगमनं च 'एषन्ते' अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः । सत्रक. ३५ For Private And Personal Page #414 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashadil Shri Mahav www.kcbatirth.org anmandir a dhana Kendra त्तियुतं शाला भवन्ति, न तेषां संसारो-2 रण भवतीति भावः ॥ ३१॥ यतः । सातः समापनाः महाभयमाग सूत्रकृताङ्ग ४॥ २९ ॥ शाक्यादीनां चापायं दिदर्शयिषुस्तावदृष्टान्तमाह-यथा जात्यन्ध 'आस्राविणीं शतच्छिद्रां नावमारुह्य पारमाग- ११माग शीलाङ्काशन्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवति, किं तर्हि ?, अन्तराल एव-जलमध्य एव विषीदति-निमज्जतीत्यर्थः ॥३०॥ ध्ययन चार्यायवृ दार्शन्तिकमाह-एवमेव श्रमणा 'एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावस्रोतः-कर्माश्रवरूपं कृत्लं' संपूर्णमापन्नाः सन्त स्ते 'महाभयं पौनःपुन्येन संसारपर्यटनया नारकादिखभावं दुःखम् 'आगन्तार' आगमनशीला भवन्ति, न तेषां संसारो॥२०५॥ दधेरास्त्राविणीं नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः ॥ ३१॥ यतः शाक्यादयः श्रमणाः मिथ्यादृष्टयोऽनार्याः कृत्वं स्रोतः समापन्नाः महाभयमागन्तारो भवन्ति तत इदमुपदिश्यते-'इममिति प्रत्यक्षासन्नवाचिखादिदमोऽनन्तरं वक्ष्यमाणलक्षणं सर्वलोकप्रकटं च दुर्गतिनिषेधेन शोभनगतिधारणात् 'धर्म' श्रुतचारित्राख्यं, चशब्दः पुनःशब्दार्थे, स च पूर्वसाव्यतिरेकं दर्शयति, यसाच्छौद्धोदनिप्रणीतधर्मस्यादातारो महाभयं गन्तारोभवन्ति, इमं पुनर्धर्मम् 'आदाय' गृहीला 'काश्यपेन' श्रीवर्धमानखामिना 'प्रवेदितं' प्रणीतं 'तरेत् लक्षयेद्भावस्रोतः संसारपर्यटनस्वभावं, तदेव विशिनष्टि-'महाघोरं' दुरुत्तरखान्महाभयानकं, तथाहितदन्तवर्तिनो जन्तवो गर्भाद्गर्भ जन्मतो जन्म मरणान्मरणं दुःखाइःखमित्येवमरघट्टघटीन्यायेनानुभवन्तोऽनन्तमपि कालमासते ।। तदेवं काश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राणं-नरकादिरक्षा तमै आत्मत्राणाय परिः-समन्ता(द्रजे) त्परिव्रजेत्संयमानुष्ठायी |8|| S| भवेदित्यर्थः, कचित्पश्चार्धस्यान्यथा पाठः-'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए' 'भिक्षुः साधुः ग्लानस्य वैयावृत्यम् || ॥२०५॥ 'अग्लान:' अपरिश्रान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधिमुत्पादयन्निति ॥३२॥ कथं संयमानुष्ठाने परिव्रजेदित्याह विरए गामधम्मेहिं, जे केई जगई जगा । तेसिं अत्तुवमायाए, थाम कुवं परिवए ॥ ३३॥ For Private And Personal Page #415 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kcbatirth.org Acharya Shri Kailass yanmandir अइमाणं च मायं च, तं परिन्नाय पंडिए । सबमेयं णिराकिच्चा, णिवाणं संधए मुणी ॥ ३४ ॥ संधए साहधम्म च, पावधम्मं णिराकरे । उवहाणवीरिए भिक्खू, कोहं माणं ण पत्थए ॥३५॥ || & जे य बुद्धा अतिकता, जे य बुद्धा अणागया । संति तेसिं पइट्टाणं, भूयाणं जगती जहा ॥३६॥ | ग्रामधर्माः-शब्दादयो विषयास्तेभ्यो विरता मनोज्ञेतरेष्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे 'जगा' इति || जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्य कुर्यात् तत् कुर्वश्च संयमानुष्ठाने परिव्रजेदि ति ॥ ३३ ॥ संयमविघ्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि 18 परिगृह्यते, एवमतिमायां, चशब्दादतिलोभं च, तमेवंभूतं कषायव्रातं संयमपरिपन्थिनं 'पण्डितो' विवेकी परिज्ञाय सर्वमेनं सं-18 सारकारणभूतं कषायसमूहं निराकृत्य निर्वाणमनुसंधयेत् , सति च कषायकदम्बके न सम्यक् संयमः सफलता प्रतिपद्यते, तदुक्तम्-"सामण्णमणुचरंतस्स, कसाया जस्स उक्कडा होति । मण्णामि उच्छुपुष्पं व, निष्फलं तस्स सामण्णं ॥१॥" तनिष्फलखे च न मोक्षसंभवः, तथा चोक्तम्-"संसारादपलायनप्रतिभुवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत् ।। मृत्यो! मुश्च जराकरेण परुष केशेषु मा मा ग्रहीरहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम् ॥१॥" इत्यादि । तदेवमेवंभूतकषायपरित्यागादच्छिन्नप्रशस्तभावानुसंधनया निर्वाणानुसंधानमेव श्रेय इति ॥ ३४॥ किश्व-साधनां धर्मःक्षान्त्यादिको द १ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य श्रामण्यं ॥१॥ For Private And Personal Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavidyadhana Kendra www.kobatirth.org Acharya Shri Kailashsagin yanmandir सूत्रकृताङ्ग ॥ शविधः सम्यग्दर्शनबानचारित्राख्यो वा तम् 'अनुसंधयेत्' पृद्धिमापादयेत् , तद्यथा-प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा ॥9॥ ११मार्गा शीलाबा- शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनम् अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन ध्ययन चार्यांय-19(च)चारित्रं(च) वृद्धिमापादयेदिति, पाठान्तरं वा 'सद्दहे साधुधम्म च' पूर्वोक्तविशेषणविशिष्टं साधुधर्म मोक्षमार्गलेन श्रद्दधीत-18 चियुतं निःशङ्कतया गृह्णीयात् , चशब्दात्सम्यगनुपालयेच्च, तथा पापं-पापोपादानकारणं धर्म प्राण्युपमर्दैन प्रवृत्तं निराकुर्यात् , तथो-18 पधानं-तपस्तत्र यथाशक्क्या वीर्य यस्य स भवत्युपधानवीर्यः, तदेवंभूतो भिक्षुः क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति ॥३५॥ ॥२०६॥ अथैवंभूतं भावमार्ग किं वर्धमानखाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह-ये बुद्धाः-तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ताः | समतिकान्ताः ते सर्वेऽप्येवंभूतं भावमार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्य- 20 सिष्यन्ति, चशब्दाद्वर्तमानकालभाविनश्च संख्येया इति । न केवलमुपन्यस्तवन्तोऽनुष्ठितवंतश्चेत्येतदर्शयति-शमनं शान्तिःभावमार्गस्तेषामतीतानागतवर्तमानकालभाविनां बुद्धानां प्रतिष्ठानम्-आधारो बुद्धवस्यान्यथानुपपत्तेः, यदिवा शान्तिः-मोक्षः स | तेषां प्रतिष्ठानम्-आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च (इति) गम्यते । शान्तिप्रतिष्ठानले दृष्टान्तमाह-'भूतानां स्थावरजङ्गमानां यथा 'जगती' त्रिलोकी प्रतिष्ठानं एवं ते सर्वेऽपि बुद्धाः। शान्तिप्रतिष्ठाना इति ॥ ३६ ॥ प्रतिपन्नभावमार्गेण च यद्विधेयं तदर्शयितुमाह ॥२०६॥ अह णं वयमावन्नं, फासा उच्चावया फुसे । ण तेसु विणिहणणेजा, वारण व महागिरी ॥३७॥ For Private And Personal Page #417 -------------------------------------------------------------------------- ________________ Shri Mah a dhana Kendra www.kobatrth.org Acharya Shri Kailassage संवुडे से महापन्ने, धीरे दत्तेसणं चरे। निव्वुडे कालमाकंखी, एवं (य) केवलिणो मयं ॥ ३८॥/31 तिबेमि । इति मोक्षमार्गनामकं एकादशमध्ययनं समाप्तम् ॥ ( गाथा ५४६) । IT 'अथ' भावमार्गप्रतिपत्यनन्तरं साधुं प्रतिपन्नव्रतं सन्तं स्पर्शा:-परीपहोपसर्गरूपाः 'उच्चावचा' गुरुलघवो नानारूपा वा || 10 'स्पृशेयुः' अभिद्रवेयुः, स च साधुस्तैरभिद्रुतः संसारखभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलप्रतिकुलैर्विहन्यात, नैव संयमा-II नुष्ठानान्मनागपि विचलेत, किमिव , महावातेनेव महागिरिः-मेरुरिति । परीपहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासव शेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा-कश्चिद्गोपस्तदहजोतं तर्णकमुत्क्षिप्य गवान्तिकं नयत्यानयति च, त|| तोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपन्नभ्यासवशाविहायूनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात शनैः ॥४ शनैः परिषहोपसर्गजयं विधत्त इति ॥३७॥ साम्प्रतमध्ययनार्थमुपसंजिहीपुरुक्तशेषमधिकृत्याह-स साधुः एवं संवृताश्रवद्वारतया संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः-सम्यग्दर्शनज्ञानवान् , तथा धी:-बुद्धिस्तया राजत इति धीरः परीपहोपसर्गाक्षोभ्यो वा स एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत् , तथा निर्वृत इव निर्वृतः कषायोपशमाच्छीतीभूतः 'कालं' मृत्युकालं यावदभिकाङ्केच 'एतत् यत् मया प्राक् प्रतिपादितं तत् 'केवलिन:' सर्वज्ञस्य तीर्थकृतो मतं । एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्खाम्याह । तदेतद्यत्त्वया मार्गस्वरूपं प्रश्चितं तन्मया न स्वमनीषिकया कथितं, किं तर्हि , केवलिनो मतमेतदित्येवं भवता ग्राह्यं । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३८ ॥ इति मार्गाख्यमेकादशमध्ययनं समाप्तम् ।। eeeeeeeeeeeeeeeeeeee एeeeeeeeeeeeeeee -04 For Private And Personal Page #418 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्ग अथ द्वादशं श्रीसमवसरणाध्ययनं प्रारभ्यते ॥ १२ समवशीलाङ्का सरणाध्य० चाीयवृ समवसरचियुत णनिक्षेपाः उक्तमेकादशमध्ययनं, साम्प्रतं द्वादशमारभ्यते, अस चायमभिसंबन्धः-इहानन्तराध्ययने मार्गो भिहितः, स च कुमार्गव्यु-18 २०७|| दासेन सम्यग्मार्गतां प्रतिपद्यते, अतः कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिदमध्ययनमा यातम् , अस चोपक्रमादीनि चखार्यनुयोगद्वाराणि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कुमार्गाभिधायिना क्रियाक्रि-12 याऽज्ञानिकवैनयिकानां चखारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतनाम तनिक्षेपार्थ नियुक्तिकृदाहसमवसरणेऽवि छक्कं सच्चित्ताचित्तमीसगं दव्वे । खेत्तंमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ११६॥ भावसमोसरणं पुण णायव्वं छविहंमि भावंमि । अहवा किरिय अकिरिया अन्नाणी चेव वेणइया ॥ ११७॥ ॥ | अथिति किरियवादी वयंति णत्थि अकिरियवादी य । अण्णाणी अण्णाणं विणइत्ता वेणइयवादी ॥११८॥ ॥२०७॥ o समवसरणमिति 'सृ गता' वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपं, सम्यग्-एकीभावेनावसरणम्-एकत्र गमनं | मेलापकः समवसरणं तसिन्नपि, न केवलं समाधौ, षड्विधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं पुनः स-21 For Private And Personal Page #419 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir 200202000000000000296asm मवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिविध, सचित्तमपि द्विपदचतुष्पदापदभेदात्रिविधमेव, | तत्र द्विपदानां साधुप्रभृतीनां तीर्थकृजन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु वृक्षादीनां खतो नास्ति समवसरणं, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु घणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति । क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति । इदानीं भावसमवसरणमधिकृत्याहभावानाम्-औदयिकादीनां समवसरणम्-एकत्र मेलापको भावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्धा कषायाश्चतुर्विधाः एवं लिङ्गं त्रिविधं, मिथ्याखाज्ञानासंयतखासिद्धखानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन षड्विधा भवन्ति । औपशमिको द्विविधः सम्यक्सचारित्रोपशमभेदात् । क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाचतुर्धा अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गभेदांत्रिविधं, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धि नलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्खचारित्रसंयमासंयमाः प्रत्येकमेकप्रकाराइति । क्षायिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलदशेनं दानादिलब्धयः पञ्च सम्यक्वं चारित्रं चेति । जीवनभव्यखाभव्यखादिभेदात्पारिणामिकस्त्रिविधः । सान्निपातिकस्तु द्वित्रिचतुष्पञ्चकसंयोगैर्भवति, तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदायिकक्षायिकपारिणामिकभावसद्भावाद्विलेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकमावसद्भावात , For Private And Personal Page #420 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्यय चियुर्त ॥२०८॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir तथौपशमिक सम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिकभाव सद्भावाच्चेति, पश्चकसंयोगस्तु क्षायिकसम्पग्टष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां द्विकत्रिकचतुष्कपञ्च कसंयोगात्संभविन सानिपातिकमेदाः षड् भवन्ति, एत एव त्रिकसंयोग चतुष्कसंयोगगतिभेदात्पञ्चदशधा प्रदेशान्तरेऽभिहिता इति । तदेवं षडिधे भावे | भावसमवसरणं - भावमीलनमभिहितम्, अथवा अन्यथा भावसमवसरणं निर्युक्तिकदेव दर्शयति-क्रियां- जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो-ज्ञाननिह्नववादिनः तथा 'वैनयिका' विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः, एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृत्वा यत्र विक्षेपः क्रियते तद्भावसमवसरणमिति, | एतच्च स्वयमेव निर्युक्तिकारोऽन्त्यगाथया कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण स्वरूपमा विष्कुर्वन्नाह - जीवादिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो येषां ते अस्तीति क्रियावादिनः, ते चैवंवादित्वान्मिथ्यादृष्टयः, तथाहि यदि जीवोऽस्त्येवे [वेऽस्तित्त्रमेवे ] त्येवमभ्युपगम्यते, ततः सावधारणत्वान्न कथञ्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद् एवं च नानेकं जगत् स्यात्, नचैतद्दृष्टमिष्टं वा । तथा नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपादनान्मिथ्यादृष्टय एव, तथाहि - एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच्च सर्वास्तित्वमनि| वारितमिति । तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, ते झज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिध्यादृष्टय एव, तथाहि| अज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुं पार्यते, तदभिधानाच्चावश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका विनयादेव | केवलात्स्वर्गमोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति । एषां च किमाबाद्यादीनां For Private And Personal १२ समव सरणाध्य० भावानां क्रियादि वादिनां वा समवसरणं ૨૦૮ Page #421 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir खरूपं तन्निराकरणं चाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते । साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाह असियसयं किरियाणं अक्किरियाणं च होइ चुलसीती । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ ११९ ॥ तेसि मताणुमएणं पन्नवणा वणिया इहऽज्झयणे । सम्भावणिच्छयत्थं समोसरणमाहु तेणं तु ॥१२०॥ सम्मट्टिी किरियावादी मिच्छा य सेसगा वाई । जहिऊण मिच्छवायं सेवह वायं इमं सर्च ॥ १२१॥ ॥ क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा-जीवादयो नव पदार्थाः परिपाट्या स्थाप्यन्ते, तदधः स्वतः | परत इति भेदद्वयं, ततोऽप्यधो नित्यानित्यभेदद्वयं, ततोऽप्यधस्तात्परिपाट्या कालखभावनियतीश्वरात्मपदानि पञ्च व्यवस्थाप्यन्ते, जीवः । ततश्चैवं चारणिकापक्रमः, तद्यथा-अस्ति जीवः खतो नित्यः कालतः, तथाऽस्ति जीवः स्वतोऽनित्यः कालत एव, खतः परतः एवं परतोऽपि भङ्गकद्वयं, सर्वेऽपि च चखारः कालेन लब्धाः, एवं स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुर ४ नित्यः अनित्यः एव लभन्ते, ततश्च पश्चापि चतुष्कका विंशतिर्भवन्ति, सापि जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ | कालः स्वभावः नियतिः ईश्वर आत्मा प्रत्येकं विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं% भवतीति । इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, ४ तद्यथा-जीवादीन पदार्थान् समाभिलिख्य तदधः खपरभेदद्वयं व्यवस्थाप्यं, ततोऽप्यधः कालयदृच्छानियतिखभावे श्वरा-8 त्मपदानि पड व्यवस्थाप्यानि, भङ्गकानयनोपायस्वायं-नास्ति जीव: खतः कालतः, तथा नास्ति जीवः परतः कालतः, For Private And Personal Page #422 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa byanmandir खरूप सूत्रकृताङ्ग 18 एवं यदृच्छानियतिखभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ भङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपि च जीवादिपदार्थसप्तकेन ६, १२ समवशीलाङ्का- | गुणिताश्चतुरशीतिरिति, तथाचोक्तम्-"कालयदृच्छानियतिखभावेश्वरात्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः॥४॥ रणाध्य. चाीयवृ स्वपरसंस्थाः ॥१॥" साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्ये-8 क्रियादित्तियुतं वमभ्युपगमवतां सप्तपष्टिरनेनोपायेनावगन्तव्या-जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः वादिना ॥२०९॥ संस्थाप्या:-सत् असत् सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति, अभिलापस्वयं-सन् जीवः को वेत्ति ? किंवा तेन ज्ञातेन ! १, असन् जीवः को वेत्ति? किंवा तेन ज्ञातेन ? २, सदसन् जीवः को वेत्ति ? किं वा तेन ज्ञातेन! ३, अवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? ४, सदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन? ५, असदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन? ६, सदसदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन १७, एवमजीवादिष्वपि सप्त भङ्गकाः, सर्वेऽपि मिलितात्रिषष्टिः, तथाऽपरेऽमी चखारो भङ्गकाः, तद्यथा-सती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया? १, असती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? २, सदसती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? ३, | अवक्तव्या भावोत्पत्तिः को वेत्ति किंवाऽनया ज्ञातया? ४, सर्वेऽपि सप्तपष्टिरिति, उत्तरं भङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह भावोत्पत्तौ न संभवतीति नोपन्यस्तम् , उक्तं च—"अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसवेधा-2॥२०९॥ ऽवाच्या च को वेत्ति?॥१॥" इदानी वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्यथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन (च) चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका beeeeeeeeeeeee For Private And Personal Page #423 -------------------------------------------------------------------------- ________________ Shri Mahall@ radhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir मिलिता द्वात्रिंशदिति, उक्तं च "वैनयिकमतं विनयश्चेतोवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितषु सदा ॥१॥" सर्वेऽप्येते क्रियाक्रियाज्ञानिवैनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्ट्यधिकानि प्रावादुकमतशतानि भवन्ति । तदेवं वादिनां मतभेदसंख्यांप्रदाधुना तेषामध्ययनोपयोगिखं दर्शयितुमाह-'तेषां पूर्वोक्तवादिनां मतम्-अभिप्रायस्तेन यदनुमतंपक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन 'प्रज्ञापना' प्ररूपणा 'वर्णिता प्रतिपादिता 'इह' असिन्नध्ययने गणधरैः, किमर्थमिति | दर्शयति-तेषां यः सद्भावः-परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थ, तेनैव कारणेनेदमध्ययनं समवसरणाख्यमाहुर्गणधराः, तथाहि-वादिनां सम्यगवसरणं-मेलापकस्तन्मतनिश्चयार्थमसिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति । इदानीमेतेषां सम्यग्रमिथ्यालवादिलं विभागेन यथा भवति तथा दर्शयितुमाह-सम्यग्-अविपरीता दृष्टिः-दर्शनं पदार्थपरिच्छित्तिर्यस्यासौ सम्यग्दृष्टिः, कोऽसावित्याह-क्रियाम्-अस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी, अत्र च क्रियावादीत्येतद् | 'अस्थिति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूद्य निरवधारणतया] सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति, तथाहि-अस्ति लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणं अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति, तथा चोक्तम्-"कालः पचति भूतानी"त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, वो भावः खभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्तबामूर्तखानां स्वस्वरूपानुविधानात् तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरखापरखादिवरूपापादनादिति, तथा चोक्तम्-"कः कण्टकाना" मित्यादि । तथा नियतिरपि कारणबेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतखात्, तथा| seekeeeeeeeeeees besedememes For Private And Personal Page #424 -------------------------------------------------------------------------- ________________ Shri Mahaviadhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्यीयतियुतं ॥२१०॥ www.kobatirth.org Acharya Shri Kailashsad yanmandir चोक्तम्- " प्राप्तव्यो नियतिबलाश्रयेणे" त्यादि । तथा पुराकृतं तच्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम् - "यथा यथा | पूर्वकृतस्य कर्मणः, फलं निधानस्यमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते || १||” तथा “स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते जनः । स तथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥ १ ॥ |" इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्यान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति, तथा चोक्तम्- " न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्वः प्राप्तुमर्हति ॥ १ ॥" तथा "उद्यमाञ्चारु चित्राङ्गि !, नरो भद्राणि पश्यति । उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥ २ ॥ तदेवं सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छन् तथाऽऽत्म पुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टिले - | नाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवाद वैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि — अक्रियावाद्यत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपहुवन् मिध्यादृष्टिरेव भवति, अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् १, तथा विनयवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सि| द्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिध्यावादित्वेनोपन्यस्तः तत्कथमिह सम्यग्दृष्टिलेनोच्यत इति उच्यते स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपर निरपेक्षतयैकान्तेन कालादीनां कारणलेनाश्रयणान्मिथ्याखं, तथाहि - अस्त्येव जीव इत्येवमस्तिना सह जीवस्य | सामानाधिकरण्यात् यद्यदस्ति तत्तञ्जीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रवणादिह सम्यक्त्वमभिहितं, तथा कामदीनामपि For Private And Personal १२ समवरणाध्य० क्रियादिवादिनां स्वरूपं ॥२१०॥ Page #425 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailashsagadanmandir Shri Mahaviadhana Kendra समुदितानां परस्परसव्यपेक्षाणां कारणखेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिध्यात्वस्वभा | वले सति समुदितानां सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकतातैलवत्, नैतदस्ति, प्रत्येकं | पद्मरागादिमणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतत्, तथा चोक्तम्- "कालो | सहाव नियई पुत्रकथं पुरिस कारणेगंता । मिच्छत्तं ते चैव उ समासओ होंति संमत्तं ॥ १ ॥ सवेवि य कालाई इह समुदायेण साहगा भणिया । जुञ्जति य एमेव य सम्मं सवस्स कजस्स ॥ २ ॥ न हि कालादीहिंतो केवलएहिं तु जायए किंचि । इह मु| ग्गरंधणादिविता सवे समुदिता हेऊ ॥ ३ ॥ जह णेगलक्खणगुणा वेरुलियादी मणी विसंजुता । रयणावलिववएसं ण लहंति महग्घमुल्लावि ॥ ४ ॥ तह णिययवादसुविणिच्छियाचि अण्णोऽणपक्ख निरवेक्खा | सम्मदंसणसद्दं सवेऽवि गया ण पाविंति ॥ ॥ ५ ॥ जह पुण ते चैव मणी जहा गुणविसेस भागपडिबद्धा । रयणावलित्ति भण्णt चयंति पाडिकसण्णाओ ॥ ६ ॥ तह सबै जयवाया जहाणुरूव विणिउत्तवत्तवा । सम्मदंसणसद्दं लभेति ण विसेससण्णाओ ॥ ७ ॥ तम्हा मिच्छद्दिट्ठी सबेचि णया सूत्रकृ. ३६ १ कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारः कारणं एकान्तात् मिथ्यात्वं सभासतो भवंति सम्यक्त्वं ॥ १ ॥ २ सर्वेऽपि च कालादय इह समुदायेन साधका भणिताः । युज्यते च एवमेव सम्यक् सर्वस्य कार्यस्य ॥ १ ॥ नैव कालादिभिः केवलैस्तु जायते किंचित् । इह मुद्गरंधनावपि तत्सर्वेऽपि समुदिता हेतवः ॥ २ ॥ यथा कलक्षणगुणा वैर्यादयो मणयो विसंयुताः । रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि ॥ ३ ॥ तथा निजकवादसुविनिश्चिता अपि अन्योऽन्यपक्षनिरपेक्षाः सम्यग्दर्शनशब्दं सर्वेऽपि नया न प्राप्नुवन्ति ॥ ४ ॥ यथा पुनस्ते चैव मणयो यथा गुणविशेषभागप्रतिबद्धाः । रत्नावलीति भण्यते त्यजन्ति प्रत्येकसंज्ञाः ॥ ५ ॥ तथा सर्वेऽपि नयवादा यथानुरूप विनियुक्त वक्तव्याः । सम्यग्दर्शनशब्दं लभन्ते न विशेषसंज्ञाः ॥ ६ ॥ तस्मान्मिथ्यादृष्टयः सर्वेऽपि नयाः खपक्षप्रतिबद्धाः । अन्योऽन्यनिश्रिताः पुनर्भवन्ति सम्यक्त्वं सद्भावात् ॥ ७ ॥ For Private And Personal exx Page #426 -------------------------------------------------------------------------- ________________ Shri Mahaw l adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir मुत्रकता सपक्खपडिबद्धा । अण्णोण्णनिस्सिया पुण हवंति सम्मत्त सम्भावा ॥८॥" यत एवं तसात्यक्खा मिथ्याखवाद-कालादिप्रत्ये- १२ समवशीलाङ्का-18 कैकान्तकारणरूपं 'सेवध्वम्' अङ्गीकुरुध्वं 'सम्यग्वाद' परस्परसव्यपेक्षकालादिकारणरूपम् 'इम' मिति मयोक्तं प्रत्यक्षासम्न 'सत्य- सरणाध्य. चार्याय- म्' अवितथमिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदमत्तियुतं चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणियंति तइयं, ॥२१॥ अन्नाणमाहंसु चउत्थमेव ॥ १॥ अण्णाणिया ता कुसलावि संता, असंथुया णो वितिगिच्छतिन्ना । अकोविया आहु अकोवियेहिं, अणाणुवीइत्तु मुसं वयंति ॥२॥ सचं असचं इति चिंतयंता, असाहु साहुत्ति उदाहरता। जेमे जणा वेणइया अणेगे, पुट्ठावि भावं विणइंसु णाम ॥ ३ ॥ अणोवसंखा इति ते उदाहू, अट्रेस ओभासइ अम्ह एवं। लवावसंकी य अणागएहिं, णो किरियमाहंसु अकिरियवादी ॥४॥ 10॥२१॥ अस्य च प्राक्तनाध्ययनेन सहायं संवन्धः, तद्यथा-साधुना प्रतिपन्नभावमार्गेण कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय | परिहर्तव्याः, तत्स्वरूपाविष्करणं चानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्थानेन सूत्रेण सह संबन्धोऽयं, तद्यथा-संवृतो For Private And Personal Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagaj anmandir महाप्रज्ञो 'वीरो दत्तैषणां चरन्नभिनिर्धतः सन् मृत्युकालमभिकाझेद् एतत्केवलिनो भाषितं, तथा परतीर्थिकपरिहारं च कुर्यात् | एतच्च केवलिनो मतम् , अतस्तत्परिहारार्थ तत्स्वरूपनिरूपणमनेन क्रियते । 'चत्वारी'ति संख्यापदमपरसंख्यानिवृत्त्यर्थ 'समवसरणानि' परतीर्थिकाभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक पृथग्वदन्ति, तानि चामनि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दिश्यन्ते, तद्यथा-क्रियाम्-अस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः, तथाऽक्रियां नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः, तथा तृतीया वैनयिकाश्चतुर्थास्त्वज्ञानिका इति ॥ १॥ तदेवं क्रियाक्रियावैनयिकाज्ञा नवादिनः सामान्येन प्रदाधुना तषणार्थ तन्मतोपन्यासं पश्चानुपूर्व्यप्यस्तीत्यतः पश्चानुपूर्त्या कर्तुमाह, यदि18|| वैतेषामज्ञानिका एव सर्वापलापितयाऽत्यन्तमसंबद्धा अतस्तानेवादावाह-अज्ञानं विद्यते येषामज्ञानेन वा चरन्तीत्यज्ञा निकाः आज्ञानिका वा तावत्प्रदर्श्यन्ते, ते चाज्ञानिकाः किल वयं कुशला इत्येवंवादिनोऽपि सन्तः 'असंस्तुता' अज्ञानमेव श्रेय इत्येवंवादितया असंबद्धाः, असंस्तुतलादेव विचिकित्सा-चित्तविप्लतिश्चित्तभ्रान्तिः संशीतिस्तां न तीर्णा-नातिक्रान्ताः, तथाहि ते ऊचुः–य एते ज्ञानिनस्ते परस्परविरुद्धवादितया न यथार्थवादिनो भवन्ति, तथाहि-एके सर्वगतमात्मानं वदन्ति तथाऽन्ये असर्वगतं अपरे अंगुष्ठपर्वमानं केचन श्यामाकतन्दुलमात्रमन्ये मूर्तममूत हृदयमध्यवर्तिनं ललाटव्यवस्थितमित्याद्यात्मप| दार्थ एव सर्वपदार्थपुरःसरे तेषां नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणीक्रियेत, न चासौ विद्यमानोऽप्यु-12 पलक्ष्यतेऽग्दिर्शिना, 'नासर्वज्ञः सर्व जानातीति वचनात , तथा चोक्तम्-"सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । १ धीरो प्र० । २ दूषणार्थ प्र० । ३ व्याख्यानमिति शेषः । ४ असंबद्धभाषिणः ।। Receeeeeeeeeeeeese For Private And Personal Page #428 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir त्तियुतं सूत्रकृताङ्गं तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम् ? ॥१॥" न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयखात् , ISI १२ समवशीलाङ्का- | तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य सरणाध्य० चार्यांयत्र- स्वरूपं परिच्छेत्तुमलं, तथाहि-यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं, तत्राग्भिागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहित खात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वा रातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्टखादवों॥२१२॥ ग्दशेनिना नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि-यद्यज्ञानवान् कथञ्चित्पादेन | शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुपङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तवि-12 |2|| प्लति वितीणों इति । तत्रैववादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञान विकला इत्यवगन्तव्याः, तथाहि यत्र |भिहितं 'ज्ञानवादिनः परस्परविरुद्धार्थवादितया न यथार्थवादिन' इति तद्भवस्वसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादिवं, इन चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिना तु न कचित्परस्परतो विरोधः, सर्वज्ञखान्यथानुप-18 5| परिति, तथाहि-प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न || विरोधवादिखमिति । ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात, न चासौ संभवतीत्युक्तं प्राक, सत्यमुक्तमयुक्तं तूक्तं, तथाहि--|| | यत्तावदुक्तं 'न चासो विद्यमानोऽप्युपलक्ष्यतेन्दिर्शिनेति' तदयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयखात्सरागा वीतरागा || | इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच तदस्तिखम For Private And Personal Page #429 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir निवार्य, संभवानुमानं खिदं-व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगर्म प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यासवशात्सर्वज्ञोऽपि स्वादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि-न तावदग्दर्शिप्रत्यक्षेण सर्वज्ञाभावः ९ साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेयविज्ञानशून्यखाद्, अशून्यखाभ्युपगमे च सर्वज्ञत्वापत्तिरिति । नाप्यनुमानेन, तदव्यभिचा| रिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः, न च सर्वज्ञाभावे साध्ये तादृग्विधं साह श्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापत्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्त| नात् तस्या अप्यप्रवृत्तिः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् , नापि प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभाव: सिध्यति, तथाहि-सर्वत्र सर्वदा न संभवति तद्ग्राहकं प्रमाणमित्येतदर्वाग्दर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां , | पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात् , तद्ग्रहणे वा तस्यैव सर्वज्ञत्वापत्तेः, न चार्वाग्दर्शिनां ज्ञानं निवर्तमानं सर्वज्ञाभावं | सौधयति, तस्याव्यापकत्वात् , न चाव्यापकव्यावृत्त्या पदार्थव्यावृत्तियुक्तेति, न च वस्त्वन्तरविज्ञानरूपोऽभावः सर्वज्ञाभावसाधनायालं, वस्त्वन्तरसर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् । तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दुरापास्त इति, तथाहि-तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्र-16 व्यापी संसार्यात्माऽस्ति, तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोषश्चात्र नावतरत्येव, यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः४ । १ शास्त्राभ्यासे करणवात्तृतीया यद्वाऽभ्यासाभ्यस्ययोरैक्यं । २ बुद्धितारतम्योपलब्धेर्विश्रान्तिसिद्धिः । ३ भावयति प्र० । ४ घटज्ञाने हि पटाभावप्रतीतियथा ।। ५ विषयितानियमाभावात् । For Private And Personal Page #430 -------------------------------------------------------------------------- ________________ Shri Mahav i tadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृ सरणाध्य० चियुत ॥२१३॥ स्वात्मन्यपि दृष्टो, न च दृष्टेऽनुपपन्नं नामेति । यदप्यभिहितं तद्यथा 'नच ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, सर्वत्रार्वाग्भागेन । १२ समवव्यवधानात् , सर्वारातीयभागस्य च परमाणुरूपतयाऽतीन्द्रियत्वादिति, एतदपि वामात्रमेव, यतः सर्वज्ञज्ञानस्य देशकालस्वभावव्यवहितानामपि ग्रहणानास्ति व्यवधानसंभवः, अर्वाग्दर्शिज्ञानस्याप्यवयवद्वारेणावयविनि प्रवृत्तेनास्ति व्यवधानं, न ह्यवयवी | खावयवैर्व्यवधीयत इति युक्तिसंगतम् , अपिच-अज्ञानमेव श्रेय इत्यत्राज्ञानमिति किमयं पर्युदास आहोखित्प्रसज्यप्रतिषेधः १, तत्र यदि ज्ञानादन्यदज्ञानमिति ततः पर्युदासवृत्त्या ज्ञानान्तरमेव समाश्रितं स्यात् नाज्ञानवाद इति, अथ ज्ञानं न भवतीत्यज्ञानं तुच्छो नीरूपो ज्ञानाभावः स च सर्वसामर्थ्यरहित इति कथं श्रेयानिति । अपिच-अज्ञानं श्रेय इति प्रसज्यप्रतिषेधेन ज्ञानं श्रेयो न भवतीति क्रियाप्रतिषेध एव कृतः स्याद्, एतच्चाध्यक्षबाधितं, यतः सम्यग्ज्ञानादर्थ परिच्छिद्य प्रवर्तमानोर्थक्रियार्थी न विसं-1 वाद्यत इति । किंच-अज्ञानप्रमादवद्भिः पादेन शिरःस्पर्शनेऽपि स्वल्पदोषतां परिज्ञायैवाज्ञानं श्रेय इत्यभ्युपगम्यते, एवं च सति || प्रत्यक्ष एव स्वादभ्युपगमविरोधो, नानुमानं प्रमाणमिति । तथा तदेवं सर्वथा ते अज्ञानवादिनः 'अकोविदा' धर्मोपदेशं प्रत्यनिपुणाः स्वतोऽकोविदेभ्य एव वशिष्येभ्य 'आहुः कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे कृतमिति । शाक्या अपि प्रायशोऽज्ञानिकाः, अविज्ञोपचितं कर्म बन्धं न यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च बालमत्चसुप्तादयोऽस्पष्टविज्ञाना अबन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति । तथाऽज्ञानपक्षसमाश्रयणाचाननुविचिन्त्य भाषणान्मृषा ते सदा बद१ विवक्षितं निषेध्यं ज्ञानमत्र, तथा चान्यस्यापि ज्ञानत्वे न क्षतिः । २ किरियं अकिरियमित्याद्यगाथायामेकवचनस्य समाधानमिदमाभाति । For Private And Personal Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Aadhana Kendra www.kobatirth.org Acharya Shri Kailashsagaldanmandir न्ति । अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाच तेषां मृषावादित्वमिति ॥२॥ साम्प्रतं वैनयिकवादं निराचिकीर्षुः प्रक्रमते-सयो हितं 'सत्यं परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदपायभूतो वा संयमः सत्यं तदसत्यम् 'इति' एवं 'विचिन्तयन्तो मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः, तथाहि-सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतद| सत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्पविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपत्त्या साधुम् 'इति' एवम् 'उदा हरन्तः' प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात् , क एते इत्येतदा18 ह-ये 'इमें' बुद्ध्या प्रत्यक्षासन्नीकृता 'जना इव' प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिका-विनयादेव केवलात्स्व-18 गेमोक्षावाप्तिरित्येवंवादिनः 'अनेके बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषां, ते च विनयंचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा 'भावं' परमार्थ यथार्थोपलब्धं वाभिप्राय वा विनयादेव वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः' विनीतवन्तःसर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्"तस्मात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥३॥ किंचान्यत्-संख्यानं संख्या–परिच्छेदः उप-सामीप्येन |संख्या उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया-अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः खाग्रह ग्रस्ता इति एतद्-यथा विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्युदाहृतवन्तः, एतच ते महामोहाच्छा१ समुचयार्थलात्तच्छब्देनानुविचिन्व भाषणपरामर्शः । २ ०कारिणः । ३ लम्भं प्र० । Keeeeeeeeeeeeeeee Tag2020020200000000000202000 For Private And Personal Page #432 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa hoyanmandir चार्यायवृ. सूत्रकृताङ्गं ॥दिता 'उदाहु: उदाहृतवन्तः-यथैवं सर्वस्य विनयप्रतिपच्या खोऽर्थः-स्वर्गमोक्षादिकः अस्माकम् 'अवभासते' आविर्भवति || १२ समवशीलाङ्का- ॥ प्राप्यते इतियावत् , अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या, तद्यथा ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपास्य विनयादेवैक-18 सरणाध्य. सात्तदवाप्त्यभ्युपगमादिति, यदप्युक्तं 'सर्वकल्याणभाजनं तदपि सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्वं भवति नैत्तियुतं ककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रहतया न्यत्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादि-ग ॥२१४॥ नामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः॥ साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह-लवं-18 कर्म तसादपशङ्कितुम्-अपसर्तुं शीलं येषां ते लवापशतिनो-लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तक्रिया तज्ज-18 18. नितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः, तद्यथा-'बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः । न चान्ये द्रव्यतः॥४॥ || सन्ति, मुष्टिग्रन्थिकपोतकाः॥१॥ तथाहि-बौद्धानामयमभ्युपगमो, यथा-'क्षणिकाः सर्वसंस्कारा' इति 'अस्थितानां [च]| कुतः क्रिये' त्यक्रियावादित्वं, योऽपि स्कन्धपञ्चकाभ्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा-विचार्यमाणाः पदार्थो न कथञ्चिदप्यात्मानं विज्ञानेन समर्पयितुमलं, तथाहि-अवयवी तत्वान्यक्त्वाभ्यों विचार्यमाणो | न घटां प्राश्चति, नाप्यवयवाः परमाणुपर्यवसानतयाऽतिसूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूर्तस्य निरा-S कारतया न स्वरूपं विभर्ति, तथा चोक्तम-"यथा यथार्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? ॥१॥” इति, प्रच्छन्नलोकायतिका हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेने क्रिया, नापि च KA १ लवावशतिनः । अग्रेऽपि अत्र गाथायां । २ तत्त्वाऽतत्त्वाभ्यां प्र० । ३ अवयवेभ्योऽभिन्नस्वेतराभ्यां । For Private And Personal Page #433 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir eeseeeeeeeeeeee तजनितः कर्मबन्ध इति । तदेवमक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावशङ्किनः सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिनः सांख्याः, तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया अपरिज्ञानेनेति-एतत् | पूर्वोक्तमुदाहृतवन्तः, तथैतत्त्वज्ञानेनैवोदाहृतवन्तः, तद्यथा-अस्माकमेवमभ्युपगमेऽर्थोऽवभासते-युज्यमानको भवतीति, तदेवं श्लोक-1 | पूर्वार्द्ध काकाक्षिगोलकन्यायेनाक्रियावादिमतेऽप्यायोज्यमिति ॥ ४ ॥ साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं दर्शयितुमाह सम्मिस्सभावं च गिरा गहीए, से मुम्मुई होइ अणाणुवाई । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥ ५॥ ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई। जे मायइत्ता बहवे मणूसा, भमंति संसारमणोवदग्गं ॥६॥णाइचो उएइ ण अस्थमेति, ण चंदिमा वढ्ढति हायती वा । सलिला ण संदंति ण वंति वाया, वंझो णियतो कसिणे हु लोए ॥७॥ जहाहि अंधे सह जोतिणावि, रूवाइ णो पस्सति हीणणेत्ते । संतंपि ते एवमकिरियवाई, किरियं ण पस्संति निरुद्धपन्ना ॥ ८॥ खकीयया गिरा-चाचा स्वाभ्युपगमेनैव 'गृहीते' तस्मिन्नर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्सार्थस्य गिरा प्र१ लोकायकिता बौद्धाः सांख्याः प्र० । For Private And Personal Page #434 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailas a nmandit 303929 सरणाध्य० सूत्रकृताङ्गं तिषेधं कुर्वाणाः 'सम्मिश्रीभावम्' अस्तित्वनास्तित्वाभ्युपगमं ते लोकायतिकादयः कुर्वन्ति, वाशब्दात्प्रतिषेधे प्रतिपाद्यस्तिशीलाङ्का- त्वमेव प्रतिपादयन्ति, तथाहि-लोकायतिकास्तावत्स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयन्तो नान्तरीयकतयाऽऽचाीयवृ- त्मानं कर्तारं करणं च शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याभावान्मिश्रीभावो व्यत्ययो त्तियुत वा । बौद्धा अपि मिश्रीभावमेवमुपगताः, तद्यथा-"गन्ता च नास्ति कश्चिद्गतयः षड् बौद्धशासने प्रोक्ताः । गम्यत इति च गतिः ॥२१५॥ स्वाच्छुतिः कथं शोभना बौद्धी ॥१॥" तथा-'कर्म [च] नास्ति फलं चास्ती' त्यसति चात्मनि कारके कथं षड्गतयः, ज्ञानसन्तानस्यापि संतानिव्यतिरेकेण संवृतिमत्त्वात् क्षणस्य चास्थितत्वेन क्रियाऽभावान्न नानागतिसंभवः, सर्वाण्यपि कर्माण्यबन्ध नानि प्ररूपयन्ति वागमे, तथा पश्च जातकशतानि च बुद्धस्योपदिशन्ति, तथा-'मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाद्य । ४ अर्हद्वधं च कृत्वा स्तूपं भित्त्वा च पञ्चैते ॥१॥ आवीचिनरकं यान्ति । एवमादिकस्यागमस्य सर्वशून्यत्वे प्रणयनमयुक्तिसंगतं | || स्यात् , तथा जातिजरामरणरोगशोकोत्तममध्यमाधमत्वानि च न स्युः, एष एव च नानाविधकर्मविपाको जीवास्तित्वं कर्तृत्वं ॥ कर्मवत्वं चावेदयति, तथा 'गान्धर्वनगरतुल्या मायास्वप्नोपपातघनसदृशाः। मृगतृष्णानीहाराम्बुचन्द्रिकालातचक्रसमाः॥१॥ इति भाषणाच स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति । यदिवा-नानाविधकर्मविपाकाभ्युपगमात्तेषां व्यत्यय एवेति, तथ चोक्तम्-“यदि शून्यस्तव पक्षो मत्पक्षनिवारकः कथं भवति ? । अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ॥१॥" इत्यादि, तदेवं बौद्धाः पूर्वोक्तया नीत्या मिश्रीभावमुपगता नास्तित्वं प्रतिपादयन्तोऽस्तिखमेव प्रतिपादयन्ति ॥ तथा सांख्या अपि सर्वव्यापितया अक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगान्मोक्षसद्भाव प्रतिपादयन्तस्तेऽप्यात्मनो बन्धं मोक्षं च स्ववाचा प्रतिपादय ॥२१५॥ For Private And Personal Page #435 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailas a nmandit |न्ति, ततश्च बन्धमोक्षसद्भावे सति खकीयया गिरा सक्रियखे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, यतो न क्रियामन्तरेण बन्धमोक्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाद्ये व्यत्यय एव-सक्रियत्वं तेषां स्ववाचा प्रतिपद्यते । तदेवं लोकायतिकाः सर्वाभावाभ्यु| पगमेन क्रियाऽभावं प्रतिपादयन्ति बौद्धाश्च क्षणिकत्वात्सर्वशून्यत्वाचाक्रियामेवाभ्युपगमयन्तः स्वकीयागमप्रणयनेन चोदिताः सन्तः सम्मिश्रीभावं खवाचैव प्रतिपद्यन्ते, तथा सांख्याश्चाक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भावं च खाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति व्यत्ययं च एतत्प्रतिपादितं । यदिवा बौद्धादिः कश्चित्स्याद्वादिना सम्यग्घेतुदृष्टान्तैर्व्याकुलीक्रियमाणः सन् सम्यगुत्तरं दातुमसमर्थो यत्किञ्चनभाषितया 'मुम्मुई होइ'त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाचा| यमों द्रष्टव्यः, तद्यथा-मूकादपि मूको मूकमूको भवति, एतदेव दर्शयति-स्याद्वादिनोक्तं साधनमनुवदितुं शीलमस्येत्यनुवादी ||४| | तत्प्रतिषेधादननुवादी, सद्धेतुभियाकुलितमना मौनमेव प्रतिपद्यत इति भावः, अननुभाष्य च प्रतिपक्षसाधनं तथाऽदूषयित्वा च । | स्वपक्षं प्रतिपादयन्ति, तद्यथा-'इदम्' असदभ्युपगतं दर्शनमेकः पक्षोऽस्येति एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्थाभिधायि-| | तया निष्प्रतिबाधं पूर्वोपराविरुद्धमित्यर्थः, इदं चैवंभूतमपि सदि(त्कमि)त्याह-द्वौ पक्षावस्येति द्विपक्षं-सप्रतिपक्षमनैकान्तिकं | पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः, यथा च विरोधिवचनत्वं तेषां तथा प्राग्दर्शितमेव, यदिवेदमसदीयं दर्शनं द्वौ पक्षावस्येति द्विपक्षं-कर्मबन्धनिर्जरणं प्रति पक्षद्वयसमाश्रयणात , तत्समाश्रयणं चेहामुत्र च वेदनां चौरपारदारिकादीनामिव, ते हि करचरणनासिकादिच्छेदादिकामिहैव पुष्पकल्पां स्वकर्मणो विडम्बनामनुभवन्ति अमुत्र च नरकादौ तत्फलभूतां वेदनां | समनुभवन्तीति, एवमन्यदपि कर्मोभयवेद्यमभ्युपगम्यते. तच्चेदं 'प्राणी प्राणिज्ञान' मित्यादि पूर्ववत् , तथेदमेकः पक्षोऽस्येत्येक For Private And Personal Page #436 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailasha oyanmandir त्तियुतं सूत्रकृताङ्गं || पक्षं इहेब जन्मनि तस्य चत्वारचम्-जापशापापत पारशापातमाथापय स्खमान्तक पात। तदव स्वाद्वादिनाभियुक्ताः||१२ समवशीलाङ्का- खदर्शनमेवमनन्तरोक्तया नीत्या प्रतिपादयन्ति, तथा स्याद्वादिसाधनोक्तौ छलायतनं छलं नवकम्बलो देवदत्त इत्यादिकं सरणाध्य० चार्यायवृ 'आहुः उक्तवन्तः, चशब्दादन्यच्च दूषणाभासादिकं, तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति, यदिवा पडाय तनानि-उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्पडायतनं कर्मेत्येवमाहुरिति ॥ ५॥ साम्प्रतमेतद्दष॥२१६॥ णायाह-'ते' चार्वाकवौद्धादयोक्रियावादिन एवमाचक्षते, सद्भावमबुध्यमाना मिथ्यामलपटलावृतात्मानः परमात्मानं च व्युदग्राहयन्तो 'विरूपरूपाणि नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति, तद्यथा-'दानेन महाभोगाश्च देहिनां सुरगतिश्च शीलेन । भा| वनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥१॥ तथा पृथिव्यापस्तेजो वायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः कश्चित्सुखदुःखभागात्मा विद्यते, यदिवैतान्यप्यविचारितरमणीयानि न परमार्थतः सन्तीति, स्वप्मेन्द्रजालमरुमरीचिकानिचयद्विचन्द्रादिप्रतिभासरूपत्वात्सर्वस्येति । तथा 'सर्व क्षणिकं निरात्मक' 'मुक्तिस्तु शून्यतादृष्टस्तदर्थाः शेषभावना' इत्यादीनि नाना| विधानि शास्त्राणि व्युद्ग्राहयन्त्यक्रियात्मानो क्रियावादिन इति । ते च परमार्थमबुध्यमाना यद्दर्शनम् 'आदाय' गृहीत्वा बहवो | मनुष्याः संसारम् 'अनवदग्रम्' अपर्यवसानमरहट्टघटीन्यायेन 'भ्रमन्ति' पर्यटन्ति, तथाहि-लोकायतिकानां सर्वशून्यत्वे प्रतिपाये न प्रमाणमस्ति, तथा चोक्तम्-"तत्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति । सास्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु २१६॥ सत् ॥१॥" न च प्रत्यक्षमेवैकं प्रमाणम् , अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततः सर्वसंव्यवहारो१नास्ति प्र. eeeeeeeeeeee For Private And Personal Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailashsag a nmandir Seceae000000000000000 www.kobatirth.org च्छेदः सादिति । बौद्धानामप्यत्यन्तक्षणिकलेन वस्तुनाभावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सत्, न च 81 क्षणा क्रमेणार्थक्रियां करोति, क्षणिकबहानेः, नापि यौगपघेन, [तत्कार्याणां] एकसिनेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वा, 81 नच ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्रायं, यच्चोक्तं-दानेन महाभोगा' इत्यादि तदाहतैरपि कथश्चिदिष्यत एवेति, न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति ॥६॥ पुनरपि शून्यमताविर्भावनायाह-सर्वशून्यवादिनो ह्यक्रियावादिनः सर्वाध्यक्षामादित्योद्मनादिकामेव क्रियां तावनिरुन्धन्तीति दर्शयति-आदित्यो हि सर्वजनप्रवीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा ?, यच्च जाज्वल्य-| मानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभासमृगष्णिकाकल्प वर्तते । तथा न चन्द्रमा वर्धते शुक्लपक्षे, नाप्यपरपक्षे प्रतिदिनमपहीयते, तथा 'न सलिलानि' उदकानि 'स्यन्दन्ते' पर्वतनिझरेभ्यो न स्रवन्ति । तथा वाताः सततगतयो न वान्ति । किं बहुनोक्तेन ?, कृत्स्नोऽप्ययं लोको 'वन्ध्यः ' अर्थशून्यो 'नियतो निश्चितः अभावरूप इतियावत् , सर्वमिदं यदुपलभ्यते तन्मायाखप्नेन्द्रजालकल्पमिति ॥ ७॥ एतत्परिहतुकाम आह-यथा ह्यन्धो-जात्यन्धः पश्चाद्वा 'हीननेत्र:' अपगतचक्षुः 'रूपाणि' घटपटादीनि 'ज्योतिषापि' प्रदीपादिनापि सह वर्तमानो 'न पश्यति नोपलभते, एवं तेऽप्यक्रियावादिनः सदपि घटपटादिकं वस्तु तत्क्रियां चास्तिखादिकां परिस्पन्दादिकां वा [क्रियां] न पश्यन्ति । किमिति ?, यतो निरुद्धा-आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा-ज्ञानं येषां ते तथा, तथाहि-आगोपालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्घाटनपटीयानादित्योद्मः प्रत्यहं भवअपलक्ष्यते, तक्रिया च देशाद्देशान्तरावाप्याजन्यत्र देवदत्तादौ प्रतीताऽनुमीयते । चन्द्रमाश्च खप्नेन्द्रजालकल्पामातीपादिनापि सह वतमान पश्यन्ति । किमिात " । सूत्रकृ. ३७ For Private And Personal Page #438 -------------------------------------------------------------------------- ________________ a dhana Kendra Shri Mahav Acharya Shri Kailashag www.kcbatirth.org a nmandir तियुतं सूत्रकृताङ्गं 18 प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृद्ध्या प्रवर्धमानः संपूर्णावस्था(स्या)यां यावदध्यक्षेणैवोपलक्ष्यते । तथा सरितश्च १२ समवशीलाका- प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते । वायवश्व वान्तो वृक्षभङ्गकम्पादिभिरनुमीयन्ते । यच्चोक्तं भवता-सर्वमिदं सरणाध्य० चाीय- | मायाखप्नेन्द्रजालकल्पमिति, तदसत् , यतः सर्वाभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात् , यश्च मायां प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वशून्यले तयोरेवाभावात्कुतस्तव्यवस्थितिरिति ?, तथा स्वप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्था-18 ॥२१७॥ प्यते तस्या अभावे तस्याप्यभावः स्यात्ततः खप्नमभ्युपगच्छता भवता तन्नान्तरीयकतया जाग्रदवस्थाऽवश्यमभ्युपगता भवति, तदभ्युपगमे च सर्वशून्यबहानिः, न च स्वप्नोऽप्यभावरूप एव, स्वप्नेऽप्यनुभूतादेः सद्भावात् , तथा चोक्तम्-"अणुहूयदिवचिंतिय सुयपयइवियारदेवयाऽणूया । सुमिणस्स निमित्ताई पुणं पावं च णाभावो ॥१॥" इन्द्रजालव्यवस्थाऽप्यपरसत्यखे सति भवति, IST | तदभावे तु केन कस्य चन्द्रजालं व्यवस्थाप्येत ?, द्विचन्द्रप्रतिभासोऽपि रात्रौ सत्यामेकसिंश्च चन्द्रमस्युपलंभकसद्भावे च घटते न | सर्वशून्यले, न चाभावः कस्यचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्र-| 18 तिपाघस्यैवार्थस्वाभावो न प्रत्येकपदवाच्यार्थस्येति, तथाहि-शशोऽप्यस्ति विषाणमप्यस्ति किं सत्र शशमस्तकसमवायि विषाणं नास्तीत्येतत्प्रतिपाद्यते, तदेवं संबन्धमात्रमत्र निषिध्यते नात्यन्तिको वस्वभाव इति, एवमन्यत्रापि द्रष्टव्यमिति । तदेवं विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिता इति ॥८॥ अनिरुद्धप्रज्ञास्तु यथावस्थितार्थेवे- | ॥२१७॥ दिनो भवन्ति, तथाहि-अवधिमनःपर्यायकेवलज्ञानिनखैलोक्योदरविवरवर्तिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, समस्त १ अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः । स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १॥२ बेन्द्रजालं प्र० । For Private And Personal Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jadrana Kendra www.kobatirth.org Acharya Shri Kailashsagarsbymandir ४ श्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तबलेन जीवादिपदार्थ- 181 परिच्छेदं विदधति, तदाह संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च । अढंगमेयं बहवे अहित्ता, लोगंसि II जाणंति अणागताई ॥ ९॥ केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते विजभावं अणहिज्जमाणा, आहेसु विजापरिमोक्खमेव ॥ १० ॥ ते एवमक्खंति समिञ्च लोगं, तहा तहा (गया)समणा माहणा यासयं कडं णन्नकडं च दुक्खं, आहंसु विजाचरणं पमोक्खं ॥ ॥११॥ ते चक्खु लोगंसिह णायगा उ, मग्गाणुसासंति हितं पयाणं। तहा तहा सासयमाहु | लोए, जंसी पया माणव ! संपगाढा ॥ १२॥ 'सांवत्सर' मिति ज्योतिषं स्वप्नप्रतिपादको ग्रन्थः खप्नस्तमधीत्य 'लक्षणं' श्रीवत्सादिकं, चशब्दादान्तरवाह्यभेद 'निमित्तं' वाक्प्रशस्तशकुनादिकं देहे भवं दैहं-मपकतिलकादि, उत्पाते भवमौत्पातिकम्-उल्कापातदिग्दाहनिर्यात तथा अष्टाङ्गं च निमित्तमधीत्य, तद्यथा-भौममुत्पातं स्वप्नमान्तरिक्षमाझं खरं लक्षणं व्यञ्जनमित्येवंरूपं नवमपूर्वत-18 |तीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽसिन्नतीतानि वस्तूनि अनागतानि च For Private And Personal Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavil Nadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्ग शीलाङ्का- चाीयवृ चियुतं ॥२१८॥ जानन्ति' परिच्छिन्दन्ति, न च शून्यादिवादेष्वेतद् घटते, तसादप्रमाणकमेव तैरभिधीयत इति ॥ ९॥ एवं व्याख्याते सति । १२ समवआह पर:-ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतिसमागम उघुष्यते किं पुनरष्टाङ्गनिमित्त- सरणाध्य० शास्त्रविदाम् ?, अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसार्धत्रयोदश शतानि सूत्रं तावन्स्येव सहस्राणि वृत्तिस्तावप्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि मूत्रं, तत्परिमाणलक्षावृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह-'केईत्यादि, छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचि| निमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाश्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् ॥ |निमित्तज्ञान 'विपर्यासं' व्यत्ययमेति, आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीथिकानां?, तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य 'ते' अक्रियावादिनो 'विद्यासद्भाव विद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते |'आहंसु विजापलिमोक्खमेव विद्यायाः-श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुः उक्तवन्तः, यदिवा-क्रियाया | अभावाद्विद्यया-ज्ञानेनैव मोक्षं-सर्वकर्मच्युतिलक्षणमाहुरिति । कचिच्चरमपादस्वैवं पाठः, 'जाणामु लोगंसि वयंति मंदत्ति, विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान् स्वयं जानीमः, एवं 'मंदा' जडा वदन्ति, न च निमित्तख तथ्यता, तथाहि-कस्यचित्कचिक्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात् , सच्छकुनसद्भावेऽपि कार्यविधातदर्शनाद्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्वार्थे विसंवादोस्ति, यदपि षट्स्थानपतितसमुद्घोष्यते १ बोधवैकल्यातू यद्वा निमित्तशब्देन निमित्तशास्त्राणि तेन तद्विषयकबुद्धिवैकल्यात् । seeeeeeeee For Private And Personal Page #441 -------------------------------------------------------------------------- ________________ Shri Man 17 Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir IS|| तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचाराशङ्का कर्तु युज्यते, तथाहि-मरुमरीचि|| कानिचये जलग्राहि प्रत्यक्षं व्यभिचरतीतिकृता किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति', न हि मशकवर्तिरनिसिद्धाबुपदिश्यमाना व्यभिचारिणीति सत्यधृमस्यापि व्यभिचारो, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति, ततव प्रमातुरयमपराधो न प्रमाणस्य, एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति, यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शक्यते सोऽनुपपत्रः, तथाहि-कार्याकूताव क्षुतेऽपि गच्छतो या कार्यसिद्धिःसापान्तराले इतरशोभननिमित्तबलात्संजातेत्येवमव8| गन्तव्यं, शोभननिमित्तास्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुतिः-किल बुद्धः स्खशिष्यानाहूयोक्तवान् , यथा-18 'द्वादशवार्षिकमत्र दुर्मिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं ते तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः, यथा 'मा गच्छत यूयगम्, इहाद्यैव पुण्यवान् महासत्त्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति' तदेवमन्तराऽपरनिमित्तसद्भावात्तद्यभिचारशङ्केति स्थितम् ॥१०॥ साम्प्रतं क्रियावादिमतं दुषयिषुस्तन्मतमाविष्कुर्वन्नाह-ये क्रियात एव ज्ञाननिरपेक्षायाःदीक्षादिलक्षणाया मोक्षमिच्छशन्ति ते एवमाख्यान्ति, तद्यथा-'अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल मिति, किं कृतात एवं कथयन्ति ?-क्रियात एव सर्व सिध्यतीति खाभिप्रायेण 'लोक' स्थावरजङ्गमात्मकं 'समेत्य' ज्ञाखा, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्व मस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथचिनास्तीति, कथमाख्यान्ति ?-'तथा तथा' तेन (तेन) प्रकारेण, यथा यथा क्रिया तथा तथा खर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, किश्च-यत् किमपि संसारे । दुःखं तथा सखं च तत्सर्व स्वयमेवात्मना कृतं, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, तत्र ह्यक्रियतादात्मनोऽकृतयो For Private And Personal Page #442 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagn byanmandir सूत्रकृताङ्ग || रेव सुखदुःखयोः संभवः स्यात् , एवं च कृतनाशाकृताभ्यागमौ साताम् , अत्रोच्यते, सत्यमस्त्यात्मसुखदुःखादिकं, न वस्त्येव, ||६|| १२ समव शीलाङ्का-18| तथाहि-यद्यस्त्येव इत्येवं सावधारणमुच्यते ततश्च न कथञ्चिन्नास्तीत्यापन्नम् , एवं च सति सर्व सर्वात्मकमापयेत, तथा च सर्व-10 सरणाध्या चायीय- लोकस्य व्यवहारोच्छेदः स्यात्, न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् , न चोपायमन्तरेणोपेयमवाप्यत चियुतं | इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तञ्च-"पढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजए । अनाणी | ॥२१९॥ किं काही, किंवा नाही छेयपावयं ॥१॥" इत्यतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गो|रिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह--'आहंसु विजाचरणं पमोक्खंति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः१, मोक्षं, कथं ?, विद्या च-ज्ञानं चरणं च-क्रिया ते द्वे अपि विद्येते कारणलेन यस्येति विगृह्याआदिखान्मवर्थीयोऽच् , असौ विद्याचरणोहा मोक्षा-ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं मोक्ष प्रतिपादयन्ति । यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रतिपा|दितानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशयाह-'ते एवमक्खंती त्यादि, अनिरुद्धा-कचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञाज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त 'एवम् अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति 'लोक' चतुदेशरज्ज्वात्मकं स्थावरजङ्गमाख्यं वा 'समेत्य' केवलज्ञानेन करतलामलकन्यायेन ज्ञाखा तथागताः-तीर्थकरखं केवलज्ञानं च गताः, | ॥२१९॥ १ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकपापकं ॥१॥ ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च | विनैश्च, ज्ञानघ्नं कर्म बध्यते ॥ २॥ केषुचिदादशेषु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलवत्ताज्ञापनाय न तदा विरोधः. २ 'प्रणीतानि' इत्यपि । For Private And Personal Page #443 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaanmandir 'श्रमणाः' साधवो 'ब्राह्मणाः संयतासंयताः, लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा कचित्पाठा, यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति एतच्च कथयन्ति - यथा यत्किश्चित्संसारान्तर्गतानामसुमतां दुःखम् - असातोदयखभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्स्वयम् - आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तम्- "वो पुढकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ ॥ १ ॥” एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा - विद्या - ज्ञानं चरणं - चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति तथा चोक्तम् — “क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम् । निरस्यता केशसमूहशान्तये, तया शिवायालिखितेव पद्धतिः ॥ १ ॥ ॥ ११ ॥ किञ्च - 'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति, तथाऽस्मिन् लोके ते नायकाः - प्रधानाः, तुशब्दो विशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह - 'मार्ग' ज्ञानादिकं मोक्षमार्ग 'अनुशासति' कथयन्ति प्रजना - प्रजायन्त इति प्रजाः प्राणिनस्तेषां किम्भूतं ?, हितं सद्गतिप्रापक मनर्थनिवारकं च, किञ्च चतुर्दशरज्ज्वात्मके लोके पञ्श्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा 'त आहुः उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथैवाहुः, तद्यथा - यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि - तत्र तीर्थकराहारकवर्ज्याः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति, १ नेदं प्रत्यन्तरे । २ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकं । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ १ ॥ For Private And Personal Page #444 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsal y anmandir सरणाध्य० सूत्रकृताङ्ग शीलाङ्काचाीयवृचियुत ॥२२०॥ 390 तथा च महारम्भादिमिश्चतुर्भिः स्थानर्जीवा नरकायुष्कं यावनिवर्तयन्ति तावत्संसारानुच्छेद इंति, अथवा यथा यथा रागद्वेषा- १२ समव| दिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति । दुष्टमनोवाकायाभिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्याभिवृद्धिर्भवति । 'यस्मिंश्च संसारे, प्रजायन्त इति 'प्रजा' जन्तवः, हे | मानव !, मनुष्याणामेव प्रायश उपदेशार्हतान्मानवग्रहणं, सम्यग्नारकतिर्यङ्नरामरभेदेन 'प्रगाढाः' प्रकर्षेण व्यवस्थिता इति । ॥ १२॥ लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाह जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधवा य काया । आगासगामी य पुढोसिया जे, पुणो पुणो विप्परियासुवेति ॥ १३ ॥ जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं । जसी विसन्ना विसयंगणाहिं, दुहओऽवि लोयं अणुसंचरंति ॥ १४ ॥ न कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खति धीरा । मेधाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं ॥ १५॥ ते तीयउप्पन्नमणागयाई, लोगस्स जाणंति तहागयाइं। णेतारो अन्नेसि अणनणेया, बुद्धा हु ते अंतकडा भवंति ॥ १६ ॥ 1 ॥२२०॥ For Private And Personal Page #445 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag l yanmandir 'ये' केचन व्यन्तरभेदा राक्षसात्मानः, तद्ग्रहणाच सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अ(म्बाम्ब)म्बादयस्त-1|| | दुपलक्षणात्सर्वे भवनपतयः तथा ये च 'सुराः' सौधर्मादिवैमानिकाः, चशब्दाज्ज्योतिष्काः सूर्यादयः, तथा ये 'गान्धर्वा' विद्याधरा व्यन्तरविशेषा वा, सद्ग्रहणं च प्राधान्यख्यापनार्थ, तथा 'कायाः पृथिवीकायादयः षडपि गृह्यन्त इति । पुनरन्येन प्रकारेण सत्त्वान्संजिघृक्षुराह-ये केचन 'आकाशगामिनः संप्राप्ताकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथा ये च 'पृथिव्याश्रिताः पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि स्वकृतकर्मभिः पुनः पुनर्वि विधम्-अनेकप्रकारं पर्यासंपरिक्षेपमरहट्टघटीन्यायेन परिभ्रमणमुप-सामीप्येन यान्ति-गच्छन्तीति ॥ १३॥ किश्चान्यत्-'य' संसारसागरम् आहुः-उ|क्तवन्तस्तीर्थकरगणधरादयस्तद्विदः, कथमाहुः १-स्वयम्भुरमणसलिलौघवदपारं, यथा स्वयम्भुरमणसलिलौघो न केनचिजलचरेण ||| स्थलचरेण वा लक्षयितुं शक्यते एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लङ्घयितुं न शक्यत इति दर्शयति-'जानीहि । अवगच्छ णमिति वाक्यालङ्कारे, भवगहनमिदं-चतुरशीतियोनिलक्षप्रमाणं यथासम्भवं सङ्ख्येयासङ्ख्येयानन्तस्थितिकं दुःखेन मु-8 | च्यत इति दुर्मोक्षं-दुरुत्तरमस्तिवादिनामपि, किं पुनर्नास्तिकानाम् ?, पुनरपि भवगहनोपलक्षितं संसारमेव विशिनष्टि-'यत्र' 18 यसिन् संसारे सावद्यकर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो 'विषण्णा' अवसक्ता विषयप्रधाना अङ्गना विषयाङ्ग-18 18 नास्ताभिः, यदिवा विषयाश्चाङ्गनाश्च विषयाङ्गनास्ताभिर्वशीकृताः सर्वत्र सदनुष्ठानेऽवसीदन्ति, त एवं विषयाङ्गनादिके पके | विषण्णा 'द्विधापि' आकाशाश्रितं पृथिव्याश्रितं च लोकं, यदिवा स्थावरजङ्गमलोकं 'अनुसंचरन्ति' गच्छन्ति, यदिवा-द्विधा ececeicerceeeeeeeeeee For Private And Personal Page #446 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashadilanmandir चियुतं सूत्रकृताङ्गं 18 पि' इति लिङ्गमात्रप्रव्रज्ययाऽविरत्या (च) रागद्वेषाभ्यां वा लोकं-चतुर्दशरज्ज्वात्मकं स्वकृतकर्मप्रेरिता 'अनुसञ्चरन्ति' बम्भ्र-1 || १२ समवशीलाङ्का- म्यन्त इति ॥ १४ ॥ किश्चान्यत्-ते एवमसत्समवसरणाश्रिता मिथ्याखादिभिर्दोषैरभिभूताः सावद्येतरविशेषानभिज्ञाः सन्तः सरणाध्य. चाीय कर्मक्षपणार्थमभ्युद्यता निर्विवेकतया सावद्यमेव कर्म कुर्वते, न च 'कर्मणा' सावद्यारम्भेण 'कर्म' पापं 'क्षपयन्ति' व्यपनयन्ति, 18 अज्ञानवादाला इव बालास्त इति, यथा च कर्म क्षिप्यते तथा दर्शयति-'अकर्मणा तु' आश्रवनिरोधेन तु अन्तशः शैलेश्यवस्थायां ॥२२॥ कर्म क्षपयन्ति 'वीराः' महासत्त्वाः सद्वैद्या इव चिकित्सयाऽऽमयानिति । मेधा-प्रज्ञा सा विद्यते येषां ते मेधाविनः-हिताहित प्राप्तिपरिहाराभिज्ञा लोभमयं-परिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीताः-वीतरागा इत्यर्थः, 'सन्तोषिणः' येन केनचित्सन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः 'पापम्' असदनुष्ठानापादितं । | कर्म 'न कुर्वन्ति' नाददति, कचित्पाठः, 'लोभभयादतीता' लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तस्मादतीताः सन्तो-12 [षिण इति, न पुनरुक्ताशङ्का विधेयेति, अतो (विधेयात्र यतो)लोभातीतखेन प्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः संतोषिण इत्यनेन तु सत्यप्यवीतरागने नोत्कटलोभा इति लोभाभावं दर्शयन्नपरकषायेभ्यो लोभस्य प्राधान्यमाह, ये च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ॥ १५ ॥ ये च लोभातीतास्ते | ॥२२१॥ किम्भूता भवन्ति इत्याह-'ते' वीतरागा अल्पकषाया वा 'लोकस्य' पश्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतानि–अन्यजन्माचरितानि उत्पन्नानि-वर्तमानावस्थायीनि अनागतानि-च भवान्तरभावीनि सुखदुःखादीनि 'तथागतानि' यथैव स्थिता For Private And Personal Page #447 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagasyanmandir नि तथैव अवितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथाह्यागमः - " अणगारे णं भंते । माई मिच्छादिट्ठी रायगिहे णयरे समोहए वाणारसीए नयरीए रुवाई जाणइ पासइ १, जाव से से दंसणे विवज्जा से भवती" त्यादि, ते चातीतानागत| वर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वा परोक्षज्ञानिनः 'अन्येषां' संसारोत्तितीषूणां भव्यानां मोक्षं प्रति नेतारः सदु| पदेशं वा प्रत्युपदेष्टारो भवन्ति, न च ते स्वयम्बुद्धलादन्येन नीयन्ते तत्राववोध कार्य ( धवन्तः क्रियन्त इत्यनन्यनेयाः, | हिताहितप्राप्ति परिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः । ते च 'बुद्धाः' खयंबुद्धास्तीर्थकरगणधरादयः, हुशब्दश्च शब्दार्थे विशेषणे वॉ, तथा च प्रदर्शित एव, ते च भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति ॥ १६ ॥ यावदद्यापि | भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमंशं दर्शयितुमाह ते व कुति ण कारवंति, भूताहिसंकाइ दुगुंछमाणा । सया जता विप्पणमंति धीरा, वि(ण्णा) धीराय हवंति एगे ॥ १७ ॥ डहरे य पाणे बुड्ढे य पाणे, ते आत्तओ पासइ सबलोए । उबेहती लोगमिणं महंतं, बुद्धेऽप्रमत्तेसु परिव्वज्जा ॥ १८ ॥ जे आयओ पर १ अनगारो भदन्त ! मायी मिध्यादृष्टिः राजगृहे नगरे समवहतः वाराणस्यां नगर्यां रूपाणि जानाति पश्यति ?, यावत्स तस्य दर्शन विपर्यासो भवति । २ तदा खयं पदार्थानां ज्ञातारस्ते इति स्वयमित्यादि । ३ तत्त्वावबोधकार्यं त इत्य० प्र० । ४ च प्र० । For Private And Personal Page #448 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsak yanmandir Shri Mahav www.kobatirth.org a dhana Kendra सूत्रकृताङ्गं शीलाकाचाीयवृचियुतं ॥२२२॥ ओ वावि णच्चा, अलमप्पणो होति अलं परेसिं । तं जोइभूतं च सयावसेज्जा, जे पाउकुजा १२ समव | सरणाध्य० अणुवीति धम्मं ॥ १९ ॥ अत्ताण जो जाणति जो य लोगं, गई च जो जाणइ णागइं च । जो सासयं जाण असासयं च, जाति(च) मरणं च जणोववायं ॥ २०॥ 'ते' प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावद्यमनुष्ठानं भूतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तो न । स्वतः कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते । तथा खतो न मृषावादं जल्पन्ति नान्येन जल्पयन्ति ना-| प्यपरं जल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति । तदेवं 'सदा सर्वकालं 'यता:' संयताः पापानुष्ठानानिवृ चा विविधं संयमानुष्ठानं प्रति 'प्रणमन्ति' प्रहौभवन्ति । के ते ?-धीरा' महापुरुषा इति । तथैके केचन हेयोपादेयं विज्ञाया| पिशब्दात्सम्यकपरिज्ञाय तदेव निःशकं यज्जिनः प्रवेदितमित्येवंकृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीष| होपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा 'विण्णत्तिवीरा य भवंति एगे' 'एके' केचन गुरुकर्माणोऽल्पसत्त्वाः विज्ञप्तिःज्ञानं, तन्मात्रेणैव वीरा नानुष्ठानेन, न च ज्ञानादेवाभिलषितार्थावाप्तिरुपजायते, तथाहि-"अधीत्य शास्त्राणि भवन्ति मूर्खा, ॥ ॥२२२॥ यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातरं हि, न ज्ञानमात्रेण करोत्यरोगम् ॥१॥" ॥१७॥ कानि पुनस्तानि १ जुगुप्सन्तःप्र० जुगुप्सां कुर्वन्त इति नामधातोः चैव शतरि । २ चकारोऽपिशब्दार्थे यद्वा धीरावि इति भविष्यति । ३ ०य वा त० प्र० । For Private And Personal Page #449 -------------------------------------------------------------------------- ________________ SM Ma www.kobatirth.org n manai Joraeaaorpora d hana Kendra Acharya Shri Klasse भूतानि ? यच्छङ्कयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशङ्कयाह-ये केचन 'डहरे'त्ति लघवः कुन्थ्वादयः मूक्ष्मा वा, ते सर्वेऽपि प्राणाः-प्राणिनः ये च वृद्धवाः-बादरशरीरिणस्तान्सर्वानप्यात्मतुल्यान्-आत्मवत्पश्यति-सर्वमिन्नपि लोके यावत्प्रमाणं मम || तावदेव कुन्थोरपि, यथा वा मम दुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामपि प्राणिनां दुःखमुत्पद्यते, दुःखाद्वोद्विजन्ति, तथा ! चागमः-"पुढविकाए णं भंते ! अकंते समाणे केरिसयं वेयणं वेएइ !" इत्याद्याः मूत्रालापकाः, इति मखा तेपि नाक्रमितव्यान संघट्टनीयाः, इत्येवं यः पश्यति स पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, षड्जीवसूक्ष्मवादरभेदैराकुलखान्महान्तं, यदिवाऽनाद्यनिधनखान्महान् लोकः, तथाहि-भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति, यद्यपि द्रव्यतः षड्द्रव्यात्मकत्वात क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकतथापि कालतो भावतश्चानाद्यनिधन खात्पर्यायाणां चानन्तखान्महान् लोकस्तमुत्प्रेक्षत इति । एवं च लोकमुत्प्रेक्षमाणो बुद्धः-अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वतानि, तथा नात्रापसदे संसारे सुखले| शोऽप्यस्तीत्येवं मन्यमानः 'अप्रमत्तेषु' संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिः समन्ताद्वजेत् परिव्रजेत् , यदिवा | बुद्धः सन् 'प्रमत्तेषु' गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति ॥ १८॥ किञ्च-'यः' स्वयं सर्वज्ञ आत्मनस्त्रैलोक्यो-16 दरविवरवर्तिपदार्थदर्शी यथाऽवस्थितं लोकं ज्ञाखा तथा यश्च गणधरादिकः 'परतः' तीर्थकरादेर्जीवादीन पदार्थान् विदिखा प| रेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी 'आत्मनस्त्रातुमलं' आत्मानं संसारावटात्पालयितुं समर्थो भवति, तथा परेषां च । १ संबन्धे षष्टी अपिना देशादिव्यवच्छेदः । २ उपचरितसर्वलव्यवच्छेदाय, भिन्नं वा वाक्यमेतत् । ३ पृथ्वीकायिको भदन्त ! आक्रान्तः सन् कीदृशी वेदना | | वेदयति । ४. वाणि स्थाना०प्र०। a saeraoad202020 सूत्रकृ.३० For Private And Personal Page #450 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृता शीलाङ्का चार्ययवृचियुतं ॥२२३॥ www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir सदुपदेशदानतत्राता जायते, 'तं' सर्वज्ञं स्वत एव सर्ववेदिनं तीर्थंकरादिकं परतोवेदिनं च गणधरादिकं 'ज्योतिर्भूतं' पदार्थप्र काशकतया चन्द्रादित्यप्रदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विनः कृतार्थमात्मानं भावयन् 'सततम्' अनवरतम् 'आवसेत्' सेवेत, गुर्वन्तिक एव यावज्जीवं वसेत्, तथा चोक्तम्- " नाणस्से होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं ण मुंचति ॥ १ ॥" क एवं कुर्युः १ इति दर्शयति-ये कर्मपरिणतिमनुविचिन्त्य " माणुस्सखे तजाइ" इत्यादिना दुर्लभां च सद्धर्मावाप्तिं सद्धर्म वा श्रुतचारित्राख्यं क्षान्त्यादिदशविधसाधुधर्मं श्रावकधर्मं वा 'अनुविचिन्त्य' पर्यालोच्य ज्ञाखा वा तमेव धर्मं यथोक्तानुष्ठानतः 'प्रादुष्कुर्युः' प्रकटयेयुः ते गुरुकुलवासं यावज्जीवमासेवन्त इति, यदिवा ये ज्योतिर्भूतमाचार्य | सततमासेवन्ति त एवागमज्ञा धर्ममनुविचिन्त्य 'लोक' पञ्चास्तिकायात्मकं चतुर्दशरज्ज्वात्मकं वा प्रादुष्कुर्युरिति क्रिया ॥ १९ ॥ | किंचान्यत् - यो ह्यात्मानं परलोकयायिनं शरीराद्व्यतिरिक्तं सुखदुःखाधारं जानाति यश्वात्महितेषु प्रवर्तते स आत्मज्ञो भवति । | येन चात्मा यथावस्थितस्वरूपोऽहं प्रत्ययग्राह्यो निर्ज्ञातो भवति तेनैवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादि क्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया । यश्च 'लोकं' चराचरं वैशाखस्थानस्थ कटिस्थकरयुग्मपुरुषाकारं चशब्दादलोकं चानन्ताकाशास्तिकायमात्रं जानाति, यथ जीवानाम् 'आगतिम् आगमनं कुतः समागता नारकास्तिर्यश्वो मनुष्या देवाः ? कैर्वा कर्मभिर्नारकादित्वेनोत्पद्यन्ते । एवं यो जानाति, तथा 'अनागतिं च' अनागमनं च, कुत्र |गतानां नागमनं भवति ? चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, तत्रानागतिः - सिद्धिरशेषकर्मच्यु १ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥ २ ० भिज्ञातो प्र० । For Private And Personal १२ समवसरणाध्य ० ॥२२३॥ Page #451 -------------------------------------------------------------------------- ________________ Shri Mahalifaradhana Kendra www.kobatirth.org Acharya Shri Kailasha anmandir तिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना । यश्च 'शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयाद् 'अशाश्वतं' वाऽनित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात् , चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो| जानाति, तथा ह्यागमः-"णेरइया दवट्ठयाए सासया भावयाए असासया" एवमन्येऽपि तिर्यगादयो द्रष्टव्याः । अथवा निर्वाणंशाश्वतं संसारः-अशाश्वतस्तद्गतानां संसारिणां स्वकृतकर्मवशगानामितश्चेतश्च गमनादिति । तथा 'जातिम्' उत्पत्तिं नारकतिर्यमनुष्यामरजन्मलक्षणां 'मरणं च आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सवास्तेषामुपपात यो जानाति, स च नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचित्ताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्रा चेत्येवं सप्तविंशतिविधेति । मरणं-पुनस्तिर्यमनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिव्यन्तरनारकाणामिति ॥ २०॥ किश्च अहोऽवि सत्ताण विउद्दणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निजरं च, सो भासिउमरिहइ किरियवादं ॥ २१ ॥ सद्देसु रूवेसु असजमाणो, गंधेसु रसेसु अदुस्समाणे । णो जीवितं णो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के ॥२२॥ तिबेमि । इति श्रीसमवसरणाध्ययनं द्वादशमं समत्तं ॥ (गाथाग्र० ५६८) १ नैरयिका द्रव्यार्थतया शाश्वता भावार्थतया अशाश्वताः । For Private And Personal Page #452 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृताङ्गं शीलाङ्का:चार्ययवृ तियुतं ॥२२४॥ www.kobatirth.org Acharya Shri Kailashsadayanmandir 'सत्त्वानां' स्वकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुट्टनां - जातिजरामरणरोगशोककुतां शरीरपीडां चशब्दात्तदद्भावोपायं यो जानाति इदमुक्तं भवति - सर्वार्थसिद्धादारतोऽधः सप्तमीं नरकभ्रुवं यावदसुमन्तः सकर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेति तं तथा 'संवरम्' आश्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावं, चकारात्पुण्यपापे च यो जानीते तथा 'दुःखम्' असातोद्यरूपं तत्कारणं च यो जानाति 'सुखं' च तद्विपययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति यः कर्मबन्धहेतून् तद्विपर्यासहेतूंच तुल्यतया जानाति, तथाहि - "यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेश हेतवः || १||" स एव परमार्थतो 'भाषितुं' वक्तुमर्हति, किं तद् ? इत्याह- क्रियावादम् अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति । तथाहि - जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपा नवापि पदार्थाः श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन जीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतं तथाऽऽश्रवसंवरौ खरूपेणैवोपात्तौ दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि तद विनाभाविखादुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फलभूतस्य च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति, यथैतान् पदार्थान् 'जानाति' अभ्युपगच्छति स परमार्थतः क्रियावाद जानाति । ननु चापरदर्शनोक्तपदार्थपरिज्ञानेन सम्य१ आदिनाऽशाश्वतं । २ अजीवपक्षेऽनागतिः स्थितिः यद्वा जीवानां ते अजीवकृते इति । ३ वैषयिकसुखस्य दुःखरूपत्वान्न दुःखस्य पुण्याविनाभावत्वानुपपत्तिः । ४ ज्ञानाच्छ्रद्धा ततः प्ररूपणेति सम्यग्वादित्वशङ्का । For Private And Personal १२ समवसरणाध्य० ॥२२४॥ Page #453 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kobatirth.org a nmanat Acharya Shri Kailas | ग्वादित्वं कसानाभ्युपगम्यते ?, तदुक्तपदार्थानामेवाघटमानखात् , तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनह शान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेखाभासच्छलजातिनिग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय४ (निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाचतुर्दा, | तत्रेन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्ष, तदत्रेन्द्रियार्थयोर्यः संबन्धस्तस्माद्यदुत्पन्नं, नाभिव्यतं, ज्ञानं, न सुखादिकम् , अव्यपदेश्यमिति व्यपदेश्यले शाब्दप्राप्तेः, अव्यभिचारि तद्धि द्विचन्द्रज्ञानवद्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं, तत्रास्य प्रत्यक्षतान बुध्य(युज्य)ते, तथाहि-यत्रात्माऽर्थग्रहणं प्रति साक्षायाप्रियते तदेव प्रत्यक्षं, तच्चावधिमनःपर्यायकेवलात्मकम् , एतच्चापरोपाधिद्वारेण प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति विधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताछूता जगतीति यदिवा देवदत्तादौ गतिपूर्विका स्थानात् स्थानान्तरावाप्ति दृष्ट्वाऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तया विना कारणस्य कार्य प्रति व्यभिचा-10 रात् , यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा-भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम्-"अन्यथाऽनुपपन्नलं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नख, यत्र तत्र त्रयेण किम् ? ॥१॥" अपिचप्रत्यक्षस्याप्रामाण्ये तत्पूर्वकसानुमानस्साप्रामाण्यमिति । प्रसिद्धसाधोत्साध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सज्ञास१ जनानां यात्मा ज्ञानस्वरूप इतीन्द्रियादिनाऽभिव्यज्यते ज्ञानं तेषां तूत्पद्यते । २ सुखस्यापीन्द्रियार्थोत्पन्नस्वात् । ३ इन्द्रियार्थोत्थं । For Private And Personal Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavia ffadhana Kendra www.kcbatirth.org Acharya Shri Kailashag a nmandir श्री.अत्रापि सिद्धायामन्यया सर्व प्रमाणं, किताह ज्ञानं ज्ञानं चात्मन सूत्रकृतान्त्रिसंवन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणखेन तत्रैवान्तर्भावात्पृथकप्रमाणखमनुपपन्नमेव, अथ || १२ समव शीलाङ्का नास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्व प्रमाणं, किं तर्हि ?, आप्तप्रणीतस्यैवागमस्य प्रामाण्य, न 10 सरणाध्यः चार्यायवृत्तियुतं चायतिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निलोठितमिति । किञ्च-सर्वमप्येतत्प्रमाणमात्मनो ज्ञानं ज्ञानं चात्मनो गुणः नैयायिक (गुणश्च) पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः, तत्वनिरास ॥२२५॥ सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि-द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपा दानम् । प्रमेयं खात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे(सचे)च्छाद्वेषप्रयनसुखदुःखज्ञानानुमेयः, सच जीवपदार्थतया गृहीत एवासाभिरिति, शरीरं तु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमस्माभिरिति । उपयोगो बुद्धिरित्येतच ज्ञानविशेषः, स च जीवगुणतया जीवोपादानतयो(नेनो)पात्त एव । सर्वविषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्ग मनः, तदपि द्रव्यमनः पौद्गलिकमजीवग्रहणेन गृहीतं, भा-1 | वमनस्वात्मगुणखाजीवग्रहणेनेति ।आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः, सापि पृथपदार्थतया नाभ्युपगन्तुं युक्ता, 18| तथाहि-प्रवृत्चिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माभिप्रायतया ज्ञानविशेषखाद्, आत्मानं दूषयतीति दोषः, तद्यथा-अस्या-1 त्मनो नेदं शरीरमपूर्वम् , अनादिखादस्य, नाप्यनुत्तरम् , अनन्तवात्सन्ततेरिति, (शरीरेऽपूर्वतया सान्ततया वा)योऽयमात्मनोऽध्यव ॥२२५॥ सायः स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः। प्रेत्यभावः-परलोकसद्भावोऽयमपि ससाधनोजीवाजीवग्रहणेनोपात्तः, फलमपि-सुखदुःखोपभोगात्मक, तदपि जीवगुण एवान्तर्भवतीति न पृथगुपदेष्ट seeeeeeeeeeee eeeeeeeeeeeeeee For Private And Personal Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagarfir व्यमिति, दुःखमित्येतदपि विविधबाधनयोगरूपमिति न फलादतिरिच्यते, जन्ममरणप्रबन्धोच्छेदरूपतया सर्वदुःखप्रहाणलक्षणो | मोक्षः, स चासाभिरुपात एवेति । किमित्यनवधारणात्मकः प्रत्ययः संशयः, असावपि निर्णयज्ञानवदात्मगुण एवेति, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं, तदपीच्छाविशेषखादात्मगुण एव, अविप्रतिपत्तिविषयापन्नोऽर्थो दृष्टान्तः, असावपि जीवाजीवयोरन्यतरः, न चैतावताऽस्य पृथकपदार्थता युक्ता, अतिप्रसङ्गाद, अवयवग्रहणेन च तस्योत्तरत्र ग्रहणादिति । सिद्धान्तश्चतुर्विधः, तद्यथा8सर्वतत्राविरुद्धस्तत्रेऽधिकृतोऽर्थः सर्वतत्रसिद्धान्तः १, यथा स्पर्शनादीनीन्द्रियाणि स्पर्शादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहणमिति ||१, समानतत्रसिद्धः परतत्रासिद्धः प्रतितत्रसिद्धान्तो यथा साङ्ख्यानां नासत आत्मलाभो न च सतः सर्वथा विनाश इति, तथा चोक्तम्-"नासतो जायते भावो, नाभावो जायते सतः" इति २, यत्सिद्धावन्यस्यार्थस्यानुषङ्गेण सिद्धिः सोधिकरणसिद्धान्तः ||३, यथेन्द्रियव्यतिरिक्तो ज्ञाताऽऽत्माऽस्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, तत्रानुषङ्गिणोर्था १ इन्द्रियनानाख २ नियतविषयाणीन्द्रियाणि ३ स्वविषयग्रहणलिङ्गानि च ४ ज्ञातुज्ञानसाधनानि ५ स्पादिगुणव्यतिरिक्तं द्रव्यं ६ गुणाधिकरण ७ मनियतविषयाश्चेतनाः ८ इति, पूर्वार्थसिद्धावेतेाः सिध्यन्ति, नैतैर्विना पूर्वार्थः संभवतीति ३, अपरीक्षितार्थाभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ४, तद्यथा, किं शब्द इति विचारे कश्चिदाह-अस्तु द्रव्यं शब्दः, स तु किं नित्योऽथानित्यः ?, इत्येवं विचारः, स चायं चतुर्विधोऽपि सिद्धान्तो न ज्ञानविशेषादतिरिच्यते, ज्ञानविशेषस्यात्मगुणखाद्गुणस्य च गुणिग्रहणेन ग्रहणाद् न पृथगुपादानमिति४ । अथावयवाः-प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि, तत्र साध्यनिर्देशः प्रतिज्ञा, यथा नित्यः शब्दोऽनित्यो वेति, हिनोति-गमयति प्रतिज्ञातमर्थमिति हेतुः, तद्यथा-उत्पत्तिधर्मकखात् , साध्यसाधर्म्यवैधर्म्यभावे दृष्टान्तः उदाहरणं, यथा For Private And Personal Page #456 -------------------------------------------------------------------------- ________________ Shri Mahar a dhana Kend www.kcbatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्ग घट इति, वैधर्योदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथा न तथेति वा पक्षधर्मोपसंहार || १२ समवशीलाङ्का-9 उपनयः, तद्यथा-अनित्यः शब्दः कृतकवाद् घटवत्तथा चायं, अनित्यखाभावे कृतकसमपि न भवत्याकाशवत् न तथाऽयमिति, सरणाध्य चा-यव- प्रतिज्ञाहेखोः पुनर्वचनं निगमनं, तस्मादनित्य इति, ते चामी पश्चाप्यवयवा यदि शब्दमात्रं ततः शब्दस्य पौगिलकखात्पुद्गलानां |नैयायिकत्तियुतं चाजीवग्रहणेन ग्रहणान पृथगुपादानं न्याय्यम् , अथ तजं ज्ञानं ततो जीवगुणवात् जीवग्रहणेनैवोपादानमिति, ज्ञानविशेषप-10 तत्वनिरासः ॥२२६॥ दार्थताऽभ्युपगमे च पदार्थबहुखं खाद्, अनेकप्रकारखाज्ज्ञानविशेषाणामिति । संशयादूर्ध्व भवितव्यताप्रत्ययः सदर्थपोलोचना-1 त्मकस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति, अयमपि ज्ञानविशेष एव, न च ज्ञानविशेषाणां ज्ञातुरभिन्नानां पृथक् पदार्थपरिकल्पनं समनुजानते विद्वांसः । संशयतर्काभ्यामुत्तरकालभावी निश्चयात्मकः प्रत्ययो निर्णयः, अयमपि प्राग्वन ज्ञानादतिरिच्यते, किञ्च-अस्य निश्चयात्मकतया प्रत्यक्षादिप्रमाणान्तर्भावान पृथगू निर्देशो न्याय्य इति । तिस्रः कथाः-वादो जल्पो वितण्डा चेति, तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, स च तत्त्वज्ञानाथे शिष्याचार्ययोर्भवति, स एव विजिगीषुणा सार्ध छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव प्रतिपक्षस्थापनाहीनो वितण्डेति, तत्रासां तिसृणामपि कथानां भेद एव नोपपद्यते, यतस्तत्त्वचिन्तायां तत्वनिर्णयार्थ वादो विधेयो, न छलजल्पादिना तत्वावगमः कर्तुं पार्यते, छलादिकं हि परवञ्चनार्थमुपन्यस्यते, न च तेन तत्त्वावगतिः इति सत्यपि भेदे नैवासां पदार्थता, यतो SIm२२६॥ यदेव परमार्थतो वस्तुवृत्त्या वस्वस्ति तदेव परमार्थतयाऽभ्युपगन्तुं युक्तम् , वादास्तु पुरुषेच्छावशेन भवन्तोऽनियता वर्तन्ते(तत्) न तेषां पदार्थतेति, किश्च-पुरुषेच्छानुविधायिनो वादाः कुकुटलावकादिष्वपि पक्षप्रतिपक्षपरिग्रहेण भवन्त्यतस्तेषामपि तत्त्वप्राप्तिः For Private And Personal Page #457 -------------------------------------------------------------------------- ________________ Shri Mana r dhana Kendra www.kobatirth.org Acharya Shri Kailasha y amandir eeeeeeeeeeeeeeeeeee स्थान चैतदिष्यत इति । असिद्धानैकान्तिकविरुद्धा हेलाभासाः, हेतुवदाभासन्त इति हेलाभासाः, तत्र सम्यग्धेतूनामपि न तत्त्व| व्यवस्थितिः किं पुनस्तदाभासानां ?, तथाहि-इह यन्नियतं वस्वस्ति तदेव तचं भवितुमर्हति, हेतवस्तु कचिद्वस्तुनि साध्ये हे-10 | तवः क्वचिदहेतव इत्यनियतास्त इति । अथ 'छलम्' अर्थविघातोऽर्थविकल्पोपपत्त्येति, तत्रार्थविशेषे विवक्षितेभिहिते वक्तुरभिप्रा यादोंन्तरकल्पना वाकछलं, यथा नवकम्बलोऽयं देवदत्तः, अत्र च नवः कम्बलोऽस्येति वक्तुरभिप्रायो विग्रहे च विशेषो न स| मासे, तत्रायं छलवादी नव कम्बला अस्पेत्येतद्भवताऽभिहितमिति कल्पयति, न चायं तथेत्येवं प्रतिषेधयति, तत्र छलमित्यस-४ |दर्थाभिधानं, तद्यदि छलं न तर्हि तत्त्वं, तत्त्वं चेन्न तर्हि छलं, परमार्थरूपखात्तत्त्वस्येति, तदेवं छलं तत्त्वमित्यतिरिक्ता वाचोयु|क्तिः । दूषणाभासास्तु जातयः, तत्र सम्यग्रदूषणस्यापि न तत्वव्यवस्थितिः, अनियतखात्, अनियतत्त्वं च यदेवैकमिन् सम्यग्रदूषणं | तदेवान्यत्र दूषणाभासं, पुरुषशक्त्यपेक्षखाच दृषणदूषणाभासव्यवस्थितेरनियतसमिति कुतः पुनर्देषणाभासरूपाणां जातीनाम् ?, अवास्तवत्त्वात्तासामिति । वादकाले वादी प्रतिवादी वा येन निगृह्यते तन्निग्रहस्थानं, तच्च वादिनोऽसाधनाङ्गवचनं प्रतिवादिनस्तहो(श्च तत्तदोषोद्भावनं विहाय यदन्यदभिधीयते नैयायिकैस्तत्प्रलापमात्रमिति, तच प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्यादिकम् , एतच्च विचार्यमाणं न निग्रहस्थानं भवितुमर्हति, भवदपि च पुरुषस्यैवापराधं कर्तुमलं, न खेतत्तत्वं भवितुमर्हति, वक्तृगुणदोषौ हि परार्थेऽनुमानेधिक्रियेते न तु तत्त्वमिति, तदेवं न नैयायिकोक्तं तत्त्वं तत्त्वेनाश्रयितुं युज्यते, तस्योक्तनीत्या सदोषलादिति ॥ नापि वैशेषिकोक्तं तत्त्वमिति, तथाहि-द्रव्यगुणकर्मसामान्यविशेषसमवायास्तत्त्वमिति, तत्र पृथिव्यतेजोवायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि, तदत्र पृथिव्यप्तेजोवायूनां पृथग्द्रव्यखमनुपपन्न, तथाहि-त एव परमाणवः प्रयोगवित्रसा For Private And Personal Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavi dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir वैशेषिकत सूत्रकृताङ्गं 18|| भ्यां पृथिव्यादित्वेन परिणमन्तोऽपि न स्वकीयं द्रव्यत्वं त्यजन्ति, न चावस्थाभेदेन द्रव्यभेदो युक्तः, अतिप्रसङ्गादिति । आका-18| १२ समवशीलाङ्का-12 शकालयोश्चास्माभिरपि द्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपत्रं पृथग्द्रव्यत्वमतिप्रसङ्गदोपादेव, आत्मनश्च स्व- सरणाध्य० चाीयवृ शरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति, मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति [परमाणुवत् ], त्तियुतं भावमनसश्च जीवगुणत्वादात्मन्यन्तर्भाव इति । यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव, त्वनिरास: ॥२२७|| यतो न हि पृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद्, अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकं नर-15 सिंहाकारमुभयस्वभावमिति, तथा चोक्तम्-"नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिजा (ना) त्यन्तरं घटः॥१॥" तथा-"न नरः सिंहरूपत्वान्न सिंहो नररूपतः। शब्दविज्ञानकार्याणां, भेदाज्जात्यन्तरं हि सः॥१॥" इत्यादि ।। 1 अथ रूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेर्विशेषगुणाः, तथा सङ्ख्यापरिमाणानि पृथक्वं संयोगविभागौ परखापरखे इत्येते सामान्यगुणाः | | सर्वद्रव्यवृत्तिवात् , तथा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा आत्मगुणाः, गुरुवं पृथिव्युदकयोववं पृथिव्युदकाग्निषु | स्नेहोऽम्भस्येव वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति । तत्र सङ्ख्यादयः सामान्यगुणा रूपादिवद्रव्यखभा(वाभा)वत्वेन परोपाधिकत्वाद्गुणा एव न भवन्ति, अथापि स्युस्तथापि न गुणानां पृथक्त्वव्यवस्था, तत्पृथक्त्वभावे द्रव्यस्वरूपहानेः 'गुणपर्यायवद् द्रव्य (तत्त्वा०अ०५०)मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथग्भावः । किश्व-तस्य ॥२२७॥ भावस्तत्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने 'त्वतला' वित्यनेन भवति, तत्र घटो रक्त उदकस्याहारको जलवान् सवरेव घट उच्यते, अत्र च घटस्य भावो घटत्वं रक्तस्य भावो रक्तत्वं आहारकस्य भाव आहारकत्वं For Private And Personal Page #459 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kil a nman 2000000000 eeeeeeeeeeeeee जलवतो भावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रियाद्रव्यसंबन्धरूपाणां गुणानां सद्भावात् द्रव्ये पृथुबुनाकार उदकाद्याहरणक्षमे | | कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलौ, इह च रक्ताख्यः को गुणो? यत् सद्भावात् , कतरच तद् द्रव्यं यत्र शब्दनिवेशो।। येन भावप्रत्ययः स्यादिति । किमिदानी रक्तस्य भावो रक्तत्वमिति न भवितव्यं, भवितव्यमुपचारेण, तथाहि-रक्त इत्येतद्रव्यत्वेनोपचर्य तस्य सामान्यं भाव इति रक्तत्वमिति, न चोपचारस्तत्त्वचिन्तायामुपयुज्यते, शब्दसिद्धावेव तस्य कृतार्थत्वादिति । शब्दश्चाकाशस्य गुण एव न भवति, तस्य पौद्गलिकत्वाद्, आकाशस्य चामूर्तत्वादिति । शेषं तु प्रक्रियामात्रं न साधनदूषणयोरङ्गम् । क्रियापि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति । अथ सामान्यं, तद्विधा-परमपरं च, तत्र परं महासत्ताख्यं द्रव्यादिपदार्थव्यापि, तथाचोक्तम्-“सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" अपरं च द्रव्यत्वगुणत्वकर्मत्वात्मकं, तत्र न तावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययः स किमपरसत्तानिबन्धन उत स्वत एव ?, तत् | यद्यपरसत्तानिबन्धनस्तत्राप्ययमेव विकल्पोऽतोऽनवस्था, अथ स्वत एव ततस्तद्वद् द्रव्यादिष्वपि स्वत एव सत्प्रत्ययो भविष्यतीति | किमपैरसत्तयाऽजागलस्तनकल्पया विकल्पितया ?, किश्च-द्रव्यादीनां किं सतां सत्तया सत्प्रत्यय उतासतां ?, तत् यदि सतां खत एव सत्प्रत्ययो भविष्यति किं तया', असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तम्-| "खतोाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् ? । असदात्मसु नैषा स्यात्सर्वथातिप्रसङ्गतः ॥१॥" इत्यादि । एतदेव दृषण-10 मपरसामान्येऽप्यायोज्यं, तुल्ययोगक्षेमत्वात् । किञ्च-अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यत एवेति, तस्य च १ समानखभावो भावः । २ गुणस्य पदार्थखरूपत्वान्न पृथक्पदार्थता । ३ द्रव्यादिभिन्नया । 0 000 For Private And Personal Page #460 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbatirth.org Acharya Shri Kailashg a nmandit सूत्रकृताङ्गं कथञ्चित्तदध्यतिरेका द्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते- |१२ समवशीलाङ्का- या तेषु विशेषबुद्धिः सा नापरविशेषहेतुकाऽऽश्रयितव्या, अनवस्थाभयात् , स्वतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः सरणाध्य० चार्यायवृ- स्थाकि द्रव्यादिव्यतिरिक्तैर्विशेषैरिति ?, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते, सर्वस सामान्यविशेषात्मकत्वादिति । वैशेषिकतएतत्तु प्रक्रियामात्र, तद्यथा-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि | त्वनिरास: ॥२२८॥ anच, इति नियुक्तिकत्वादपकर्णयितव्यमिति । समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्यु च्यते, असावपि नित्यश्चैकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपोरन् , तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्तिः, तस्य चानेकत्वमिति । किञ्च-अयं समवायः संबन्धः, तस्य | |च द्विष्ठत्वाद् युतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानां च कटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पत्तिरन्वयरूपतया व्यवस्थानमिति दुग्धदनोरिवेत्येवं वैशेषिकमतेऽपि न सम्यक पदार्थावस्थितिरिति ।। साम्प्रतं साङ्ख्यदर्शने तत्वनिरूपणं प्रक्रम्यते-तत्र प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्वरजस्तमसां साम्यावस्था ततो महान् महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं, स चाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्धानां सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणोनामिव, न च महदादिवि-15 ॥२८॥ १ वक्ष्यमाणं । २ एतनिरूपणं । ३ अपरविशेषभावयोर्दोषात् । ४ युग्मयोमिन्नत्वेन । ५ पृथग्भूता वर्गा ग्राह्याः, वर्णमयानि द्रव्याणि, तेषां मुणानां वा खयं द्रव्यान्तरेण यथा नावस्थानं विरुद्धानां । For Private And Personal Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailash Gyanmandir ___www.kobatirth.org कारे जन्ये प्रकृतिवैषम्योत्पादने कश्चिद्धेतः, तव्यतिरिक्तवस्वन्तरानभ्युपगमाद्, आत्मनश्चाकर्तृखेनाकिश्चित्करखात्, खभाव-10 वैषम्याभ्युपगमे तु निर्हेतुकखापत्तेर्नित्यं सत्त्वमसत्त्वं वा स्यादिति, उक्तं च-"नित्यं सत्त्वमसत्त्वं वाहतोरन्यानपेक्षणात् । अपे|क्षातो हि भावानां, कादाचित्कखसंभवः॥१॥" अपिच-महदहङ्कारौ संवेदनादभिन्नौ पश्यामः, तथाहि-बुद्धिरध्यवसायोऽहङ्कारश्चाहं सुख्यहं दुःखीत्येवमात्मकः प्रत्ययः, तयोश्चिद्रूपतयाऽऽत्मगुणवं, न जडरूपायाः प्रकृतेर्विकारावेताविति । अपिचयेयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापः रूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्द|तन्मात्रादाकाशमिति, सापि न युक्तिक्षमा, यतो यदि बाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तं, तेषां सर्वदा भावात् , न कदाचिदनीदृशं जगदितिकृखा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल खगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासृग्र द्रवलक्षणा आपः पक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुपिरलक्षणमाकाशमिति, तदपि न युज्यते, यतोवापि केषाञ्चिच्छरीराणां शुक्रासक्प्रभवोत्पत्तिः, न तत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्टस्यापि कारणखकल्पनेतिप्रसङ्गः स्यात्, अण्डजोद्भिजाङ्करादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽभ्युपगम्यते | तत्तैनियुक्तिकमेव खदर्शनानुरागेणाभ्युपगम्यत इति । आत्मनश्चाकर्तृवाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावश्च, | निर्गुणखे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रं, प्रकृतेश्चाचेतनाया आत्मार्थ प्रवृत्तियुक्तिविकलेति । अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पञ्च शब्दार्यतनं धर्मायतनं च, धर्माः-सुखादयो विधा०प्र०।२ गन्धः संबन्धलेशयोः । ३ तन्मात्रापश्चकस्य । ४ मानसमिति शब्दान्तर, तस्य शब्दमयविचारात्मकत्वात् । For Private And Personal Page #462 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kallastello Banmanst त्तियुतं सूत्रकृताङ्गं 18] द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र चक्षुरादी(दिद्रव्ये)न्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु ||४|| ||१२ समवशीलाका- जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्तान पृथगुपादातव्याः, शब्दायतनं तु पौगलिकखाच्छब्दस्याजीवग्रहणेन गृही. सरणाध्य. चार्यायवृ-IST | तं, न च प्रतिव्यक्ति पृथपदार्थता युक्तिसंगतेति, धर्मात्मकं सुखं दुःखं च यद्यसा(तासा)तोदयरूपं ततो जीवगुणखाजीवेऽन्तर्भावः, अथ तत्कारणं कर्म ततः पौद्गलिकखादजीव इति । प्रत्यक्षं च तैनिर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्त्योरनङ्ग॥२२॥| मित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकलादनुमानमपीति, शेषस्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया | दिशा मीमांसकलोकायतमताभिहिततत्त्वनिराकरणं स्वबुद्ध्या विधेयं, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः | कृत इति । तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति ॥ २१ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षः सम्यग्वादपरिज्ञानफलमादर्शयन्नाह-'शब्देषु' वेणुवीणादिषु श्रुतिसुखदेषु 'रू-18 | पेषु च' नयनानन्दकारिषु 'आसङ्गमकुर्वन्' गाय॑मकुर्वाणः, अनेन रागो गृहीतः, तथा 'गन्धेषु' कुथितकलेवरादिषु 'रसेषु || |च' अन्तप्रान्ताशनादिषु अदुष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन् , इदमुक्तं भवति-शब्दादिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्या| मनपदिश्यमानो 'जीवितम्' असंयमजीवितं नाभिकाङ्केत, नापि परीषहोपसर्गरभिद्रुतो मरणमभिकाङ्केच, यदिवा जीवितमर णयोरनभिलाषी संयममनुपालयेदिति । तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानं संयमस्तेन तसिन्वा सति गुप्तो, यदिवा| मिथ्यावादिनाऽऽदीयते इत्यादानम-अष्टप्रकारं कर्म तसिन्नादातव्ये मनोवाकायैर्गप्तः समितश्च, तथा भाववलयं-माया तया विमुक्तो मायामुक्तः । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ।।२२।। समाप्तं समवसरणाख्यं द्वादशमध्ययनमिति ॥ For Private And Personal Page #463 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir अथ त्रयोदशं श्रीयाथातथ्याध्ययनं प्रारभ्यते ॥ समाप्तं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने परवादिमतानि निरूपितानि तन्निराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-शिष्यगुणदीपना, अन्यच्च-अनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोत्र प्रतिपादयिष्यत इति । नामनिष्पनेतु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाहISणामतहं ठवणतहं दद्वतहं चेव होइ भावतहं । व्वतहं पुण जो जस्स सभावो होति दब्वस्स ॥ १२२ ॥ II भावतहं पुण नियमा णायव्वं छविहंमि भावंमि । अहवाऽवि नाणदंसणचरित्तविणएण अज्झप्पे ॥ १२३ ॥ ISजह सुत्तं तह अत्थो चरणं चारो तहत्ति णायव्वं । संतंमि [य] पसंसाए असती पगयं दुगुंछाए ॥ १२४ ॥ ॥ आयरियपरंपरएण आगयं जो उ छेयबुद्धीए। कोवेइ छेयवाई जमालिनासं स णासिहिति ॥ १२५ ॥ ण करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अनुकरिसो वजेअव्वो जतिजणेणं ॥१२६ ॥ For Private And Personal Page #464 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir त्रकृता शीलाङ्का- चाीयवृत्तियुतं ॥२३०॥ अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लानेन तथाशब्दस्य १३ याथा निक्षेपं कर्तुनियुक्तिकारस्यायमभिप्रायः-इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यव-IS तथ्याध्य. स्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांश एव प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्य-18 मतस्तदेव निरूप्यत इति । तत्र तथाभावस्तथ्यं यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं गाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो 'यस्य' सचित्तादेः स्वभावो द्रव्यप्राधान्याद्यद्यस्य स्वरूपं, तद्यथा-उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा यो यस्य मार्दवादिः खभावोऽचित्तद्रव्याणां च गोशीर्षचन्दनकम्बलरत्नादीनां द्रव्याणां स्वभावः, तद्यथा-उण्हे करेइ सीयं सीए उण्हत्तणं पुण करेइ । कंबलरयणादीणं एस सहावो मुणेयहो ॥१॥ भावतथ्यमधिकृत्याह-भावतथ्यं पुनः 'नियमतः' अवश्यंभावतया षड्विधे औदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निवृत्त औदयिकः-कर्मोदयापादितो गत्याद्यनुभावलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिकः-कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिक:-अप्रतिपातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच्च जातः क्षायोपश-8 मिको-देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको-जीवाजीवभव्यखादिलक्षणः, पञ्चानामपि भावानां द्विकादिसंयोगानिष्पन्नः सान्निपातिक इति । यदिवा-'अध्यात्मनि आन्तरं चतुर्धा भावतथ्यं द्रष्टव्यं, तद्यथा-ज्ञानदर्शनचारित्रविनयतथ्यमिति, तत्र ज्ञानतथ्यं मत्यादिकेन ज्ञानपञ्चकेन यथाखमवितथो विषयोपलम्भः दर्शनतथ्यं शङ्कायतिचाररहितं जीवा१ उष्णे कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति । कम्बलरत्नादीनां एष खभावो ज्ञातव्यः ॥ २ ज्ञानाद्यनुगतलान वीर्यादेः पृथगुपादानं । 992908288902929 oll For Private And Personal Page #465 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsal Gyanmandir दितस्वश्रद्धानं चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधै सम्यगनुष्ठानं, विनयतथ्यं द्विचलारिंशद्भेदभिन्ने विनये । ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽसेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाविधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह–'यथा' येन प्रकारेण यथा पद्धच्या सूत्रं || | व्यवस्थितं 'तथा' तेनैव प्रकारेण 'अर्थों' व्याख्येयोऽनुष्ठेयश्च, एतदर्शयति-'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तसूत्रस्य चारित्रमेवाचरणम् अतो यथा मुत्र तथा चारित्रमेतदेव चानुष्ठेयमेतच्च याथातथ्यमिति ज्ञातव्यं । पूर्वार्धस्यैव भावार्थ गाथापश्चाधैन दर्शयितुमाह-यवस्तुजातं 'प्रकृतं प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तसिन्नर्थे 'सति विद्यमाने यथावयाख्यायमाने संसारोत्तारणकारणलेन प्रशस्यमाने वा याथातथ्यमिति भवति, विवक्षिते खर्थे 'असति' अविद्यमाने संसारकारणखेन वा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति-यदि [यथा] सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थो यदि| भवति व्याख्यायतेऽनुष्ठीयते च संसारनिस्तरणसमर्थश्च भवति ततो याथातथ्यमिति भवति, असति खर्थेऽक्रियमाणे च संसारकारणखेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः ।। एतदेव दृष्टान्तगर्भ दर्शयितुमाह-आचार्याः-सुधर्मखामिजम्बुनामप्रभवार्यरक्षिताद्यास्तेषां प्रणालिका-पारम्पर्य तेनागतं यद्याख्यानं सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति, यस्तु कुतर्कदर्याध्मातमानसो मिथ्याखोपहतदृष्टितया 'छेकबुद्ध्या' निपुणबुद्ध्या कुशाग्रीयोमुषीकोऽहमि १ ज्ञानेऽष्टौ दर्शने चारित्रे च तपसि विनयस्य विधेयलादेकादश औपचारिके सप्तमेदरूपे यद्वा क्रमेण पञ्चैकसप्तदशद्वादशसप्तभेदरूपे । esesereeeeeeeeeeeee For Private And Personal Page #466 -------------------------------------------------------------------------- ________________ Shri Mandi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsak y anmandir सूत्रकृताङ्गतिकला 'कोपयति' दूषयति-अन्यथा तमर्थं सर्वज्ञप्रणीतमपि व्याचष्टे-कृतं कृतमित्येवं ब्रूयात् , वक्ति च न हि मृत्पिण्डक्रियाका-18| १३ माथा शीलाङ्का- ल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं 'छेकवादी' निपुणोऽहमित्येवंवादी पण्डिताभिमानी 'जमालि तथ्याध्य वार्थीय नाशं जमालिनिह्नववत् सर्वज्ञमतविकोपको 'विनयति' अरहट्टघटीयत्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति त्तियुतं वराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाद्या घट एवोपचरति, (तत्वतः) तासांच क्रियाणां क्रियाकालनिष्ठाकालयोरेक॥२३१॥ कालखात् क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो लोके, तद्यथा-अद्यैव देवदत्ते निर्गते कान्यकुब्ज देवदत्तो गत इति व्यपदेशः, (लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थकोऽयं (इति) व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोपायदर्शनद्वारेणोपदेशं दातुकाम आह-यो हि दुर्गृहीतविद्यालवदध्मातः सर्वज्ञवचनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सूधमं कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्षं-विनाशं न करोति आत्मगर्वाध्मातमानसो, यत एवं तस्मादात्मोत्कषः अहमेव सिद्धान्तार्थवेदी नापरः कश्चित् मत्तुल्योऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः त्याज्यो 'यतिजनेन' साधुलोकेन, अपरोपि Kज्ञानिना जात्यादिको मदो न विधेयः किं पुनर्जानमदः, तथा चोक्तम्-"ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः । अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥१॥" गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य ॥२३१॥ निक्षेपस्यावसरः, स च सूत्रे सति भवति, मूत्रं च सूत्रानुगमे, स चावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् eroesesesekseeeeeeeeeeee For Private And Personal Page #467 -------------------------------------------------------------------------- ________________ ShriMaX Aradhana Kendra www.kcharitm.org Acharya Shri Keilas Gyanmanat आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं।सओ अ धम्मं असओ असीलं, संति असंतिं करिस्सामि पाउं ॥ १॥ अहो य राओ अ समुट्ठिएहि, तहागएहिं पडिलब्भ धम्मं । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ॥ २ ॥ विसोहियं ते अणुकाहयंते, जे आतभावेण वियागरेज्जा । अट्टाणिए होइ बहुगुणाणं, जे णाणसंकाइ मुसं वदेजा ॥ ३ ॥ जे यावि पुट्ठा पलिउंचयंति, आयाणमटुं खलु वंचयित्ता (यन्ति)। असाहुणो ते इह साहुमाणी, मायण्णि एसंति अणंतघातं ॥ ४ ॥ ___ अस्य चानन्तरसूत्रेण सहाय संबन्धः, तद्यथा-वलयाविमुक्तेत्यभिहितं, भाववलयं रागद्वेषौ, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन संबन्धेनायातस्यास्स सूत्रस्य व्याख्या प्रतन्यते-यथातथाभावो याथातथ्य-तत्त्वं परमार्थः, तच्च परमार्थचिन्तायां सम्यग्रज्ञानादिक, तदेव दर्शयति-'ज्ञानप्रकार मिति प्रकारशब्द आद्यर्थे, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृह्येते, तत्र सम्यग्दर्शनम् –औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते, 1 एतत्सम्यग्ज्ञानादिकं 'पुरुषस्य' जन्तोर्यजातम् उत्पन्नं तदहं 'प्रवेदयिष्यामि' कथयिष्यामि, तुशब्दो विशेषणे, वितथाचारिणस्तदोषांश्चाविर्भावयिष्यामि, 'नानाप्रकारं' वा विचित्रं पुरुषस्य स्वभावम्-उच्चावचं प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । नाना For Private And Personal Page #468 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्ययवृ तियुतं ॥२३२॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | प्रकारं स्वभावं फलं च पश्चार्धेन दर्शयति- 'सतः' सत्पुरुषस्य शोभनस्य सदनुष्ठायिनः सम्यग्दर्शनज्ञानचारित्रवतो 'धर्म' श्रुत| चारित्राख्यं दुर्गतिगमनधरणलक्षणं वा तथा 'शीलम्' उद्युक्तविहारित्वं तथा 'शान्ति' निर्वृतिमशेष कर्मक्षयलक्षणां 'करिस्सामि | पाउ'त्ति प्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि, [ग्रन्थाग्रं. ७००० ] तथा 'असतः' अशोभनस्य परतीर्थिकस्य गृहस्थस्य वा पार्श्वस्थादेर्वा, चशब्दसमुच्चितमधर्म- पापं तथा 'अशीलं ' कुत्सितशील मशान्तिं च-अनिर्वाणरूपां संसृतिं प्रादुर्भावयिष्यामीति । | अत्र च सतो धर्म शीलं शान्ति च प्रादुष्करिष्यामि असतश्चाधर्ममशीलमशान्ति चेत्येवं पदघटना योजनीया, अनुपात्तस्य [च] | चशब्देनाक्षेपो द्रष्टव्य इति ॥ १ ॥ जन्तोर्गुणदोषरूपं नानाप्रकारं स्वभावं प्रवेदयिष्यामीत्युक्तं तद्दर्शयितुकाम आह- 'अहोरा |त्रम् ' अहर्निशं सम्यगुत्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा 'तथागतेभ्यो' वा तीर्थकृद्भ्यो 'धर्म' श्रुतचारित्राख्यं प्रतिलभ्य संसारनिःसरणोपायं धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षात्तीर्थकृदाद्या- | ख्यातं 'समाधि' सम्यग्दर्शनादिकं मोक्षपद्धतिम् 'अजोषयन्तः' असेवन्तः सम्यगकुर्वाणा निहवा बोटिकाश्च स्वरुचिविरचितव्याख्याप्रकारेण निर्दोषं सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति कुमार्गं प्ररूपयन्ति, ब्रुवते च - असौ सर्वज्ञ एव न भवति यः क्रियमाणं | कृतमित्यध्यक्षविरुद्धं प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रदधानाः श्रद्धानं कुर्वन्तोऽ| प्यपरे धृतिसंहननदुर्बलतया यथाऽऽरोपितं संयमभारं वोदुमसमर्थाः कचिद्विषीदन्तोऽपरेणाचार्यादिना वत्सलतया चोदिताः सन्तस्तं ' शास्तारम् ' अनुशासितारं चोदकं पुरुषं वदन्ति 'कर्कशं' निष्ठुरं प्रतीपं चोदयन्तीति ॥ २ ॥ किञ्च - विविधम् - अनेकप्र१ इवा० प्र० । २. आत्मनेपदमनित्यं तेन परस्मायपि सिवेः, ध्वनितं चेदं धातुपारायणे जग् दीप्तौ इत्यादी । For Private And Personal १३ याथा तथ्याध्य० ॥२३२॥ Page #469 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsak y anmandir ocesseD000000 कारं शोधितः-कुमार्गप्ररूपणापनयनद्वारेण निर्दोषता नीतो विशोधितः सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गस्तमेवंभूतं । मोक्षमार्ग 'ते' खाग्रहग्रहास्ता गोष्ठामाहिलवदनु-पश्चादाचार्यप्ररूपणातः कथयन्ति-अनुकथयन्ति । ये चैवंभूता आत्मोत्कर्षात्ख- रुचिविरचितव्याख्याप्रकारव्यामोहिता 'आत्मभावेन' स्वाभिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थ व्युदस्यान्यथा 'व्यागृणीयुः व्याख्यानयेयुः, ते हि गम्भीराभिप्रायं सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति । आत्मभावव्याकरणं च महतेऽनायेति दर्शयति–'स' एवंभूतः स्वकीयाभिनिवेशाद् 'अस्थानिकः' अनाधारो बहूनां ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः-"सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आवि । तत्तो अपोहए वा धारेइ करेइ वा सम्मं ॥१॥" यदिवा गुरुशुश्रूषादिना सम्यग्रज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतानां गुणानामनायतनमसौ भवति, कचित्पाठः-'अट्ठाणिए होंति बहूणिवेस'ति अस्थायमर्थः-अस्थानम्-अभाजनमपात्र-18 मसौ भवति सम्यग्ज्ञानादीनां गुणानां, किंभूतो :-बहुः-अनर्थसंपादकवेनासदभिनिवेशो यस्य स बहुनिवेशः, यदिवा-गुणानामस्थानिकः-अनाधारो बहूनां दोषाणां च निवेशः-स्थानम् आश्रय इति, किंभूताः पुनरेवं भवन्तीति दर्शयति-ये केचन दुर्ग-१ हीतज्ञानलवावलेपिनो ज्ञाने-श्रुतज्ञाने शङ्का ज्ञानशङ्का तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शङ्कां कुर्वन्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात्, यदिवा ज्ञानशङ्कया पाण्डित्याभिमानेन मृषावादं वदेयुर्यथाऽहं १ शुश्रूषते प्रतिपृच्छति शृणोति गृह्णाति ईहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥१॥२ ज्ञानहीनलाविर्भावशकया । । For Private And Personal Page #470 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagh y anmandir सूत्रकृताङ्गं शीलाङ्का- चार्यायवृत्तियुतं |२३३॥ ब्रवीमि तथैव युज्यते नान्यथेति ॥ ३ ॥ किश्चान्यत्-ये केचनाविदितपरमार्थाः खल्पतया समुत्सेकिनोऽपरेण पृष्टाः-कस्मादा- १३ याथा चार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्य ज्ञानावलेपन निडवाना अपरं प्रसिद्ध प्रतिपादयन्ति, यदिवा मयैवैत-19 तथ्याध्य स्वत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् 'पलिउंचयंति'त्ति निढुवते, यदिवा-सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके | अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयानिलुवते । त एवं पलिकुचिका-निह्नवं कुर्वाणा आदीयत इत्यादानं-ज्ञानादिकं मोक्षो वा तमर्थ वश्चयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वश्चयन्त्येव । एवमनुष्ठायिनश्चासाधवस्ते परमार्थतस्तत्वचिन्तायाम् | 'इह' असिन् जगति साधुविचारे वा 'साधुमानिन' आत्मोत्कर्षात सदनुष्ठानमानिनो मायान्वितास्ते 'एष्यन्ति' यास्यन्ति ('अनन्तशो' बहुशो 'घातं' विनाशं संसारं वा अनवदनं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टखात्तेषाम् , एकं ताव-16 त्खयमसाधवो द्वितीयं साधुमानिनः, उक्तंच-"पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पावं बीयं बालस्स मंदत्तं ॥१॥" तदेवमात्मोत्कर्षदोषारोधिलाभमप्युपहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् ॥ ४॥ मानविपाकमुपदाधुना क्रोधादिकषायदोषमुद्भावयितुमाहजे कोहणे होइ जगभासी, विओसियं जे उ उदीरएज्जा । अंधे व से दंडपहं गहाय, अवि ॥२३३॥ ओसिए धासति पावकम्मी ॥ ५॥ जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते । १ तुच्छतया । २ ज्ञातं । ३ पापं कृत्वा खयं आत्मानं शुद्धमेव व्याहरति द्विगुणं करोति पापं द्वितीयं बालस्य मंदत्वम् ॥ १ ॥ Eeeeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #471 -------------------------------------------------------------------------- ________________ Shri Maha S adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir उ(ओ)वायकारी य हरीमणे य, एगंतदिट्टी य अमाइरूवे ॥६॥ से पेसले सुहमे पुरिसजाए, जचन्निए चेव सुउज्जुयारे । बहुंपि अणुसासिए जे तहच्चा, समे हु से होइ अझंझपत्ते ॥७॥ जे आवि अप्पं वसुमंति मत्ता, संखाय वायं अपरिक्ख कुज्जा । तवेण वाहं सहिउत्ति मत्ता, अण्णं जणं पस्सति बिंबभूयं ॥८॥ यो ह्यविदितकषायविपाकः प्रकृत्यैव क्रोधनो भवति तथा 'जगदर्थभाषी' यश्च भवति. जगत्यर्था जगदी ये यथा व्यवस्थिताः पदार्थास्तानाभाषितुं शीलमस्य जगदर्थभाषी, तद्यथा-ब्राह्मणं डोडमिति ब्रूयात्तथा वणिजं किराटमिति । शूद्रमाभीरमिति श्वपाकं चाण्डालमित्यादि तथा काणं काणमिति तथा खञ्ज कुजं वडभमित्यादि तथा कुष्ठिनं क्षयिणमित्यादि | यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः स जगदर्थभाषी, यदिवा जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवाविद्यमानमप्यर्थं भाषते तच्छीलश्च-येन केनचित्प्रकारेणासदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः । 'विओसियंति विविधमवसितंपर्यवसितमुपशान्तं द्वन्द्वं-कलहं यः पुनरप्युदीरयेत् , एतदुक्तं भवति–कलहकारिभिमिथ्यादुष्कृतादिना परस्परं क्षामितेऽपि तत्तद् ब्रूयायेन पुनरपि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपाकं दर्शयति-यथा ह्यन्धः-चक्षुर्विकलो 'दण्डपथं'। | गोदण्डमार्ग [ लघुमार्ग] प्रमुखोज्ज्वलं 'गृहीत्वा' आश्रित्य व्रजन् सम्यगकोविदतया 'धृष्यते' कण्टकश्वापदादिभिः पीज्यते, एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोद्दीपका, तथा 'अविओसिए'त्ति अनुपशान्तद्वन्दुः पापम् Cateeeeeeeeeeeeee For Private And Personal Page #472 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृताङ्ग अनार्य कर्म-अनुष्ठानं यसासौ पापकर्मा धृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनःपुन्थेन पीड्यत इति ॥ ५॥ किना-18| १३वाथा शीलाका- न्यत्-यः कश्चिदविदितपरमार्थो विग्रहो-युद्धं स विद्यते यस्सासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्ते तथापि युद्ध-8 तथ्याध्य. चार्यांय-18 प्रियः कचिद्भवति तथाऽन्याय्यं भाषितुं शीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाद्यधिक्षेपकरो वा यथैवंभूतो त्तियुतं नासौ 'समो' रक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः-अकलहप्राप्तो वा न भवत्यमायाप्राप्तो वा, यदिवा अझ॥२३॥ झाप्राप्तैः-अकलहप्राप्तः सम्यग्दृष्टिभिरसौ समो न भवति यतः अतो नैवंविधन भाव्यम् , अपि खक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति । एवमनन्तरोद्दिष्टदोषवर्जी सन्नुपपातकारी-आचार्यनिर्देशकारी यथोपदेशं क्रियासु प्रवृत्तः यदिवा 'उपायकारित्ति सूत्रोपदेशप्रवर्तकः, तथा हीः लज्जा संयमो मूलोत्तरगुण-15 भेदभिन्नस्तत्र मनो यस्यासौ हीमनाः, यदिवा-अनाचारं कुर्वनाचार्यादिभ्यो लज्जते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु दृष्टिर्यस्यासावेकान्तदृष्टिः, पाठान्तरं वा 'एगंतसहि'त्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालु-॥ रित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः, तद्यथा-ज्ञानापलिकुश्चकोक्रोधीत्यादि तावदझञ्झाप्राप्त इति, खत एवाह-| 'अमाइरूवेत्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छारहित इत्यर्थः, न गुर्वादीन् छानोपचरति नाप्यन्येन केनचि-18 ॥२३४॥ सार्ध छद्मव्यवहारं विधत्त इति ॥ ६॥ पुनरपि सद्गुणोत्कीर्तनायाह-यो हि कटुसंसारोद्विनः कचित्प्रमादस्खलिते सत्याचार्यादिना बहपि 'अनुशास्यमानः' चोद्यमानस्तथैव-सन्मार्गानुसारिण्यर्चा-लेश्या चित्तवृत्तिर्यस्य स भवति तथाः, यश्च शिक्षा र ग्राह्यमाणोऽपि तथा! भवति स 'पेंशलो मिष्टवाक्यो विनयादिगुणसमन्वितः 'सूक्ष्मः' मूक्ष्मदर्शिखात्सूक्ष्मभाषि(वि)खादा सूक्ष्मः। ब्रस्टटटटटटटce For Private And Personal Page #473 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra ramanat Acharya Shri Kallashsa 'स एव पुरुषजातः स एव परमार्थतः पुरुषार्थकारी नापरो योनायुधतपस्विजनपराजितेनापि क्रोधेन जीयते, तथाऽसावेव 'जात्यन्वितः सुकुलोत्पन्नः, सच्छीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण, तथा स एव सुष्ठ-अतिशयेन ऋजु:संयमस्तत्करणशील:-ऋजुकरः, यदिवा 'उजुचारे'त्ति यथोपदेशं यः प्रवर्तते न तु पुनर्वक्रतयाऽचार्यादिवचनं विलोमयतिप्रतिकूलयति, यश्च तथाः पेशल: सूक्ष्मभाषी जात्यादिगुणान्वितः कचिदवक्रः 'समो' मध्यस्थो निन्दायां पूजायां च न रुष्य-1 |ति नापि तुष्यति तथा अझंझा-अक्रोधोऽमाया वा तां प्राप्तोऽझंझाप्राप्तः, यदिवाऽझंझाप्राप्तैः-चीतरागैः 'सम' तुल्यो भवतीति || ॥७॥ प्रायस्तपस्विनां ज्ञानतपोऽवलेपो भवतीत्यतस्तमधिकृत्याह-यश्चापि कश्चिल्लघुप्रकृतिरल्पतयाऽऽत्मानं वसु-द्रव्यं तच्च ४ | परमार्थचिन्तायां संयमस्तद्वन्तमात्मानं मखाऽहमेवात्र संयमवान् मूलोत्तरगुणानां सम्यगविधायी नापरः कश्चिन्मत्तुल्योऽस्तीति, तथा संख्यायन्ते-परिच्छिद्यन्ते जीवादयः पदार्था येन तज्ज्ञानं संख्येत्युच्यते तद्वन्तमात्मानं मला तथा सम्यक्-परमार्थमपरीक्ष्यात्मोत्कर्षवादं कुर्यात् तथा तपसा-द्वादशभेदभिन्नेनाहमेवात्र सहितो-युक्तो न मत्तुल्यो विकृष्टतपोनिष्टप्तदेहोऽस्तीत्येवं मखाऽऽमोत्कर्षाभिमानीति 'अन्यं जनं' साधुलोकं गृहस्थलोकं वा 'बिम्बभूतं' जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा 'पश्यति' अवमन्यते । तदेवं यद्यन्मदस्थानं जात्यादिकं तत्तदात्मन्येवारोप्यापरमवधूतं पश्यतीति ॥८॥ किश्चान्यत् एगंतकूडेण उ से पलेइ, ण विजती मोणपयंसि गोत्ते । जे माणणटेण विउक्सेजा, वसुमन्न सूत्रकृ. ४० For Private And Personal Page #474 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृचियुतं ॥२३॥ तरेण अबुज्झमाणे ॥ ९॥जे माहणो खत्तियजायए वा, तहुग्गपुत्ते तह लेच्छई वा । जे पव- १३ याथा ईए परदत्तभोई, गोत्ते ण जे थब्भति (थंभभि) माणबद्धे ॥१०॥ न तस्स जाई व कुलं व ताणं, | तथ्याध्य० णपणत्थ विजाचरणं सुचिण्णं । णिक्खम्म से सेवइऽगारिकम्मं, ण से पारए होइ विमोयणाए ॥ ११ ॥ णिकिंचणे भिक्खु सुलूहजीवी, जे गारवं होइ सलोगगामी । आजीवमेयं तु अबुज्झमाणो, पुणो पुणो विप्परियासुर्वेति ॥ १२॥ कूटवत्कूटं यथा कूटेन मृगादिर्बद्धः परवशः सन्नेकान्तदुःखभाग्भवति एवं भावकूटेन स्नेहमयेनैकान्ततोऽसौ संसारचक्रवालं पर्येति तत्र वा प्रकर्षेण लीयते प्रलीयते-अनेकप्रकारं संसारं बंभ्रमीति, तुशब्दात्कामादिना वा मोहेन मोहितो बहुवेदने संसारे प्रलीयते, यश्चैवंभूतोऽसौ 'न विद्यते' न कदाचन संभवति मुनीनामिदं मौनं तच तत्पदं च मौनपद-संयमस्तत्र मौनीन्द्रे वा पदे-1|| | सर्वज्ञप्रणीतमार्गे नासो विद्यते, सर्वज्ञमतमेव विशिनष्टि-गां-वाचं त्रायते-अर्थाविसंवादनतः पालयतीति गोत्रं तमिन् सम-| | स्तागमाधारभूत इत्यर्थः, उच्चैर्गोत्रे वा वर्तमानस्तदभिमानग्रहग्रस्तो मौनीन्द्रपदे न वर्तते, यश्च माननं पूजनं सत्कारस्तेनार्थःप्रयोजनं तेन माननार्थेन विविधमुत्कर्षयेदात्मानं, यो हि माननार्थेन-लाभपूजासत्कारादिना मदं कुर्यान्नासौ सर्वज्ञपदे विद्यत | इति पूर्वेण संबन्धः, तथा वसु-द्रव्यं तच्चेह संयमस्तमादाय तथाऽन्यतरेण ज्ञानादिना मदस्थानेन परमार्थमबुध्यमानो माधति &seeeeeeeeeeeeeeeeeeeee ८ For Private And Personal Page #475 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsach.coyanmandir IA पठन्नपि सर्वशास्त्राणि तदर्थ चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति ॥९॥ सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जा-IH तिमदो बाद्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह-यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा-इक्ष्वाकुवंशादिकः, तद्भेद| मेव दर्शयति-'उग्रपत्रः क्षत्रियविशेषजातीयः तथा 'लेच्छइति क्षत्रियविशेष एव, तदेवमादिविशिष्टकुलोद्भतो यथावस्थि-15 तसंसारखभाववेदितया यः 'प्रव्रजितः' त्यक्तराज्यादिगृहपाशबन्धनः परैदेत्तं भोक्तुं शीलमस्य परदत्तभोजी-सम्यक्संयमानुष्ठायी 'गोत्रे उच्चैोत्रे हरिवंशस्थानीय समुत्पन्नोऽपि नैव 'स्तम्भ गर्वमुपयायादिति, किंभूते गोत्रे ?-'अभिमानबद्धे' अभिमानास्पदे इति, एतदुक्तं भवति-विशिष्टजातीयतया सवेलोकाभिमान्योऽपि प्रवजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थ पर हाण्यटन् कथं हास्यास्पदं गर्व कुर्यात, नैवासौ मानं कुर्यादिति तात्पयोथैः ॥१०॥न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह-न हि 'तस्य' लघुप्रकृतेरभिमानोद्धरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, नाभिमानो जात्यादिक ऐहिकामुष्मिकगुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम् , एतच्चोपलक्षणम् , अन्यदपि मदस्थानं न संसारत्राणायेति, यत्पुनः संसारोत्तारकलेन त्राणसमर्थ तद्दर्शयति-ज्ञानं च चरणं च ज्ञानचरणं तमादन्यत्र संसारोत्तारणत्राणाशा न विद्यते, एतच्च सम्यक्खोपबृंहितं सत् सुष्टु चीण सुचीर्ण संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष' इति वचनात् , एवंभूते सत्यपि मोक्षमार्गे 'निष्क्रम्यापि' प्रव्रज्यां गृहीवापि कश्चिदपुष्टधर्मा संसारोन्मुखः 'सेवते अनुतिष्ठत्यभ्यस्यति पौनःपुन्येन विधत्ते अगारिणां-गृहस्थानामङ्ग-कारणं जात्यादिकं मदस्थानं, पाठान्तरं वा 'अगारिकम्मति अगारिणां कर्म| अनुष्ठानं सावद्यमारम्भ जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेषकर्मक्ष eeeeeeeeeeeeeeees For Private And Personal Page #476 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir १३याथा तथ्याध्य० त्तियुतं सूत्रकृताङ्गं 18|यकारी न भवतीति भावः । देशमोचना तु प्रायशः सर्वेषामेवासुमतां प्रतिक्षणमुपजायत इति ॥११॥ पुनरप्यभिमानदोषाविर्भावशीलाङ्का-18 नायाह-बाह्येनार्थेन निष्किञ्चनोऽपि भिक्षणशीलो भिक्षु:-परदत्तभोजी तथा सुष्टु रूक्षम्-अन्तप्रान्तं वल्लचणकादि तेन जीविचार्यायवृ- तुं-प्राणधारणं कर्तु शीलमस्य स सुरूक्षजीवी, एवंभूतोऽपि यः कश्चिद्गौरवप्रियो भवति तथा 'श्लोककामी' आत्मश्लाघाभिलाषी भवति, स चैवंभूतः परमार्थमबुध्यमान एतदेवाकिञ्चनवं सुरूक्षजीविखं वाऽऽत्मश्लाघातत्परतया आजीवम्-आजीविकामा | त्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे विपर्यासं-जातिजरामरणरोगशोकोपद्रवमुपैति-गच्छति, तदुत्तरणायाभ्युद्यतो ॥२३६॥ | वा तत्रैव निमजतीत्ययं विपर्यास इति ॥ १२ । यसादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तस्मादमीभिः शिष्यगुणैर्भाव्यमित्याह जे भासवं भिक्खु सुसाहवादी, पडिहाणवं होइ विसारए य । आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेजा ॥ १३ ॥ एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्सेजा। अहवाऽवि जे लाभमयावलित्ते, अन्नं जणं खिसति वालपन्ने ॥ १४ ॥ पन्नामयं चेव तवोमयं च, णिन्नामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से ॥ ॥ १५॥ एयाइं मयाइं विगिंच धीरा, ण ताणि सेवंति सुधीरधम्मा । ते सबगोत्तावगया महेसी, उच्चं अगोत्तं च गतिं वयंति ॥ १६ ॥ 09999990000 ॥२३६॥ For Private And Personal Page #477 -------------------------------------------------------------------------- ________________ radhana Kendra www.kobatirth.org Acharya Shri Kailashsage yanmandir भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् 'भिक्षुः साधुः, तथा सुष्टु साधु-शोभनं हितं मितं प्रियं वदितुं शीलमस्येत्यसौसुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः तथा प्रतिभा प्रतिभानम्-औत्पत्तिक्यादिबुद्धिगुणसमन्वितखेनोत्पन्नप्रतिभवं तत्प्रतिभानं विद्यते यस्यासौ प्रतिभानवान्-अपरेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुषः कं च देवताविशेष प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासनप्रतिभतया (ऽवेत्य) यथायोगमाचष्टे, तथा 'विशारद: अर्थग्रहणसमर्थो बहुप्रका| रार्थकथनसमर्थो वा, चशब्दाच्च श्रोत्रभिप्रायज्ञः, तथा आगाढा-अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा-बुद्धिर्यस्यासावागाढप्रज्ञा, तथा सुष्ठ विविध भावितो-धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सत्यभाषादिभिगुणैः शोभनः साधुर्भवति, यश्चैभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात् , तद्यथा-अहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोस्कर्षवानन्यं जनं स्वकीयया प्रज्ञया 'परिभवेत्' अवमन्येत, तथाहि-किमनेन वाककुण्ठेन दुर्दुरूढेन कुण्डिकाकासकल्पेन खमूचिना कार्यमस्ति ? कचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तम्- "अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण ॥१॥" इत्यादि ॥१३॥ साम्प्रतमेतदोषाभिधित्सयाऽऽह'एवम्' अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्ष कुर्वन्नशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौ 'समाधिं' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वा न प्राप्तो भवति, उपर्येवासौ परमार्थोदन्वतः प्लवते, क एवंभूतो भवतीति दर्शयति यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः खप्रज्ञया भिक्षुः 'उत्कर्षेद' गवं कुर्यात् , नासौ समाधि Reseeeeeeeeeeee For Private And Personal Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavi d hana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandie किमन्यः खोदरभनन्दति परिभलता भवति, तदा सूत्रकृताङ्ग || प्राप्तो भवतीति प्राक्तनेन संबन्धः, अन्यदपि मदस्थानमुद्दट्टयति-'अथवे'ति पक्षान्तरे, यो ह्यल्पान्तरायो लब्धिमानात्मकृते [81 १३ याथा शीलाङ्का- | परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽ- तथ्याध्या चार्यायवृ- न्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसहत्ति निन्दति परिभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासंस्तारकाद्युपकरणोत्तियुतं त्पादको विद्यते, किमन्यैः खोदरभरणव्यग्रतया काकप्रायः कृत्यमस्तीत्येवं 'बालप्रज्ञो' मुर्खप्रायोऽपरजनापवादं विदध्यादिति, &॥१४॥ तदेवं प्रज्ञामदावलेपादन्यसिन् जने निन्द्यमाने बालसदृशैर्भूयते यतोऽतः प्रज्ञामदो न विधेयो, न केवलमयमेव न विधेयः ॥२३७॥ अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तदर्शयितुमाह-प्रज्ञया-तीक्ष्णबुद्ध्या मदः प्रज्ञामदस्तं च, तपोमदं च निश्चयेन नामयेन्निर्नामयेद्-अपनयेद्, अहमेव यथाविधशास्त्रार्थस्य वेत्ता तथाऽहमेव विकृष्टतपोविधायी नापि च तपसो ग्लानिमुपगच्छामीत्येवंरूपं मदं न कुर्यात, तथा उच्चैर्गोत्रे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदं च नामयेदिति । आ-समन्ताज्जीवन्त्यनेनेत्याजीव:-अर्थनिचयस्तं गच्छति-आश्रयत्यसावाजीवगः-अर्थमदस्तं च चतुर्थ नामयेत्, चशब्दाच्छेपानपि मदानामयेत् , तन्नामनाच्चासौ 'पण्डितः' तत्त्ववेत्ता भवति, तथाऽसावेव समस्तमदापनोदक उत्तमः पुद्गल-आत्मा | भवति, प्रधानवाची वा पुदलशब्दः, ततश्चायमर्थः-उत्तमोत्तमो-महतोऽपि महीयान् भवतीत्यर्थः ॥१५॥ साम्प्रतं मदस्थानानामकरणीयखमुपदश्योपसंजिहीर्घराह-'एतानि प्रज्ञादीनि मदस्थानानि संसारकारणलेन सम्यक परिज्ञाय 'विगिच'त्ति पृथ-18 ॥२३७|| कुर्यादात्मनोऽपनयेदितियावत् , धी:-बुद्धिस्तया राजन्त इति धीरा-विदितवेद्या नैतानि जात्यादीनि मदस्थानानि सेवन्ति-अनुतिष्ठन्ति, के एते ?-ये सुधीरः-सुप्रतिष्ठितो धर्मः-श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदस्थाना For Private And Personal Page #479 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kcbatrth.org Acharya Shri Kailas a nmanat महर्षयस्तपोविशेषशोषितकल्मषाः सर्वमादुच्चैर्गोत्रादेरपगता गोत्रापगताः सन्त उच्चां-मोक्षाख्यां सर्वोत्तमा वा गतिं व्रजन्ति-श गच्छन्ति, चशब्दात्पञ्चमहाविमानेषु कल्पातीतेषु वा व्रजन्ति, अगोत्रोपलक्षणाच्चान्यदपि नामकर्मायुष्कादिकं तत्र न विद्यत इति द्रष्टव्यम् ॥ १६ ॥ किञ्चभिक्खू मुयच्चे तह दिट्ठधम्मे, गामं च णगरं च अणुप्पविस्सा । से एसणं जाणमणेसणं च, अन्नस्स पाणस्स अणाणुगिद्धे ॥ १७ ॥ अरति रति च अभिभूय भिक्खू , बहुजणे वा तह एगचारी। एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥ १८ ॥ सयं समेच्चा अदुवाऽवि सोच्चा, भासेज धम्म हिययं पयाणं । जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥१९॥ केसिंचि तक्काइ अबुज्झ भावं, खुद्दपि गच्छेज असदहाणे । आउस्स कालाइयारं वघाए, लद्धाणुमाणे य परेसु अटे ॥ २०॥ ४ स एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः, तं विशिनष्टि-मृतेव स्नानविलेपनादिसंस्काराभावाद -तनुः शरीरं यस्य स | मृतार्चः यदिवा मोदनं मुन् तद्भूता शोभनार्चा-पद्मादिका लेश्या यस्य स भवति मुदर्चः-प्रशस्तलेश्यः, तथा दृष्टः-अवगतो For Private And Personal Page #480 -------------------------------------------------------------------------- ________________ Shri Mahal Yadhana Kendra www.kobatirth.org Acharya Shri KailashX Gyanmandir सूत्रकृताङ्गं शीलाङ्काचायायवृ. त्तियुतं ॥२३॥ | यथावस्थितो धर्मः-श्रुतचारित्राख्यो येन स तथा, स चैवंभूतः कचिदवसरे ग्राम नगरमन्यद्वा मडम्बादिकमनुप्रविश्य भिक्षार्थ-11 १३ याथा | मसावुत्तमधृतिसंहननोपपन्नः सन्नेषणां-गवेषणग्रहणैषणादिकां 'जानन्' सम्यगवगच्छन्ननेषणांच-उद्गमदोषादिकां तत्परिहारं तथ्याध्य० विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा 'अननुगृद्धः अनध्युपपन्नः सम्यग्विहरेत् , तथाहि-स्थविरकल्पिका द्विच-1 खारिंशद्दोषरहितां भिक्षां गृह्णीयुः, जिनकल्पिकानां तु पञ्चखभिग्रहो द्वयोर्ग्रहः, ताश्चेमाः-'संसट्ठमसंसट्टा उद्धड तह होति अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥' अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा बनेषणेत्येवमेषणा| नेषणाभिज्ञः कचित्प्रविष्टः सन्नाहारादावमूर्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति॥१७॥ तदेवं भिक्षोरनुकूलविषयोपलब्धिमतोऽप्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवंभावयुक्ततया च मृतकल्पदेहस्य सुदृष्टधर्मण एषणानेषणाभिज्ञस्यानपानादावमूर्छितस्य सतः कचिद् ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादुष्ष्यात् सा चापनेतव्येत्येतदाह-महामुनेर| प्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्कर्मोदयादरतिः संयमे समुत्पधेत तां चोत्पन्नामसौ भिक्षुः संसारखभावं परिगणय्य तिर्यकारकादिदुःखं चोत्प्रेक्षमाणः स्वल्पं च संसारिणामायुरियेवं विचिन्त्याभिभवेद् , अभिभूय चासावेकान्त| मौनेन व्यागृणीयादित्युत्तरेण संबन्धः, तथा रतिं च 'असंयमें सावधानुष्ठाने अनादिभवाभ्यासादुत्पन्नामभिभवेदभिभूय च संयमोयुक्तो भवेदिति । पुनः साधुमेव विशिनष्टि-बहवो जनाः-साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एव चरति तच्छीलश्चैकचारी, स च प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात् , स च बहुजन एकाकी वा केनचित्पृ१ संसृष्टाऽसंसृष्टा उद्धृता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमिका ॥ १ ॥ Eeeeeeeeee व सुदृष्टधर्मण एषणानेषणा रातररतिश्च संयमे सान्तप्रान्तवल्लच For Private And Personal Page #481 -------------------------------------------------------------------------- ________________ Shri Mahav www.kobatirth.org a dhana Kendra y armandir Acharya Shri Kailassag टोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यदा संयमावाधया किञ्चित्धर्मसंबद्धं ब्रूयात् , किं परिगणय्यैतत्कुर्यादित्याह, यदिवा किमसौ ब्रूयादिति दर्शयति-'एकस्य' असहायस्य जन्तोः शुभाशुभसहायस्य 'गतिः' गमनं पर| लोके भवति, तथा आगतिः-आगमनं भवान्तरादुपजायते कर्मसहायस्यैवेति, उक्तं च-"एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् ।। | जायते म्रियते चैक, एको याति भवान्तरम् ॥१॥" इत्यादि । तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एतद्विगणय्य मुनीनामयं मौन:-संयमस्तेन तत्प्रधानं वा ब्रूयादिति ॥ १८॥ किश्चान्यत्-'वयम्' आत्मना परोपदेशमन्तरेण | 'समेत्य' ज्ञाखा चतुर्गतिकं संसारं तत्कारणानि च मिथ्याखाविरतिप्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षं तत्का| रणानि च सम्यग्दर्शनज्ञानचारित्राण्येतत्सर्व खत एवावबुध्यान्यस्माद्वाऽऽचार्यादेः सकाशाच्छुखाऽन्यसै मुमुक्षवे 'धर्म श्रुतचारित्राख्यं भाषेत, किंभूतं -प्रजायन्त इति प्रजा:-स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्म ब्रूयादिति । । | उपादेयं प्रदर्य हेयं प्रदर्शयति-ये 'गर्हिता. जुगुप्सिता मिथ्याखाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त 8 | इति सनिदानाः प्रयुज्यन्त इति प्रयोगा-व्यापारा धर्मकथाप्रबन्धा वा ममामात्सकाशाकिश्चित् पूजालाभसंस्कारादिकं भविष्यती-| | त्येवंभूतनिदानाऽऽशंसारूपास्तांश्चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो 'न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगाः, तद्यथा कुतीर्थिकाः सावद्यानुष्ठानरता निःशीला निव्रताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्घट्टनया मर्मवेधिनः सुधीरधर्माणो वाकण्टकान् 'न सेवन्ते' न ब्रुवत इति ॥१९॥ किश्चान्यत्-केषाश्चिन्मिथ्यादृष्टीनां कुतीर्थिकभावितानां खदर्शनाऽअहिणां 'तर्कया' वितर्केण स्वमतिपर्यालोचनेन 'भावम्' अभिप्रायं दुष्टान्तःकरणवृत्तिखमबुद्धा कश्चित्साधुःश्रावको वा For Private And Personal Page #482 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsa a nmandir सूत्रकृताङ्ग स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात् , स च तीर्थिकस्तद्वचः 'अश्रद्दधानः' अरोचयनप्रतिपद्यमानोऽतिकटुकं || १३ याथा शीलाङ्का-19 भावयन् 'क्षुद्रत्वमपि गच्छेद्' तद्विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्येति । क्षुद्रखगमनमेव दर्शयति-स|| तथ्याध्य० चार्यायवृ-९ निन्दावचनकुपितो वक्तुर्यदायुस्तस्यायुषो 'व्याघातरूपं' परिक्षेपस्वभावं कालातिचार-दीर्घस्थितिकमप्यायुः संवर्तयेत् , एतदुक्तं । त्तियुतं | भवति-धर्मदेशना हि पुरुषविशेष ज्ञाखा विधेया, तद्यथा-कोऽयं पुरुषो राजादिः ? कं च देवताविशेषं नतः ? कतरद्वा ॥२३९॥ दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाऽयमित्येवं सम्यक् पूरिज्ञाय यथाहं धर्मदेशना विधेया, यश्चैतदबुवा किश्चिद्धर्मदेशनाद्वारेण परविरोधकद्वचो ब्रूयात् स परमादेहिकामुष्मिकयोमरणादिकमपकारं प्राप्नुयादिति, यत एवं ततो लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः 'परेषु' प्रतिपाद्येषु यथायोगं यथाहप्रतिपत्त्या 'अर्थान्' सद्धर्मप्ररूपणादिकान् जीवादीन् वा |स्वपरोपकाराय ब्रूयादिति ॥२०॥ अपि च कम्मं च छंदं च विगिंच धीरे, विणइज्ज उ सबओ(हा) आयभावं । रूवेहिँ लुप्पंति भयावहेहिं, विजं गहाया तसथावरेहिं ॥२१॥ न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सइ णो करेजा। सव्वे अणटे परिवजयंते, अणाउले या अकसाइ भिक्खू ॥२२॥ आहत्तहीयं समुपेहमाणेसवेहिं |॥२३९॥ पाणेहिं णिहाय दंड। णो जीवियं णो मरणाहिकंखी, परिवएजा वलयाविमुक्के [ मेहावी वलयविप्पमुक्के] ॥२३॥ त्तिबेमि॥इति श्रीआहत्तहियंनाम त्रयोदशमध्ययनं समत्तं ॥ (गाथा० ५९१) For Private And Personal Page #483 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsaga #yanmandir 'धीरः' अक्षोभ्यः सद्बुद्ध्यलङ्कृतो वा देशनावसरे धर्मकथाश्रोतुः 'कर्म' अनुष्ठानं गुरुलघुकर्मभावं वा तथा 'छन्दम्' अभिप्रायं सम्यक् 'विवेचयेत्' जानीयात् , ज्ञाखा च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनां कुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्थावगमो भवति यथा च मनो न दृष्यते, अपि तु प्रसन्नता व्रजति, एतदभिसंधिमानाह-विशेषेण नयेद-अपनयेत पर्षदः | 'पापभावम्' अशुद्धमन्तःकरणं, तुशब्दाद्विशिष्टगुणारोपणं च कुर्यात् , 'आयभावं' ति कचित्पाठः, तस्सायमर्थः-'आत्मभाव:' अनादिभवाभ्यस्तो मिथ्याखादिकस्तमपनयेत् , यदिवाऽऽत्मभावो-विषयगृध्नुताऽतस्तमपनयेदिति । एतद्दर्शयति-'रूपैः' नयनमनोहारिभिः स्त्रीणामङ्गप्रत्यङ्गार्द्धकटाक्षनिरीक्षणादिभिरल्पसत्त्वा विलुप्यन्ते' सद्धर्माद्धाध्यन्ते, किंभूत रूपैः ?-'भयावहै।' भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिकाविकर्तनादिका विडम्बनाः | प्रादुर्भवन्ति जन्मान्तरे च तिर्यड्नरकादिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं 'विद्वान्' पण्डितो धर्मदेश| नाभिज्ञो गृहीला पराभिप्रायं-सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् ॥ २१॥ पूजासत्कारादिनिरपेक्षेण च सर्वमेव तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह-साधुर्देशनां विदधानो न पूजनं-वस्त्रपात्रादिलाभरूपम| भिकाङ्ग्रेनापि श्लोकं-श्लाघां कीर्तिम् आत्मप्रशंसां 'कामयेद्' अभिलषेत् , तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथादिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद् , अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिकं कथयेत् , उपसंहारमाह-'सर्वाननान्' पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् | & 'वर्जयन्' परिहरन् कथयेद् 'अनाकुल' सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥ २२ ॥ सर्वाध्ययनोपसंहारार्थमाह Xekceeeeeeeeeeeeeeeeeeeee For Private And Personal Page #484 -------------------------------------------------------------------------- ________________ Shri Mahar a thana Kendra www.kcbarth.org Acharya Shri Kailash सूत्रकृताङ्गं & 'आहत्तहीय' मित्यादि, यथातथाभावो याथातथ्यं-धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्त्वं सूत्रानुगतं सम्यक्त्वं चारित्रं 8| १३याथा शीलाङ्का-४ वा तत् 'प्रेक्षमाणः' पर्यालोचयन् सूत्रार्थ सदनुष्ठानतोऽभ्यस्यन् 'सर्वेषु' स्थावरजङ्गमेषु सूक्ष्मवादरभेदभिन्नेषु पृथिवीकायादिषु । तथ्याध्य० चार्यांय- दण्ड्यन्ते प्राणिनो येन स दण्डः-प्राणव्यपरोपणविधिस्तं 'निधाय' परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्म नोल्लङ्गयेदिति । त्तियुतं एतदेव दर्शयति-'जीवितम्' असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकासी सा(क्षे)त् परीषहपराजितो ॥२४॥ वेदनासमुद्घात(समव)हतो वा तद्वेदनाम(भि)सहमानो जलानलसंपातापादितजन्तूपमर्दैन नापि मरणाभिकाजी स्यात् । तदेवं | | याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिखूपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानं चरेद्-उद्युक्तविहारी भवेत् 'मेधावी' मर्यादा-18 | व्यवस्थितो विदितवेद्यो वा वलयेन-मायारूपेण मोहनीयकर्मणा वा विविधं प्रकर्षेण मुक्तो विषमुक्त इति । इतिः परिसमाप्त्यर्थे । |ब्रवीमीति पूर्ववत् ॥ २३॥ समाप्तं च याथातथ्यं त्रयोदशमध्ययनमिति ।। | ॥२४॥ For Private And Personal Page #485 -------------------------------------------------------------------------- ________________ Shri Mahav d hana Kendra www.kcbatrth.org Acharya Shri Kailashag a nmandir अथ ग्रन्थनामकं चतुर्दशमध्ययनं प्रारभ्यते । उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने याथातथ्यमिति सम्यश्चारित्रमभिहितं, तच बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्त्यागश्चानेनाध्ययनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागो विधेय इति । नामनिष्पन्ने तु निक्षेपे आदानपदाद्गुणनिष्पन्नवाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाह गंयो पुव्वुद्दिवो दुविहो सिस्सो य होति णायव्यो । पव्वावण सिक्खावण पगयं सिक्खावणाए उ ॥ १२७ ॥ । सो सिक्खगो य दुविहो गहणे आसेवणाय णायव्यो । गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य ॥१२८॥ | आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहो उत्तरगुण बारसविहो उ ॥ १२९॥ आयरिओऽविय दुविहो पव्वावंतो व सिक्खवंतो य । सिक्खावंतो दुविहो गहणे आसेवणे चेव ॥ १३०॥ गाहावितो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण उत्तरगुणे दुविहो आसेवणाए उ ॥ १३१॥ । ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदमिन यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो 'द्विविधो द्विप्रकारो ज्ञातव्यो भव eceaeeeeeeeeeeeeos सुत्रकृ. ४१ For Private And Personal Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir W adhana Kendra www.kobatirth.org Acharya Shri Kailashsakeyanmandir १४ ग्रन्थाध्ययनं. त्तियुतं मूत्र कृताङ्गति , तद्यथा-प्रव्रज्यया शिक्षया च, यस्य प्रव्रज्या दीयते शिक्षा वा यो ग्राह्यते स द्विप्रकारोपि शिष्यः, इह तु] पुनः शिक्षाशि-10 शीलाङ्का- ष्येण 'प्रकृतम्' अधिकारो यः शिक्षां गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः । यथाप्रतिज्ञातमधिकृत्याह-यः शिक्षां गृह्णाति चार्यायवृ शैक्षकः स द्विविधो-द्विप्रकारो भवति, तद्यथा-ग्रहणे प्रथममेवाचार्यादेः सकाशाच्छिक्षां-इच्छामिच्छातहक्कारादिरूपां गृह्णाति शिक्षति, तथा शिक्षितां चाभ्यस्थति-अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः शिष्यो ज्ञातव्यो भवति, तत्रापि ॥२४॥ ग्रहणपूर्वकमासेवनमितिकृताऽऽदावेव ग्रहणशिक्षामाह-शिक्षाया 'ग्रहणे' उपादानेधिकृते त्रिविधो भवति शैक्षकः, तद्यथा| सूत्रेऽर्थे तदुभये च, सूत्रादीन्यादावेव गृह्णन् मूत्रादिशिक्षको भवतीति भावः ॥ साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनाम|धिकृत्याह-यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा-'मूलगुणे' मूलगुणविषये आसेव| मानः सम्यग्मूलगुणानामनुष्ठानं कुर्वन् तथा 'उत्तरगुणे च' उत्तरगुणविषयं सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवनाशिक्षको भवति, तत्रापि मूलगुणे पश्चप्रकार:-प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणात्पञ्चविधो भवति मूलगुणेष्वासेवनाशिक्षकः, तथोत्तरगुणविषये सम्यकापिण्डविशुद्ध्यादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः'पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि ॥१॥ यदिवा सेत्स्वप्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणवेनाधिकृत्याह-'उत्तरगुणे' उत्तरगुणविषये तपो द्वादशभेदभिन्न यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति ॥ शिष्यो ह्याचार्यमन्तरेण न भवत्यत आचार्यनिरूपणमा(णाया)ह-शिष्यापेक्षया १ पिण्डस्य या विशोधिः समितयो भावनास्तपो द्विविधम् । प्रतिमा अभिग्रहा अपि चोत्तरगुणा (इति) विजानीहि ॥ १॥ २ सत्स्वप्येते प्र० । ॥२४॥ For Private And Personal Page #487 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir KA हि आचार्यो 'द्विविधो द्विभेदः, एको यः प्रव्रज्यां ग्राहयत्यपरस्तु यः शिक्षामिति, शिक्षयनपि द्विविधः-एको यः शिक्षाशास्त्रं ग्राहयति-पाठयत्यपरस्तु तदर्थ दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति-सम्यगनुष्ठानं कारयति । तत्र सूत्रार्थतदुभयभेदाद् ग्राहयन्नप्याचार्यस्त्रिधा भवति । आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद्द्विविधो भवति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं कस्तं | सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् गंथं विहाय इह सिक्खमाणो, उहाय सुबंभचेरं वसेजा । ओवायकारी विणयं सुसिक्खे, जे छेय विप्पमायं न कुज्जा ॥१॥ जहा दियापोतमपत्तजातं, सावासगा पवित्रं मन्नमाणं । तमचाइयं तरुणमपत्तजातं, ढंकाइ अवत्तगमं हरेजा ॥२॥ एवं तु सेहंपि अपुटधम्म, निस्सारियं वुसिमं मन्नमाणा। दियस्स छायं व अपत्तजायं, हरिंसु णं पावधम्मा अणेगे ॥३॥ ओसाणमिच्छे मणुए समाहि, अणोसिए गंतकरिंति णच्चा। ओभासमाणे दवियस्स वित्तं, ण णिकसे बहिया आसुपन्नो ॥४॥ 'इह' प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोत्थितो ग्रथ्यते आत्मा येन स ग्रन्थो धनधान्यहिरण्यद्विपदचतुष्पदादि-15 |'विहाय त्यक्ता प्रव्रजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामासेवनारूपां च शिक्षां च कुर्वाणः-सम्यगासेवमानः सुष्टु-18 teeeeeeeeeeeeeeee For Private And Personal Page #488 -------------------------------------------------------------------------- ________________ Shri Mahav radhana Kendra सूत्रकृताङ्ग शीलाङ्का चाय तियुतं ॥२४२॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | शोभनं नवभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं 'वसेत्' तिष्ठेत्, यदिवा 'सुब्रह्मचर्य' मिति संयमस्तद् आवसेत् तं सम्यक् कुर्यात्, आचार्यान्तिके यावज्जीवं वसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातो-निर्देशस्तत्कार्यवपातका| री - वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते- अपनीयते कर्म येन स विनयस्तं सुष्ठु शिक्षेद् - विदध्यात् ग्रहणा सेवनाभ्यां | विनयं सम्यक् परिपालयेदिति । तथा यः 'छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति ॥ १ ॥ यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छा|न्निर्गत्य एकाकिविहारितां प्रतिपद्यते स च बहुदोषभाग् भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह - 'यथेति दृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः पक्षिशिशुरव्यक्तः, तमेव विशिनष्टि - पतन्ति - गच्छन्ति तेनेति पत्रं - पक्षपुटं न विद्यते पत्र - | जातं - पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात् खनीडात् लवितुम् - उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयं' ति पक्षाभावाद्गन्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं 'ढङ्कादयः' क्षुद्रसत्त्वाः पिशिताशिन: 'अव्यक्तगमं' गमनाभावे नंष्टुमसमर्थं 'हरेयुः' चश्चादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति ॥ २ ॥ एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं प्रदर्शयितुमाह - 'एव' मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्तता प्रतिपादिता इह वपुष्टध|र्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं स्वनीडान्निर्गतं क्षुद्रसच्या विनाशयन्ति एवं शिक्षकमभिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् 'अपुष्टधर्माणं' सम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माण: पाषण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्रान्निः - For Private And Personal १४ ग्रन्थाध्ययनं. ॥२४२॥ Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavid y adhana Kendra www.kobatirth.org Acharya Shri Kailashsach@ yanmandir सारयन्ति, निःसारितं च सन्तं विषयोन्मुखतामापादितमपगतपरलोकभयमसाकं वैश्यमित्येवं मन्यमानाः यदिवा 'बुसिमन्ति चारित्रं तद् असदनुष्ठानतो निःसारं मन्यमाना अजातपक्षं 'द्विजशावमिव' पक्षिपोतमिव ढङ्कादयः पापधर्माणो मिथ्याखाविरतिप्रमादकषायकलुषितान्तरात्मानः कुतीर्थिकाः खजना राजादयो वाऽनेके बहवो हृतवन्तो हरन्ति हरिष्यन्ति चेति, कालत्रयोपलक्षणार्थ भूतनिर्देश इति, तथाहि-पाषण्डिका एवमगीतार्थ प्रतारयन्ति, तद्यथा-युष्मदर्शने नाग्निप्रज्वालनविषापहारशिखाच्छेदादिकाः प्रत्यया दृश्यन्ते, तथाणिमाद्यष्टगुणमैश्चर्य च नास्ति, तथा न राजादिभिर्बहुभिराश्रितं, याऽप्यहिंसोच्यते भवदागमे सापि जीवाकुलखाल्लोकस्य दुःसाध्या, नापि भवतां स्नानादिकं शौचमस्तीत्यादिकाभिः शठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, खजनादयश्चैवं विप्रलम्भयन्ति, तद्यथा-आयुष्मन् ! न भवन्तमन्तरेणास्माकं कश्चिदस्ति पोषकः पोष्यो वा, खमेवासाकं सर्वखं, त्वया विना सर्व शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन सद्धर्माच्यावयन्ति, एवं राजादयोऽपि द्रष्टव्याः, तदेवमपुष्टध-18 र्माणमेकाकिनं बहुभिः प्रकारैः प्रतार्यापहरेयुरिति ॥३॥ तदेवमेकाकिनः साधोर्यतो बहवो दोषाः प्रादुर्भवन्ति अतः सदा ४ गुरुपादमूले स्थातव्यमित्येतद्दर्शयितुमाह-'अवसानं गुरोरन्तिके स्थानं तद्यावजीवं 'समाधि' सन्मार्गानुष्ठानरूपम् 'इच्छेदू' | अभिलपेत् 'मनुजो' मनुष्यः साधुरित्यर्थः, स एव च परमार्थतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाहयति, तच्च सदा गुरोरन्तिके || व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता निर्वाह्यते नान्यथेत्येतदर्शयति-गुरोरन्तिके 'अनुषितः' अव्यवस्थितः खच्छन्दविधायी समाधेः सदनुष्ठानरूपस्य कर्मणो यथाप्रतिज्ञातस्य वा नान्तकरो भवतीत्येवं ज्ञात्वा सदा गुरुकुलवासोऽनुसतव्यः, तद्र१ समाप्तावितिस्तेन न प्रथमा। For Private And Personal Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa k yanmandir शीलाङ्का सूत्रकृताङ्गं हितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तं च-"न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं 81 १४ग्रन्धा15 पश्यत नृत्यं मयूरस्य ॥१॥" तथाजां गलविलग्नवालुकां पाणिप्रहारेण प्रगुणां दृष्ट्राऽपरोऽनुपासितगुरुरज्ञो रात्री संजातगल ध्ययनं. चाीयवृ गण्डां पाणिप्रहारेण व्यापादितवान् , इत्यादयः अनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानया मर्यादया| त्तियुतं गुरोरन्तिके स्थातव्यमिति दर्शयति–'अवभासयन्' उद्भासयन् सम्यगनुतिष्ठन् 'द्रव्यस्य' मुक्तिगमनयोग्यस्य सत्साधो रागद्वेषर॥२४३॥ 1 हितस्य सर्वज्ञस्य वा वृत्तम्-अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद् , धर्मकथिकः कथनतो वोद्भासयेदिति । तदेवं यतो गुरुकुलवासो || बहनां गुणानामाधारो भवत्यतो 'न निष्कसेत् न निर्गच्छेत् गच्छाद्र्वन्तिकाद्वा बहिः, खेच्छाचारीन भवेद, 'आशुमज्ञ' इति | क्षिपप्रज्ञः, तदन्तिके निवसन् विषयकषायाभ्यामात्मानं हियमाणं ज्ञाखा क्षिप्रमेवाचार्योपदेशात्वत एव वा 'निवर्तयति' सत्समाधौ व्यवस्थापयतीति ॥४॥ तदेवं प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्भावयन्नाहजे ठाणओ य सयणासणे य, परक्कमे यावि सुसाहुजुत्ते । समितीसु गुत्तीसु य आयपन्ने, वि ॥२४३॥ __ यागरिते य पुढो वएजा ॥ ५॥ सदाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिवएज्जा । निदं च भिक्खू न पमाय कुजा, कहंकहं वा वितिगिच्छतिन्ने ॥ ६ ॥ डहरेण वुड्ढेणाणुसासि 9929999999990090sa किन्छ For Private And Personal Page #491 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsa o yanmandir ए उ, रातिणिएणावि समवएणं । सम्मं तयं थिरतो णाभिगच्छे, णिजंतए वावि अपारए से ॥७॥ विउट्टितेणं समयाणुसिट्टे, डहरेण वुड्ढेण उ चोइए य । अञ्चुट्टियाए घडदासिए वा, अगारिणं वा समयाणुसि? ॥ ८॥ यो हि निर्विण्णसंसारतया प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासतः 'स्थानतश्च स्थानमाश्रित्य तथा शयनत आसनतः, | एकश्चकारः समुच्चये द्वितीयोऽनुक्तसमुच्चयार्थः चकाराद्गमनमाश्रित्यागमनं च तथा तपश्चरणादौ पराक्रमतच, (सु) साधोः-उद्यु-18 तविहारिणो ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः, सुसाधुर्हि यत्र स्थानं-कायोत्सर्गादिकं विधत्ते तत्र सम्यक् प्रत्युपेक्षणा-18 दिकां क्रियां करोति, कायोत्सर्ग च मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्भवं | 18| कायं चोदितकाले गुरुभिरनुज्ञातः खपेत् , तत्रापि जाग्रदिव नात्यन्तं निःसह इति । एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचित-18 गात्रेण खाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सुसाधर्भवतीति स्थितमाह अपिच-गुरुकुलवासे निवसन् पञ्चसु समितिष्वीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसृषु च गुप्तिषु प्रविचाराप्रविचाररूपासु 1४आगता-उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञा-संजातकर्तव्याकर्तव्यविवेकः खतो भवति, परस्यापि च 'व्याकुर्वन् कथयन् पृथक || पृथग्गुरोः प्रसादात्परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितखरूपप्रतिपालनं तत्फलं च 'वदेत्' प्रतिपादयेदिति ॥५॥ ईर्या For Private And Personal Page #492 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृत्तियुतं ॥२४४॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | समित्याद्युपेतेन यद्विधेयं तद्दर्शयितुमाह - 'शब्दान्न' वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् 'श्रुत्वा' समाकर्ण्याथवा 'भैर| वान्' भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनत्वेनाशोभनलेन वा गृह्णातीत्याश्रवो नाश्रवोऽनाश्रवः तेष्वनुकू| लेषु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो - मध्यस्थो रागद्वेषरहितो भूला परि-समन्ताद् व्रजेत् परिव्रजेत् संयमानुष्ठायी |भवेत्, तथा 'निद्रां च' निद्राप्रमादं च 'भिक्षुः' सत्साधुः प्रमादाङ्गलान कुर्यात्, एतदुक्तं भवति — शब्दाश्रवनिरोधेन विषयप्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकपायादिकं न विदध्यात् । तदेवं गुरुकुलवासात् स्थानशयनासन समिति गुप्तिष्वागतप्रज्ञः प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथंकथमपि विचिकित्सां - चित्तविप्लुति| रूपां [वि]तीर्णः - अतिक्रान्तो भवति, यदिवा मगृहीतोऽयं पञ्चमहाव्रतभारोऽतिदुर्वहः कथं कथमप्यन्तं गच्छेद् ?, इत्येवंभूतां | विचिकित्सां गुरुप्रसादाद्वितीर्णो भवति, अथवा यां काश्चिच्चित्तविप्लुतिं देशसर्वगतां तां कृत्स्नां गुर्वन्तिके वसन् वितीर्णो भवति अन्येषामपि तदपनयनसमर्थः स्यादिति ॥ ६ ॥ किञ्चान्यत् स गुर्वन्तिके निवसन् कचित् प्रमादस्खलितः सन् वयःपर्या| याभ्यां क्षुल्लकेन - लघुना 'चोदितः' प्रमादाचरणं प्रति निषिद्ध:, तथा 'वृद्धेन वा' वयोऽधिकेन श्रुताधिकेन वा 'अनुशा - सितः' अभिहितः, तद्यथा - भवद्विधानामिदमीदृक् प्रमादाचरणमासेवितुमयुक्तं, तथा 'रत्नाधिकेन वा' प्रव्रज्यापर्यायाधिकेन | श्रुताधिकेन वा समवयसा वा 'अनुशासितः' प्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमप्यनेन द्रमकप्रायेणोत्त| मकुलप्रभूतः सर्वजनसंमत इत्येवं चोदित इत्येवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापि तदनुशासनं सम्यक् स्थिरतः - अपुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत, चोदितश्च प्रतिचोदयेद्, असम्यक् प्रतिपद्यमानश्वासौ संसारस्रोतसा For Private And Personal १४ ग्रन्थाध्ययनं • ॥२४४॥ Page #493 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir 'नीयमान' उह्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवस्य पारगो भवति । यदिवाऽचार्यादिना सदुपदेशदानतः प्रमाद-18 स्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति ॥७॥ साम्प्रतं खपक्षचोदनानन्तरत:(रं)स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितो व्युत्थितः-परतीर्थिको गृहस्थोवा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः खसमयेन, तद्यथा-नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा व्युत्थितः-संयमाद्बष्टस्तेनापरः साधुः स्खलितःसन् खसमयेन-अर्हत्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् 'चोदित आगमंप्रदाभिहितः, | तद्यथा-नैतत्वरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्यादृष्ट्यादिना 'क्षुल्लकेन' लघुतरेण वयसा वृद्धेन वा कु सिताचारप्रवृत्तश्चोदितः, तुशब्दात्समानवयसा वा तथा अतीवाकार्यकरणं प्रति उत्थिता अत्युत्थिताः, यदिवा-दासीन अत्यन्तम्18 त्थिता दाखा अपि दासीति, तामेव विशिनष्टि-'घटदास्या' जलवाहिन्यापि चोदितो न क्रोधं कुर्यात् , एतदुक्तं भवति-अत्यु|स्थितयाऽतिकुपितयाऽपि चोदितः स्वहितं मन्यमानः सुसाधुन कुप्येत् , किं पुनरन्येनेति ?, तथा अगारिणां गृहस्थानां यः 'समयः | अनुष्ठानं तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं मन्यमानो मनागपि न मनो दृषयेदिति ॥ ८॥ एतदेवाह ण तेसु कुज्झे ण य पवहेजा, ण यावि किंची फरसं वदेजा। तहा करिस्संति पडिस्सुणेजा, सेयं खु मेयं ण पमाय कुज्जा ॥९॥ वणंसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणेव (तेणावि) मज्झं इणमेव सेयं, जं मे बुहा समणुसासयंति ॥१०॥ अह तेण मूढेण For Private And Personal Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavil Madhana Kendra www.kobatirth.org Acharya Shri Kailashsas yanmandir सूत्रकृताङ्गं शीलाङ्काचार्यायत्तियुतं ॥२४५॥ अमूढगस्स, कायव पूया सविसेसजुत्ता। एओवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति १४ग्रन्था सम्मं ॥ ११ ॥णेता जहा अंधकारंसि राओ, मग्गं ण जाणाति अपस्समाणे । से सूरिअस्स ध्ययनं. अभुग्गमेणं, मग्गं वियाणाइ पगासियंसि ॥ १२ ॥ 'तेषु' खपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न क्रुध्येद् अन्यस्मिन् वा दुर्वचनेऽभिहिते न कुप्येद् एवं च चिन्तयेत्-18| 'आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ? ॥१॥' तथा नाप्यपरेण ९ खतोऽधमेनापि चोदितोऽर्हन्मार्गानुसारेण लोकाचारगत्या वाभिहितः परमार्थ पर्यालोच्य तं चोदकं प्रकर्षेण 'व्यथेत्' दण्डादिप्रहारेण पीडयेत् न चापि किश्चित्परुषं तत्पीडादिकारि 'वदेत् ब्रूयात् , ममैवायमसदनुष्ठायिनो दोषो येनायमपि मामेवं चोद| यति, चोदितश्चैवंविधं भवता असदाचरणं न विधेयमेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवं विधं वाक्यं तथा करिष्यामीत्येवं 18 मध्यस्थवृत्त्या प्रतिशृणुयाद् अनुतिष्ठेच्च-मिथ्यादुष्कृतादिना निवर्तेत, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतद्भयात्कचित्पुनः प्रमादं न कुर्यान्नैवासदाचरणमनुतिष्ठेदिति ॥ ९॥ असार्थस्य दृष्टान्तं दर्शयितुमाह-'वने गहने महाटव्यां दिग्भ्रमेण कस्यचि-2 व्याकुलितमतेर्नष्टसत्पथस्य यथा केचिदपरे कृपाकृष्टमानसा 'अमूढाः' सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां 'हितम्' अशे- ॥२४५॥ पापायरहितमीप्सितस्थानप्रापकं 'मार्ग' पन्थानम् 'अनुशासन्ति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरणमनुशासित आत्मनः श्रेयो मन्यते, एवं तेनाप्यसदनुष्ठायिना चोदितेन न कुपितव्यम् , अपितु ममायमनुग्रह इत्येवं मन्तव्यं, यदे For Private And Personal Page #495 -------------------------------------------------------------------------- ________________ Shri Mahav radhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir eeeeeeeeeeeeeeeee तद बद्धाः सम्यगनुशासयन्ति-सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति मन्तव्यम् ॥१०॥ पुनरप्यस्सार्थस्य पुष्ट्यर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा 'तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य 'अमूढस्य सत्पथोपदेटः पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहृतवान्' अभिहितवान् 'वीरः'। तीर्थकरोऽन्यो वा गणधरादिकः 'अनुगम्य' बुद्धा 'अर्थ' परमार्थ चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा-अहमनेन मिथ्याखवनाजन्मजरामरणाधनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानविनयादिभिः पूजा विधेयेति । अस्मिन्नर्थे बहवो दृष्टान्ताः सन्ति, तद्यथा-'गेहंमि अग्गिजालाउलंमि जह णाम डज्झमाणमि । जो बोहेइ सुयंत सो तस्स जणो परमबंधू ॥१॥जह वा विससंजुत्तं भत्तं निद्धमिह भोत्तुकामस्स । जोवि सदोस साहइ सो तस्स जणो परमबंध ॥२॥॥११॥ अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते-यथा हि सजलजलधराच्छादितबहलान्धकारायां रात्रौ 'नेता' नायकोष्टव्यादौ स्वभ्यस्तप्रदेशोऽपि 'मार्ग' पन्थानमन्धकारावृतखात्स्वहस्तादिकमपश्यन्न जानाति-न सम्यक् परिच्छिनत्ति । स एव प्रणेता 'सूर्यस्य आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिक्चक्रे सम्यगाविभूते पाषाणदरिनिम्नोन्नतादिके मार्ग जानाति-विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षुः परिच्छिनत्ति-दोषगुणविचारणतः सम्यगवगच्छतीति ॥१२॥ |एवं दृष्टान्तं प्रदश्य दार्शन्तिकमधिकृत्याह गेहेऽग्निज्वालाकुले यथा नाम दह्यमाने । यो बोधयति सुप्तं स तस्य जनः परमबान्धवः ॥ १॥ यथा वा विषसंयुक्तं भकं स्निग्धं इह भोक्तुकामस्य योऽपि सदोषं साधयति स तस्य परमबन्धुर्जनः ॥२॥ For Private And Personal Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Adana Kendra www.kobatirth.org Acharya Shri Kallashsach W yanmandir सूत्रकृताङ्गं शीलाङ्काचाीयवृ. त्तियुतं १४ अन्धाध्ययनं. ॥२४६॥ एवं तु सेहेवि अपुट्ठधम्मे, धम्मं न जाणाइ अबुज्झमाणे । से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव ॥ १३ ॥ उडे अहेयं तिरियं दिसासु, तसा य जे थावरा जे य पाणा । सया जए तेसु परिवएज्जा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ॥१५॥ अस्सिं सुठिच्चा तिविहेण तायी, एएसु या संति निरोहमाहु । ते एवमक्खंति तिलोगदंसी, ण भुज्जमेयंति पमायसंगं ॥ १६ ॥ यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटन्यां मार्ग न जानाति सूर्योद्गमेनापनीते तमसि पश्चाजानाति एवं तु 'शिष्यकः' अभिनवप्रवजितोऽपि मूत्रार्थानिष्पन्नः अपुष्टः-अपुष्कलः सम्यगपरिबातो धर्म:-श्रुतचारित्राख्यो दुर्गतिप्रसूतजन्तु-|| धरणखभावो येनासावपुष्टधर्मा, स चागीतार्थः-मूत्रार्थानभिज्ञखादबध्यमानो धर्म न जानातीति-न सम्यक् परिच्छिनत्ति, स| एव तु पश्चाद्गुरुकुलवासाजिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमखानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान | जीवादीन् पदार्थान् पश्यति, इदमुक्तं भवति-यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रतीयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टखगोपवर्गदेवतादयः परिस्फुटा निःशङ्क प्रतीयन्त इति । अपिच कदाचिच्च ||२४६॥ For Private And Personal Page #497 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsaga y amandir Shri Mahavir WYNdhana Kendra www.kabatirth.org क्षुषाऽन्यथाभूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा-मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनिचयोऽज्याकारणापीति । नच सर्वज्ञप्रणीतस्यागमस्य कचिदपि व्यभिचारः, तद्यभिचारे हि सर्वज्ञबहानिप्रसङ्गात् , तत्संभवस्य चासर्वज्ञेन प्रतिषेधुमशक्यखादिति ॥191 ॥ १३ ॥ शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत्कोविदश्च सम्यक मूलोत्तरगुणान् जानाति, तत्र मूलगुणानधिकृत्याह-ऊर्ध्वमधस्तिर्यग दिक्ष विदिक्ष चेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपातविरतिरभिहिता, द्रव्यतस्तु दर्शयति-त्रस्यन्तीति त्रसा:-तेजोवायू द्वीन्द्रियादयश्च, तथा ये च स्थावराः स्थावरनामकर्मोदयवर्तिनः पृथिव्यब्वनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्म-|| बादरपयोप्तकापयोप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु, 'सदा सर्वकालम् , अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः16 परिव्रजेत्-परिसमन्ताद्रजेत् संयमानुष्ठायी भवेत् , भावप्राणातिपातविरतिं दर्शयति-स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावदुर्वचनदण्डप्रहारादिकं, तेष्वपकारिष्वपि मनसापि न मङ्गुलं चिन्तयेद्, 'अविकम्पमान:' संयमादचलन् सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद् , एवं शेषाण्यपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति ॥१४॥ गुरोरन्तिके वसतो विनयमाह-सूत्रमर्थं तदुभयं वा विशिष्टेन-प्रष्टव्यकालेनाचार्यादेवसरं ज्ञाखा प्रजायन्त इति प्रजा-जन्तवस्तासु || प्रजासु-जन्तुविषये चतुर्दशभूतग्रामसंबद्धं कश्चिदाचार्यादिकं सम्यगित-सदाचारानुष्ठायिनं सम्यक् वा समन्ताद्वा जन्तुगतं पृच्छेदिति । स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तदर्शयति-मुक्तिगमनयोग्यो भव्यो द्रव्यं राग१सर्वज्ञप्रणीतागमोक्तपदार्थसंभवस्य, सर्वज्ञसंभवस्येति वा । २ शत्रोरुपकारे बाह्ये वा दुरायतिके खस्य, अन्यथोपकारे द्वेषासंभवात् । Receeeeeeeeeeeeeesesent Leatreeseseeeeeeeeeeeeeeee सूत्रकृ. ४२|| For Private And Personal Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavi r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagh y anmandir se सूत्रकृताङ्गं || द्वेष विरहाद्वा द्रव्यं तस्य द्रव्यस्य-वीतरागस्य तीर्थकरस्य वा वृत्तम्-अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचक्षा || | १४ ग्रन्थाशीलाङ्का- णः सपर्ययाऽयं माननीयो भवति । कथमित्याह-'तद' आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुं शीलमस्य श्रोत्रकारी-यथोपदे-|| ध्ययनं. चार्यायवृ शकारी आज्ञाविधायी सन पृथक पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत्-चेतसि व्यवस्थापयेत, व्यवस्थापनीयं दर्शयति-'सं-11% त्तियुतं | शख्याय' सम्यक् ज्ञाखा 'इम मिति वक्ष्यमाणं केवलिन इदं कैवलिकं-केवलिना कथितं समाधि-सन्मार्ग सम्यगनानादिक मो॥२४७॥ क्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्-विविक्तं हृदये पृथग्व्यवस्थापयेदिति ॥१५॥ किंचान्यत-'अस्मिन' गरुकुलवासे निवसता यच्छुतं श्रुखा च सम्यक् हृदयव्यवस्थापनद्वारेणावधारितं तसिन् समाधिभूते मोक्षमार्गे सुष्टु स्थिखा 'त्रिविधेनेति मनोवाकायकर्मभिः कृतकारितानुमतिभिर्वाऽऽत्मानं त्रातुं शीलमस्येति त्रायी जन्तूनां सदुपदेशदानतस्त्राणकरणशीलो वा तस खपरत्रायिणः, एतेषु च समितिगुप्त्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवति-अशेषद्वन्द्वोपरमो भवति तथा निरोधम्| अशेषकर्मक्षयरूपम् 'आहुः तद्विदः प्रतिपादितवन्तः, क एवमाहुरित्याह-त्रिलोकम्-ऊर्ध्वाधस्तिर्यग्लक्षणं द्रष्टुं शीलं येषां ते |त्रिलोकदर्शिन:-तीर्थकृतः सर्वज्ञास्ते 'एवम् अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्वा 'आचक्षते प्रतिपादयन्तीति । एतदेव समितिगुप्त्यादिकं संसारोत्तारणसमर्थं ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूय एतं (न) 'प्रमादसङ्गं मद्यविषयादिकं |संबन्धं विधेयखेन प्रतिपादितवन्तः॥१६॥ किश्चान्यत् ॥२४७॥ निसम्म से भिक्खु समीहियटुं, पडिभाणवं होइ विसारए य । आयाणअट्ठी वोदाणमोणं, For Private And Personal Page #499 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsage yanmandir उवेच्च सुद्धेण उवेति मोक्खं ॥ १७ ॥ संखाइ धम्मं च वियागरंति, बुद्धा हु ते अंतकरा भवति । ते पारगा दोण्हवि मोयणाए, संसोधितं पण्हमुदाहरंति ॥१८॥णो छायए णोऽविय लूसएजा, माणं ण सेवेज पगासणं च । ण यावि पन्ने परिहास कुज्जा, ण याऽसियावाय वियागरेजा ॥ १९॥ भूताभिसंकाइ दुगुंछमाणे, ण णिवहे मंतपदेण गोयं । ण किंचि मिच्छे मणुए पयासुं, असाहुधम्माणि ण संवएज्जा ॥ २० ॥ स गुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं 'निशम्य' अवगम्य खतः समीहितं चार्थ-मोक्षार्थ बुद्धा हेयोपादेयं सम्यक् परिज्ञाय नित्यं गुरुकुलवासतः 'प्रतिभानवान्' उत्पन्नप्रतिभो भवति । तथा सम्यक् खसिद्धान्तपरिज्ञानाच्छोतॄणां यथावस्थितार्थानां 'विशारदो भवति' प्रतिपादको भवति । मोक्षार्थिनाऽऽदीयत इत्यादानं-सम्यग्ज्ञानादिकं तेनार्थः स एव वाऽर्थः आदानार्थः स विद्यते यस्पासावादानार्थी, स एवंभूतो ज्ञानादिप्रयोजनवान् व्यवदानं-द्वादशप्रकारं तपो मौनं-संयम आश्रवनिरोधरूपस्तदेवमेतौ तपासंयमावुपेत्य-प्राप्य ग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशारदश्च 'शुद्धेन' निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयनशेषकर्मक्षयलक्षणं मोक्षमुपैति 'न उवेइ मारंति कचित्पाठः, बहुशो नियन्ते स्वकर्मपरवशाः प्राणिनो यसिन् स मार:-संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं S999999999900 For Private And Personal Page #500 -------------------------------------------------------------------------- ________________ Shri Mahar a dhana Kendra www.kobatirth.org Acharya Shri Kailashsay anmi सूत्रकृताङ्ग 8 वर्तयन् न उपैति, यदिवा मरणं-प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि-अप्रतिपतितसम्यक्स उत्कृष्टतः सप्ताष्टौ वा || १४ ग्रन्थाशीलाङ्का-४ भवान् म्रियते नोर्ध्वमिति ॥१७॥ तदेवं गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति । ध्ययनं. चार्यायवृतदर्शयितुमाह-सम्यक् ख्यायते-परिज्ञायते यया सा संख्या-सद्बुद्धिस्तया स्वतो धर्म परिज्ञायापरेषां यथावस्थितं 'धर्म' श्रुतत्तियुतं चारित्राख्यं 'व्यागृणन्ति' प्रतिपादयन्ति, यदिवा स्वपरशक्तिं परिज्ञाय पर्षदं वा प्रतिपाद्यं चार्थ सम्यगवबुध्य धर्म प्रतिपादयन्ति । ते चैवंविधा बुद्धाः-कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषां च कर्मापनयनसमर्था भवन्तीति दर्शयति-ते यथावस्थितधर्मप्ररूपका 'द्वयोरपि' परात्मनोः कर्मपाशविमोचनया स्नेहादिनिगडविमोचनया वा करणभूतया संसारसमुद्रस्य पारगा भवन्ति । ते चैवंभूताः ? 'सम्यक् शोधितं' पूर्वोत्तराविरुद्धं 'प्रश्नं' शब्दमुदाहरन्ति, तथाहि-पूर्व बुद्ध्या पर्यालोच्य कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य व्याकुर्यादिति, अथवा परेण कश्चिदर्थ पृष्टस्तं प्रश्नं सम्यग् परीक्ष्योदाहरेत् सम्यगुत्तरं दद्यादिति, तथा चोक्तम्-"आयरियसयांसा व धारिएण अत्थेण 18 झरियमुणिएणं । तो संघमज्झयारे ववहरिउं जे सुहं होति ॥१॥" तदेवं ते गीतार्था यथावस्थितं धर्म कथयन्तः स्वपरतारका | भवन्तीति ॥ १८ ॥ स च प्रश्नमुदाहरन् कदाचिदन्यथापि ब्रूयादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्योदाहा सर्वार्थाश्रयवादन ॥२४॥ १ अभवा उ चरित्ते इति वचनाचारित्रयुतं सम्यक्त्वं पर प्रतिपाति तदिति अप्रतिपतितसम्यक्व इति, जघन्याराधनया वा जन्मभिरष्टव्येकैः इति वचनात् , | सप्ताष्टाविति मनुष्यकायस्थित्यपेक्ष, सम्यक्तभवास्तु पल्योपमासंख्यभागमिताः । २ आचार्यसकाशाद् अवधारितेनार्थेन स्मारकेण ज्ञात्रा च ततः संघमध्ये व्यव हर्तु मुखं भवति ॥१॥ For Private And Personal Page #501 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir करण्डकल्पः कुत्रिकापण कल्पो वा चतुर्दशपूर्विणामन्यतरो वा कश्चिदाचार्यादिभिः प्रतिभानवान्- अर्थविशारदस्तदेवंभूतः कुतश्चिभि| मित्चात् श्रोतुः कुपितोऽपि सूत्रार्थे 'न छादयेत्' नान्यथा व्याख्यानयेत् स्वाचार्य वा नापलपेत् धर्मकथां वा कुर्वन्नार्थं छादयेद् आत्मगुणोत्कर्षाभिप्रायेण वा परगुणान छादयेत् तथा परगुणान्न लूषयेत् न विडम्बयेत् शास्त्रार्थ वा नापसिद्धान्तेन व्याख्यानयेव तथा समस्तशास्त्रवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमात्मकं मानम्अभिमानं गर्व न सेवेत, नाप्यात्मनो बहुश्रुतखेन तपखिखेन वा प्रकाशनं कुर्यात्, चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, | तथा न चापि 'प्रज्ञावान्' सश्रुतिकः 'परिहास' केलिप्रायं ब्रूयाद्, यदिवा कथञ्चिदबुध्यमाने श्रोतरि तदुपहासप्रायं परिहासं न विदध्यात् तथा नापि चाशीर्वादं बहुपुत्रो बहुधनो [ बहुधर्मो ] दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, भाषासमितियुक्तेन भाव्यमिति ॥ १९ ॥ किंनिमित्तमाशीर्वादो न विधेय इत्याह-भूतेषु - जन्तुषूपमर्दशङ्का भूताभिशङ्का तयाऽऽशीर्वादं 'सावचं ' सपापं जुगुप्समानो न ब्रूयात् तथा गास्त्रायत इति गोत्रं - मौनं वाक्संयमस्तं 'मन्त्रपदेन' विद्यापमार्जन विधिना 'न निर्वाहयेत्' न निःसारं कुर्यात् । यदिवा गोत्रं - जन्तूनां जीवितं 'मन्त्रपदेन' राजादिगुप्तभाषणपदेन राजादीनामुपदेशदान तो 'न निर्वाहयेत्' नापनयेत् एतदुक्तं भवति - न राजादिना सार्धं जन्तुजीवितोपमर्दकं मत्रं कुर्यात्, तथा प्रजायन्त इति प्रजाः - जन्तवस्तासु | प्रजासु 'मनुजो ' मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न 'किमपि' लाभ पूजासत्कारादिकम् 'इच्छेदू' अभिलषेत्, तथा कुत्सि तानाम् असाधूनां धर्मान् वस्तुदानतर्पणादिकान् 'न संवदेत्' न ब्रूयाद् यदिवा नासाधुधर्मान् ब्रुवन् संवादयेद् अथवा धर्मकथां व्याख्यानं वा कुर्वन् प्रजाखात्मश्लाघारूपां कीर्तिं नेच्छेदिति ॥ २० ॥ किञ्चान्यत् For Private And Personal exes esseDEDEDES Page #502 -------------------------------------------------------------------------- ________________ Shri Mahav.co radhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृ चियुतं ॥२४९॥ eeeeeeeeeeeeeese हासं पि णो संधति पावधम्मे, ओए तहीयं फरुसं वियाणे । णो तुच्छए णो य विकंथइजा, १४ग्रन्था ध्ययन. अणाइले या अकसाइ भिक्खू ॥ २१ ॥ संकेज याऽसंकितभाव भिक्खू, विभजवायं च वियागरेज्जा । भासादुयं धम्मसमुट्टितेहिं, वियागरेजा समया सुपन्ने ॥ २२ ॥ अणुगच्छमाणे वितहं विजाणे, तहा तहा साहु अकक्कसेणं । ण कत्थई भास विहिंसइज्जा, निरुद्धगं वावि न दीहइज्जा ॥ २३ ॥ समालवेजा पडिपुन्नभासी, निसामिया समियाअट्ठदंसी । आणाइ सुद्धं वयणं भिउंजे, अभिसंधए पावविवेग भिक्खू ॥ २४ ॥ यथा परात्मनोहास्यमुत्पद्यते तथा शब्दादिकं शरीरावयवमन्यान् वा पापधर्मान् सावद्यान्मनोवाकायव्यापारान् 'न संधयेत् । न विदध्यात् , तद्यथा-इदं छिन्द्धि भिन्द्धि, तथा कुप्रावचनिकान् हास्यप्राय नोत्प्रासयेत् , तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा-'मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण । ॥२४९॥ दृष्टः॥१॥ इत्यादिकं परदोषोद्भावनप्रायं पापबन्धकमितिकृला हास्येनापि न वक्तव्यं । तथा 'ओजो रागद्वेषरहितः सबा-18 ह्याभ्यन्तरग्रन्थत्यागाद्वा निष्किञ्चनः सन् 'तथ्य' मिति परमार्थतः सत्यमपि परुषं वचोपरचेतोविकारि ज्ञपरिज्ञया विजानीया-18 त्प्रत्याख्यानपरिज्ञया च परिहरेत् , यदिवा रागद्वेषविरहादोजाः 'तथ्यं परमार्थभूतमकृत्रिममप्रतारकं 'परुषं कर्मसंश्लेषाभावा For Private And Personal Page #503 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir Meeeeeeeeeeeeeeeee निर्ममखादल्पसत्त्वैर्दुरनुष्ठेयखाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुषं-संयम 'विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत् | तथा स्वतः कश्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकं वाऽवाप्य 'न तुच्छो भवेत् नोन्मादं गच्छेत् , तथा 'न विकत्थयेत्। नात्मानं श्लाघयेत् परं वा सम्यगनवबुध्यमानः 'नो विकत्ययेत् नात्यन्तं चमढयेत्, तथा 'अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाऽनाविलो लाभादिनिरपेक्षो भवेत् , तथा सर्वदा 'अकषायः' कषायरहितो भवेद् 'भिक्षुः' साधुरिति ॥ २१ ॥ । साम्प्रतं व्याख्यानविधिमधिकृत्याह-'भिक्षुः साधुर्व्याख्यानं कुर्वन्नग्दिर्शिखादर्थनिर्णय प्रति अशङ्कितभावोऽपि 'शङ्कत औद्धत्यं परिहरनहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवं गर्वं न कुर्वीत किंतु विषममर्थ प्ररूपयन् साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थ न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवादं-पृथगर्थनिर्णयवादं व्यागृणीयात् यदिवा विभज्यवादः-स्याद्वादस्तं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद, अथवा सम्यगान विभज्यपृथककृखा तद्वादं वदेत , तद्यथा-नित्यवादं द्रव्यार्थतया पर्यायार्थतया बनित्यवादं वदेत , तथा खद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तम्-"सदेव सर्व को नेच्छेत्स्वरूपादिचतुष्टयात् । असदेव विपर्यासान चेन्न व्यवतिष्ठते ॥१॥" इत्यादिकं विभज्यवादं वदेदिति । विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह-भाषयोः-आद्यचरमयोः सत्यासत्यामृषयोदिक भाषाद्विकं तद्भापाद्वयं कचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा 'व्यागृणीयात्' भाषेत, किंभूतः सन् ?-सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः-सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवत्कृत्रिमास्तैः सम्यगुत्थितैः सह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणी For Private And Personal Page #504 -------------------------------------------------------------------------- ________________ Shri Mahar a dhana Kendra www.kobatirth.org Acharya Shri Kailashali amandir सूत्रकृताङ्ग | यादिति ॥ २२ ॥ किश्चान्यत्त स्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन् सम्य-18|| १४ग्रन्थाशीलासा- गवबुध्यते, अपरस्तु मन्दमेधावितया वितथम् अन्यथैवाभिजानीयात् , तं च सम्यगनवबुध्यमानं तथा तथा तेन तेन हेतूदाह- ध्ययन. चाीयवृ- रणसयुक्तिप्रकटनप्रकारेण मूर्खस्वमसि तथा दुर्दुरूढःखमूचिरित्यादिना कर्कशवचनेनानिर्भर्त्सयन् यथा यथाऽसौ बुध्यते तथा तथा| त्तियुतं || 'साधुः सुप्लु बोधयेत् न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन् मनःपीडामुत्पादयेत् , तथा प्रश्नयतस्तद्भाषामपशब्दा:19 ॥ दिदोषदुष्टामपि धिग् मूर्खासंस्कृतमते! किं तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन वोच्चारितेनेत्येवं 'न विहिंस्यात्' न तिरस्कुर्याद् । ॥२५०॥ असंबद्धोद्घट्टनतस्तं प्रश्नयितारं न विडम्बयेदिति । तथा निरुद्धम् अर्थस्तोकं दीर्घवाक्यमहता शब्ददर्दुर्दरेणार्कविदपिकाष्टिका न्यायेन न कथयेत् निरुद्धं वा-स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्त्यानुप्रसक्या 'न दीर्घयेत्' न 11 दीर्घकालिकं कुर्यात् , तथा चोक्तम्-'सो' अत्थो वत्तवो जो भण्णइ अक्खरेहिं थोवेहिं । जो पुण थोवो बहुअक्खरेहिं सो होइ8 18 निस्सारो ॥१॥" तथा किंचित्सूत्रमल्पाक्षरमल्पार्थं वा इत्यादि चतुर्भङ्गिका, तत्र यदल्पाक्षरं महाथ तदिह प्रशस्थत इति ॥२३॥ अपिच यत्पुनरतिविषमलादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग्र-शोभनेन प्रकारेण समन्तात्पर्यायशब्दोच्चारणतो भावार्थकथनत॥ चालपेद्-भाषेत समालपेत्, नाल्पैरेवाक्षरैरुक्खा कृतार्थो भवेद्, अपितु ज्ञेयगहनार्थभाषणे सद्धेतुयुक्त्यादिभिः श्रोतारमपेक्ष्य || प्रतिपूर्णभाषी स्याद्-अस्खलितामिलिताहीनाक्षरार्थवादी भवेदिति । तथाऽऽचार्यादेः सकाशाद्यथावदर्थ श्रुखा निशम्य अवगम्य ॥२५०॥ च सम्यग्-यथावस्थितमर्थ यथा गुरुसकाशादवधारितमर्थ-प्रतिपाद्यं द्रष्टुं शीलमस्य स भवति सम्यगर्थदर्शी, स एवंभूतः संस्तीर्थ१ सोऽर्थों वक्तव्यो यो भण्यतेऽक्षरैः स्तोकैः । यः पुनः स्तोको बहुभिरक्षरैः स भवति निस्सारः ॥१॥ ekeeeeeeeeesesed For Private And Personal Page #505 -------------------------------------------------------------------------- ________________ Shri Mana f adhana Kendra www.kobatirth.org Acharya Shri Klasse 9 amani 9599999900 कराज्ञया सर्वज्ञप्रणीतागमानुसारेण 'शुद्धम् अवदातं पूर्वापराविरुद्धं निरवयं वचनमभियुञ्जीतोत्सर्गविषये सति उत्सर्गमपवादविपये चापवादं तथा स्वपरसमययोर्यथाखं वचनमभिवदेत् । एवं चाभियुञ्जन् भिक्षुः पापविवेकं लाभसत्कारादिनिरपेक्षतया काङ्गमाणो निर्दोषं वचनमभिसन्धयेदिति ॥ २४ ॥ पुनरपि भाषाविधिमधिकृत्याह अहाबुइयाई सुसिक्खएज्जा, जइजया णातिवेलं वदेज्जा । से दिट्टिमं दिढि ण लूसएजा, से जाणई भासिउं तं समाहिं ॥ २५॥ अलूसए णो पच्छन्नभासी, णो सुत्तमत्थं च करेज ताई। सत्थारभत्ती अणुवीइ वायं, सुयं च सम्म पडिवाययंति ॥ २६ ॥ से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवके कुसले वियत्ते, स अरिहइ भासिउं तं समाहिं ॥ ॥ २७॥ तिबेमि ॥ इति ग्रन्थनामयं चउदसमज्झयणं समत्तं ॥ ( गाथाग्रं ५१८) यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं 'सुष्टु शिक्षेत' ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग् गृह्णीयाद् आसेवनाशिक्षया बनवरतमुद्युक्तविहारितयाऽऽसेवेत, अन्येषां च तथैव प्रतिपादयेद् , अतिप्रसक्तलक्षणनिवृत्तये खपदिश्यते, सदा ग्रहणासेवनाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्तव्यस्य कालोऽध्ययनकालो वा तां वेलामतिलङ्घच नातिवेलं वदेदअध्ययनकर्तव्यमर्यादां नातिलङ्घयेत्स(दस)दनुष्ठानं प्रतिव्रजेद्वा, यथावसरं परस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः। स एवंगुण कन्छ99990 For Private And Personal Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir t adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir मन्त्रकताई चाीयवृत्तियुतं ॥२५॥ जातीयो यथाकालवादी यथाकालचारी च 'सम्यगदृष्टिमान् यथावस्थितान् पदार्थान् श्रद्दधानो देशनां व्याख्यानं वा कुर्वन् । १४ग्रन्था'दृष्टिं सम्यग्दर्शनं 'न लूषयेत् न दूषयेत् , इदमुक्तं भवति-पुरुषविशेष ज्ञाखा तथा तथा कथनीयमपसिद्धान्तदेशनापरि ध्ययनं. हारेण यथा यथा श्रोतुः सम्यक्त्रं स्थिरीभवति, न पुनः शङ्कोत्पादनतो दृष्यते, यश्चैवंविधः स 'जानाति अवबुध्यते 'भाषितुं प्ररूपयितुं 'समाधि सम्यग्दर्शनज्ञानचारित्राख्यं सम्यक्चित्तव्यवस्थानाख्यं वा तं सर्वज्ञोक्तं समाधि सम्यगवगच्छतीति ॥ ॥२५॥ किंचान्यत्-'अलूसए' इत्यादि, सर्वज्ञोक्तमागमं कथयन् 'नो लूषयेत् नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत् , तथा 'न प्रच्छन्नभाषी भवेत् सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तत्प्रच्छन्नभाषणेन न गोपयेत् , यदिवा प्रच्छन्नं वार्थमपरिणताय न भाषेत, तद्धि सिद्धान्तरहस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तम्-"अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे ॥१॥" इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीतान्यथा वा मूत्रं तदर्थे वा संसारात्रायी-त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथा सूत्रं न कर्तव्यमित्याह-परहितैकरतः शास्ता तस्मिन् शास्तरि या व्यवस्थिता भक्तिः-बहुमानस्तया तद्भक्त्या अनुविचिन्त्य-ममानेनोक्तेन न कदाचिदागमबाधा स्थादित्येवं पर्यालोच्य बादं वदेत् , तथा यच्छ्रुतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्खाराधनामनुवर्तमानोऽन्येभ्य ऋणमोक्षं प्रतिपद्य-16 मानः 'प्रतिपादयेत्' प्ररूपयेन सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति ॥ २६ ॥ अध्ययनोपसंहारार्थमाह-'स' सम्यग्दर्शनस्यालूषको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः शुद्धम्-अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनतश्च सूत्रं-प्रवचनं यस्यासौ शुद्धसूत्रः, तथोपधानं-तपश्चरणं यद्यस्य सूत्रसाभिहितमागमे तद्विद्यते यस्यासावुपधानवान् , तथा 'धर्म' श्रुतचारि feeeeeeeeeeeeeeeeeeee For Private And Personal Page #507 -------------------------------------------------------------------------- ________________ Shri Mane Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir त्राख्यं यः सम्यक् वेत्ति विन्दते वा-सम्यग् लभते 'तत्र तत्रेति य आज्ञाग्राह्योर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्धेतुना यदिवा खसमयसिद्धोऽर्थः खसमये व्यवस्थापनीयः पर(समय)सिद्धश्च परमिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव | यथाखं प्रतिपादयितव्यः, एतद्गुणसंपन्नश्च 'आदेयवाक्यो' ग्राह्यवाक्यो भवति, तथा 'कुशलों निपुणः आगमप्रतिपादने | | सदनुष्ठाने च 'व्यक्तः परिस्फुटो नासमीक्ष्यकारी, यश्चैतद्गुणसमन्वितः सोऽहति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं वा| 9 भावसमाधिं 'भाषितुं' प्रतिपादयितुं, नापरः कश्चिदिति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् , गतोऽनुगमो, नयाः प्राग्व-19 याख्येयाः॥ २७ ॥ समाप्तं चतुर्दशं ग्रन्थाख्यमध्ययनमिति ॥ Seeeeeeeeeeeeeeeeee इति श्रीसूत्रकृताङ्गे ग्रन्थनामकमध्ययनं समाप्तम् ॥ For Private And Personal Page #508 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kabatirth.org Acharya Shri Kailashsag a nmandir मूत्रकृताङ्गं अथ आदाननामकं पञ्चदशमध्ययनं प्रारभ्यते ॥ १५आदानीयाध्य० शीलाङ्का चार्यायवृ त्तियुतं ॥२५२॥ __ अथ चतुर्दशाध्ययनानन्तरं पञ्चदशमारभ्यते, अस्स चायमभिसंबन्धः-इहानन्तराध्ययने सबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो। विधेय इत्यभिहितं, ग्रन्थपरित्यागाच्चायतचारित्रो भवति साधुः ततो यागसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आयतचारित्रेण साधुना भाव्यं । नामनिष्पन्ने तु निक्षेपे आदानीयमिति नाम, मोक्षार्थिनाऽशेषकर्मक्षयार्थ यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकृखा आदानीयमिति नाम संवृत्तं । पर्यायद्वारेण च प्रतिपादितं सुग्रहं भवतीत्यत | आदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य निक्षेपं कर्तुकामो नियुक्तिकृदाह आदाणे गहणंमि य णिक्खेवो होति दोण्हवि चउक्को । एगहुँ नाणटुं च होज पगयं तु आदाणे ॥ १३२ ॥ जं पढमस्संतिमए बितियस्स उतं हवेज आदिमि । एतेणादाणिज्जं एसो अन्नोऽवि पज्जाओ॥ १३३ ॥ णामादी ठवणादी दवादी चेव होति भावादी। दव्वादी पुण दब्वस्स जो सभावो सए ठाणे ॥ १३४॥ आगमणोआगमओ भावादी तं बुहा उवदिसंती । णोआगमओ भावो पंचविहो होइ णायब्वो ॥ १३५ ॥ आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु । गंथसिलोगो पदपादअक्खराई च तत्थादी ॥१३६ ॥ 8202028छ92raera ॥२५२॥ For Private And Personal Page #509 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir अथवा 'जमतीय'ति असाध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानं, तच्च ग्रहणमित्युच्यते, तत आदानग्रहण-1 योनिक्षेपार्थ नियुक्तिकृदाह-'आदाणे' इत्यादि, आदीयते कार्यार्थिना तदित्यादानं, कर्मणि ल्युट् प्रत्ययः, करणे वा, आदीयते-5 गृह्यते स्वीक्रियते विवक्षितमनेनेतिकृखा, आदानं च पर्यायतो ग्रहणमित्युच्यते,तत आदानग्रहणयोनिक्षेपो(पे) भवति द्वौ चतुष्को, 11 | तद्यथा-नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं, यस्माल्लौकिकैः परित्यक्तान्यकर्तव्यमहता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिहखा, भावादानं तु द्विधा-प्रशस्तमप्रशस्तं च, तत्राप्रशस्तं क्रोधायुदयो मिथ्याखाविरत्यादिकं वा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यग्ज्ञाना-16 | दिकं वेत्येतदर्थप्रतिपादनपरमेतदेव वाऽध्ययनं द्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानपदस्खेव द्रष्टव्यः, तत्पर्यायवादस्पेति । एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुमूत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शक्रेन्द्रादि-४ वदेकार्थम्-अभिन्नार्थ भवेत् , शब्दसमभिरूढेत्थंभूतशब्दनयाभिप्रायेण च नानार्थ भवेत् । इह तु 'प्रकृतं' प्रस्ताव 'आदाने' आदानविषये यत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति ॥ आदानीयाभिधानस्थान्यथा वा प्रवृत्तिनिमित्तमाह-यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीयश्लोकस्थादौ तदर्धस्य वाऽऽदौ भवति एतेन प्रकारेण-आद्यन्तपदसदृशखेनादानीयं भवति. एष आदानीयाभिधानप्रवृत्तेः 'पर्याय:' अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादानादिति । केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलिकेति नाम १ कर्मकरणयोर्भेदात् , यद्वा धातुभेदेनार्थभेदात् , सामान्य ग्रहणं आदावादानादादानमिति वा भेदः । सूत्रकृ. ४३ For Private And Personal Page #510 -------------------------------------------------------------------------- ________________ Shri Mahaviridhana Kendra सूत्रकृताङ्गं शीलाङ्का चाययतियुतं ॥२५३॥ www.kobatirth.org Acharya Shri Kailashsagarsanmandir कुर्वते, तस्था अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसायसंकलनम्, इदमेव वाऽध्ययनम्, आद्यन्तपदयोः संकलनादिति । येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं तदादानपदम्, अत आदेर्निक्षेपं कर्तुकाम आह- आदेर्नामादिक तुर्धा निक्षेपः, नामस्थापने सुगमतादनादृत्य द्रव्यादिं दर्शयति — द्रव्यादिः पुनः 'द्रव्यस्य' परमाण्वादेर्यः 'स्वभावः' परिणतिविशेषः 'खके स्थाने' स्वकीये पर्याये प्रथमम् - आदौ भवति स द्रव्यादिः, द्रव्यस्य | दध्यादेर्य आद्यः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथ| ममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति । ननु च कथं क्षीरविनाशसमय एव दध्युत्पादः १, तथाहि —– उत्पादविनाशौ भावाभावरूपौ वस्तुधर्मों वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकस्मिन्नेव क्षणे तद्धर्मिणोर्दधिक्षीरयोः सत्ताऽवाप्नोति, एतच्च | दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि - तत्परिणामिद्रव्यमेकस्मिन्नेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकत्वाद्वस्तुन इति यत्किंचिदेतत् । तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आद्यः समयः स द्रव्यादिरिति स्थितं द्रव्यस्य | प्राधान्येन विवक्षितखादिति । साम्प्रतं भावादिमधिकृत्याह - भावः - अन्तःकरणस्य परिणतिविशेषस्तं 'बुद्धाः' तीर्थकरगणधराद| यो 'व्यपदिशन्ति' प्रतिपादयन्ति, तद्यथा-आगमतो नोआगमतश्च तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानत्वात् 'पञ्चवि - धः पञ्चप्रकारो भवति, तद्यथा- प्राणातिपातविरमणादीनां पञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति, तथा 'आगमओ' इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा - यदेतद्गणिनः - आचार्यस्य पिटकं सर्वस्वमाधारो वा तद्वादशाङ्गं भव For Private And Personal १५ आदा नीयाध्य० ॥२५३॥ Page #511 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailash l anmandir ति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तत्राप्याद्यं पदं तस्यापि प्रथममक्षरम् , एवं विधो बहुप्रकारो भावादिद्रष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ककारो, द्वादशानां बङ्गानामाचाराङ्गमादिस्तस्यापि शस्त्रपरिज्ञाध्ययनमस्यापि च जीवोदेशकस्तस्यापि 'सुर्य'ति पदं तस्यापि सु-12 कार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आयुद्देशकश्लोकपादपदवर्णादिष्टव्य इति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् जमतीतं पडुपन्नं, आगमिस्सं च णायओ। सवं मन्नति तं ताई, सणावरणंतए ॥१॥ अंतए वितिगिच्छाए, से जाणति अणेलिसं। अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं ॥२॥ तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए । सया सच्चेण संपन्ने, मित्तिं भूएहिँ कप्पए ॥३॥ ४॥ भूएहिं न विरुज्झेज्जा, एस धम्मे बुसीमओ । बुसिमं जगं परिन्नाय, अस्सिं जीवितभावणा ॥४॥ अस्य चानन्तरसूत्रेण संबन्धो वक्तव्यः, स चायं, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽर्हति तथोक्तं समाधि भाषितुं, यश्च | यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भापितुमर्हति नान्य इति । परम्परमूत्रसंबन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतदुध्येतेत्यादिकः संबन्धोऽपरमूत्रैरपि स्वबुवा लगनीय इति । तदेवं प्रतिपादितसंबन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते-यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतम्-एष्यत्कालभावि 9200000000000000202020 For Private And Personal Page #512 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir 18| तस्यासौ सर्वस्यापि यथावस्थितस्वरूपनिरूपणतो 'नायकः' प्रणेता, यथावस्थितवस्तुखरूपप्रणेतृवं च परिज्ञाने सति भवत्यतस्तदु-18| १५आदासूत्रकृताङ्गं शीलाङ्का पदिश्यते–'सर्वम्' अतीतानागतवर्तमानकालत्रयभावतो द्रव्यादिचतुष्कस्वरूपतो द्रव्यपर्यायनिरूपणतश्च मनुते-असौ जानाति नीयाध्य० चार्यायवृ. सम्यक् परिच्छिनत्ति तत्सर्वमवबुध्यते, जानानश्च विशिष्टोपदेशदानेन संसारोत्तारणतः सर्वप्राणिनां त्राय्यसौ-त्राणकरणशीलः, त्तियुतं यदिवा-'अयवयपयमयचयतयणय गता' वित्यस्य धातोर्घञ्प्रत्ययः, तयनं तायः स विद्यते यस्यासौ तायी, 'सर्वे गत्यर्थी ज्ञानार्था' इतिकृखा सामान्यस्य परिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञः सर्वदर्शी चेत्युक्तं भवति, न च कारणमन्त॥२५४|| रेण कार्य भवतीत्यत इदमपदिश्यते-दर्शनावरणीयस्य कर्मणोऽन्तकः, मध्यग्रहणे (न)तु घातिचतुष्टयस्यान्तकृद् द्रष्टव्य इति ॥१॥ | यश्च घातिचतुष्टयान्तकृत्स ईदृग्भवतीत्याह-विचिकित्सा-चित्तविप्लतिः संशयज्ञानं तस्यासौ तदावरणक्षयादन्तकृत् संशयविपर्य यमिथ्याज्ञानानामविपरीतार्थपरिच्छेदादन्ते वर्तते, इदमुक्तं भवति-तत्र दर्शनावरणक्षयप्रतिपादनात ज्ञानाद् भिन्नं दर्शनमित्युक्तं ।। | भवति, ततश्च येषामेकमेव सर्वज्ञस्य ज्ञानं वस्तुगतयोः सामान्यविशेषयोरचिन्त्यशक्त्युपेतखात्परिच्छेदकमित्येषोऽभ्युपगमः सोऽनेन पृथगावरणक्षयप्रतिपादनेन निरस्तो भवतीति, यश्च घातिकर्मान्तकृदतिक्रान्तसंशयादिज्ञानः सः 'अनीदृशम्' अनन्यसदृशं || जानीते न तत्तुल्यो वस्तुगतसामान्यविशेषांशपरिच्छेदक उभयरूपेणैव विज्ञानेन विद्यत इति, इदमुक्तं भवति-न तज्ज्ञानमित-18 रजनज्ञानतुल्यम् , अतो यदुक्तं मीमांसकैः--सर्वज्ञस्य सर्वपदार्थपरिच्छेदकलेऽभ्युपगम्यमाने सर्वदा स्पर्शरूपरसगन्धवर्णशब्दपरिच्छे- ॥२५४॥ दादनभिमतद्रव्यरसास्वादनमपि प्राप्नोति, तदनेन व्युदस्तं द्रष्टव्यं, यदप्युच्यते-सामान्येन सर्वज्ञसद्भावेऽपि शेषहेतोरभावादह-| त्येव संप्रत्ययो नोपपद्यते, तथा चोक्तम्-"अह(रुहान यदि सर्वज्ञो, बुद्धो नेत्यत्र का प्रमा? । अथोभावपि सर्वज्ञौ, मतभेदस्तयोः For Private And Personal Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir ledhana Kendra www.kobatirth.org Acharya Shri Kailashsag olyanmandir कथम् ॥१॥" इत्यादि, एतत्परिहारार्थमाह-'अनीदृशस्य अनन्यसदृशस्य यः परिच्छेदक आख्याता च नासौ 'तत्र तत्र' दर्शने बौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनिः सर्व क्षणिकमिच्छन् पर्यायानेवेच्छति न द्रव्य, द्रव्यमन्तरेण च निर्वीजखात् पर्यायाणामप्यभावः प्राप्नोत्यतः पर्यायानिच्छताऽवश्यमकामेनापि तदाधारभूतं परिणामि द्रव्यमेष्टव्यं, तदनभ्युपगमाच नासौ सर्वज्ञ इति, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावस्य द्रव्यस्यैवैकस्याभ्युपगमादध्यक्षाध्यवसीयS/मानानामर्थक्रियासमर्थानां पर्यायाणामनभ्युपगमान्निष्पर्यायस्य द्रव्यस्याप्यभावात्कपिलोऽपि न सर्वज्ञ इति, तथा क्षीरोदकवदभि नयोर्द्रव्यपर्याययोर्भेदेनाभ्युपगमादुलूकस्यापि न सर्वज्ञवम् । असर्वज्ञवाच्च तीर्थान्तरीयाणां मध्ये न कश्चिदप्यनीदृशय-अनन्यसदृशस्यार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यहनेवातीतानागतवर्तमानत्रिकालवर्तिनोर्थस्य खाख्यातेति न तत्र तत्रेति स्थितम् ॥२॥ साम्प्रतमेतदेव कुतीथिकानामसर्वज्ञखमहतश्च सर्वज्ञवं यथा भवति तथा सोपपत्तिकं दर्शयितुमाह-तत्र तत्रेति वीप्सापदं यद्यत्तेनार्हता जीवाजीवादिक पदार्थजातं तथा मिथ्याखाविरतिप्रमादकषाययोगा बन्धहेतव इतिकृला संसारकारणलेन तथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्व पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च सुष्ठाख्यातंखाख्यातं, तीर्थिकवचनं तु 'न हिंसाद्भूतानीति भणिखा तदुपमर्दकारम्भाभ्यनुज्ञानात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं नियुक्तिकखान्न वाख्यातं भवति, स चाविरुद्धार्थस्याख्याता रागद्वेषमोहानामनृतकारणानामसंभवात् सद्भ्यो हितखाच सत्यः। 'खाख्यातः तत्स्वरूपविद्भिः प्रतिपादितः । रागादयो ह्यनृतकारणं ते च तस्य न सन्ति अतः कारणाभावात्कार्याभाव इति॥ कृला तद्वचो भूतार्थप्रतिपादकं, तथा चोक्तम्-“वीतरागा हि सर्वज्ञा, मिथ्या न बुवते वचः । यस्मात्तसादचस्तेषां, eeeeeeeeeeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #514 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Ksiles amandit सूत्रकृताङ्ग तथ्यं भूतार्थदर्शनम् ॥ १॥" ननु च सर्वज्ञखमन्तरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तम्-"सर्व | || १५आदाशीलाङ्का- पश्यतु वा मा वा, तच्चमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ॥१॥ इत्याशङ्याह-'सदा सर्वकालं 81 नीयाध्य. चाीयवृ- 'सत्येन' अवितथभाषणत्वेन संपन्नोऽसौ' अवितथभाषणवं च सर्वज्ञले सति भवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञाना | संभवे सर्वत्रापरिज्ञानमाशङ्कयत, तथा चोक्तम्-“सदृशे बाधासंभवे तल्लक्षणमेव दूषितं स्याद्" इति सर्वत्रानाश्वासः, तस्मात्सर्वज्ञवं | तस्य भगवत एष्टव्यम् , अन्यथा तद्वचसः सदा सत्यता न स्यात् , सत्यो वा संयमः सन्तः-प्राणिनस्तेभ्यो हितवाद् अतस्तेन तपःप्रधानेन संयमेन भूतार्थहितकारिणा 'सदा सर्वकालं 'संपन्नो' युक्तः, एतद्गुणसंपन्नश्चासौ 'भूतेषु' जन्तुषु 'मैत्री' तद्रक्ष-15 णपरतया भूतदयां 'कल्पयेत्' कुर्यात् , इदमुक्तं भवति-परमार्थतः स सर्वज्ञस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्पयेत् , तथा चो-|| क्तम्-[ "मातृवत्परदाराणि, परद्रव्याणि लोष्टवत् । ] आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति ॥ १ ॥" ॥ ३॥ यथा || |भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह-'भूतैः' स्थावरजङ्गमैः सह 'विरोधं न कुर्यात्' तदुपघातकारिणमारम्भं || 18 तद्विरोधकारणं दरतः परिवर्जयेदित्यर्थः स एषः अनन्तरोक्तो भताविरोधकारी 'धर्मः' स्वभावः पुण्याख्यो वा 'बुर्स | तीर्थकृतोऽयं सत्संयमवतो वेति । तथा सत्संयमवान् साधुस्तीर्थकृद्वा 'जगत् चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणीताग-18॥२५५॥ मपरिज्ञानेन वा 'परिज्ञाय' सम्यगवबुध्य 'अस्मिन् जगति मौनीन्द्रे वा धर्म भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या १ तथा भूतार्थ०प्र० । २ नास्ति कचिदपि आदर्श For Private And Personal Page #515 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailasha y anmandir अभिमतास्ता 'जीवितभावना' जीवसमाधानकारिणीः सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति ॥ ४ ॥ सद्भावनाभाषितस्य । यद्भवति तद्दर्शयितुमाह भावणाजोगसुद्धप्पा, जले णावा व आहिया । नावा व तीरसंपन्ना, सबदुक्खा तिउद्दइ ॥५॥ | तिउद्दई उ मेधावी, जाणं लोगंसि पावगं । तुझंति पावकम्माणि, नवं कम्ममकुवओ॥६॥ 8 अकुवओ ण णत्थि, कम्मं नाम विजाणइ । विन्नाय से महावीरे, जेण जाई ण मिजई ॥७॥ I ण मिजई महावीरे, जस्स नत्थि पुरेकडं । वाउव्व जालमञ्चेति, पिया लोगंसि इथिओ॥८॥18॥ भावनाभिर्योगः-सम्यक्प्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा-अन्तरात्मा यस्य स तथा, स च भावनायोगशुद्धात्मा सन् परित्यक्तसंसारस्वभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव-यथा जलेऽनिमजनलेन प्रख्याता एवमसावपि । | संसारोदन्वति न निमजतीति । यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्दत्येवमायतचारित्र-18 |वान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात् 'त्रुव्यति' अपगच्छति मोक्षाख्यं तीरं सर्वद्वन्द्वोपरमरूपमवाप्नोतीति ॥ ५॥ अपिच-स हि भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानस्त्रिभ्यो-मनोवाकायेभ्योऽशुभेभ्यनुव्यति, यदिवा अतीव सर्ववन्धनेभ्यनुयति-मुच्यते अतित्रुट्यति-संसारादतिवर्तते 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी वासिन् 'लोके' चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि 'पापक' कर्म सावद्यानुष्ठानरूपं तत्कार्य वा अष्टप्रकारं For Private And Personal Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir 1404adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir १५आदान त्तियुतं सुत्रकृताङ्ग 18|| कर्म तत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततखुट्यति, तस्यैवं लोकं कर्म वा जानतो नवानि कर्मा-11 शीलाङ्का- ण्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति निवर्तन्ते वा नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भव- नीयाध्य. चाीयवृ- तीति ॥ ६॥ केषाश्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावाप्तौ तथापि स्वतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवती(ती) दमाशङ्कयाह-तस्याशेषक्रियारहितस्य योगप्रत्ययाभावात्किमप्यकुर्वतोऽपि 'नवं' प्रत्यग्रं कर्म ज्ञानावरणीयादिकं 'नास्ति' न भवति, कारणाभावात्कार्याभाव इतिहखा, काभावे च कुतः संसाराभिगमनं ?, कर्मकार्यवात्संसारस्य, तस्य चोपरताशेषद्वन्द्वस्य स्वपर॥२५६॥ | कल्पनाऽभावाद्रागद्वेषरहिततया खदर्शननिकाराभिनिवेशोऽपि न भवत्येव, स चैतद्गुणोपेतः कर्माष्टप्रकारमपि कारणतस्तद्विपाक| तश्च जानाति, नमनं नाम कर्मनिर्जरणं तच्च सम्यक् जानाति, यदिवा कर्म जानाति तन्नाम च, अस्य चोपलक्षणार्थखात्तद्भेदांश्च प्रकृतिस्थित्यनुभावप्रदेशरूपान् सम्यगवबुध्यते, संभावनायां वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञाय च | कर्मबन्धं तत्संवरणनिर्जरणोपायं चासौ 'महावीरः' कर्मदारणसहिष्णुस्तत्करोति येन कृतेनासिन् संसारोदरे न पुनर्जायते तद| भावाच नापि म्रियते, यदिवा-जात्या नारकोऽयं तिर्यग्रयोनिकोऽयमित्येवं न मीयते-न परिच्छिद्यते, अनेन च कारणाभावा संसाराभावाविर्भावनेन यत्कैश्चिदुच्यते-'ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् || |४||॥१॥" इत्येतदपि व्युदस्तं भवति, संसारस्वरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति, तत्प्रतिपा-1|२५६।। दिकाया युक्तेरसंभवादिति ॥७॥ किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह-असौ महावीरः परित्यक्ताशेषकमा न जात्यादिना 'मीयते' परिच्छिद्यते, न म्रियते वा, जातिजरामरणरोगशोका संसारचक्रवाले पर्यटन् न भ्रियते-न पूर For Private And Personal Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavi a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir किमिति, यतस्तस्यैव जात्यादिकं भवति यस्य 'पुरस्कृ(राकृतं जन्मशतोपात्तं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धा-2 श्रवद्वारस्य 'नास्ति' न विद्यते पुरस्कृ(राकृतं, पुरस्कृ(राक)तकर्मोपादानाभावाच न तस्य जातिजरामरणैभरणं संभाव्यते, तदाश्रवद्वारनिरोधाद् , आश्रवाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया 'अग्निज्वाला दहनात्मिकामप्यत्येति-अतिक्रामति पराभवति, न तया पराभूयते, एवं 'लोके' मनुष्यलोके हावभावप्रधानखात् 'प्रिया'दयितास्तप्रियलाच दुरतिक्रमणीयास्ता अत्येति-अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाचेति, तथा चोक्तम्-"सितेन भावेन मदेन लज्जया, परामुखैरर्धकटाक्षवीक्षितः । वचोभिरीयाकलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः॥१॥ तथास्त्रीणां कृते भ्रातृयुगस्य भेदः, संबन्धिभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ॥२॥" इत्येवं तत्स्वरूपं परिज्ञाय तजयं विधत्ते, नैताभिर्जीयत इति स्थितम् । अथ किं पुनः कारणं खीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति ?, अत्रोच्यते, केषाश्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः-"न मांसभक्ष णे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥१॥" इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, 18| यदिवा मध्यमतीर्थकृतां चतुर्याम एव धर्मः, इह तु पश्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि | व्रतानि सापवादानि इदं तु निरपवादमित्यस्यार्थस्य प्रकटनायैवमकारि, अथवा सर्वोण्यपि व्रतानि तुल्यानि, एकखण्डने सर्वविराधनमितिकखा येन केनचिन्निर्देशो न दोषायेति ॥ ८॥ अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाह १ स्त्रीवशताफलस्य नरकादेः दर्शनात् यद्वा स्त्रीणां वशवती न भवतीति प्रागुक्तं, असंभवि चेन, तत्स्वरूोत्यादि, अनर्थकारित्वावगमाद् विरतिः, तत्र प्रमाण कामजयलभ्यफलदर्शनम् जयोपायस्य भोगजन्यदारुणविपाकस्य च ज्ञानाद्वा । २ समन्तपाशं प्र० । For Private And Personal Page #518 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagl Shri Mah www.kcbatirth.org a nmandie a dhara Kendra १५आदानीयाध्य० सूत्रकृताङ्गं इथिओ जे ण सेवंति, आइमोक्खा हु ते जणा।तेजणा बंधणुम्मुक्का, नावखंति जीवियं ॥ ९॥8 शीलाङ्का-18 जीवितं पिट्टओ किच्चा, अंतं पावंति कम्मुणं । कम्मुणा संमुहीभूता, जे मग्गमणुसासई ॥१०॥ चार्यायवृत्तियुतं अणुसासणं पुढो पाणी, वसुमं पूयणासु(स)ते । अणासए जते दंते, दढे आरयमेहुणे ॥ ११ ॥ ___णीवारे व ण लीएज्जा, छिन्नसोए अणाविले । अणाइले सया दंते, संधि पत्ते अणेलिसं ॥ १२ ॥ ॥२५७॥ 1ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारण त]या स्त्रियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः || कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते न तत्प्रसङ्गमभिलषन्ति त एवंभूता जना इतरजनातीताः साधव आदौप्रथमं मोक्ष:-अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एव तेऽवगन्तव्याः, इदमुक्तं भवति-1 सर्वाविनयास्पदभूतः स्त्रीप्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षा:-प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस्य प्रधानवाचिखात्, न केवलमुद्यतास्ते जनाः स्वीपाशवन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो 'नावकाङ्क्षन्ति' नाभिलषन्ति असंयमजीवितम् अपरमपि परिग्रहादिकं नाभिलषन्ते, यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोकताना 'जीवितं दीर्घकालजीवितं नाभिकामन्तीति ॥ ९॥ किंचान्यत-'जीवितम्' असंयमजीवितं 'पृष्ठतः कृत्वा' अनादृत्य प्राणधारणलक्षणं वा जीवि-15 ॥२५७॥ तमनादृत्य सदनुष्ठानपरायणाः 'कर्मणां' ज्ञानावरणादीनाम 'अन्तं' पर्यवसानं प्राप्नुवन्ति, अथवा 'कर्मणा' सदनुष्ठानेन जीवितनिरपेक्षाः संसारोदन्वतोऽन्त-सर्वद्वन्द्वोपरमरूपं मोक्षायमाप्नुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि कमेणा-विशि-HS For Private And Personal Page #519 -------------------------------------------------------------------------- ________________ Shri Marath Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir eeeeeeeeeeeeeeeeeeeeeo ष्टानुष्ठानेन मोक्षस्य संमुखीभूता-घातिचतुष्टयक्षयक्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदसाभिमुखीभूताः, क एवंभूता इत्याहये विपच्यमानतीर्थकुन्नामकर्माणः समासादितदिव्यज्ञाना 'मार्ग मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सत्त्वहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति ॥ १०॥ अनुशासनप्रकारमधिकृत्याह-अनुशास्यन्ते-सन्मार्गेऽवतार्यन्ते सदसद्विवेकतः प्राणिनो येन तदनुशासनं-धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषु क्षित्युदकवत् स्वाशयव-18 | शादनेकधा भवति, यद्यपि च अभव्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव | स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारि न यथावत् परिणमति, तथा चोक्तम्-"सद्धर्मबी-18 जवपनानघकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ॥१॥" किंभूतोऽसावनुशासक इत्याह-वसु-द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते यस्यासौ वसुमान् , पूजनं-देवादिकृतमशोकादिकमाखादयति-उपभुत इति पूजनास्वादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुपभोगात्कथमसौ सत्संयमवानित्याशङ्याह-न विद्यते आशयः-पूजाभिप्रायो यस्खासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भाव तोऽनाखादकोऽसौ, तद्गतगााभावात् , सत्यप्युपभोगे 'यतः' प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणखात् , कुतो? यत KO इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह-दृढः संयमे, आरतम्-उपरतमपगतं मैथुनं यस्य स आरतमैथुन:-अपगते च्छामदनकामः, इच्छामदनकामाभावाच संयमे दृढोऽसौ भवति, आयतचारित्रखाच्च दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाञ्च प्रयतः, प्रयत्नवत्वाच्च देवादिपूजनानाखादकः, तदनाखादनाच सत्यपि द्रव्यतः परिभोगे सत्संयमवानेवासाविति ॥ ११॥ अथ ASSO929 For Private And Personal Page #520 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir seeeeeee सूत्रकृताङ्गं 18 किमित्यसावुपरतमैथुन इत्याशङ्कयाह-नीवार:-मूकरादीनां पशूनां वध्यस्थानप्रवेशनभूतो भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनं, यथा १५आदाशीलाङ्का-18| हि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवमसावप्यसुमान् नीवारकल्पेनानेन स्त्रीप्रसङ्गेन नीयाध्य चापीय: वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्रायमेतन्मैथुनमवगम्य स तस्मिन् ज्ञाततत्त्वो 'न लीयेत' न स्त्रीप्रसङ्गं कुर्यात् , त्तियुतं किंभूतः सनित्याह-छिन्नानि अपनीतानि स्रोतांसि-संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि ॥२५८॥ वा आश्रवद्वाराणि येन स छिन्नस्रोताः, तथा 'अनाविलः' अकलुषो रागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा-विषयाप्रवृत्तेः | स्वस्थचेता एवंभूतश्चानाविलोऽनाकुलो वा 'सदा सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईग्विधश्च कर्मविवरलक्षणं | भावसंधिम् 'अनीदृशम्' अनन्यतुल्यं प्राप्तो भवतीति ॥ १२ ॥ किश्च अणेलिसस्स खेयन्ने, ण विरुज्झिज्ज केणइ । मणसा वयसा चेव, कायसा चेव चक्खुमं ॥ १३ ॥ से हु चक्खू मणुस्साणं, जे कंखाए य अंतए । अंतेण खुरो वहती, चकं अंतेण लोटती ॥१४॥ अंताणि धीरा सेवंति, तेण अंतकरा इह । इह माणुस्सए ठाणे, धम्ममाराहिउं णरा ॥ १५॥ णिट्रियट्ठा व देवा वा, उत्तरीए इयं सुयं । सुयं च मेयमेगेसिं, अमणुस्सेसु णो तहा ॥ १६॥ २५८॥ 5 'अनीदृशः' अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा 'खेदज्ञो' निपुणः, अनीदृशखेदज्ञश्व केनचित्साधु न || विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्री भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति-'मनसा' अन्तःकरणेन प्रशान्तमनाः, For Private And Personal Page #521 -------------------------------------------------------------------------- ________________ Shri Man 04 Aradhana Kendra www.kobatirth.org Cyanmandie Acharya Shri Kailano तथा 'वाचा' हितमितभाषी तथा कार्यन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति 9 ॥ १३ ॥ अपिच–हुरवधारणे, स एव प्राप्तकर्मविवरोऽनीदृशस्य खेदनो भव्यमनुष्याणां चक्षुः-सदसत्पदार्थाविर्भावनान्नेत्रभूतो | वर्तते, किंभूतोऽसौ ?, यः 'काङ्क्षायाः' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती । किमन्तवतीति विवक्षितमर्थ साधयति ?, साधयत्येवेत्यमुमर्थ दृष्टान्तेन साधयन्नाह-'अन्तेन' पर्यन्तेन 'क्षुरो' नापितोपकरणं तदन्तेन वहति, तथा चक्रमपिरथाङ्गमन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति ॥ १४ ॥ अमुमेवार्थमाविर्भावयन्नाह-'अन्तान्' पर्यन्तान् विषयकपायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि 'धीराः' महासत्वा विषयसुखनिःस्पृहाः 'सेवन्ते अभ्यस्यन्ति, तेन चान्तप्रान्ताभ्यसनेन 'अन्तकराः' संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति, 'इहे ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थङ्करादयः अन्येऽपीह मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मकं धर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्येयवर्षायुषः सन्तः सदनुष्ठानसामग्रीमवाप्य 'निष्ठितार्था' उपरतसर्वद्वन्द्वा भवन्ति ॥१५॥ इदमेवाह-निष्ठितार्थाः' कृतकृत्या भवन्ति, केचन प्रचुरकर्मतया सत्यामपि सम्यक्खादिकायां सामग्र्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्माद्याः पञ्चो(श्चानु)त्तरविमानावसाना देवा भवन्तीति, एतल्लोकोत्तरीये प्रवचने श्रुतम्-आगमः एवंभूतः सुधर्मखामी वा जम्बृखामिनमुद्दिश्यैवमाह-यथा मयैतल्लोकोत्तरीये भगवत्यर्हत्युपलब्धं, तद्यथा-अवाप्तसम्यक्खादिसामग्रीकः सिध्यति वैमानिको वा भवतीति । मनुष्यगतावेवतन्नान्यत्रेति दर्शयितुमाह-'सुयं में इत्यादि पश्चाई, तच्च मया तीर्थकरान्तिके 'श्रुतम्' अवगतं, गणधरः स्वशि सूत्रकृ. ४N For Private And Personal Page #522 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥२५९॥ www.kobatirth.org Acharya Shri Kailashsagy yanmandir व्याणामेकेषामिदमाह - यथा मनुष्य एवाशेषकर्मक्षयात्सिद्धिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितं, तद्यथा| देव एवाशेषकर्मप्रहाणं कृत्वा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्र परिणामाभावाद्यथा मनुष्याणां तथा मोक्षावाप्तिरिति ॥ १६ ॥ इदमेव खनामग्राहमाह अंतं करंति दुक्खाणं, इहमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ॥ १७ ॥ इओ विद्धं माणस, पुणो संबोहि दुल्लभा । दुल्लहाओ तहच्चाओ, जे धम्मट्टं वियागरे ॥ १८ ॥ जे धम्मं सुद्धमति, पडिपुन्नमणेलिस। अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ ? ॥ १९ ॥ कओ कयाइ मेधावी, उप्पज्जंति तहागया । तहागया अप्पडिन्ना, चक्खू लोगस्सणुत्तरा ॥ २० ॥ न ह्यमनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामध्यभावात् यथैकेषां वादिनामाख्यातं, तद्यथा - देवा एवोत्तरोत्तरं स्थानमा स्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह - आर्हते प्रवचने इति । इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वा गणधरादिभिराख्यातं, तद्यथा-युगस मिलादिन्यायावाप्तकथञ्चित्कर्म विवरात् योऽयं शरीरसमुच्छ्रयः सोऽकृतधर्मोपायैरसुमद्भिर्महास - | मुद्रप्रभ्रष्टरत्नवत्पुनर्दुर्लभो भवति, तथा चोक्तम् - " ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लता१ इष्टितोऽवधारण विधेर्भवतीत्यस्याग्रतो योजनैवकारस्य, तथा चासंभवव्यवच्छेदायैवकारोऽत्र, अन्यथा बुद्धस्यापि मनुष्यत्वादनिर्मोक्षप्रसङ्गः । २ शरीरमेव पुगलसंघात वात्सनुच्छ्रयः 'उस्सय समुस्सए वा' इति वचनात् समुच्छ्रय एव वा देवाचकः शरीरशब्दस्तु विशेषणं । For Private And Personal १५ आदा· नीयाध्य० ॥२५९॥ Page #523 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar yanmandir विलसितप्रतिमम् ॥१॥" इत्यादि ॥ १७ ॥ अपिच-'इतः' अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्साकृतपुण्यस्य पुनर-181 सिन् संसारे पर्यटतो 'बोधिः' सम्यग्दर्शनावाप्तिः सुदुर्लभा उत्कृष्टतः अपार्धपुद्गलपरावर्तकालेनं यतो भवति, तथा 'दुर्लभा' दुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या 'अर्चा लेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽर्चा-मनुष्यशरीरं तदप्यकृतधर्मबीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेन्द्रियसामग्र्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति ॥ १८॥ किश्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलज-|| गद्रष्टारः त एवंभूताः परहितैकरताः 'शुद्धम् अवदातं सर्वोपाधिविशुद्धं धर्मम् 'आख्यान्ति प्रतिपादयन्ति स्वतः समाचरन्ति च 'प्रतिपूर्णम्' आयतचारित्रसद्भावात्संपूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशम् अनन्यसदृशं धर्मम् आख्यान्ति अनुतिष्ठन्ति(च)। तदेवम् 'अनीदृशस्य अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं-सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो जन्मकथा?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत? इति, तथोक्तम्-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥" इत्यादि ॥१९॥ किंचान्यत-कर्मबीजाभावात् 'कुतः' कसा. कदाचिदपि 'मेधाविनो' ज्ञानात्मकाः तथा अपुनरावृत्त्या गतास्तथा गताः पुनरस्मिन् संसारेऽशुचिनिगमोधाने समुत्पद्यन्ते ?, 18 न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः, तथा 'तथागताः' तीर्थकद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्धनरूपा येषां ते प्रतिज्ञा-अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानखादनुत्तरा 'लोकस्य जन्तुगणस्य सदसदर्थ| १ वान्तसम्यक्वधर्मस्यैतावताऽवश्यं सम्यक्त्रस्य पुनः प्राप्तेः । 3292020000028802902 For Private And Personal Page #524 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं शीलाङ्का चार्यायः त्तियुतं ॥२६॥ || निरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति ॥२०॥ किश्चान्यत्- १५आदा. अणुत्तरे य ठाणे से, कासवेण पवेदिते । जं किच्चा णिव्वुडा एगे, नि पावंति पंडिया ॥ २१॥ नीयाध्य. पंडिए वीरियं लड़े, निग्घायाय पवत्तगं । धुणे पुवकडं कम्मं, णवं वाऽवि ण कुवती ॥२२॥ ण कुवती महावीरे, अणुपुत्वकडं रयं । रयसा संमुहीभूता, कम्मं हेच्चाण जं मयं ॥ २३ ॥ जं मयं सवसाहूणे, तं मयं सल्लगत्तणं । साहइत्ताण तं तिन्ना, देवा वा अभविंसु ते ॥ २४ ॥ ६ अभविंसु पुरा धी(वी)रा, आगमिस्सावि सुव्वता । दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिन्ने ॥२५॥ त्तिबेमि । इति पनरसमं जमइयं नामज्झयणं समत्तं ॥ ( गाथा ६४३) न विद्यते उत्तरं-प्रधानं यसादनुत्तरं स्थानं तच्च तत्संयमाख्यं 'काश्यपेन' काश्यपगोत्रेण श्रीमन्महावीरवर्धमानखामिना श'प्रवेदितम्' आख्यातं, तस्य चानुत्तरखमाविर्भावयन्नाह--'यदू' अनुत्तरं संयमस्थानं 'एके' महासत्त्वाः सदनुष्ठायिनः 'कृत्वा' अनुपाल्य 'निवृताः' निर्वाणमनुप्राप्ताः, निर्वृताश्च सन्तः संसारचक्रवालस्य 'निष्ठां पर्यवसानं 'पण्डिताः' पापाड्डीनाः प्राप्नुवन्ति, तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्तः सिद्धि प्राप्नुवन्तीति तात्पर्यार्थः ॥ २१॥ अपिच-'पण्डि ॥२६॥ तः सदसद्विवेकज्ञो 'वीर्य' कर्मोद्दलनसमर्थ सत्संयमवीर्य तपोवीय वा 'लब्ध्वा' अवाप्य, तदेव वीय विशिनष्टि-निःशेषकर्मणो Oceaetoe For Private And Personal Page #525 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir 'निर्घाताय ' निर्जरणाय प्रवर्तकं पण्डितवीर्य, तच्च बहुभवशतदुर्लभं कथञ्चित्कर्म विवरादवाप्य 'धुनीयाद्' अपनयेत् पूर्वभवेब्वनेकेषु यत्कृतम् - उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चाश्रवनिरोधान्न करोत्यसाविति ॥ २२ ॥ | किञ्च - 'महावीर' कर्मविदारणसहिष्णुः सन्नानुपूर्व्येण मिथ्यात्वाचिरतिप्रमादकषाय योगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ 'न करोति' न विधत्ते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते, स च तत्प्राक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतश्च यन्मतमष्टप्रकारं कर्म तत्सर्व 'हित्वा' त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखी भूतोऽसाविति ॥ २३ ॥ अन्यच - 'जम्मय'मित्यादि, सर्वसाधूनां यत् 'मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, तद्विशिनष्टि - शल्यं - पापानुष्ठानं तज्जनितं वा कर्म तत्कर्त - यति - छिनत्ति यत्तच्छल्यकर्तनं तच्च सदनुष्ठानं उद्युक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे | तु सर्वकर्मक्षयाभावात् देवा अभूवन्, ते चाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥ २४ ॥ | सर्वोपसंहारार्थमाह - 'पुरा' पूर्वस्मिन्ननादिके काले बहवो 'महावीराः' कर्मविदारणसहिष्णवः 'अभूवन्' भूताः, तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः | कुर्वन्ति करिष्यन्ति चेत्याह-यस्य दुर्निबोधस्य - अतीव दुष्प्रापस्य ( मार्गस्य ) ज्ञानदर्शनचारित्राख्यस्य 'अन्त' परमकाष्ठामवाप्य तस्यैव मार्गस्य 'प्रादुः' प्राकाश्यं तत्करणशीलाः प्रादुष्कराः स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, ते च प्राग्वत् द्रष्टव्याः । इतिरध्ययनपरिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ २५ ॥ इति आदानीयाख्यं पञ्चदशाध्ययनं समाप्तम् ॥ For Private And Personal Page #526 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag yanmandir १६गाथाध्ययनं. सूत्रकृताङ्गं अथ षोडशं श्रीगाथाध्ययनं प्रारभ्यते ॥ शीलाङ्काचार्यायवृत्तियुतं उक्तं पञ्चदशमध्ययनं, साम्प्रतं पोडशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरोक्तेषु पञ्चदशस्वप्यध्ययनेषु येऽर्था अभिहिता ॥२६॥|| विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, ते चामी अर्थाः, तद्यथा-प्रथमाध्ययने स्वसमयप-18 | रसमयपरिज्ञानेन सम्यक्वगुणावस्थितो भवति द्वितीयाध्ययने ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकारं कर्म विदारयन् साधुर्भवति तथा तृतीयाध्ययने यथाऽनुकूलप्रतिकूलोपसर्गान् सम्यक् सहमानः साधर्भवति चतुर्थे तु स्त्रीपरीपहस्य दुर्जयखात्तजयकारीति | पञ्चमे तु नरकवेदनाभ्यः समुद्विजमानस्तत्प्रायोग्यकर्मणो विरतः सन्साधुलमवाप्नुयात पष्ठे तु यथा श्रीवीरवर्धमानवामिना कर्मक्षयोद्यतेन चतुज्ञानिनापि संयम प्रति प्रयत्नः कृतस्तथाऽन्येनापि छद्मस्थेन विधेय इति सप्तमे तु कुशीलदोषान् शाखा तत्परि|हारोद्यतेन सुशीलावस्थितेन भाव्यम् अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योद्यतेन सदा मोक्षाभिलाषिणा भाव्यं नवमे तु यथोक्तं साक्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तु संपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्यग्दर्शनज्ञानचारि त्राख्यं सन्मार्ग प्रतिपन्नोऽशेषक्लेशप्रहाणं विधत्ते द्वादशे तु तीर्थकदर्शनानि सम्यग्गुणदोपविचारणतो विजानन्न तेषु श्रद्धानं विधत्ते त्रयोदशे तु शिष्यगुणदोषविज्ञः सद्गुणेषु वर्तमानः कल्याणभाग्भवति चतुर्दशे तु प्रशस्तभावग्रन्थभावितात्मा विस्रोतसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति । तदेवमनन्तरोक्तेषु पञ्चदशस्वध्ययनेषु cिeaeseroececeeeeeeeeeeeeees ॥२६॥ For Private And Personal Page #527 -------------------------------------------------------------------------- ________________ Shri Mane aradhana Kendra www.kcbatirth.org Acharya Shri Kailas Gyanmandir येाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि भवन्ति ।। तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽनन्तरमेव संबन्धप्रतिपादनेनैवाभिहितः । नामनिष्पन्ने तु निक्षेपे गाथाषोडशकमिति नाम । तत्र गाथानिक्षेपार्थ नियुक्तिकृदाह णामंठवणागाहा दवगाहा य भावगाहा य । पोत्थगपत्तगलिहिया सा होई दब्वगाहा उ ॥ १३७॥ होति पुण भावगाहा सागारुवओगभावणिप्फन्ना । महुराभिहाणजुत्ता तेणं गाहत्ति णं बिंति ॥ १३८॥ गाहीकया व अत्या अहव ण सामुद्दएण छंदेणं। एएण होति गाहा एसो अन्नोऽवि पज्जाओ॥१३९॥ पण्णरससु अज्झयणेसु पिंडितत्थेसु जो अवितहत्ति । पिडियवयणेणऽत्थं गहेति तम्हा ततो गाहा ॥१४०॥ सोलसमे अज्झयणे अणगारगुणाण वण्णणा भणिया । गाहासोलसणामं अज्झयणमिणं ववदिसंति ॥१४॥ तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनादृत्य द्रव्यगाथामाह-तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथा-जयति णवणलिणकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयगलसुललियगयविकमो भगवं ॥१॥ अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति । भावगाथामधिकृत्याहभावगाथा पुनरियं भवति, तद्यथा-योऽसौ साकारोपयोगः क्षायोपशमिकभावनिष्पन्नो गाथां प्रति व्यवस्थितः सा भावगाथेत्यु १ गाथैव षोडशं गाथाषोडशं तदेव गाथाषोडशकं गाथाख्यं षोडशमध्ययनं यत्र तत्तथा वा। २ जयति नवनलिनीकुवलयविकसितशतपत्रपत्रलदलाक्षः । 10 वीरो गल-न्मदगजेन्द्रसुललितगतिविक्रमो भगवान् ॥१॥ *rapradeso90000000000000000 For Private And Personal Page #528 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag anmandir सूत्रकृताङ्ग च्यते, समस्तस्यापि च श्रुतख क्षायोपशमिकभावे व्यवस्थितखात् , तत्र चानाकारोपयोगस्यासंभवादेवमभिधीयते इति । पुनरपि 8|१६ गाथाशीलाङ्का- तामेव विशिनष्टि-मधुरं-श्रुतिपेशलमभिधानम्-उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्य प्राकृतस्य मधु- ध्ययनं. चार्यायव- | रखादित्यभिप्रायः, गीयते-पठ्यते मधुराक्षरप्रवृत्या गायन्ति वा तामिति गाथा, यत एवमतस्तेन कारणेन गाथामिति तां ब्रुवते। त्तियुतं णमिति वाक्यालङ्कारे एनां वा गाथामिति । अन्यथा वा निरुक्तिमधिकृत्याह-'गाथीकृताः' पिण्डीकृता विक्षिप्ताः सन्त एकत्र IS मीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तचेदं छन्द:-'अनिबद्धं च यल्लोके, गाथेति तत्पण्डिखैः प्रोक्तम्" । 'एषः अनन्तरोक्को गाथाशब्दस्य 'पर्यायो' निरुक्तं तात्पर्यार्थी द्रष्टव्यः, तद्यथा-गीयतेऽसौ गायन्ति वा तामिति गाथीकृता वार्थाः सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा स्वयमभ्यूह्य निरुक्तविधिना विधेय इति। | पिण्डितार्थग्राहिबमधिकृत्याह-पञ्चदशखप्यध्ययनेषु अनन्तरोक्तेषु 'पिण्डितः' एकीकृतोऽर्थो येषां तानि पिण्डितार्थानि तेषु है। सर्वेष्वपि य एवं व्यवस्थितोऽर्थस्तम् 'अवितथं यथावस्थितं पिण्डितार्थवचनेन यसाद् प्रश्नात्येतदध्ययनं षोडश 'ततः पिण्डि-18 तार्थप्रथनाद्गाथेत्युच्यत इति । 'तत्वभेदपर्यायाख्य'तिकृता तत्वार्थमधिकृत्याह-पोडशाध्ययने अनगाराः-साधवस्तेषां गुणा:-धान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यतो वर्णनाभिहिता उक्तातो गाथाषोडशाभिधानमध्ययनमिदं 'व्यपदिशन्ति प्रतिपादयन्ति । उक्तो नामनिष्पबनिक्षेपनियुक्त्यनुगमः, तदनन्तरं । ॥२६॥ सूत्रस्पर्शिकनियुक्त्यनुगमस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, असावप्पवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् For Private And Personal Page #529 -------------------------------------------------------------------------- ________________ Shri Maha www.kobatirth.org r adhana Kendra yamandir Acharya Shri Kailashsa अहाह भगवं-एवं से दंते दविए वोसट्टकाएत्ति वच्चे माहणेत्ति वा १ समणेत्ति वा २ भिवृत्ति वा ३ णिग्गंथेत्ति वा ४ पडिआह-भंते ! कहं नु दंते दविए वोसटकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा ? तं नो ब्रूहि महामुणी ॥ इतिविरए सबपावकम्मेहिं पिजदोसकलह० अब्भक्खाण० पेसुन्न० परपरिवाय० अरतिरति० मायामोस० मिच्छादंसणसल्लविरए समिए सहिए सया जए णो कुझे णो माणी माहणेत्ति वच्चे १ ॥ 'अर्थ' त्ययं शब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तु चुध्येतेत्यनेनाभिहितं, अत आयन्तयोर्मङ्गलवात्सर्वोऽपि श्रुतस्कन्धो मङ्गल-18 मित्येतदनेनावेदितं भवति । आनन्तर्ये वाऽथशब्द:, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययन प्रारभ्यते । अथानन्तरमाह-'भगवान् उत्पनदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः स साधु र्दान्त इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यत्वात् 'द्रव्यं च भव्ये' इति वचनात् रागद्वेषकालिकापद्रव्यरहितवाद्वाजा। त्यसुवर्णवत् शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः-शरीरं येन स भवति व्युत्सृष्टकायः, तदेवंभूतः सन् पूर्वोक्ता ध्ययनार्थेषु वर्तमानः प्राणिनः स्थावरजङ्गमसूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिवान् माहणत्ति प्रवृत्तिर्यस्खासौ माहनोनवब्रह्मचर्यगप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्वरोकगुणकदम्बकयुक्तः साधुमोहूनो ब्राह्मण [बन्थानम् ८०००] इति वा वाच्यः, तथा 20299999990000 For Private And Personal Page #530 -------------------------------------------------------------------------- ________________ Shri Maharanpradhana Kendra www.kobatirth.org Acharya Shri Kailasha y amandir सूत्रकृताङ्ग श्राम्यति-तपसा खिद्यत इतिकृखा श्रमणो वाच्योऽथवा सम-तुल्यं मित्रादिषु मन:-अन्तःकरणं यस्य स समनाः सर्वत्र वासीच- १६ गाथा शीलाङ्का सध्ययनन्दनकल्प इत्यर्थः, तथा चोक्तम्-"णत्थि य सि कोइ वेसो" इत्यादि । तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं चायायवाच्यः साधुरिति । तथा भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः स साधुर्दान्तादिगुणोपेतो भिक्षुरिति वाच्यः । त्तियुतं तथा सबाह्याभ्यन्तरग्रन्थाभावान्निग्रन्थः । तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च [स] ॥२६३॥ निर्ग्रन्थ इति वाच्य इति । एवं भगवतोक्ते सति प्रत्याह तच्छिष्यः-भगवन् !-भदन्त ! भयान्त ! भवान्त ! इति वा योऽसौ दान्तो द्रव्यभूतो व्युत्सृष्टकायः सन् ब्राह्मणः श्रमणो भिक्षुर्निग्रन्थ इति वाच्यः तदेतत्कथं ? यद्भगवतोक्तं ब्राह्मणादिशब्दवा च्यवं साधोरिति, एतन्न:-असाकं 'ब्रूहि आवेदय 'महामुने ! यथावस्थितत्रिकालवेदिन् ॥ १॥ इत्येवं पृष्टो भगवान् ब्राह्म1 णादीनां चतुर्णामप्यभिधानानां कथञ्चिद्भेदाद्भिन्नानां यथाक्रमं प्रवृत्तिनिमित्तमाह-'इति' एवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् | 18 'विरतो' निवृत्तः सर्वेभ्यः पापकर्मभ्यः-सावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वङ्गलक्षणं द्वेषः-अप्रीतिलक्षणः 18 कलहो-द्वन्द्वाधिकरणमभ्याख्यानम्-असदभियोगः पैशुन्यं (कर्णेजपलं ) परगुणासहनतया तद्दोषोद्घट्टनमितियावत् परस्य परिवादः काका परदोषापादनं अरतिः-चित्तोद्वेगलक्षणा संयमे तथा रतिः-विषयाभिष्वङ्गो माया-परवञ्चना तया कुटिलमत-12 ॥२६३॥ मेषावादः-असदाभिधानं गामश्वं ब्रवतो भवति, मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशस्तत्त्वे वाऽतत्वमिति, यथा-णेत्थि ण णिच्चो ण कुणइ कयं ण वेएइ पत्थि णिवाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१॥ इत्यादि, एतदेव शल्यं | १ नास्ति तस्य कोऽपि द्वेष्यः । २ नास्ति न नित्यो न करोति न कृतं वेदयति नास्ति निर्वाणं । नास्ति च मोक्षोपायः पण्मिध्यालस्य स्थानानि ॥१॥ 299999999999928001 For Private And Personal Page #531 -------------------------------------------------------------------------- ________________ Mar a dhana Kendra www.kobatirth.org Acharya Shri Kailas a nmanat cिeaeeeeeeeeeeeeee तसिंस्ततो वा विरत इति, तथा सम्यगितः समितः-ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेन-2 परमार्थभूतेन वर्तत इति सहितः, यदिवा सहितो-युक्तो ज्ञानादिभिः तथा 'सदा सर्वकालं 'यतः' प्रयतः सत्संयमानुष्ठाने, तदनुष्ठानमपि न कषायैनिःसारीकुर्यादित्याह-कस्यचिदप्यपकारिणोऽपि न क्रुध्येत-आक्रुष्टः सन्न क्रोधवशगो भूयात् , नापि मानी भवेदुष्कृष्टतपोयुक्तोऽपि न गर्व विदध्यात् , तथा चोक्तम्-"जइ सोऽवि निजरमओ पडिसिद्धो अट्ठमाणमहणेहिं । अवसेस | मयट्ठाणा परिहरियवा पयत्तेणं ॥१॥" अस्य चोपलक्षणार्थखाद्रागोऽपि मायालोभात्मको न विधेय इत्यादिगुणकलितः साधुर्माहन इति निःशङ्ख वाच्य इति ॥ २॥ साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाह एत्थवि समणे अणिस्सिए अणियाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पिजं च दोसं च इच्चेव जओ जओ आदाणं अप्पणो पदोसहेऊ तओ तओ आदाणातो पुवं पडिविरते पाणाइवाया सिआदते दविए वोसटुकाए समणेत्ति वच्चे २ ॥ एत्थवि भिक्खू अणुन्नए विणीए नामए दंते दविए वोसटुकाए संविधुणीय विरू Seeeeeeeeeeeek १ यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽटमानमधनैः । अवशेषाणि मदस्थानानि परिहर्तव्यानि प्रयत्नेन ॥१॥ For Private And Personal Page #532 -------------------------------------------------------------------------- ________________ Shri Mahav d hana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं शीलाङ्काचाीयत्तियुतं १६ गाथाध्ययनं. ॥२६४॥ वरुवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्ठिए ठिअप्पा संखाए परदत्तभोई भिक्खूत्ति वच्चे ३॥ अत्राप्यनन्तरोक्ते विरत्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाच्यः, एतद्गुणयुक्तेनापि भाव्यमित्याह-निश्चयेनाधिक्येन वा 'श्रितो निश्रितान निश्रितोऽनिश्रितः कचिच्छरीरादावप्यप्रतिबद्धः, तथा न विद्यते निदानमस्खेत्यनिदानो-निराकासोऽशेषकमक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयते-खीक्रियतेऽष्टप्रकारं कर्म येन तदादानं-कषायाः परिग्रहः सावद्यानुष्ठानं वा, तथाऽतिपातनमतिपाता, प्राणातिपात इत्यर्थः, तं च प्राणातिपातं ज्ञपरिज्ञया ज्ञाखा प्रत्याख्यानपरिज्ञया परिहरे, एवमन्यत्रापि क्रिया योजनीया । तथा मृषा-अलीको वादो मृषावादस्तं च, तथा 'बहिद्धं ति मैथुनपरिग्रहौ तौ च सम्यक् परिज्ञाय परिहरेत् । उक्ता मूलगुणाः, उत्तरगुणानधिकृत्याह-क्रोधम्-अग्रीतिलक्षणं मान-स्तम्भात्मकं मायां च-परवञ्चनात्मिका लोभ-मूच्र्छाखभावं | तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेष-स्वपरात्मनो धारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोपधंसकं सम्यक् परिज्ञाय 8 परिहरेदिति । एवमन्यस्मादपि यतो यतः कर्मोपादानाद्-इहामुत्र चानर्थहेतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूंश्च ततस्ततः प्राणा| तिपातादिकादनर्थदण्डादादानात् पूर्वमेव-अनागतमेवात्महितमिच्छन् प्रतिविरतो भवेत्-सर्वसादनथहेतुभूतादुभयलोकविरुद्वाद्वा सावद्यानुष्ठानान्मुमुक्षुविरतिं कुर्यात् । यश्चैवंभूतोदान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः॥३॥ साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याह-'अनापीति, ये ते पूर्वमुक्ताः पापकर्मविरत्यादयो माहनशब्दप्रवृत्चिहेतवोत्रापि 29999999903 ॥२६४॥ For Private And Personal Page #533 -------------------------------------------------------------------------- ________________ Shri Ma r www.kobatirthorg Acharya Si Kailashsa a nmanat adhana Kendra भिक्षुशब्दस्य प्रवृत्तिनिमित्ते त एवावगन्तव्याः, अमी चान्ये, तद्यथा-न उन्नतोऽनुन्नतः, तत्र द्रव्योन्नतः शरीरेणोच्छ्रितः भावोनतस्वभिमानग्रहग्रस्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते । विनीतात्मतया प्रश्रयवान् यतः, एतदेवाह-विनयालङ्कृतो गुर्वादावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः-सदा गुर्वादौ प्रदो भवति, विनयेन वाष्टप्रकारं कर्म नामयति, वैयावृत्त्योद्यतोऽशेषं पापमपनयतीत्यर्थः । तथा 'दान्तः' इन्द्रियनोइन्द्रियाभ्यां, तथा 'शुद्धात्मा' शुद्धद्रव्यभूतो निष्प्रतिकर्मतया सृष्टकायश्च' परित्यक्तदेहश्च यत्करोति तद्दर्शयति-सम्यक् 'विधूय' अपनीय 'विरूपरूपान्' नानारूपाननुकूलप्रतिकूलान्-उचावचान् द्वाविंशतिपरीषहान् तथा दिव्यादिकानुपसर्गाश्चेति, तद्विधूननं तु यत्तेषां सम्यक् सहनं-तैरपराजितता, परीषहोपसर्गाश्च | [विधयाध्यात्मयोगेन-सुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धम् अवदातमादानं-चारित्रं यस्य स शुद्धादानो भवति । तथा सम्यगुत्थानेन-सच्चारित्रोधमेनोत्थितः तथा स्थितो-मोक्षाध्वनि व्यवस्थितः परीषहोपसगैरप्यधृष्य आत्मा यस्य स स्थितात्मा, तथा 'संख्याय' परिज्ञायासारतां संसारस्य दुष्प्रापतां कर्मभूमेर्बोधेः सुदुर्लभलं चावाप्य च सकलां संसारोचरणसामग्री सत्संयमकरणोद्यतः परैः-गृहस्थैरात्मार्थ निर्वर्तितमाहारजातं तैर्दत्वं भोक्तुं शीलमस्स परदत्तभोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः ॥ ३॥ तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये अपदिश्यन्ते, तद्यथा एत्थवि णिग्गंथे एगे एयविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते बिऊ दुहओवि सोयपलिच्छिन्ने णो प्रयासकारलाभट्टी धम्मट्ठी धम्मविऊ णियागपडिबन्ने मत्रक.४५ For Private And Personal Page #534 -------------------------------------------------------------------------- ________________ Shri Maharl adhana Kendra www.kobatirth.org Acharya Shri Kailashsa a nmandir सूत्रकृताङ्गं समि(म)यं चरे दंते दविए वोसटुकाए निग्गंथेत्ति वच्चे ४ ॥ से एवमेव जाणह जमहं भयंता १६गाथा. शीलाङ्का षोडशका चार्यायवृरो॥ तिबेमि । इति सोलसमं गाहानामज्झयणं समत्तं ॥ पढमो सुअक्खंधो समत्तो ॥ १॥ ध्ययनं. त्तियुतं II 'एको रागद्वेषरहिततया ओजाः, यदिवाऽस्मिन् संसारचक्रवाले पर्यटन्नसुमान् खकृतसुखदुःखफलभाक्वेनैकस्यैव परलोकगमन- 1|| ॥२६५॥ तया सदैकक एव भवति । तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्वेकक एव भवति । तथैकमेवात्मानं परलोकगामिनं वेत्तीत्येकवित्, न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित् , यदिवैकान्तविद्६ एकान्तेन विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित , अथवैको मोक्षः संयमो वा तं वेत्ती ति, तथा बुद्धः-अवगततत्त्वः सम्यक् छिन्नानि-अपनीतानि भावस्रोतांसि-संवृतखात्कर्माश्रवद्वाराणि येन स तथा, सुष्टु संयत:कूर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्ठ पञ्चभिः समितिभिः सम्यगितः-प्राप्तो ज्ञानादिकं मोक्षमार्गमसौ सुसमितः, तथा सुष्टु समभावतया सामायिक-समशत्रुमित्रभावो यस्य स सुसामायिकः। तथाऽऽत्मनः-उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्यायनन्तधमोत्मकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मखतत्ववेदीत्यर्थः । तथा 'विद्वान्' अवगतसर्वपदार्थखभावो न व्यत्ययेन पदार्थानवगच्छति । ततो यत् कैश्चिदभिधीयते, तद्यथा-एक एवात्मा सर्वपदार्थस्वभावतया विश्वव्यापी श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भूताभ्युपगमः परिहतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाण eseeeeeeeeeeesect 9292020009380000000 For Private And Personal Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Adhana Kendra www.kobatirth.org Acharya Shri Kailashsagalanmandir | स्याभावादित्यभिप्रायः । तथा 'द्विधाऽपीति द्रव्यतो भावतश्थ, तत्र द्रव्यस्रोतांसि यथास्वं विषयेष्विन्द्रियप्रवृत्तयः भावस्रोतांसि तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतया रागद्वेषाभावाच्च परिच्छिन्नानि येन स परिच्छिन्नस्रोताः, तथा नो पूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति, एतदेव दर्शयतिधर्मः श्रुतचारित्राख्यस्तेनार्थः स एव वार्थो धर्मार्थः स विद्यते यस्यासौ धमार्थीति, इदमुक्तं भवति न पूजाद्यर्थं क्रियासु प्रव| र्तते अपितु धर्मार्थीति । किमिति १, यतो धर्म यथाक्तत्फलानि च खर्गावाप्तिलक्षणानि सम्यक् वेत्ति, धर्म च सम्यग् जानानो | यत्करोति तद्दर्शयति-नियागो - मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्नः नियागपडिवन्नोत्ति, तथाविधश्च यत्कुर्यात् | तदाह - 'समि (म) यं' ति समतां समभावरूपां वासीचन्दनकल्पां 'चरेत्' सततमनुतिष्ठेत् । किंभूतः सन् ?, आह-दान्तो द्रव्यभूतो व्युत्सृष्टकायच, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थ इति वाच्यः । तेऽपि माहनादयः शब्दा निर्ग्रन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिन्नव्यञ्जना अपि कथञ्चिदेकार्था | इति ॥ ५ ॥ साम्प्रतमुपसंहारार्थमाह- सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमाह - 'से' इति तद्यन्मया कथितमेवमेव जानीत यूयं नान्यो मद्वचसि विकल्पो विधेयः यस्मादहं सर्वज्ञाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात्रातारो रागद्वेषमोहान्यतरकारणाभावादन्यथा ब्रुवते, अतो यन्मयाऽऽदितः प्रभृति कथितं तदेवमेवावगच्छतेति । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमस्य सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवेशात्संग्रहादयः पद, समभिरूढेत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुमूत्रशब्दाः पञ्च, नैगमस्याप्यन्तर्भावाच्चत्वारो, | For Private And Personal Page #536 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kallashsag a nmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृ. त्तियुत ॥२६६॥ व्यवहारस्यापि सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रहर्जुसूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दास्त्रया, 'ते च द्रव्यास्तिकपर्यायास्तिकान्तर्भावाद्रव्यास्तिकपर्यायास्तिकाभिधानौ द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् ज्ञानक्रियाभिधानी १६गाथा षोडशका द्वौ, तत्रापि ज्ञाननयो ज्ञानमेव प्रेधानमाह, क्रियानयश्च क्रियामिति । नयानां च प्रत्येकं मिथ्यादृष्टिखाज्ज्ञानक्रिययोश्च परस्परा ध्ययनं. पेक्षितया मोक्षाङ्गखादुभयमत्र प्रधानं, तच्चोभयं सक्रियोपेते साधौ भवतीति, तथा चोक्तम्-णायम्मि गिव्हियत्वे अगिहियवंमि चेव अत्थंमि । जइयत्वमेव इति जो उवएसो सो नओ नाम ॥१॥ संवेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता । तं सब-18 नयविसुद्धं जं चरणगुणढिओ साहू ॥२॥"त्ति, समाप्तं च गाथाख्यं षोडशमध्ययनं, तत्समाप्तौ च समाप्तः प्रथमः श्रुतस्कन्ध इति ॥ [ग्रन्थानम् ८१०६] RE-STRAMETERESTRAMETRE-ENRE STRE-STREETRASTRATRE-STRE* ॥इति श्रीमच्छीलाङ्काचार्यविरचितविवरणयुतः सूत्रकृताङ्गीयः प्रथमः श्रुतस्कन्धः ॥ " " " " " " " १ तेऽपि च । १ फलसाधक, अन्यथा प्रमाणवाक्यतापातात् । ३ ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैवाथै यतितव्यमेवेति य उपदेशः स नयो नाम ॥१॥10॥२६॥ Q ४ सर्वेषामपि नयानां बहुविधां वक्तव्यतां निशम्य तत्सर्वनयविशुद्धं यचरणगुणस्थितः साधुः ॥१॥ For Private And Personal Page #537 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra www.kobatirth.org ॐ नमः श्रीवीतरागाय ॥ अथ श्रीद्वितीये सूत्रकृतांगे द्वितीयः श्रुतस्कन्धः । Acharya Shri Kailashsagiyanmandir प्रथमथुतस्कन्धानन्तरं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरथुतस्कन्धे योऽर्थः समासतोऽभिहित: असा - | वेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते, त एव विधयः सुसंगृहीता भवन्ति येषां समासव्यासाभ्यामभिधानमिति, यदिवा पूर्वश्रुतस्कन्धोक्त एवार्थोऽनेन दृष्टान्तद्वारेण सुखावगमार्थं प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्य श्रुतस्कन्धस्य सम्ब न्धीनि सप्त महाध्ययनानि प्रतिपाद्यन्ते, महान्ति च तान्यध्ययनानि, पूर्वश्रुतस्कन्धाध्ययनेभ्यो महत्त्वादेतेषामिति, तत्र महच्छब्दाध्ययनशब्दयोर्निक्षेपार्थं निर्युक्तिकृदाह | णामंठवणादविए खेत्ते काले तहेव भावे य । एसो खलु महतंमि निक्खेबो छव्विहो होति ॥ १४२ ॥ णामंठवणादविए खेते काले तहेव भावे य । एसो खलु अज्झयणे निक्खेवो छव्विहो होति ॥ १४३ ॥ णामंठवणादविए खेत्ते काले य गणण संठाणे । भावे य अट्टमे खलु णिक्खेवो पुंडरीयस्स ॥ १४४ ॥ जो जीवो भविओ खलववज्जिकामो य पंडरीयंमि । सो दव्वपुंडरीओ भावंमि विजाणओ भणिओ ॥ १४५ ॥ For Private And Personal Page #538 -------------------------------------------------------------------------- ________________ Shri Mahav www.kobatirth.org a dhana Kendra n mandir Acharya Si Kailashsaga १ पौण्डरीकाध्य. पुण्डरीकनिक्षेपाः सूत्रकृताङ्गे एगभविए य बद्धाउए य अभिमुहियनामगोए य । एते तिन्निवि देसा दव्वंमि य पोंडरीयस्स ॥१४६ ॥ २श्रुतस्क- तेरिच्छिया मणुस्सा देवगणा चेव होंति जे पवरा । ते होंति पुंडरीया सेसा पुण कंडरीया उ ॥ १४७ ॥ न्धे शीला- जलयर थलयर खयरा जे पवरा चेव होंति कंता य । जे अ सभावेऽणुमया ते होंति पुंडरीया उ॥१४८॥ कीयायां अरिहंत चक्कवट्टी चारण विजाहरा दसारा य । जे अन्ने इहिमंता ते होंति पोंडरीया उ ॥॥१४९॥ भवणवइवाणमंतरजोतिसवेमाणियाण देवाणं । जे तर्सि पवरा खलु ते होंति पुंडरीया उ ॥ १५०॥ ॥२६॥ कंसाणं दूसाणं मणिमोत्तियसिलपवालमादीणं । जे अ अचित्ता पवरा ते होंति पोंडरीया उ ॥ १५१ ॥ ॥६ जाई खेत्ताई खलु सुहाणुभावाइं होंति लोगंमि । देवकुरुमादियाइं ताइं खेत्ताई पवराई ॥ १५२ ॥ जीवा भवहितीए कायठितीए य होंति जे पवराते होंति पोडरीया अवसेसा कंडरीया उ॥ १५३ ॥ गणणाए रज्जू खलु संठाणं चेव होंति चउरंसं । एयाइं पोंडरीगाइं होंति सेसाई इयराइं ॥ १५४॥ ओदइए उवसमिए खइए य तहा खओवसमिए अ । परिणामसन्निवाए जे पवरा तेवि ते चेव ॥ १५५ ॥ अहवावि नाणदंसणचरित्तविणए तहेव अज्झप्पे । जे पवरा होति मुणी ते पवरा पुंडरीया उ ॥ १५६ ॥ एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं । भावंमि अ समणेणं अज्झयणे पुंडरीअंमि ॥१५७॥ नामस्थापनाद्रव्यक्षेत्रकालभावात्मको महति पविधो निक्षेपो भवति, तत्र नामस्थापने सुज्ञाने, द्रव्यमहदागमतो नोआगमअचित्त मीसगेसुं दब्वेसु जे य होति पवरा उ । ते होंति पोंडरीया, सेसा पुण कंडरीया उ ॥ १ ॥ इति प्रत्यन्तरेऽधिका गाथा ॥ eeeeeeeeeee ॥२६७॥ For Private And Personal Page #539 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir eceaeeeeeeeeeeeeeeeeee तश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा, तत्रापि सचितद्रव्यमहत् औदारिकादिकं शरीरं, तत्रौदारिकं योजनसहस्रपरिमाणं मत्स्यशरीरं, वैक्रियं तु योजनशतसहस्रपरिमाणं, तैजसका| मणे तु लोकाकाशप्रमाणे, तदेतदौदारिकवैक्रियतैजसकार्मणरूपं चतुर्विधं द्रव्यसचित्तमहद्, अचित्तद्रव्यमहत् समस्तलोकव्याप्यचित्तमहास्कन्धः, मिश्रं तु तदेव मत्स्यादिशरीरं, क्षेत्रमहत् लोकालोकाकाशं, कालमहत्सर्वाद्धा, भावमहदौदयिकादिभावरूपतया पोढा, तत्रौदायिको भावः सर्वसंसारिषु विद्यत इतिकृखा बहाश्रयखान्महान् भवति, कालतोऽप्यसौ त्रिविधः, तद्यथा-अनाद्यपयवसितोऽभव्यानामनादिसपर्यवसितो भव्यानां सादिसपर्यवसितो नारकादीनामिति, क्षायिकस्तु केवलज्ञानदर्शनात्मकः साद्यपर्यवसितखात्कालतो महान् , क्षायोपशमिकोऽप्याश्रयबहुखादनाद्यपर्यवसितखाच महानिति, औपशमिकोऽपि दर्शनचारित्रमोहनीयानुदयतया शुभभावखेन च महान् भवति, पारिणामिकस्तु समस्तजीवाजीवाश्रयखादाश्रयमहत्त्वान्महानिति, सानिपातिकोऽप्याश्रयबहुखादेव महानिति । उक्तं महद्, अध्ययनस्यापि नामादिकं षोढा निक्षेपं दर्शयितुं नियुक्तिकृदाह-अध्ययनस्य नामादिकः पोढा निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते, अत्र च श्रुतस्कन्धे सप्त महाध्ययनानि, तेषामाद्यमध्ययनं पौण्डरीकाख्यं, तस्य चोपक्रमादीनि चखायनुयोगद्वाराणि प्ररूपणीयानि, तत्रोपक्रम आनुपूर्वीनामप्रमाणवक्तव्यतााधिकारसमवतार| भेदात्योढा, तत्र पूर्वानुपूा प्रथममिदं पश्चानुपूया तु सप्तममनानुपूया तु सप्तगच्छगतायाः श्रेण्या अन्योन्याभ्यासेन द्विरूपोने सति पश्चाशच्छतान्यष्टत्रिंशदधिकानि भवन्ति, नाम्नि तु षण्णाग्नि, तत्रापि क्षायोपशमिके भावे, सर्वस्यापि च श्रुतस्य क्षायोपशमिकखात्, प्रमाणचिन्तायां जीवगुणप्रमाणे, वक्तव्यतायां सामान्येन सर्वेष्वध्ययनेषु खसमयवक्तव्यता, अर्थाधिकारः पौण्डरीकोप For Private And Personal Page #540 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयायां वृत्तौ ॥२६८ ॥ www.kobatirth.org Acharya Shri Kailashsagaranmandir मया स्वसमयगुणव्यवस्थापनं, समवतारे तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति । उपक्रमानन्तरं निक्षेपः, स च नामनिष्पन्ने निक्षेपे पौण्डरीकमित्यस्याध्ययनस्य नाम, तनिक्षेपार्थं निर्मुक्तिकृदाह- 'नाम' मित्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षे| त्र कालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह - 'जो' इत्यादि, यः | कश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति- 'उत्पतितुकामः' समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' वे| तपद्मेषु वनस्पतिकाय विशेषेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दो वाक्यालङ्कारे, भावपौण्डरीकं खागमतः पौण्डरीकपदार्थ| ज्ञस्तत्र चोपयुक्त इति। एतदेव द्रव्यपौण्डरीकं विशेषतरं दर्शयितुमाह- 'एगे' त्यादि, एकेन भवेन गतेनानन्तरभव एव पौण्डरी केषूत्पत्स्यते स एकभविकः, तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेणूत्पद्यते, | एते अनन्तरोक्ता त्रयोऽप्यादेश विशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति, “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं | तत्त्वज्ञैः सचेतनाचेतनं कथितम् ? ॥१॥” इति वचनात्, इह च पुण्डरीक कण्डरीकयोर्भ्रात्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनत्वमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु कण्डरीकमिति । तत्र च नरकवर्जासु तिसृष्वपि गतिषु ये शोभनाः पदार्थास्ते पौण्डरीकाः शेषास्तु कण्डरीका इत्येतत्प्रतिपादयन्नाह - 'तेरिच्छिये 'त्यादि कण्ठ्या, तत्र तिर्यक्षु प्रधानस्य पौण्ड| रीकंत्वप्रतिपादनार्थमाह-जलचरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो बलवर्णरूपादिगुणयुक्ता उरः परिसर्पेषु मं| णिफणिनो भुजपरिसर्पेषु नकुलादयः खचरेषु हंसमयूरादयः इत्येवमन्येऽपि 'स्वभावेन' प्रकृत्या लोकानुमतास्ते च पौण्डरीका इव प्रधाना | भवन्ति । मनुष्यगतौ प्रधानाविष्करणायाह-'अरिहंते' त्यादि, सर्वातिशायिनीं पूजामर्हन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, तथा For Private And Personal १ पौण्ड रीकाध्य. पुण्डरीकनिक्षेपाः ॥२६८॥ Page #541 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir चक्रवर्तिनः षट्खण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महातपखिनः तथा विद्याधरा वैताठ्यपराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्स चोपलक्षणार्थवादन्येऽपीक्ष्वाकादयः परिगृह्यन्ते, एतदेव दर्शयति ये चान्ये महधिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दसानुक्तसमुच्चयार्थखात्, ये चान्ये विद्याकलाकलापोपेतास्ते , पौण्डरीका इति । साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकलं प्रतिपादयन्नाह-'भवणे'त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां | चतुर्णा देवनिकायानां मध्ये ये प्रवराः-प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकता पौण्डरीकाभिधाना भवन्ति । साम्प्र-| तमचित्तद्रव्याणां यत्प्रधानं तस्य पाण्डरीकलप्रतिपादनायाह-'कंसणा'मित्यादि, कांस्यानां मध्ये जयघण्टादीनि दृष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थजन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां यानि वर्णादिगुणोपेतानि, आदिग्रहणाजात्यचामीकरं तद्विकाराश्चाभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकुचक्रवोदय एव प्रधानकटककेयूराद्यलङ्कारालङ्कृता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकाभिधित्सयाऽऽह-खित्तानी'त्यादि, यानि कानिचिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥ साम्प्रतं कालपौण्डरीकप्रतिपादनायाह-'जीवा' प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः प्रधानास्ते |पौण्डरीका भवन्ति, शेषास्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिका प्रधाना भवन्ति, तेषां यावद्भवं | शुभानुभावखात्, कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे | For Private And Personal Page #542 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagh y anmandir वृत्ती ॥२६९॥ सूत्रकृताङ्गे || त्रिपल्योपमायुष्केषूत्पादमनुभूय ततो देवेणूत्पद्यन्त इतिकता ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका || १ पौण्ड२श्रुतस्क- इति । कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह-गणनया-सङ्ख्यया पौण्डरीकं चिन्त्यमानं दशप्रकारस्य | रीकाध्य. न्धे शीला-1 गणितस्य मध्ये 'रज्जु' रजगणितं प्रधानखात्पौण्डरीकं, दशप्रकारं तु गणितमिदं-"परिकम्म १ रज्जु २ रासी ३ ववहारे ४ तह पुण्डरीककीयायां कलासवण्णे ५ य । पुग्गल ६ जावं तावं ७ घणे य ८ घणवग्ग ९ वग्गे य १० ॥१॥" षण्णां संस्थानानां मध्ये समचतुरस्र || निक्षेपाः संस्थानं प्रवरखात्पौण्डरीकमित्येवमेते द्वे अपि पौण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि न्यग्रोधपरिमण्डलादीनि च संस्थानानि 'इतराणि' कण्डरीकान्यप्रवराणि भवन्तीतियावत् ॥ साम्प्रतं भावपौण्डरीकप्रतिपादनाभिधित्सयाऽऽह-'ओदई'त्यादि, औ-| दयिके भावे तथौपशमिके क्षायिके क्षायोपशमिके पारिणामिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषां वा मध्ये ये 'प्रवराः'। 18 प्रधानाः 'तेऽपि' औदयिकादयो भावाः 'त एव' पौण्डरीका एवावगन्तव्याः, तथौदयिके भावे तीर्थकरा अनुत्तरोपपातिकसुरा स्तथाऽन्येऽपि सितशतपत्रादयः पौण्डरीकाः, औपशमिके समस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षायोपशमिके विपुलमतिश्चतुर्दशपूर्ववित्परमावधयो व्यस्ताः समस्ता वा, पारिणामिके भावे भव्याः, सान्निपातिके भावे द्विकादिसंयोगाः सिद्धादिषु खबुद्ध्या पौण्डरीकलेन योजनीयाः, शेषास्तु कण्डरीका इति । साम्प्रतमन्यथा भावपौण्डरिकप्रतिपादनायाह-'अहवावी'त्यादि, अथवापि भावपौण्डरीकमिदं, तद्यथा-सम्यग्रज्ञाने तथा सम्यग्दर्शने सम्यक्चारित्रे ज्ञानादिके विनये तथा 'अध्यात्मनि' च ॥२६॥ धर्मध्यानादिके ये 'प्रवराः' श्रेष्ठा मुनयो भवन्ति ते पौण्डरीकवेनावगन्तव्यास्ततोऽन्ये कण्डरीका इति । तदेवं सम्भविनमष्टधा १ परिकर्म रज्जुः राशिः व्यवहारस्तथा कलासवर्णश्च । पुद्गलाः यावत्तावत् भवंति धनं घनमूलं वर्गः वर्गमूलं ॥१॥ eeeeeeeeeee feeeeeeeeeeeeeee For Private And Personal Page #543 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kcbatrth.org Acharya Shri Kailas Gyanmandir 20999909808992e पौण्डरीकस्य निक्षेपं प्रदाधुनेह येनाधिकारस्तमाविर्भावयन्नाह-'अत्र' पुनदृष्टान्तप्रस्तावे 'अधिकारों व्यापारः सचित्ततिर्यग्योनिकैकेन्द्रियवनस्पतिकायद्रव्यपोण्डरीकेण जलरुहेण, यदिवा औदयिकभाववर्तिना वनस्पतिकायपौण्डरीकेण सितशतपत्रेण, तथा भावे 'श्रमणेन च' सम्यग्दर्शनचारित्रविनयाध्यात्मवर्तिना सत्साधुनासिन्नध्ययने पौण्डरीकाख्येऽधिकार इति । गता निक्षेपनियुक्तिः, अधुना सूत्रस्पर्शिकनियुक्तेरवसरः, सा च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तोऽतोऽस्खलितादिगुणोपेतं मूत्रमुच्चारयितव्यं, तच्चेदं सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पोंडरीए णामज्झयणे, तस्स णं अयमढे पण्णत्ते-से जहाणामए पुक्खरिणी सिया बहुउदगा बहुसेया बहुपुक्खला लट्ठा पुंडरिकिणी पासादिया दरिसणिया अभिरुवा पडिरूवा, तीसे णं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया, अणुपुव्वुट्ठिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दरिसणिया अभिरुवा पडिरूवा, तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए, अणुपुब्बुट्ठिए उस्सिते रुइले वन्नमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे । सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया वुइया अणुपुब्बुट्ठिया ऊसिया रुइला जाव पडिरूवा, सव्वावंति च णं तीसे णं पुक्खरिणीए बहमज्झदेसभाए एगं महं पउमवरपोंडरीए बुइए अणुपुबुट्ठिए जाव पडिरूवे ॥ १॥ अह पुरिसे पुरित्थिमाओ दिसाओ आगम्म तं पुक्खरिणी तीसे For Private And Personal Page #544 -------------------------------------------------------------------------- ________________ Shri Manaviy adhana Kendra www.kobatirth.org Acharya Shri Kailashsags anmandir १पौण्डरीकाध्य सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयायां वृत्ती ॥२७॥ पुक्खरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं अणुपुबुट्टियं जसियं जाव पडिरूवं । तए णं से पुरिसे एवं वयासी-अहमंसि पुरिसे खेयन्ने कुसले पंडित वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरकमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ट इति बुया से पुरिसे अभिकमेति तं पुक्खरिणी, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए, अंतरा पोक्खरिणीए सेयंसि निसपणे पढमे पुरिसजाए ! ॥२॥ अहावरे दोच्चे पुरिसजाए, अह पुरिसे दक्षिणाओ दिसाओ आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुखुट्ठियं पासादीयं जाव पडिरूवं तं च एत्थ एगं पुरिसजातं पासति पहीणतीरं अपत्तपउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसन्नं, तए णं से पुरिसे तं पुरिसं एवं वयासी-अहो णं इमे पुरिसे अखेयन्ने अकुसले अपंडिए अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू जन्नं एस पुरिसे, अहं खेयन्ने कुसले जाव पउमवरपोंडरीयं उन्निक्खिस्सामि, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू अहमयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ठ इति वच्चा से पुरिसे अ. भिक्कमे तं पुक्खरिणिं, जावं जावं च णं अभिक्कमेह तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं ॥२७०॥ For Private And Personal Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir seeeeeeeee अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराएं अंतरा पोक्खरिणीए सेयंसि णिसन्ने दोचे पुरिसजाते ॥३॥ अहावरे तच्चे पुरिसजाते, अह पुरिसे पञ्चत्थिमाओ दिसाओ आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिचा पासति तं एगं महं पउमवरपोंडरीयं अणुपुबुट्टियं जाव पडिरूवं, ते तत्थ दोन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए जाव सेयंसि णिसन्ने, तए णं से पुरिसे एवं वयासी-अहो णं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवियत्ता अमेहावी बाला णो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरकमण्णू, जं णं एते पुरिसा एवं मन्ने-अम्हे ए तं पउमवरपॉडरीयं उण्णिक्खिस्सामो, नो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एए पुरिसा मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ठ इति बुच्चा से पुरिसे अभिक्कमे तं पुक्खरिणं जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए जाव अंतरा पोक्खरिणीए सेयंसि णिसन्ने, तचे पुरिसजाए ॥ (सूत्रं ४)॥ अहावरे चउत्थे पुरिसजाए, अह पुरिसे उत्तराओ दिसाओ आगम्म तं पुक्खरिण, तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं अणुपुब्बुट्टियं जाव पडिरूवं, ते तत्थ तिन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते जाव सेयंसि णिसन्ने, तए णं से पुरिसे एवं वयासी-अहो णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरकमण्ण जण्णं एते पुरिसा एवं मन्ने-अम्हे एतं पउम सूत्रकृ. ४६ For Private And Personal Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः १पुण्डरी काध्य० Rece दृष्टान्तः ॥२७॥ 'वरपोंडरीयं उन्निक्खिस्सामो णो य खलु एयं पउमघरपोंडरीयं एवं उन्निक्खेयव्वं जहा ण एते पुरिसा माने, अहमंसि पुरिसे खेयन्ने जाव मग्गस्स गतिपरकमण्णू, अहमेयं षउमवरपोंडरीयं उन्निक्खिस्सामित्तिका इति वुच्चा से पुरिसे तं पुक्खरिणिं जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महले सेए जाप णिसन्ने, चउत्थे पुरिसजाए ॥ (सूत्रं ५)॥ अह भिक्खू लूहे तीरट्ठी खेयने जाव गतिपरकमण्णू अन्नतराओ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एवं पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते जाव पउमवरपोंदुरीयं णो हव्वाए णो पाराए अंतरा पुक्खरिणीए सेयंसि णिसन्ने, तएणं से भिक्खू एवं वयासी-अहोणं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरक्कमण्णू, जं एते पुरिसा एवं मन्ने अम्हे एयं परमपरपोंस रीयं उन्निक्खिस्सामो, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एते पुरिसा मझे, अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं परमवरपोंडरीयं उण्णिक्खिस्सामित्तिकटु इति वुच्चा से भिक्खू णो अभिक्कमे तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिचा सदं कुजाउप्पयाहि खलु भो पउमवरपोंडरीया ! उप्पयाहि, अह से उप्पतिते पउमवरपोंडरीए॥ (सूत्रं ६)॥ अस्स चानन्तरसूत्रेण सह सम्बन्धो वाच्यः, स चायं-से एवमेव जाणह जमहं भयंतारोति तदेतदेव जानीत भयस्य त्रातारः, तद्यथा-श्रुतं मयाऽयुष्मता भगवतैवमाख्यातम् , आदिसूत्रेण च सह सम्बन्धोऽयं, सबथा-यद्भगवताऽऽख्यातं ॥२७॥ % For Private And Personal Page #547 -------------------------------------------------------------------------- ________________ Shri Mahalin Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsacuri Gyanmandir मया च श्रुतं तदुध्येतेत्यादिकं, किं तद्भगवताऽऽख्यातमित्याह 'इह' प्रवचने सूत्रकृद्वितीयश्रुतस्कन्धे वा खलुशब्दो वाक्या ? लङ्कारे पौण्डरीकाभिधानमध्ययनं पौण्डरीकेण-सितशतपत्रेणात्रोपमा भविष्यतीतिकृखा, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, 'प्रज्ञप्तः' प्ररूपितः, 'सेजह'त्ति तद्यथार्थः, स च वाक्योषभ्यासार्थः, नामशब्दः | सम्भावनायां, सम्भाव्यते पुष्करिणीदृष्टान्तः, पुष्कराणि-पद्मानि तानि विद्यन्ते यस्थामसौ पुष्करिणी 'स्याद' भवेदेवम्भूता, तद्यथा'बहु' प्रचुरमगाधमुदकं यस्यां सा बहुदका, तथा बहुः-प्रचुरःसीयन्ते-अवबध्यन्ते यसिन्नसौ सेयः-कर्दमः स यस्यां सा बहुसेया प्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहुश्वेता वा, तथा 'बहुपुष्कला' बहुसंपूर्णा-प्रचुरोदकमृतेत्यर्थः । तथा ६ लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सा लब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सा लब्धा मया सा लब्धास्था, तथा पौण्डरीकाणि-श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मबर्थीयोत्पत्तेर्बहुपनेत्यर्थः। तथा प्रसादः-प्रसन्नता | निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वा-देवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका, दर्शनीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथामिमुख्येन सदाऽवस्थितानि रूपाणि-राजहेसचक्रवाकसारसादीनि गजमहिषमृगयथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साभिरूपेति, तथा प्रतिरूपाणि-प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति-स्वच्छवात्तस्याः सर्वत्र प्रतिविम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबिम्बानि क्रियन्ते(इति) सा प्रतिरूपेति, यदिवा-'पासादीया दरिसणीया अभिरुवा पडिरूवत्ति पर्याया इत्येते चखारोऽप्य१ पुष्कलस्तु पूर्णे श्रेष्ठे इत्यनेकार्थोक्तेः, बहुर्वाऽत्र प्रत्ययः । For Private And Personal Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavidy adhana Kendra www.kobatirth.org Acharya Shri Kailashsagab a nmandir सूत्रकृताङ्गे । तिशयरमणीयखख्यापनार्थमुपाचाः। तस्याश्च पुष्करिण्याः णमिति वाक्यालङ्कारे 'तत्र तत्रे त्यनेन वीप्सापदेन पौण्डरीकैापक-19 १ पुण्डरी २ श्रुतस्क- खमाह, 'देशे देशे' इत्यनेन खेकैकप्रदेशे प्राचुर्यमाह, 'तस्मिंस्तस्मिन्नित्यनेन तु नास्त्येवासौ पुष्करिण्याः प्रदेशो यत्र तानिन काध्य० न्धे शीला-19 सन्तीति, यदिवा-'देशे देशे इत्येतत्प्रत्येकमभिसम्बध्यते 'तत्र तत्रेति, कोऽर्थः ?-देशे देशे तसिंस्तसिन्निति च, कोऽर्थः १, दृष्टान्तः कीयावृत्तिः देशकदेश इति, यदिवा-अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि पदानि, तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि-प्रचुराणि | पद्मान्येव 'वराणि' श्रेष्ठानि पौण्डरीकाणि पद्मवरपौण्डरीकाणि, पद्मग्रहणं छत्रव्याघव्यवच्छेदार्थ, पौण्डरीकग्रहणं श्वेतशतपत्रप्र॥२७२॥ | तिपत्त्यर्थ, वरग्रहणमप्रधाननिवृत्त्यर्थ, तदेवम्भूतानि बहनि पद्मवरपौण्डरीकाणि 'बुइयत्ति उक्तानि-प्रतिपादितानि विद्यन्ते इत्य181ः, 'आनुपूर्येण' विशिष्टरचनया स्थितानि, तथोच्छ्रितानि पङ्कजले अतिलयोपरि व्यवस्थितानि, तथा 'रुचिः' दीप्तिस्तां | लान्ति-आददति रुचिलानि-सद्दीतिमन्ति, तथा शोभनवर्णगन्धरसस्पर्शवन्ति, तथा प्रासादीयानि-दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाःणमिति वाक्यालङ्कारे 'बहदेशमध्यभागे' निरुपचरितमध्य| देशे एकं महत्पद्मवरपौण्डरीकमुक्तमानुपूर्येण व्यवस्थितमुच्छ्रितं रुचिलं वर्णगन्धरसस्पर्शवत तथा प्रासादीयं दर्शनीयं अभिरूपतरं प्रतिरूपतिर मिति । साम्प्रतमेतदेवानन्तरोक्तं सूत्रद्वयं 'सव्वावंति च णं ती'त्यनेन विशिष्टमपरं सूत्रद्वयं द्रष्टव्यम्, अस्याय-18| मर्थः-'सव्वावंति'त्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्यानि, तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्ट महदेकं पौण्डरीक विद्यत इति, उभयत्रापि चा समुच्चये, णमिति वाक्यालङ्कारे ॥२७२॥ का इति ॥१॥ 'अर्थ' अनन्तरमेवम्भूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याश्च 'तीरे' तटे| Peaelaeeeeeeseved 22000299o20292020 For Private And Personal Page #549 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsag vanmandir | स्थित्वा तदेतत्पद्मं प्रासादीयादि प्रतिरूपान्तविशेषणकला पोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः 'एव' मिति वक्ष्यमाणनीत्या 'वदेत्' ब्रूयात् – 'अहमंसि' त्ति अहमस्मि पुरुषः, किम्भूतः :- ' कुशलो' हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाड्डीनः | पण्डितो धर्मज्ञो देशकालज्ञः क्षेत्रज्ञो 'व्यक्तो' बालभावान्निष्क्रान्तः परिणतबुद्धिः 'मेधावी' लवनोत्प्लवनयोरुपायज्ञः, तथा | 'अबालो' मध्यमवयाः षोडशवर्षोपरिवती 'मार्गस्थः' सद्भिराचीर्णमार्गव्यवस्थितः तथा सन्मार्गज्ञः, तथा मार्गस्य या गतिर्गमनं | वर्तते तथा यत्पराक्रमणं - विवक्षितदेशगमनं तज्जानातीति पराक्रमज्ञः, यदिवा - पराक्रमः - सामर्थ्य तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेव|म्भूतविशेषणकलापोपेतोऽहम् 'एतत्' पूर्वोक्तविशेषणकला पोपेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स्यामीतिकृलेहागतः 'इति' एतत्पूर्वोक्तं तत् प्रतीत्योक्खाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं क्रामेत् - अभिक्रामेत् तदभिमुखं गच्छेत् यावद्यावच्चासौ तदवतरणाभिप्रायेणाभिमुखं क्रामेतावत्तावच्च णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महांथ 'सेयः' | कर्दमः, ततोऽसौ महाकर्द मोदकाभ्यामाकुलीभूतः प्रहीणः - सद्विवेकेन रहितस्त्यक्त्वा तीरं सुव्यत्ययाद्वा तीरात्महीणः - प्रभ्रष्टः | अप्राप्तश्च विवक्षितं पद्मवरपौण्डरीकं तस्याः पुष्करिण्यास्तस्यां वा यः सेयः - कर्दमस्तस्मिन्निषण्णो - निमग्न आत्मानमुद्धर्तुमसमर्थः, तसाच | तीरादपि प्रभ्रष्टः, ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमत: 'नो हव्वाए'ति नार्वाक्तटवर्त्यसौ भवति 'नो पाराए' ति | नापि विवक्षितप्रदेशप्रात्या पारगमनाय वा समर्थो भवति । एवमसावुभय भ्रष्टो मुक्तमुक्तोलीवदनर्थायैव प्रभवतीत्ययं प्रथमः पुरुषः, | पुरुष एव पुरुषजात:- पुरुषजातीय इति ॥ २ ॥ 'अर्थ' प्रथमपुरुषादनन्तरम् 'अपरो' द्वितीयः पुरुषजातः - पुरुष इति । अथवेति | वाक्योपन्यासार्थे, अथ - कचित्पुरुषो दक्षिणाद्दिग्भागादागत्य तां पुष्करिणीं तस्याश्च पुष्करिण्यास्तीरे स्थित्वा तत्रस्थश्च पश्यति For Private And Personal Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir l adhana Kendra www.kobatirth.org Acharya Shri Kailashsagal anmandir सूत्रकृताङ्गे 8 महदेकं पद्मवरपौण्डरीकमानुपूर्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपम् 'अत्र च' अभिश्च तीरे व्यवस्थितः, तं च पूर्वव्यवसि-६१ पुण्डरी२श्रुतस्क-18| तमेकं पुरुषं पश्यति, किम्भूतं ?-तीरात्परिभ्रष्टमनवाप्तपद्मवरपौण्डरीकमुभयभ्रष्टमन्तराल एवाक्सीदन्त, दृष्ट्वा च तमेवमवस्थं पुरुषं ||| काध्य न्धे शीला- ततोऽसौ द्वितीयः पुरुषः तं प्राक्तनं पुरुषमेवं वदेव-'अहो' इति खेदे, सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यो, योऽयं कर्दमे नि- दृष्टान्तः कीयावृत्तिः मनः पुरुषः सोऽखेदज्ञोऽकुशलोऽपण्डितोऽव्यक्तोऽमेधावी बालोन मार्गस्थो नोमार्गज्ञो नो मार्गस्य गतिपराक्रमज्ञः, अधुशलबादिके ॥२७३॥ कारणमाह-'यदु' यसादेष पुरुष एतत्कृतवान् , तद्यथा-अहं खेदज्ञः कुशल इत्यादि भणिखा पञ्चवरपौण्डरीकमुत्क्षेप्यामीत्येवं प्रतिज्ञातवान्, न चैतत्पमवरपौण्डरीकम् 'एवम्' अनेन प्रकारेण यथाऽनेनोत्क्षेप्नुमारब्धमेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यत इति ॥ ततोऽहमेवासोत्क्षेपणे कुशल इति दर्शयितुमाह-'अहमंसीत्यादि जाव दोचे पुरिसजाए'त्ति, सुगम ॥ ३ ।। तृतीर्थ पुरुष जातमधिकृत्याह-'अहावरे तचे इत्यादि सुगम, यावच्चतुर्थः पुरुषजात इति ॥४-५॥ साम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुष-10 || जातमधिकृत्याह-'अथे' त्यानन्तर्ये, चतुर्थपुरुषादयमनन्तरः पुरुषः तस्यामनि विशेषणानि-भिक्षणशीलो भिक्षुः-पचनपाचना दिसावद्यानुष्ठानरहिततया निर्दोषाहारभोजी, तथा 'रुक्षो' रागद्वेषरहितः, तौ हि कर्मबन्धहेतुतया स्त्रिग्धौ, यथा हि स्नेहामा-16 पवाद्रजो न लगति तथा रागद्वेषाभावात्कर्मरेणुर्न लगति, अतस्तद्रहितो रूक्ष इत्युच्यते, तथा संसारसागरस्य तीरार्थी, तथा क्षेत्र-18| ज्ञः खेदज्ञो वा, पूर्व व्याख्यातान्येव विशेषणानि, यावन्मार्गस्य गतिपराक्रमज्ञः, स चान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तो ॥२७३॥ पुष्करिणीं तस्याश्च तीरे स्थिखा समन्तादवलोकयन् बहुमध्यदेशभागे तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांश्च चतुरः पुरुषाल ।१ वदेर्द्विकर्मकलादन्यं प्रत्युच्चारेऽपि वाक्यस्य कर्मणि द्वितीयाऽत्रापि, अयमित्यादिना नाम्ना निर्देशोऽप्यस्यैवं न दोषाय । caeeeeeeeee 999999990saacs % 3D For Private And Personal Page #551 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | पश्यति, यत्र च व्यवस्थितानिति, किम्भूतान् ? - त्यक्ततीरान् अप्राप्तपद्मवरपुण्डरीकान् पङ्कजलाचमनान् पुनस्तीरमप्यागन्तुमसमर्थान् दृष्ट्वा च तांस्तदवस्थान् ततोऽसौ भिक्षुः 'एव' मिति वक्ष्यमाणनीत्या वदेत्, तद्यथा - अहो इति खेदे णमिति वाक्यालझारे, इमे पुरुषाश्चत्वारोऽपि अखेदज्ञा वाक्त्रो मार्गस्य गतिपराक्रमज्ञाः यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकनिक्षेप्स्यामः - उत्खनिष्यामो, न च खलु तत् पौण्डरीकमेवम् - अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि खहमस्मि भिक्षू रूक्षो यावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेप्स्यामि - उत्खनिष्यामि - समुद्धरिष्यामीत्येवमुक्त्वाऽसौ 'माभिका| मेत्' तां पुष्करिणीं न प्रविशेत्, तत्रस्य एव यत्कुर्यात्तद्दर्शयति तस्यास्तीरे स्थिता तथाविधं शब्दं कुर्यात्, तद्यथा - ऊर्ध्वमुत्पतो[त्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक ! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अथ' तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति ॥ ६ ॥ तदेवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं दर्शयितुकामः श्रीमन्महावीरवर्धमानखामी स्वशिष्यानाह - किए नए समणाउसो !, अट्ठे पुण से जाणितव्वे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंथा य निग्गंधीओ य वंदति नमसंति वदेत्ता नमसित्ता एवं व्यासि - किट्टिए नाए समणाउसो !, अहं पुण से ण जाणामो समणाउसोत्ति, समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंधीओ य आमंतेत्ता एवं वयासी - हंत समणाउसो ! आइक्खामि विभावेमि किमि पवेदेमि सअहं सहेउं सनिमित्तं भुज्जो भुज्जो वदंसेमि से बेमि । (सूत्रं ७) ॥ 'कीर्तिते' कथिते प्रतिपादिते मयाऽस्मिन् 'ज्ञाते' उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एत For Private And Personal Page #552 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीला- कीयावृत्तिः बोधनं ॥२७४/8/यामिदीनवं वृदेव हसतम उदाहरणं भगा तता Raeeeeeeeesesed दुक्तं भवति-नास्योदाहरणस्य परमार्थ यूयं जानीथ, एवमुक्ते(क्ता) भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं १ पुण्डरीमहावीरं ते निर्ग्रन्थादयो वदन्ते कायेन नमस्यन्ति-तत्प्रवैः शब्दैः स्तुवन्ति वन्दिखा नमस्यिखा चैवं-वक्ष्यमाणं वदेयुः, तद्यथा- कायदा'कीर्तितं' प्रतिपादितं 'ज्ञातम् उदाहरणं भगवता, अर्थ पुनरस्य न सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्ता- ष्ट्रान्तिकदनिर्ग्रन्थादीनेवं वदेत-'हन्ते'ति संप्रेषणे, हे श्रमणा आयुष्मन्तो! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवतां, तथा 'विभाव- शेनाय संयामि' आविर्भावयामि प्रकटार्थ करोमि, तथा 'कीर्तयामि' पर्यायकथनद्वारेणेति तथा 'प्रवेदयामि' प्रकर्षेण हेतुदृष्टा-16 न्तैश्चित्तसंततावारोपयामि, अथवैकार्थिकानि चैतानि । कथं प्रतिपादयामीति दर्शयति-सहार्थेन-दार्टान्तिकार्थेन वर्तत इति | सार्थः पुष्करिणीदृष्टान्तस्तं, तथा सह हेतुना-अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थ प्रतिपादयिष्यामि यथा ते पुरुषा अप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरस्य तत्रैव निमज्जन्तीत्येवंरूपोऽर्थः सोपपत्तिकः प्रदर्शयिष्यते, तथा सह निमित्तेन-उपादानकारणेन सहकारिकारणेन वा वर्तत इति सनिमिर्च-सका-1 रणं दृष्टान्तार्थ भूयो भूयोऽपरैरपरैर्हेतु दृष्टान्तरुपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि शृणुत यूयमिति ॥७॥ तदधुना भगवान् पूर्वोक्तस्य दृष्टान्तस्य यथाखं दान्तिकं दर्शयितुमाह लोयं च खलु मए अप्पाहदु समणाउसो ! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहट्ट समणाउसो! से ॥२७४॥ उदए बुइए, कामभोगे य खलु मए अप्पाहट्ट समणाउसो! से सेए बुइए, जणजाणवयं च खलु मए अप्पाहड्ड समणाउसो! ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहटु समणाउसो! से एगे For Private And Personal Page #553 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa o yanmandir easagacasseases80900202000 महं पउमवरपोंडरीए वुइए, अन्नउत्थिया य खलु मए अप्पाहटु समणाउसो! ते चत्तारि पुरिसजाया बु· इया, धम्मं च खलु मए अप्पाहट्ट समणाउसो ! से भिक्खू बुइए,धम्मतित्थं च खलु मए अप्पाहमु समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहतु समणाउसो ! से सद्दे बुइए, निव्वाणं च खलु मए अप्पाहट्ट समणाउसो! से उप्पाए बुइए, एवमेयं च खलु मए अप्पाह? समणाउसो! से एवमेयं बुइयं ॥ (सूत्रं ८)॥ लोकमिति मनुष्यक्षेत्रं, चशब्द उत्तरापेक्षया समुच्चयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्या-18| धारस्तमात्मनि 'आहृत्य व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन् ! श्रमण आत्मना वा-मयाऽऽहत्य न परोपदेशतः, सा पुष्करिणी पद्माधारभूतोक्ता, तथा कर्म चाष्टप्रकारं, यद्भलेन पुरुषपौण्डरीकाणि भवन्ति तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आहत्य अपाहृत्य वा, एतदुक्तं भवति-हे श्रमण ! आयुष्मन् सर्वावस्थानां निमित्तभूतं कर्माश्रित्य तदुदकं दृष्टान्तबेनोपन्यस्तं, कर्म चात्र दार्शन्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दादयो विषयास्ते एव भुज्यन्त इति भोगाः, यदिवा कामा-इच्छारूपा मदनकामास्तु भोगास्तान् मयाऽऽत्मन्याहृत्य 'सेयः' कर्दमोऽभिहितः, यथा महति पङ्के निमग्नो दुःखेनात्मानमुद्धरत्येवं विषयेप्वप्यासक्तो नात्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः साम्यमिति, तथा 'जन' सामान्येन लोकं, तथा जनपदे भवा जानपदा विशिष्टार्यदेशोत्पन्ना गृह्यन्ते, ते चार्द्धषड्विंशतिजनपदोद्भवा इति, तांश्च समाश्रित्य मया दाान्तिकवेनाङ्गीकृत्य तानि बहूनि | पद्मवरपौण्डरीकाणि दृष्टान्तलेनाभिहितानि, तथा राजानमात्मन्याहृत्य तदेकं पद्मवरपौण्डरीकं दृष्टान्तखेनाभिहितं, तथायिती For Private And Personal Page #554 -------------------------------------------------------------------------- ________________ d hana Kendra Acharya Shri Kailashsag www.kcbatirth.org Shri Mahav a nmandir sea सूत्रकृताङ्गे/र्थिकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात् , तथा धर्म च खल्वात्मन्या-18 १ पुण्डरी२ श्रुतस्क- हत्य श्रमणायुष्मन् ! स भिक्षुः रूक्षवृत्तिरनिहितः, तस्यैव चक्रवादिराजपद्मवरपौण्डरीकोद्धरणे सामर्थ्यसद्भावात् , धर्मतीर्थ च काध्य० न्धे शीला- खल्वाश्रित्य मया तत्तीरमुक्तं, तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षुसंबन्धी शब्दोभिहितः, तथा 'निर्वाणं' मोक्षपदमशेष- उपनयः हायाघातकर्मक्षयरूपमीपत्प्रागभाराख्यं भूभागोपर्यवस्थितक्षेत्रखण्डं वाऽऽत्मन्याहृत्य स पद्मवरपौण्डरीकस्योत्पातोभिहित इति । साम्प्रतं ॥२७५॥ समस्तोपसंहारार्थमाह-'एवं पूर्वोक्तप्रकारेण एतल्लोकादिकं च खल्वात्मन्याहत्य-आश्रित्य मया श्रमणायुष्मन् ! 'से एत-18 पुष्करिण्यादिकं दृष्टान्तत्वेन किश्चित्साधादेवमेतदुक्तमिति ॥८॥ तदेवं सामान्येन दृष्टान्तदाान्तिकयोोजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदाष्टोन्तिकं [ तदुद्धरणार्थत्वात्सर्वप्रयासस्पेति] दर्शयितुमाहइह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोग उपवन्ना, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोत्ता वेगे णीयागोया वेगे कायमंता वेगे रहस्समंता बेगे | सुवन्ना वेगे दुव्वन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं मणुयाणं एगे राया भवइ,महयाहिमवंतमलयमंदरमहिंदसारे अचंतविसुद्धायकुलवंसप्पसूते निरंतररायलक्खणविराइयंगमंगे बहुजणबहुभाणपूहए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमं. ॥२७५॥ घरे मणुस्सिंदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसी१ द्वादशाझं शासनं वा। २ राजदान्तिकयोजने हेतुदर्शनाय टीप्पणमिदमित्याभाति । For Private And Personal Page #555 -------------------------------------------------------------------------- ________________ Shri Maha Ladhana Kendra www.kcbatrth.org Acharya Shi Ksilo kamanat eeeeeeeeeeeeeee विसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अढे दित्ते वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइपणे बहुधणबहुजातरूवरतए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगके लगप्पभूते पडिपुण्णकोसकोट्ठागाराउहागारे बलवं दुबल्लपञ्चामित्त ओहयकंटयं नियकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तू नियसत्तू मलियसत्तू उद्वियसत्तू निज्जियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुकं रायवन्नओ जहा उववाइए जाव पसंतडिंबडमरं रज पसाहेमाणे विहरति । तस्स णं रन्नो परिसा भवइ-उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागाइ इक्खागाइपुत्ता नाया नायपुत्ता कोरव्वा कोरवपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छह लेच्छइपुत्ता पसत्थारो पसत्थपुसा सेणावई सेणावपुत्ता । तेसिं च णं एगतीए सड्डी भवइ कामं तं समणा वा माहणा वा संपहारिंसु गमणाए, तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो जहा मए एस :म्मे सुयक्खाए सुपन्नत्ते भवइ, तंजहा-उडू पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवति एस मए णो जीवइ, सरीरे धरमाणे धरह विणटुंमि य णो धरह, एयंतं जीवियं भवति, आदहणाए परेहिं निजइ, अगणिझामिए सरीरे कवोतवन्नाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गामं पञ्चागच्छंति, एवं असंते असंविजमाणे जेसिं तं असंते असंविजमाणे तेर्सि तं सुयक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेदेति-अयमाउसो ! For Private And Personal Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Aadhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीला ङ्कीयावृत्तिः ॥२७६॥ www.kobatirth.org Acharya Shri Kailashsagaranmandir आया दीहेति वा हस्सेति वा परिमंडलेति वा वट्टेति वा तंसेति वा चउरंसेति वा आयतेति वा छलंसिएति वा अहंसेति वा किति वा णीलेति वा लोहियहालिदे सुकिल्लेति वा सुग्भिगंधेति वा दुभिगंधेति वा तितेति वा कडुएति वा कसाएति वा अंबिलेति वा महुरेति वा कक्खडेति वा मउएति वा गुरुपति वा लहुएति वा सिएति वा उसिणेति वा निद्धेति वा लुक्खेति वा, एवं असंते असंविजमाणे जेसिं तं सुक्खायं भवति - अन्नो जीवो अन्नं सरीरं, तम्हा ते णो एवं उबलब्भंति से जहाणामए के पुरिसे कोसीओ असं अभिनिव्वहित्ताणं उवदंसेज्जा अयमाउसो ! असी अयं कोसी, एवमेव णत्थि केइ पुरिसे अभिनिव्वहित्ताणं वसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे मुंजाओ इस अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो ! मुंजे इयं इसियं, एवमेव नत्थि केइ पुरिसे उवदंसेतारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे मंसाओ अट्ठि अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! मंसे अयं अट्ठी, एवमेव नत्थि केइ पुरिसे उवसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे करयलाओ आमलकं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो ! करतले अयं आमलए, एवमेव णत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वद्दित्ताणं उवदंसेज्जा अयमाउसो ! नवनीयं अयं तु दही, एवमेव णत्थि केइ पुरिसे जाव सरीरं । से जहाणामए केइ पुरिसे तिलेहिंतो तिल्लं अभिनिव्वहित्ता णं For Private And Personal १ पुण्डरी काध्य०प्र थमपुरुषम तं नास्तिक्यं ॥२७६॥ Page #557 -------------------------------------------------------------------------- ________________ Shri Mahaveg adhana Kendra www.kchairth.org Acharya Shri Kailashsagarsuri Gyanmandir उवदंसेज्जा अयमाउसो! तेल्लं अयं पिन्नाए, एवमेव जाव सरीरं । से जहाणामए केइ पुरिसे इक्खूतो खोतरसं अभिनिवहित्ता णं उवदंसेज्जा अयमाउसो! खोतरसे अयं छोए, एवमेव जाव सरीरं । से जहाणामए केइ पुरिसे अरणीतो अग्गि अभिनिवहिताणं उवदंसेजा अयमाउसो! अरणी अयं अग्गी, एवमेव जाव सरीरं । एवं असंते असंविजमाणे जेसिं तं सुयक्खायं भवति, तं० अन्नो जीवो अन्नं सरीरं । तम्हा ते मिच्छा ॥ से हंता तं हणह खणह छणह डहह पयह आलुंपह विलुपह सहसाकारह विपरामुसह, एतावता जीवे णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं०-किरियाइ वा अकिरियाइ वा सुक्कडेइ वा दुक्कडेइ वा कल्लाणेइ वा पावएइ वा. साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीइ वा निरएइ वा अनिरएइ वा, एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाइं कामभोगाइं समारभंति भोयणाए ॥ एवं एगे पागब्भिया णिक्खम्म मामगं धम्मं पन्नति, तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुयक्खाए समणेति वा माहणेति वा कामं खलु आउसो! तुमं पूययामि, तंजहा-असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउसु तत्थेगे पूयणाए निकाइंसु ॥ पुत्वमेव तेसिंणायं भवति-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुहाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्नेवि आदियाति अन्नपि आयतंतं समणुजाणंति, एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा सूत्रकृ.४७ For Private And Personal Page #558 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailas a nmandit सूत्रकृताङ्गे गढिया अज्झोववन्ना लुद्धारागदोसवसहा, तेणो अप्पाणं समुच्छेदेति ते णो परंसमुच्छेदेति तेणोअण्णाई १ पुण्डरी२ श्रुतस्क- पाणाई भूताई जीवाई सत्ताई समुच्छेदेति, पहीणा पुत्वसंजोगं आयरियं मग्गं असंपत्ता इति ते णो हवाए काध्यतन्धे शीला- णो पाराए अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए ॥ सूत्र ९॥ जीवतच्छकीयावृत्तिः 'इह' असिन्मनुष्यलोके, खलुक्यालङ्कारे, इहालिन् लोके प्राच्या प्रतीच्या दक्षिणायामुदीच्यामन्यतरखा वा दिशि : 'सन्ति' विद्यन्ते एके केचन तथाविधा मनुष्याः आनुपूर्येणेमं लोकमाश्रित्योत्पन्ना भवन्ति । तानेवानुपर्येण दर्शयति॥२७७॥ 'तद्यथे त्युपन्यासार्थः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्रार्या अर्धषड्विंशतिजनपदोत्पन्नाः, तब्यतिरिक्तास्त्रनार्या | एके केचन भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अमी द्रष्टव्याः, तद्यथा-सगजवणसबरबब्बर कायमुरंडोडगोडपक्कणिया । अरबाग| होणरोमय पारसखसखासिया चेव ॥ १॥ डोंबिलयलउसबोकस भिल्लंधपलिंदकोंबभमररुया । कोंचा य चीणचंचुयमालव 18|| दमिला कुलग्धा य ॥२॥ केकयकिरायहयमुहखरमुह तह तुरगमेंढयमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥ ॥३॥ पावा य चंडदंडा अणारिया णिग्षिणा णिरणुकंपा | धम्मोत्ति अक्खराई जेण ण णजंति सुमिणेवि ॥४॥ इत्यादि। तथोच्चैर्गोत्रम्-इक्ष्वाकुवंशादिकं येषां ते तथाविधा एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा 16॥२७७॥ 'नीचैगोत्र' सर्वेजनावगीतं येषां ते तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचेर्गोत्रावा। कायो-महाकायः प्रांशुखं तद्विद्यते येषां ते कायवंतः, तथा 'व्हखवन्तो वामनकबुजवडभादय एके केचन तथाविधनामकर्मोदयवर्तिनः, तथा शोभनवर्णाः सुवर्णाः-प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णाः-कृष्णरूक्षादिवर्णा एके केचन, तथा मुरूपा: Sersekeeseekeeeeeeeeeee For Private And Personal Page #559 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailash l anmandir शसुविभक्तावपक्चारुदेहाः, तथा दुष्टरूपा-दुरूपा बीभत्सदेहाः, तेषां चोच्चैर्गोत्रादिविशेषणविशिष्टानां महान् कश्चिदेवैकस्तथाविध-8 | कर्मोदयाद्राजा भवति, स विशेष्यते-महाहिमवन्मलयमन्दरमहेन्द्राणामिव सारः-सामर्थ्य विभवो वा यस्य स तथा इत्येवं | राजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति, तत्र डिम्बः-परानीकभृगालिको डमर-स्वराष्ट्रक्षोभः, पर्यायौ । वैतावत्यादरख्यापनार्थमुपात्तौ इति । तस्य चैवंविधगुणसंपदुपेतस्य राज एवंविधा पर्षद्भव[ती]ति, तद्यथा-उपास्तत्कुमाराथोअपुत्राः, एवं भोमभोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगम, यावत्सेनापतिपुत्रा इति, णवरं 'लेच्छाइ'त्ति लिप्सुकः स च वणिगादिः, तथा प्रशास्तारो-बुद्ध्युपजीविनो मत्रिप्रभृतयः, तेषां च मध्ये कश्चिदेवैकः श्रद्धावान्-धर्मलिप्सुर्भवति, 'काम' मित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'संप्रधारितवन्तः समालोचितवन्तो धर्मप्रतिबोधनिमित्त || वदन्तिकगमनाय, तत्र चान्यतरेण धर्मेण-खसमयप्रसिद्धेन प्रज्ञापयितारो क्यमित्येवं नाम संप्रधार्य-तं राजानं खकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गजैवमूचुः, तद्यथा-एतद्यथाऽहं कथयिष्यामि 'एब'मिति च वक्ष्यमाणनीत्या | भवन्तो-यूयं जानीत भयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः खाख्यातः सुप्रज्ञप्तो भवतीति । एवं तीर्थकः स्वदर्शनानुरञ्जितोऽन्यस्यापि राजादेः खाभिप्रायेणोपदेशं ददाति ॥ तत्रायः पुरुषजातस्तज्जीवतच्चरीवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे, तद्यथा-'ऊर्ध्वम् उपरि पादतलादधश्च केशाग्रमस्तकात्तिर्यक् च तकपर्यन्तो जीवः, एतदुक्तं भवति-यदेवैतच्छरीरं स एव | जीवो, नैतमाच्छरीराव्यतिरिक्तोऽस्त्यात्मेत्यतस्तत्प्रमाण एव भवत्ससौ, इत्येवं च कुखैष आत्मा योऽयं कायोऽयमेव च तस्यात्मनः राजान्तिकं प्र० । २ एतच्चाहं प्र० । ३ कथयामि प्र० । For Private And Personal Page #560 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag r anmandir सूत्रकृताङ्गेपर्यवः 'कृत्ल' संपूर्णः 'पर्यायः' अवस्थाविशेषः, तसिंच कायात्मन्यवाप्ते तदव्यतिरेकाजीवोऽप्यवाप्त एव भवति, एष च कायो | १ मण्डी २ श्रुतस्क- यावन्तं कालं जीवेद-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात् , तथैव कायो यदा 'मृतो' काध्यतन्धे शीला-1 विकारभाग्भवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकखात , यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेव | जीवतच्छकीयावृत्तिः जीवोपीति, तस्मिंश्च विनष्टे सति-एकस्यापि भूतस्यान्यथाभावे विकारे सति जीवस्यापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं ||| रीरवादी ॥२७८॥ वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तसिंश्च विनष्टे तदात्मा-जीवोऽपि विनष्ट इतिकृता 'आदहनाय आसमन्तादहनार्थ श्मशानादौ नीयते यतोऽसौ, तसिंश्च शरीरेऽग्निना ध्मापिते कपोतवणान्यस्थीनि केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तिखशङ्का स्यात, ते च तद्वान्धवा जघन्यतोऽपि चखारः आसन्दी| मञ्चकः स पञ्चमो येषां ते आसन्दीपञ्चमाः पुरुषास्तं कायमग्निना ध्मापयिखा पुनः स्वग्राम प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा | निजशरीराद्भिन्नः स्यात्ततः शरीरान्निर्गच्छन् दृश्येत, न चोपलभ्यते, तसाचज्जीवस्तदेव शरीरमिति स्थितं । तदेवमुक्तनीत्याऽसौ || जीवोऽसन्-अविद्यमानस्तत्र तिष्ठन् गच्छंश्च 'असंवेद्यमानः' अननुभूयमानः येषामयं पक्षस्तेषां तत्वाख्यातं भवति, येषां पुनर-18 न्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्मात्ते स्वमूढ्या प्रवर्तमाना 'एव' मिति वक्ष्यमाणं तेनैव 'विप्रतिवेदयन्ति' जानन्ति, तद्यथा-अयमात्माऽऽयुष्मन् ! शरीराद्धहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यं, तत्र किं दीप:-खश ॥२७० |रीरात्प्रांशुतरः उत हवः-अङ्गुष्ठश्यामाकतण्डुलादिपरिमाणो वा?, तथा संस्थानानां-परिमण्डलादीनां मध्ये किंसंस्थानः, तथा १.रात्मानिज.प्र. eeee Seeeeeeeeeeeeeeeee seeeeeeeeeeeeeeeee For Private And Personal Page #561 -------------------------------------------------------------------------- ________________ Shri Mall in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir | कृष्णादीनां वर्णानां मध्ये कतमवर्णवर्ती ?, तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः, षण्णा रसानां मध्ये कतमरसवर्ती?, तथाऽष्टानां स्प शानां मध्ये कतमे स्पर्शे वर्तते । तदेवं संस्थानवर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृखमाणोऽसन्नसौ, तथापि केनापि प्रकाहारेण संवेद्यमानोऽपि येषां तत्वाख्यातं भवति यथाऽन्यो जीवोऽयच्छरीरकमित्ययं पक्षः, तसात्पृथगविद्यमानखाचे शरीरात्पृथगात्म वादिनो नैव वक्ष्यमाणनीत्याऽऽत्मानमुपलभन्ते॥तद्यथा नाम कश्चित्पुरुषः 'कोशतः' परिवाराद् 'असिं खहम् 'अभिनिवत्ये' |समाकृष्यान्येषामुपदशेयेत् , तद्यथा-अयमायुप्मन् ! 'असिः खगोऽयं च 'कोश' परिवारः,एवमेव जीवशरीरयोरपि नास्त्युपदपार्शयिता, तद्यथा-अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान भिन्नो जीव इति । असिंथार्थे || बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह-तद्यथा वा कश्चित्पुरुषो 'मुचात् तृणविशेषात् 'इसियंति तद्गर्भभूतां शलाका पृथ-11 18|| कृत्य दर्शयेत् , तथा मांसादस्थि तथा करतलादामलकं तथा दनो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रस तथाणितोऽग्निमभिनि-18 वर्ल्स-पृथकृत्य दर्शयेद्, एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताप्तोऽसमात्मा शरीरात्पृथगसंवेद्यमानश्चेति । 81 प्रयोगश्चात्र-सुखदुःखमा परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः, घटात्मवत्, व्यतिरे च कोशखावत , तदेवं युक्तिमिः प्रतिपादितेऽप्यात्माभावे येषां प्रथगात्मवादिनां खदर्शनानुरागादेतत्वाख्यातं भवति, | तद्यथा-अन्यो जीवः परलोकानुयायी अमर्तः, अन्यच्च तद्भववृत्ति मर्तिमच्छरीरम, एतच्च पृथङ् नोपलभ्यते तसात्तन्मिध्या यत्कैश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति ॥ एतदध्यवसायी च 'स' लोकायतिका खतः प्राणिनामेकेन्द्रियादीनां For Private And Personal Page #562 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarlos Janmandir मन्त्रकताले २श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२७९॥ 'हन्ता' व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः ६१ पुण्डरीखङ्गादिना घातयत, पृथिव्यादिकं खनतेत्यादि सुगम यावद् 'एतावानेव' शरीरमात्र एव जीवः, ततः परलोकिनोऽभावान्ना- | काध्यतस्ति परलोकः, तदभावाच्च यथेष्टमासत(ध्वं), तथा चोक्तम्-"पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तत्र ते । न हि । जीवतच्छभीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" तदेवं परलोकयायिनो जीवस्याभावान पुण्यपापे स्तः नापि परलोक इत्ययं रीरवादी येषां पक्षस्ते लोकायतिकास्तज्जीवतच्छरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगच्छन्ति, तद्यथा-क्रियां वा सदनुष्ठानात्मिकाम् अक्रियां वा-असदनुष्ठानरूपाम् , एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तक्रियावाप्तकर्मणो भोक्ता स्यात्ततोऽ| पायभयात्सदनुष्ठानचिन्ता स्यात् , तदभावाच्च सत्क्रियादिचिन्ताऽपि दूरोत्सादितव । तथा सुकृतं दुष्कृतं वा कल्याणमिति वा | पापमिति वा-साधु कृतमसाधु कृतमित्यादिका चिन्तैव नास्ति, तथाहि-सुकृतानां-कल्याणविपाकिना साधुतयाऽवस्थानं दुष्कतानां च-पापविपाकिनामसाधुखेनावस्थानम् , एतदुभयमपि सत्यात्मनि तत्फलभुजि संमवति, तदभावाच कुतोऽनथेको हिताहितप्राप्तिपरिहारौ स्यातां ?, तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धिः, तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोनरको वा-तिर्यकनरामरगतिलक्षणः स्थादित्येवमात्मिका चिन्तैव न भवेत् , तदाधारस्वात्म-18 सद्भावस्थानभ्युपगमादिति भावः । पुनरपि लोकायतिकानुष्ठानदर्शनायाह-'एवं ते इत्यादि 'एवम् अनन्तरोक्तेन प्रकारेण ते-1 ॥२७९॥ नास्तिका आत्माभावं प्रतिपद्य विरूप-नानाप्रकारं रूपं-स्वरूपं येषां ते तथा कर्मसमारम्भाः-सावधानुष्ठानरूपाः पशुधातमांसभक्षणसुरापाननिर्लाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भः कृषीबलानुष्ठानादिभिर्विरूपरूपान कामभोगान् 'समारभ नाशेषकर्मक्षयरूपा सिद्धिस्ततव न भवेत् , तदाधारा-15 ॥२७९॥ For Private And Personal Page #563 -------------------------------------------------------------------------- ________________ Shri Ma Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsa a nmandit Peeeeeeeeeeeeeees न्ते' समाददति तदुपभोगार्थमिति ॥ साम्प्रतं तजीवतच्छरीरवादिमतमुपसंजिघृक्षुः प्रस्तावमारचयबाह-एवं चेग' इत्यादि। मूर्तिमतः शरीरादन्यदमूर्त ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिना भाव्यम्, अतः शरीरात्पृथग्भूत आत्माऽमूर्तो ज्ञानवत् तदाधारभूतोऽस्तीति, न चात्माभ्युपगममन्तरेण तजीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणं मरणमुपपद्यते, दृश्यन्ते च तथाभूत एव शरीरे म्रियमाणा मृताश्च, तथा कुतः समागतोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि ?, तथा 'इदं मे शरीरं पुराणं कमें त्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथग्जीवास्तिसमश्रद्दधानाः 'प्रागल्भिकाः प्रागल्भ्येन चरन्ति धृष्टतामापना अभिदधति-यद्ययमात्मा शरीरात्पृथग्भूतः सात् ततः संस्था&| नवर्णगंधरसस्पर्शान्यतमगुणोपेतः स्यात्, न च ते वराकाः स्वदर्शनानुरागाश्च तमसावृतदृष्टय एतद्विदन्ति यथा-मूर्तस्यायं धर्मो नामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, न च तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धार्थ्यानाभ्युपगच्छन्ति । तथा 'निष्क्रम्य' च खदर्शनविहितां प्रव्रज्यां गृहीत्रा नान्यो । जीवः शरीराद्विद्यत इत्येवं यो धर्मो मदीयोऽयमित्येवमभ्युपगम्य खतोऽपरेषां च तं तथाभूतं धर्म प्रतिपादयन्ति । यद्यपि लोकाय तिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्य(नाना) तथाविधपरिणS तेस्तदेवाभिरुचितम् , अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञापयन्ति, यदिवा-नीलपटाद्यभ्युपगन्तुः कश्चिदस्त्येव प्रवज्याविशेष इत्यदोष इति । सांप्रतं तत्प्रज्ञापितशिष्यव्यापारमधिकृत्याह-'तं सरहमाणे'त्यादि, 'तं नास्तिकवाद्युप१ये मण्डलवादिकाःप्र। seseseeeeeeeeeeeecedeces For Private And Personal Page #564 -------------------------------------------------------------------------- ________________ Shri Mana r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar mandit सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२८॥ Receneelaeeeeeeeees न्यस्तं धर्म विषयिणामनुकूलं 'श्रद्दधानाः स्वमतावतिशयेन रोचयन्तः तथा 'प्रतिपादयन्तः अवितथभावेन गृह्णन्तः तथा तत्र |१ पुण्डरीरुचिं कुर्वन्तः तथा साधु-शोभनमेतद्यत यथा स्वाख्यातो-यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्तमानाः परलोकम-1। यात्सुखसाधनेषु मांसमधादिष्वप्रवृत्तिं कुर्वन्तो मनुष्यजन्मफलवञ्चिता भवेयुः, ततः शोभनमकारि भवता हे श्रमण! ब्राह्मण ! इति जीवतच्छवा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः, काममिष्टमेतदस्माकं धर्मकथनं, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्रया वयम- रीरवादी भ्युद्धृताः अन्यथा कापटिकैस्तीथिकैर्वश्चिताः स्युरि(स्यामे) ति, तसादुपकारिणं त्वां भवन्तं पूजयामः, अहमपि कश्चिदायुष्मतो |भवतः प्रत्युपकारं करोमि । तदेव दर्शयति तद्यथा 'असणेणे'त्यादि सुगम यावत्पादपुञ्छनकमि(केने)ति । तत्रैके केचन पूर्वोक्तया | पूजया पूजायां वा 'समाउर्दिसुति समावृत्ताः-प्रहीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तस्तं राजादिकं खदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु 'निकाचितवन्तो नियमितवन्तः, तथाहि|| भवतेदं तञ्जीवतच्छरीरमित्यभ्युपगन्तव्यम् , अन्यो जीवोऽन्यच्च शरीरमित्येतच परित्याज्यम् , अनुष्ठानमपि एतदनुरूपमेव विधे-18 यमित्येवं निकाचितवन्त इति ॥ तत्र ये भागवतादिकं लिङ्गमभ्युपगताः पश्चालोकायतग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषांक || 'पूर्वम्' आदौ प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, तद्यथा-परित्यक्तपुत्र कलत्राः 'श्रमणा' यतयो भविष्यामः 'अनगारा' गृह-६॥ रहिताः तथा 'निष्किश्चनाः' किञ्चनं-द्रव्यं तद्रहिताः तथा 'अपशवों गोमहिष्यादिरहिताः, परदत्तभोजिनः स्वतः पचनपाच-9 ॥२८॥ नादिक्रियारहितखात, भिक्षणशीला भिक्षवः, कियदक्ष्यते अन्यदपि यत्किञ्चित्पापं सावधं कर्मानुष्ठानं तत्सर्वे न करिष्यामी(मइ)१०था प्र.। For Private And Personal Page #565 -------------------------------------------------------------------------- ________________ Shri Mari Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir त्येवं सम्यगुत्थानेनोत्थाय पूर्व पश्चात्ते लोकायतिकभावमुपगता आत्मनः-स्वतः पापकर्मभ्योअतिविरता भवन्ति, विरत्यभावे च | यत्कुर्वन्ति तदर्शयति-पूर्व सावद्यारम्भानिवृत्ति विधाय नीलपटादिकं च लिङ्गमास्थाय खयमात्मना सावद्यमनुष्ठानमाददतेस्वीकुर्वन्ति अन्यानप्यादापयन्ति-ग्राहयन्त्यन्यमप्याददानं-परिग्रहं स्वीकुर्वन्तं समनुजानन्ति । एवमेव-पूर्वोक्तप्रकारेण स्त्रीप्र धानाः स्त्रियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सातबहुलतयाऽजितेन्द्रियाः सन्तस्तेषु कामभोगेषु मूञ्छिता-1 18| एकीभावतामापन्ना गृद्धाः-काङ्कावन्तो ग्रथिता-अवबद्धा अध्युपपन्ना-आधिक्येन भोगेषु लुब्धा रागद्वेषा(षवशा)ता-रागद्वे-18 पवशगाः कामभोगान्धा वा, त एवं कामभोगेषु अवबद्धाः सन्तोनात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति-मोचयन्ति, नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति-कर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनःप्राणान्-प्राणिनः, तथा अ| भूवन् भवन्ति भविष्यन्ति च भूतानि तथा आयुष्कधारणाजीवास्तान् तथा सत्त्वास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपेतास्तान् न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तखात, ते चैवंविधास्तञ्जीवतच्छरीरवादिनो लोकायतिका अजितेन्द्रियतया कामभोगा-18 वसक्ताः पूर्वसंयोगात्-पुत्रदारादिकात्यहीणा:-प्रभ्रष्टा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गः-सदनुष्ठानरूपस्तमसंप्राप्ता इति, ॥ एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पौण्डरीकोत्क्षेप-181 काणादिकं कार्य प्रसाधयन्तीति । अयं च प्रथमः पुरुषस्तजीवतच्छरीरवादी परिसमाप्त इति ॥ प्रथमपुरुषानन्तरं द्वितीयं पुरुषजात-18 मधिकृत्याह अहावरे दोचे पुरिसजाए पंचमहन्भूतिएत्ति आहिजइ, इह खलु पाइणं वा ६ संतेगतिया मणुस्सा, भवंति For Private And Personal Page #566 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः १ पुण्डरीकाध्य भौतिकसान ॥२८॥ अणुपुषेणं लोयं उववन्ना, तंजहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवह महया एवं चेव णिरवसेसंजाव सेणावइपुत्ता, तेसिं च णं एगतिए सडा भवंति कामंतं समणा य माहणा य पहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं हमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति॥ इह खलु पंच महम्भूता, जेहिं नो बिज्जइ किरियाति वा अकिरियाति वा सुकडेति वा दुक्कडेति वा कल्लाणेति वा पावरति वा साहति वा असाहुति वा सिद्धीति वा असिद्धीति वा णिरएति वा अणिरएति वा अवि अंतसो तणमायमवि ॥ तं च पिहुद्देसेणं पुढोभूतसमवातं जाणेजा, तंजहा-पुढवी एगे महन्भूत आज दुच्चे महन्भूते सेऊ तचे महन्भूते वाऊ चउत्थे महन्भूते आगासे पंचमे महन्भूते, इच्छेते पंच महन्भूया अणिम्मिया अणिम्माविता अकडा णो कित्तिमा णो कडगा अणाइया अणिहणा अवंझा अपुरोहिता ससंता सासता आयछहा, पुण एगे एवमाहु-सतो णत्थि विणासो असतो णत्थि संभवो ॥ एतावताव जीवकाए, एतावताच अत्यिकाए, एतावताव सबलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि ॥ से किणं किणावेमाणे हणं घायमाणे पर्य पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता घायइत्ता एत्थंपि जाणाहि णत्थित्थदोसो, ते णो एवं विप्पडिवेदेति, तंजहा-किरियाइ वा जावणिरएइ वी, एवं ते विरूवरुवेहि १ एवं प्र। 10॥२८॥ For Private And Personal Page #567 -------------------------------------------------------------------------- ________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsal Gyanmandir कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारभंति भोयणाए, एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा तं पत्तियमाणा जाव इति, ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसण्णा, दोचे पुरिसजाए पंचमहन्भूतिएत्ति आहिए ॥ सूत्रं १०॥ अथशब्द आनन्तोर्थे, प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पञ्चमिः (भूतैः) पृथिव्यप्तेजोवाय्वाकाशाख्यैश्वरति पश्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यख स पञ्चभूतिको, मखर्थीयष्ठक, स च सांख्यमतावलम्बी आत्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृवाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी || वा नास्तिको भूतव्यतिरिक्तनास्तिखाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूतात्मवाद्यभिधीयते चेति । अत्र चे प्रथमपुरुषगमेन 'इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णत्ते भवतीत्येतत्पर्यवसानोऽवगन्तव्य इति ॥ सांप्रतं सांख्यस्य लोकायतिकस्य चाभ्युपगमं दर्शयितुमाह-'इह' असिन् संसारे द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीमि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात महत्त्वं, तानि च पश्चैव, अपरस्य षष्ठस्य क्रियाकर्तेखेनानभ्युपगमात, यैर्हि पञ्चभिभूतैरप्युपगम्यमानैः 'न:' असाकं क्रिया-परिस्पन्दात्मिका चेष्टारूपा क्रियते अक्रिया वा-निर्व्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शनं-सत्त्वरजस्तमोरूपा प्रकृतिभूतात्मभूताः सर्वा अर्थक्रियाः करोति, पुरुषः केवलमुपमुते, 'बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते' इति वचनात् , बुद्धिश्च प्रकृतिरेव तद्विकारखात्, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्त्वरजस्तमसां चयापचयाभ्यां क्रियाक्रिये स्वातामितिकृला भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तब्ध For Private And Personal Page #568 -------------------------------------------------------------------------- ________________ Shri Mahallvadhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir सूत्रकृताङ्गे तिरेकेणापरस्याभावादिति भावः । तथा सुष्ठ कृतं सुकृतम् एतच्च सत्त्वगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि १ पुण्डरी२ श्रुतस्क- रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वादीनां गुणानामुत्क काध्य० नुत्कर्षतया यथासंभवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिविपर्ययस्वसिद्धिः निर्वाणं वा-सिद्धिः असिद्धिः-संसारः संसा भौतिकसाङ्कीयावृत्तिः . स्था रिणां तथा नरकः-पापकर्मणां यातनास्थानम् अनरकस्तिर्यमनुष्यामराणाम् , एतत्सर्व सत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृति-18 ॥२८२॥ विधत्ते । लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने खर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्य तद्भूतैरेव प्रधारूपापन्नः क्रियते, तथा चोक्तम्-'सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः । गुरु चरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥१॥" इत्यादि । तदेवं सांख्याभिप्रायेणात्मनस्तृणकुजीकरणेऽप्यसामर्थ्याल्लोकायतिकाभिप्रायेण खात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तणीत्येवमभ्युपगमः, तानि च समुदायरूपापन्नानि नानास्वभावं कार्य कुर्वन्ति ॥ तं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात, तद्यथा-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथाऽऽपो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं, तथा | वायुहृतिकम्पलक्षणः, तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाकारतया यस्तेषां सम वायः स एकवेपि लक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, 'संख्या ह्युपादीयमाना संख्यान्तरं निवर्तयती'तिकृखा न न्यूना|नि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पश्च महाभूतानि 'प्रकृतेमहान् महतोऽहङ्कार ॥२८२॥ | स्तस्मात् गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥१॥ इत्येवं क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि-अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रेन्द्रधनुरादि eeeeeeeeeeed For Private And Personal Page #569 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra Acharya Shri Kailashsagarsanmandir | वद्विखसापरिणामेन निष्पन्नत्वात्, तथा न घटवत्कृत्रिमाणि, कर्तृकरणव्यापारसाध्यानि न भवन्तीत्यर्थः, तथा परव्यापाराभावतया 'नो' नैव कृतकानि, अपेक्षितपरव्यापारः स्वभावनिष्पत्तौ भावः कृतक इति व्यपदिश्यते तानि च विस्रसापरिणामेन निष्प| नखात्कृतकव्यपदेशभाञ्जि न भवन्ति, तथा अनाद्यनिधनानि, अवन्ध्यानि - अवश्य कार्यकर्तृणि, तथा न विद्यते 'पुरोहितः' कार्य प्रति प्रवर्तयिता येषां तान्यपुरोहितानि, स्वतन्त्राणि स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'न कदाचिदनीदृशं जगदिति वचनात्, तदेवंभूतानि पञ्च महाभूतान्यात्मपष्ठानि पुनरेके एवमाहुः, आत्मा चाकिञ्चित्करः सांख्यानां लोकायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि आत्मव्यपदेशं भजन्त इति । तदेवं सांख्याभिप्रायेण 'सतो' विद्यमानस्य प्रधानादेर्नास्ति 'विनाशः' अत्यन्ताभावरूपो नाप्यसतः शशविषाणादेः संभवः - समुत्पत्तिरस्ति, कारणे कार्यस्य विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात्, तथा चोक्तम् - " नासतो जायते भावो नाभावो जायते सतः” इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च मृत्पिण्डादेर्घटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्यवादः ।। तदेवमेतावानेव तावदिति सांख्यो लोकायतिको वा माध्यस्थ्यमवलम्बमान एवमाह, तद्यथा असद्युक्तिभिर्विचार्यमाणस्तावदेतावानेव जीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वादिगुणोपचयापचयाभ्यां | सर्वकार्यकर्तृणि, आत्मा चाकिञ्चित्करत्वादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत 'एतावानेव' भूतमात्र एव जीवकायः, | तथा एतावानेव - भूतास्तित्वमात्र एवास्तिकायो नापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति । तथा एतावानेव सर्वलोको यदुत पञ्च | महाभूतानि प्रधानरूपापन्नानि, आत्मा चाकर्ता निर्गुणः सांख्यस्य, लोकायतिकस्य तु पञ्चभूतात्मक एव लोकः, तदतिरिक्तस्यापरस्य सूत्रकृ. ४८ www.kobatirth.org For Private And Personal Page #570 -------------------------------------------------------------------------- ________________ Shri Mahan a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar m andir १ पुण्डरीकाध्यय सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः पाश्चमा तिकः ॥२८३॥ पदार्थस्याभावादिति । तथा एतदेव पञ्चभूतास्तिवं 'मुखं कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सांख्यस्य प्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तशस्तृणमात्रमपि कार्य कुर्वन्ति, तदतिरिक्तस्यापरस्साभावादिति भावः॥स चैवंवायेकत्रात्मनोकिश्चित्करखादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानेरप्यात्मा पापैः कर्मभिर्न बध्यत इति (मन्यतेतद) दर्शयितमाह-'से कीण'मित्यादि 'सेति स इति यः कश्चित्पुरुषः क्रयार्थी 'क्रीणन् किश्चित् क्रयेण गृहंस्तथापरं कापयंस्तथा प्राणिनो नन्-हिंसन् तथा परैर्घातयन्-व्यापादयन् तथा पचनपाचनादिकां क्रियां कुर्वस्तथाऽपरैश्च पाचयन् , अस्य चोपलक्षणार्थबात (अनुमोदयन्) क्रीणतः क्रापयतो तो घातयतः पचतःपाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि पञ्चेन्द्रियं विक्रीय पातयिखा, अपि पञ्चेन्द्रियघाते नास्ति दोषोत्र एवं 'जानीहि अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः। ततश्चैववादिनः सांख्या बार्हस्पत्या वा 'नो' नैव 'एतद् वक्ष्यमाणं 'विप्रतिवेदयन्ति' जानन्ति, तद्यथा-क्रिया-परिस्पन्दात्मिका सावद्यानुष्ठानरूपा एवमक्रिया वा-स्थानादिलक्षणा यावदेवमेव 'विरूपरूपैः' उच्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भैः 'विरूपरूपान् नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः, परांश्च चोदयन्ति-नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेऽनार्या अनार्यकर्मकारिखादार्यान्मार्गाविरुद्धं मार्ग प्रतिपन्नाः विप्रतिपन्नाः, तथाहि-सांख्यानामचेतनखात्प्रकृतेः कार्यकर्तृवं नोपपद्यते, अचेतनखं तु तस्याः 'चैतन्यं पुरुषस्य स्वरूप मिति वचनात् , आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तिसंगतं, यतोऽकर्तृखादात्मनो नित्यखाच्च प्रतिबिम्बोदयो न युज्यते, किंच-नित्यतात्प्रकृतेर्महदादिविकारतया नोत्पत्तिः स्यात् , अपिच-'नासतो जायते भावो, नाभावो जायते सत' इत्याद्यभ्युप 8॥२८॥ For Private And Personal Page #571 -------------------------------------------------------------------------- ________________ Shri Ma i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir गमात्प्रधानात्मनोरेव विद्यमानखान्महदहङ्कारादेरनुत्पत्तिरेव, एकखाच्च प्रकृतेरेकात्मवियोगे सति सर्वात्मनां वियोगः स्याद् एकसंबन्धे वा सर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्त्वपरिज्ञानात् प्रकृतिवियोगे मोक्षोऽपरस्य तु विपर्ययात्संसार इति, एवं जगद्वैचिव्यं न स्याद् , आत्मनश्चाकर्तृखे तत्कृतौ बन्धमोक्षौ न स्याताम् , एतच्च दृष्टेष्टबाधितं । नापि कारणे सत्कार्यवादो, युक्तिभिरनुपपद्यमानखात, तथाहि-मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग्घटसंबन्धिनां कर्मगुणव्यपदेशानामभावात , घटार्थिनां च क्रियासु प्रवृतेन कारणे कार्यमिति ॥ लोकायतिकस्यापि भूतानामचेतनखात्कर्तृखानुपपत्तिः, कायाकारपरिणतानां चैतन्याभिव्यक्त्यभ्युपगमे च मरणाभावप्रसङ्गः स्यात, तस्मान्न पञ्चभूतात्मकं जगदिति स्थितम् । अपिच-इदं ज्ञानं स्वसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थाप। यति, नच भूतान्येव धर्मिलेन परिकल्पयितुं युज्यन्ते, तेषामचेतनत्वाद्, अथ कायाकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येत-IIXI दप्ययुक्तं, यतः कायाकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात्, निर्हेतुकत्वे च नित्यं | सत्त्वमसत्त्वं वा स्यादिति । तदेवं भूतव्यतिरिक्त आत्मा, तसिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति । एवं च व्यवस्थिते तेऽनार्याः सांख्या लोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना यत्कुर्युस्तदर्शयितुमाह-'तं स हमाणा' इत्यादि, 'तम्' आत्मीयमभ्युपगमं पूर्वोक्तया नीत्या नियुक्तिकमपि श्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि || | उपगच्छन्ति, तदेव च सत्यमित्येवं 'प्रतियन्तः' प्रतिपद्यमानास्तदेव चात्मीयमभ्युपगमं रोचयन्तस्तद्धर्मस्याख्यातारं प्रशंसयन्तः, तद्यथा-वाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसायाः-सावद्यानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः eeeeeeeeeeeeesese Reeeeeeeeeeeeee For Private And Personal Page #572 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar m andir १ पुण्डरीकाध्य० | ईश्वरकार णिकः सूत्रकृताङ्गे स्त्रीकामेषु मूञ्छिता इत्येवं पूर्ववज्ज्ञेयं यावत्तदन्तरे कामभोगेषु विषण्णा ऐहिकामुष्मिकोभयकार्यभ्रष्टा नात्मत्रा(नत्राणाय नापि २ श्रुतस्क-18| परेषामिति । भवत्येवं द्वितीयः पुरुषजातः पञ्चमहाभूताभ्युपगमिको व्याख्यात इति ॥ साम्प्रतमीश्वरकारणिकमधिकृत्याहन्धे शीला- अहावरे तच्चे पुरिसजाए ईसरकारणिए इति आहिज्जइ, इह खलु पादीणं वा ६ संतगतिया मणुस्सा भवंकीयावृत्तिः ति अणुपुत्रेणं लोयं उववन्ना, तं०-आरिया वेगे जाव तेसिंच णं महंते एगे राया भवइ जाव सेणावइपुत्ता, तेसिं च णं एगतीए सड्डी भवइ, कामं तं समणा य माहणाय पहारिंसुगमणाए जाव जहा मए एस धम्मे ॥२८४॥ सुअक्खाए सुपन्नत्ते भवइ ॥ इह खलु धम्मा पुरिसादिया परिसोत्तरिया पुरिसप्पणीया पुरिससंभूया पुरिसपज्जोतिता पुरिसअभिसमण्णागया पुरिसमेव अभिभूय चिट्ठति, से जहाणामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मा पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए अरई सिया सरीरे जाया सरीरे संवुड्डा सरीरे अभिसमपणागया सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए वम्मिए सिया पुढविजाए पुढविसंवुड़े पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठइ एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए रुक्खे सिया पुढविजाए पुढविसंवुढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति। से जहाणामए पुकखरिणी सिया पढविजाया जाव पुढविमेव अभिभूय चिट्ठ ॥२८॥ For Private And Personal Page #573 -------------------------------------------------------------------------- ________________ Shri Ma lla Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir Seceaeeeeeeeeeeeeeee ति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए उद्गबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति ॥ जंपिय इमं समणाणं णिग्गंथाणं उद्दिट्ट पणीयं वियंजियं दुवालसंगं गणिपिडयं, तंजहा-आयारो सूयगडोजाव दिहिवातो, सबमेवं मिच्छा, ण एयं तहियं, ण एवं आहातहियं, इमं सचं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुवंति, ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवट्ठवयंति, तमेवं ते तजाइयं दुक्खं णातिउति सउणी पंजरं जहा ॥ ते णो एवं विप्पडिवेदेति, तंजहा-किरिया इ वा जाव अणिरए इ वा, एवामेव ते विरूवस्वेहि कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसपणेत्ति, तचे पुरिसजाए ईसरकारणिएत्ति आहिए (सूत्रं ११)॥ अथ द्वितीयपुरुषादनन्तरं तृतीय ईश्वरकारणिक आख्यायते, समस्तस्यापि चेतनाचेतनरूपस्य जगत ईश्वरः कारणं, प्रमाणं चात्र| तनुभुवनकरणादिकं धर्मिलेनोपादीयते, ईश्वरकर्तृकमिति साध्यो धर्मः, संस्थानविशेषत्वात् कूपदेवकुलादिवत् तथा स्थिखा २ प्रवृत्ते- ४ वास्यादिवत् , उक्तं च-"अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥१॥" इत्यादि । तथा 'पुरुष एवेदं सर्व यद्भूतं यच्च भाव्य' मित्यादि, तथा चोक्तम्-"एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः । एकधा बहुधा For Private And Personal Page #574 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar काध्यक णिका सूत्रकृताङ्गे, चैव, दृश्यते जलचन्द्रवद् ॥१॥” इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते । 'इह खलु १ पुण्डरी२श्रुतस्क- इत्यादि, इहैव-पुरुषजातप्रस्तावे, खलुशब्दोवाक्यालङ्कारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात् , तद्यथान्धे शीलाराजानमुद्दिश्य तावद्यावत्वाख्यातः सुप्रज्ञप्तो धर्मो भवति ॥ स चायम्-इह खलु धर्माः-स्वभावाश्चेतनाचेतनरूपाः पुरुष-ईश्वर आ इश्वरकारकीयावृत्तिः स्मा वा कारणमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तरं-कार्य येषां ते पुरुषोत्तराः, तथा ॥२८५॥ पुरुषेण प्रणीताः सर्वस्य तदधिष्ठितखात् तदात्मकखाद्वा, तथा पुरुषेण द्योतिताः-प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय || इति । ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरस-1|| ॥ स्पर्शा अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्माः, सर्वेपीश्वरकृता आत्माद्वैतवादे वाऽऽत्मविवर्ताः, सर्वेऽप्येते पुरुषमे-12 || वाभिभूय-अभिव्याप्य तिष्ठन्ति । असिन्नर्थे दृष्टान्तानाविर्भावयन्नाह से जहाणामए' इत्यादि, सेशब्दस्तच्छब्दार्थे, नामशब्दः | संभावनायां, तद्यथा नाम गण्डं 'स्यादु' भवेत् , संभाव्यते च शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे 18 |जातं-शरीरजातं शरीरावयवभूतं, तथा शरीरे वृद्धिमुपगतं- शरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरेभिसमन्वागत-शरीरमा-| भिमुख्येन व्याप्य व्यवस्थितं, न तदवयवोऽपि शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूय-आभिमुख्येन पीडयित्वा ॥२८५॥ तिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्दण्डं तिष्ठति न शरीराद्धहिर्भवति, एतदुक्तं भवति-यथा तस्पिटकं शरीरैकदेशभूतं नश युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकर्तृका न ते ईश्वरात्पृथक्कर्तुं पार्यन्ते, For Private And Personal Page #575 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Matt Aradhana Kendra Acharya Shri Kailashsag a nmandir eeeeeeeeeeeeeeeeee यदिवा सर्वव्यापिन आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्माः प्रादुष्पन्ति ते पृथकर्तुं न शक्यन्ते, यथा तद्दण्डं 2 शरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीरमेवावतिष्ठते, एवमेव सर्वेऽपि धर्माः पुरुषादिकाः पुरुषकारणिकाः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते-न तस्मादहिर्भवन्तीति, शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धं, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्यात्माद्वैतवादस्य च सुप्रसिद्धत्वादृष्टान्तबहुत्वमित्याह-'से जहा'इत्यादि, तद् यथा नामारतिः-चित्तोद्वेगलक्षणा 'स्याद्' भवेत् , सा च शरीरजाता इत्यादि गण्डवन्नेया, दार्टान्तिकेऽप्येवमेव, सर्वे धर्माः पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववन्नेयं । तथा तद् यथा नाम वल्मीकं-पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां जातं पृथिवीसंबद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभि[संभूय तिष्ठति, एवमेव यदेतचेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्म& विवर्तरूपं वा नात्मनः पृथग्भवितुमर्हति, पृथिव्या वल्मीकवत् । तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथि-10 | वीजात इत्यादि दृष्टान्तदाष्टोन्तिके पूर्ववदायोज्ये, तद् यथा नाम पुष्करिणी स्यात्-तडागरूपा भवेत् , सापि पृथिव्यामेव जातेत्यादि प्राग्वच्चय॑ः, तथा तद् यथा नाम पुष्कलं प्रचुरमुदकपुष्कलम्-उदकप्राचुर्य तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवा- 18 भिभूय तिष्ठत्येवं दार्शन्तिकेऽप्यायोज्यं, तथा तद् यथा नामोदकबुद्धदः स्याद् , अत्रापि दृष्टान्तदा_न्तिके, न तसादवयविनः || पृथग्भूत इति सुगमम् ॥ तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह-यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं 'श्रमणानां यतीनां 'निर्ग्रन्थानां निष्किञ्चनानामुद्दिष्टं तदर्थ प्रणीतं व्यञ्जितं तेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा-आचार इत्यादि यावदृष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतखात् वरुचिविरचितरथ्यापु For Private And Personal Page #576 -------------------------------------------------------------------------- ________________ Shri Man a dhana Kendra www.kobatirth.org Acharya Shri Kailashaga 11% mandir eveloet सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः काध्य ॥२८६॥ रुषवाक्यवत् , तथा नैतत्तथ्यं, मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौरचौरखवत्, नैतत्तथ्यमित्यनेन तु सद्भूतार्थनिद्भवो यथा ॥ १ पुण्डरीनास्त्यात्मेति, तथा नैतद्याथातथ्यम्-यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भूतार्थनिहवेनासद्भूताथारोपणमाविष्कृतं, तद् यथा गामश्वं युवतोऽश्वं वा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्रष्टव्यानि । तदेवं यदेतद्वादशाङ्गं गणि- इश्वरकारपिटकं तदनीश्वरप्रणीतखान्मिथ्येति स्थितम् , इदं तु पुनरीश्वरकतकलं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् । त- णिकः थेदमेव तथ्यं सद्भूतार्थोद्भासनात् , तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनो वा 'एवम् अनन्तरोक्तया नीत्या सर्व तनुभुवनकरणादिकमीश्वरकारणिकं तथा सर्व चेतनमचेतनं वाऽऽत्मविवर्तस्वभावम् , आत्मन एव सर्वाकारतयोत्पत्तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वन्त्यन्येषां च ते स्वदर्शनानुरक्तमनसां संज्ञा संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्ठ उप-सामीप्येन तदाग्रहितया तदभिमुखा युक्तीनिनीषवः 'स्थापयन्ति' प्रतिष्ठापयन्ति । ते चैववादिनस्तमीश्वरकतेखवादमात्माद्वैतवाद वा नातिवर्तन्ते, तदभ्युपगमजातीयं च दुःख-दुःखहेतुत्साहःखं नातिवर्तन्ते न त्रोटयन्ति वा, असिन्नर्थे १धान्तमाह-यथा शकुनिः-पक्षिविशेषो लावकादिकः पञ्जरं नातिवर्तते पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवभूताभ्युप-18 गमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वा त्रोटयन्ति । ते च स्वाग्रहाभिमानग्रहास्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्तिन सम्यक् जानन्ति, तद्यथा-इयं क्रिया-सदनुष्ठानरूपेयं चाक्रिया-तद्विपरीतेत्येवं स्वाग्रहिणो नान्यत् शोभनमशोभनं वा यावदय ॥२८६॥ || मनरक इत्येवं सदसद्विवेकरहितत्वान्नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूपैः कर्मसमारम्भैः नानाप्रकारैः सावद्यानुष्ठा- || | नैव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान्कामभोगानुच्चावचान्समाचरन्ति भोजनाय-उपभोगार्थमित्येवमनास्तेि विरुद्धं || For Private And Personal Page #577 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kebatirth.org Acharya Shri Kailashsa h a manat teen9999900000000000000 मार्ग प्रतिपन्ना विप्रतिपना न सम्यग्वादिनो भवन्ति, तथाहि सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः-खत एवापरान् क्रियासु प्रवर्त(य)ते उतापरेण प्रेरितः, तत्र यद्यायः पेक्षस्तदा तद्वदन्येषामपि खत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडुनेश्वर| परिकल्पनेन?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति । किश्चै असावीश्वरो महापुरुषतया वीतरागतोपेतः सन्नेकानरकयोग्यासु क्रियासुप्रवर्तयत्यपरांस्तु खर्गापवर्गयोग्यास्विति ?, अथ ते पूर्वशुभाशुभारितोदयादेव तथाविधासु क्रियासु प्रवर्तन्ते, स तु निमित्तमात्रम् , तदपि न युक्तिसंगतं, यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तम्-"अनो जन्तु"रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन, तथा चोक्तम्-"शस्त्रौषधादिसंबन्धाचैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न कल्प्यते ॥१॥" इत्यादि । यच्चोक्तं-सर्व तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषलात् देवकुलादिवदिति, एतदपि न युक्तिसंगतं, यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन साधं व्याप्त्यसिद्धः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृखेनाभ्युपगमात् , न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकलं सिध्यति, अन्यथाऽनुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्खाभावात् , अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद्, एवं च सत्यतिप्रसङ्गः सात् , उक्तं च-"अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सिद्ध्येवल्मीकस्यापि तत्कृतिः ॥१॥" इत्यादि । न चेश्वरकतवे जगद्वैचित्र्यं सिध्यति, तस्सैकरूपत्रादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्वत्यन्तमयुक्तिसंगतखा१ परासु क्रियासु प्रवर्तते उता. प्रवर्तयते उता०प्र० । २ ०स्ततः प्र० । ३ किं चा० । ४ पूर्वाशुभ. For Private And Personal Page #578 -------------------------------------------------------------------------- ________________ Shri Mane www.kobatirth.org m Acharya Shri Kailashsagar Aradhana Kendra andir सूत्रकृताङ्गे 18 नाश्रयणीयः, तथाहि-तत्र न प्रमाणं न प्रमेयं न प्रतिपाद्यं न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्व-18/१ पुण्डरी २ श्रुतस्क- स्यैव जगत एकत्वं स्याद् आत्मनोभिन्नत्वात् , तदभावे च कः केन प्रतिपाद्यते ? इत्यप्रणयनमेव शास्त्रस्य, आत्मनश्चैकत्वात स, आत्मनश्चकत्वात- काध्यनिन्धे शीला- | कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यं, तथा च सति-"नित्यं सत्त्वमसत्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो यतिवादी कायावृत्तिः हि भावानां, कादाचित्कत्वसंभवः ॥१॥” इत्यादि । तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद् घटां ॥२८७॥ प्राञ्चति, तथापि एते स्वदर्शनमोहमोहितास्तज्जातीयाहुःखात् शकुनिः पञ्जरादिव नातिमुच्यन्ते, विप्रतिपन्नाश्च तत्प्रतिपादिकाभियुक्तिभिस्तदेव खपक्षं प्रतियन्ति श्रद्दधतीति पूर्ववन्नेयं यावत् 'णो हवाए णो पाराए अंतरा कामभोगेसु विसण्ण'त्ति इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति । स ह्येवमाह-'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥१॥ इत्याद्यसमञ्जसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षितं स्थानमन्तराल एव कामभोगेषु मच्छितो विषण्ण इत्यवगन्तव्यमिति ॥ साम्प्रतं चतुर्थपुरुषजातमधिकृत्याहअहावरे चउत्थे पुरिसजाए णियतिवाइएत्ति आहिज्जइ,इह खलु पाईणं वा ६ तहेव जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सड्डी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे ॥२८७॥ सुअक्खाए सुपन्नत्ते भवइ ॥ इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ एगे पुरिसे णोकिरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे णोकिरियमाइक्खइ दोवि ते पुरिसा तुल्ला For Private And Personal Page #579 -------------------------------------------------------------------------- ________________ Shri Ma r a nmandit www.kabatirth.org adhana Kendra Acharya Shri Kailashag एगट्ठा, कारणमावन्ना ।। बाल पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जं दुक्खइ वा सोयइ वा जूरइ वा तिप्पह वा पीडह वा परितप्पड वा परो एवमकासि,एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने ॥ मेहावी पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि, परो वा जं दुक्खइ वा जाव परितप्पइ वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि पाईणं वा ६ जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावजंति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंति ते एवं संगतियंति उवेहाए, णो एवं विप्पडिवेदेति, तं जहा-किरियाति वा जाव णिरएति वा अणिरएति वा, एवं ते विस्वरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारभंति भोयणाए ॥ एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा जाव इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाए णियइवाइएत्ति आहिए ॥ इच्चेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुत्वसंजोगा आरियं मग्गं असंपत्ता इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा ॥ (सूत्रं १२)॥ For Private And Personal Page #580 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagarh Frenmandir सूत्रकृताङ्गे अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायते प्रतिपाद्यते, स चैवमाह-नात्र कश्चि-1|| १ पुण्डरी२ श्रुतस्क- कालेश्वरादिकः कारणं नापि पुरुषकारः, समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धेः, अतो नियतिरेव कारणम् , उक्त काध्यनिन्धे शीला- |च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति यतिवादी न भाविनोऽस्ति नाशः॥१॥" इत्यादि । 'इह खलु पाईणं' इत्यादिको ग्रन्थः प्राग्ववेतव्यो यावदेष धर्मो-नियतिवाद-12 Read रूपः खाख्यातः सुप्रज्ञप्तो भवतीति ॥ स च नियतिवादी स्वाभ्युपगम दर्शयितुमाह-'इह खलु दुवे पुरिसा भवंती'त्यादि, 'इह' असिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषो भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशाद्देशान्तरावाप्तिलक्षणा पुरुषस्य भवति, न कालेश्वरादिना चोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियापि । यदि तावस्वतत्रौ क्रियावादमक्रियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वात्तुल्यौ, यदि पुनस्तो खतत्रौ भवतस्ततः क्रियाक्रियाभेदान्न तुल्यौ स्यातामिति, अत एकार्थावेककारणापन्नत्वादिति, नियतिवशेनैव तौ नियतिवादमनियतिवादं चाश्रिताविति भावः । उपलक्षणार्थत्वाच्चास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोऽपि नियतिचोदित एव द्रष्टव्य इति ।। साम्प्रतं नियतिवादी परमतोद्विभावविषयाऽऽह-'बालः' अज्ञः पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशेषणार्थः, तदेव दर्शयति-'एवं' मिति वक्ष्यमाणनीत्या । 'विप्रतिवेदयति' जानीते कारणमापन्नः सुखदुःखयोः सुकृतदुष्कृतयोर्वा खकृत एव पुरुषकारः कालेश्वरादिवों कारणमित्येवम-IS२८८॥ १ यत्त० प्र०।२ पुनरपि नियतिवाद्येव खपक्षमन्यथा समर्थयितुमाह प्र० । ३ युक्त्यन्तरोपन्यासार्थः प्र०। ४ नः, कारणमुद्दिश्य वक्ष्यमाणाच कारणात् | नियतिरेव की न पुरुषकारादिकमिति भावः, तदेव नियतिवादसमर्थनकारणं दर्शयति, तद्यथा-योऽहं० प्र० । For Private And Personal Page #581 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagabupaanmandir Shri Mano Aradhana Kendra www.kobatirth.org भ्युपपन्नो नान्यनियत्यादिकं कारणमस्तीति, तदेवाह-तद्यथा-योऽहममि 'दुक्खामि'त्ति शारीरं मानसं दुःखमनुभवामि तथा शोचामि-इष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि, तथा 'तिप्पामित्ति शारीरबलं क्षरामि, तथा 'पीडामित्ति सबाह्याभ्यन्तरया पीडया पीडामनुभवामि, तथा 'परितप्पामित्ति परितापमनुभवामि, तथा 'जूरामित्ति अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्तौ विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, परपीडया कृतवानसीत्यर्थः, तथा परोऽपि यहःखशोकादिकमनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति, तदेव दर्शयति-'परो वेत्यादि, तथा परोपि यन्मां दुःख। यति शोचयतीत्यादि प्राग्वनेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोज्ज्ञो वा बाल एवं 'विप्रतिवेदयति जानीते स्वकारणं IS वा परकारणं वा सर्व दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन्न इति ॥ तदेवं नियतिवादी पुरुषकारकारण वादिनो बालखमापाद्य स्वमतमाह-मेधा-मर्यादा प्रज्ञा वा तद्वान् मेधावी-नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते, कारणमापन्न इति नियतिरेव कारणं सु(दुः)खाद्यनुभवस्य, तद्यथा-योऽहममि दुःखयामि शोचयामि तथा 'तिप्पामित्ति क्षरामि 'पीडामिति पीडामनुभवामि 'परितप्पामिति परितापमनुभवामि, नाहमेवमकार्षे दुःखम् , अपि तु नियतित एवैत-13 न्मय्यागतं, न पुरुषकारादिकृतं, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टा दुःखोत्पादादिकाः क्रियाः समारभते, नियत्यैवासाव| निच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, कारणमापन इति परेऽप्येवमेव योजनीयम् । एवं सति नियतिवादी मेधावीति सोल्लण्ठमेतत् , स किल नियतिवादी दृष्टं पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठ्यते, स्वकारणं परकारणं च दुःखादिकमनुभवन्नियतिकृतमेतदेवं विप्रतिवेदयति-जानाति नात्मकृतं नियतिकारणमापनं, कारणं चात्रैकस्यासदनुष्ठानरतस्यापि सूत्रकृ. ४९ For Private And Personal Page #582 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥२८९॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir न दुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कर्त्रीति । तदेवं नियतिवादे स्थिते परमपि यत्किञ्चित्तत्सर्वं नियत्यधीनमिति दर्शयितुमाह-' से बेमी' त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य 'ब्रवीमी'ति प्रतिपादयामि ये केचन प्राच्यादिषु दिक्षु त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः स्थावराश्च - पृथिव्यादयः प्राणाः प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिशरीरसंबन्धमागच्छन्ति, नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित एवानुभवन्ति तथा नियतित एव 'विवेक' शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविधं विधानम् – अवस्थाविशेषं कुब्जकाणखञ्जवामन कजरामरणरोगशोकादिकं बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा ' एवं ' पूर्वोक्तया नीत्या संगतिं यान्ति-नियतिमापन्ना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः 'संगइयं' ति नियतिमाश्रित्य 'तदुत्प्रेक्षया' नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो 'नो' नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति - जानन्ति तद्यथा - क्रिया| सद्नुष्ठानरूपा अक्रिया तु-असदनुष्ठानरूपा इत्यादि यावदेवं ते नियतिवादिनस्तदुपरि सर्व दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमा - रम्भर्विरूपरूपान् कामभोगान् भोजनाय - उपभोगार्थं समारभन्त इति । तदेवमेव - पूर्वोक्तया नीत्या तेनार्या विरूपं नियतिमार्ग प्रतिपन्ना विप्रतिपन्नाः, अनार्यखं पुनस्तेषां नियुक्तिकस्यैव नियतिवादस्य समाश्रयणात्, तथाहि - असौ नियतिः किं स्वत एव नियतिखभावा उतान्यया नियत्या नियम्यते ? किंचातः १, तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथास्वभावलं किं न कल्प्यते ?, किं बहुदोषया नियत्या समाश्रितया ? । अथान्यया नियत्या तथा नियम्यते, साऽप्यन्यया साऽप्यन्ययेत्येवमनवस्था | For Private And Personal Despesese १ पुण्डरीकाध्य०नियतिवादी ॥२८९ ॥ Page #583 -------------------------------------------------------------------------- ________________ Shri Martul Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir Seeeeeeeeeeeeeeeeeeeeeeee शी तथा नियतेः स्वभावंसानियतस्वभावयाऽनया भवितव्यं न नानास्वभावयेति, एकखाच्च नियतेस्तत्कार्येणाप्येकाकारेणैव भवितव्यं, तथा च सति जगद्वैचित्र्याभावः, न चैतदृष्टमिष्टं वा । तदेवं युक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते, यदप्युक्तंद्वावपि तौ पुरुषी क्रियाक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितं, यतस्तयोरेकः क्रियावाद्यपरस्त्रक्रियावादीति कथमनयोस्तुल्यसम् , अथैकया नियत्या तथानियतवात्तुल्यता अनयोः, एतच्च निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणखात्, अप्रमाणलं च | प्राग्लेशतः प्रदर्शितमेव, यदप्युक्तं-यहुःखादिकमहमनुभवामि तन्नाहमकार्पमित्यादि, तदपि बालवचनप्रायं, यतो(यत्) जन्मान्तर कृतं शुभमशुभं वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरखादसुमतां, तथा चोक्तं-'यदिह क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसि४क्तेषु वृक्षेषु, फलं शाखासु जायते ॥१॥" तथा-'यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म परिणत्या । तच्छक्यमन्यथा नो कर्तुं देवासुरैरपि हि ॥२॥ तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमेव च प्रतीयन्ते इत्यादि तावन्नेयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजातः समाप्तः॥ साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृखनियतिवादपक्षाश्रयिणश्चखारः पुरुषा नानाप्रकारा प्रज्ञा-मतिर्येषां ते तथा नाना-भिन्नश्छन्दःअभिप्रायो येषां ते तथा, नानाप्रकारं शीलम्-अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः-दर्शनं येषां ते तथा, नानारूपा रुचिःचेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो-धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण-परस्परभिन्नेनाध्यवसायन संयुक्ता धर्मार्थमुद्यताः, प्रहीणः-परित्यक्तः पूर्वसंयोगो-मातृपितृकलत्रपुत्रसंबन्धो यैस्ते तथा, तथा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो १ परकारणनिरपेक्षत्वेन खाभाविकलात् । २ एकरूपया। For Private And Personal Page #584 -------------------------------------------------------------------------- ________________ Shri Mane Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassa o m andit सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२९॥ मार्गो निर्दोषः पापलेशासंपृक्तस्तमार्य मार्गमसंप्राप्ता इति पूर्वोक्तया नीत्या ते चखारोऽपि नास्तिकादयो 'णो हवाए' इति परि १ पुण्डरीत्यक्तखान्मातापित्रादिसंबन्धस्य धनधान्यहिरण्यादिसंचयस्य च नैहिकसुखभाजो भवन्ति, तथा 'णो पाराए'त्ति असंप्राप्तत्वादा काध्य० यस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, कित्व भिक्षुःपश्चन्तराल एव गृहवासार्यमार्गयोर्मध्यवर्तिन एव कामभोगेषु 'विषण्णा' अध्युपपन्ना दुष्पारपङ्कमन्ना इव करिणो विषीदन्तीति स्थि ४मः वैराग्यतम् ॥ उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं भिक्षावृत्तिं भिक्षु पञ्चमं पुरुषजातमधिकृत्याह | स्वरूप से बेमि पाईणं वा ६संगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीया गोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णंजणजाणवयाइं परिग्गहियाइं भवंति, तं० अप्पयरा वा भुजयरावा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिता सतो वावि एगे णायओ (अणायओ) य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता असतो वावि एगे णायओ (अणायओ) य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता, [जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए | ॥२९॥ समुहिता] पुत्वमेव तेहिंणायं भवइ, तंजहा-इह खलु पुरिसे अन्नमन्नं ममट्ठाए एवं विप्पडिवेदेति, तंजहाखेत्तं मे वत्थू मे हिरणं मे सुवन्नं मे धणं मे धणं मे कंसं मे दूसं मे विपुलधणकणगरयणमणिमोत्तियसंख For Private And Personal Page #585 -------------------------------------------------------------------------- ________________ Shri Mantra Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir सिलप्पवालरत्तरयणसंतसारसावतेयं मेसहा मे रूवा मे गंधा मेरसा मे फासा मे, एते खलु मे कामभोगा अहमवि एतेसिं ॥ से मेहावी पुवामेव अप्पणो एवं समभिजाणेजा, तंजहा-इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पजेज्जा अणि? अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे णो सुहे से हंता भयंतारो! कामभोगाइं मम अन्नयरं दुक्खं रोयातंक परियाइयह अणिटुं अकंतं अप्पियं असुभं अमणुन्नं अमणामं दुक्खं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे अण्णयराओ दुक्खाओ रोगातकाओ पडिमोयह अणिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमणुनाओ अमणामाओ दुक्खाओ णो सुहाओ, एवामेव णो लद्धपुत्वं भवइ, इह खलु कामभो: गा णो ताणाए वा णो सरणाए वा, पुरिसे वा एगता पुविं कामभोगे विप्पजहति, कामभोगा वा एगता पुचिं पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो? इति संखाए णं वयं च कामभोगेहिं विप्पजहिस्सामो, से मेहावी जाणेजा बहिरंगमेतं, इणमेव उवणीयतरागं, तंजहा-माया मे पिता मे भाया मे भगिणी मे भज्जा मे पुत्ता मे धूता मे पेसा मे नत्ता मे सुण्हा मे सुहा मे पिया मे सहा मे सयणसंगंथसंथुया मे, एते खलु मम णायओ अहमवि एतेसिं, एवं से मेहावी पुवामेव अप्पणा एवं समभिजाणेजा, इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पजेजा अणिढे जाव दुक्खे णो सुहे, से हंता भयंतारो ! णायओ इमं मम अन्नयरं दुक्खं रोयातक परि For Private And Personal Page #586 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Si Kailash Gamandir सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः ४१ पुण्डरी काध्य भिक्षुःपञ्चमः वैराग्यखरूपं ॥२९॥ याइयह अणिटुं जाव णो सुह, ताऽहं दुक्खामि वा सोयामि वा जाव परितप्पामि वा, इमाओ मे अन्नयरातो दुक्खातो रोयातंकाओ परिमोएह अणिट्ठाओ जाव णो सुहाओ, एवमेव णो लद्धपुत्वं भवइ, तेसिं वावि भयंताराणं मम णाययाणं अन्नयरे दुक्खे रोयातंके समुपज्जेज्जा अणिढे जाव णो सुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं अन्नयरं दुक्खं रोयातक परियाइयामि अणिढे जाव णो सुहे, मा मे दुक्खंतु वा जाव मा मे परितप्पंतु वा, इमाओ णं अण्णयराओ दुक्खातो रोयातंकाओ परिमोएमि अणिट्ठाओ जाव णो सुहाओ, एवमेव णो लद्धपुत्वं भवइ, अन्नस्स दुक्खं अन्नो न परियाइयति अन्नेण कडं अन्नो नो पडिसंवेदेति पत्तेयं जायति पत्तेयं मरइ पत्तेयं चयइ पत्तेयं उववजह पत्तेयं झंझा पत्तेयं सन्ना पत्तेयं मन्ना एवं विन्नू वेदणा, इह (इ) खलु णातिसंजोगा णो ताणाए वा णो सरणाए वा, पुरिसे वा एगता पुचि णातिसंजोए विप्पजहति, णातिसंजोगा वा एगता पुष्विं पुरिसं विप्पजहंति, अन्ने खलु णातिसंजोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं णातिसंजोगेहिं मुच्छामो ?, इति संखाए णं वयं णातिसंजोगं विप्पजहिस्सामो । से मेहावी जाणेज्जा बहिरंगमेयं, इणमेव उवणीयतरागं, तंजहाहत्था मे पाया मे बाहा मे ऊरू मे उदरं मे सीसं मे सील मे आऊ मे बलं मे वणो मे तया मे छाया मे सोयं मे चक्खू मे घाणं मे जिन्भा मे फासा मे ममाइज्जइ, वयाउ पडिजूरइ, तंजहा-आउओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ सुसंधितो संधी विसंधीभवइ, वलियतरंगे गाए ॥२९॥ For Private And Personal Page #587 -------------------------------------------------------------------------- ________________ Shri Mahafai Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir भवइ, किण्हा केसा पलिया भवंति, तंजहा जंपि य इमं सरीरगं उरालं आहारोवइयं एयंपिय अणुपुdj विपहियवं भविस्सति, एवं संखाए से भिक्खू भिक्खायरियाए समुट्टिए दुहओ लोगं जाणेज्जा, तं० - जीवा चैव अजीवा चेव, तसा चेव धावरा चैव ॥ (सूत्रम् १३ ) यादृकामभोगेष्वसक्तः सनन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं ब्रवीमीति । अस्य चार्थ - | स्योपदर्शनाय प्रस्तावमार चयन्नाह - प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः 'सन्ति' भवन्ति, तद्यथा - आर्या-आर्यदेशोत्पन्ना मगधादिजनपदोद्भवाः, तथा 'अनार्याः शकयवनादिदेशोद्भवाः, तथा च 'उच्चैर्गोत्रोद्भवा' इक्ष्वाकुहरिवंशादिकुलोद्भवाः, तथा 'नीचैर्गोत्रोद्भवा' वर्णापसदसंभूताः, तथा 'कायवन्तः प्रांशवः, तथा 'हखा' वामनकादयः, तथा 'सुवर्णा दुर्वर्णा : ' सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चार्यादीनां 'ण' मिति वाक्यालङ्कारे 'क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तूनि ' खातोच्छ्रितादीनि तानि 'परिगृहीतानि' स्वीकृतानि भवन्ति, तान्येव विशिनष्टि- 'अल्पतराणि' स्तोकतराणि वा प्रभूततराणि वा भवन्ति । तथा ते ( ये ) पामेव च जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः तेषु चार्यादिविशेषणविशिष्टेषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गत्वा तथाप्रकारेषु वा कुलेषु 'आगम्य' जन्म लब्ध्वाऽभिभूय च विषयकषायादीन् परीषहोपसर्गान् वा सम्यगुत्थानेनोत्थाय प्रव्रज्यां गृहीत्वैके केचन तथाविधसत्त्ववन्तो भिक्षाचर्यायां सम्यगुत्थिताः समुत्थिताः तथा 'सतो' विद्यमानानपि वा एके केचन महासत्त्वोपेता 'ज्ञातीन' स्वजनान् ( अज्ञातीन् - परिजनान् ) तथा 'उपकरणं For Private And Personal Page #588 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsaga uy Gamandir ee सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२९२॥ च' कामभोगाङ्गं धनधान्यहिरण्यादिकं विविध प्रकर्षेण 'हित्वा' त्यक्ता भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणं १ पुण्डरीच विप्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुत्थिताः ॥ येते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः काध्य पूर्वमेव-प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा-'इह' जगति खलुक्यालङ्कारे अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय | भिक्षुःपञ्चभविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रविजिषुर्वा 'प्रवेदयति जानात्येवं परिच्छिनत्ति, तद्यथा-क्षेत्र शालिक्षेत्रादिकं |मः वैराग्य| 'वास्तु खातोच्छ्रितादिकं 'हिरण्यं धर्मलाभादिकं 'सुवर्ण' कनकं 'धनं' गोमहिष्यादिकं 'धान्यं शालिगोधूमादिकं 'कांस्य खरूपं | कांस्यपात्रादिकं तथा 'विपुलानि' प्रभूततराणि धनकनकरत्नमणिमौक्तिकानि 'शंखशिल'त्ति मुक्तशैलादिकाः शिलाः 'प्रवालं' विद्रुमं, यदिवा-'सिलप्पवालं'ति श्रिया युक्तं प्रवालं श्रीप्रवालं वर्णादिगुणोपेतं तथा 'रत्तरयणं'ति रक्तरत्नं-पद्मरागादिकं तथा || 'सत्सारं' शोभनसारमित्यर्थः शूलमण्यादिकं, तथा 'खापतेयं रिक्थं द्रव्यजातं, सर्वमेतत्पूर्वोक्तं 'मे' ममोपभोगाय भविष्यति, || तथा 'शब्दा' वेण्वादयो 'रूपाणि' अङ्गनादीनि 'गन्धाः ' कोष्ठपुटादयः 'रसा' मधुरादयः मांसरसादयो वा 'स्पा' मृद्वादयः, एते सर्वेऽपि खलु मे कामभोगाः, अहमप्येषां योगक्षेमार्थ प्रभविष्यामीत्येवं संप्रधार्य ॥ स मेधावी पूर्वमेवात्मानं विजानीयाद्-18 एवं पर्यालोचयेत् , तद्यथा-'इह' संसारे खलुशब्दोऽवधारणे, इहैव-अस्मिन्नेव जन्मनि मनुष्यभवे वा ममान्यतरहुःखं-शिरोवेद-18 नादिकं आतङ्को वाऽऽशु जीवितापहारी शूलादिकः समुत्पद्यते, तमेव विशिनष्टि-अनिष्टः अकान्तः अप्रियः अशुभोऽमनोज्ञोऽ-|| ॥२९२॥ |वनामयतीत्यवनामः-पीडाविशेषकारी दुःखरूपो यदिवा न मनागमनाक 'मे' मम नितरामित्यर्थः दुःखयतीति दुःखं, पुनरपि १०द्रोगाय प्र० । २ विषयासक्तः पुरुषो मनुते इति शेषः। ३ धर्मलातादिकं प्र० । ४ अघटितरूप्यसुवर्णमितिपर्यायः प्राचीनपुस्तके। ५ शुद्ध प्र० । 92200029POSSASO9000930 For Private And Personal Page #589 -------------------------------------------------------------------------- ________________ Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थं सुखलेशस्थापि परिहारार्थं च, 'नो' नैव शुभः, अशुभकर्मविपाकापादितबादिति । अत्र || च यदुक्तमपि पुनरुच्यते तदत्यादरख्यापनार्थ तद्विशेषप्रतिपादनार्थ चेति, तदेवंभूतं दुःखं रोगातङ्क वा 'हन्त' इति खेदे भया| पातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः ! कामभोगा यूयं मया पालिताः परिगृहीताश्च ततो ययमपीदं दुःखं रोगातकं वा 'परियाइयह'त्ति विभागशः परिगृहीत यूयम्, अत्यन्तपीड-| योद्विग्नः पुनस्तदेव दुःखं रोगातङ्क वा विशेषणद्वारेणोच्चारयति-अनिष्टमप्रियमकान्तमशुभममनोज्ञममनाग्भूतमवनामकं वा दुःखमे-18 | वैतत् ततोऽशुभमित्येवंभूतं ममोत्पन्नं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयमिति, अतोऽमुष्मान्माम-18 न्यतरसादुःखाद्रोगातङ्काद्वा प्रतिमोचयत यूयम् , अनिष्टादिविशेषणानि तु पूर्ववद्याख्येयानि । प्रथमं प्रथमान्तानि पुनर्द्वितीयान्तानि साम्प्रतं पञ्चम्यन्तानीति । न चायमर्थरतेन दुःखितेन 'एवमेवेति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं भवतिन हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति । एतदेव लेशतो दर्शयति-'इह' असिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न 'तस्य' दुःखितस्य त्राणाय शरणाय वा भवन्ति, सुलालितानामपि । 18 कामभोगानां पर्यवसानं दर्शयितुमाह-'पुरिसो वा' इत्यादि, पुरिशयनात्पुरुषः-प्राणी 'एकदा व्याध्युत्पत्तिकाले जराजीर्णकाले वाज्यसिन्वा राजाद्युपद्रवे 'तान्' कामभोगान् परित्यजति, स वा पुरुषो द्रव्याद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, स चैवमवधारयति-'अन्ये' मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहममि । तदेवं व्यवस्थिते "किमिति वयं पुनरेते-18 वनित्येषु परभूतेष्वन्येषु कामभोगेषु मृच्छी कुर्म" इत्येवं केचन महापुरुषाः 'परिसंख्याय' सम्यग्र ज्ञाखा कामभोगान् वयं 'विप्र Sae9999999000 For Private And Personal Page #590 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarrar mandir Shri Mahato fadhana Kendra www.kcbatirth.org eecemed सूत्रकृताङ्ग जहिष्यामः' त्यक्ष्याम इत्येवमध्यवसायिनो भवन्ति । पुनरपरं वैराग्योत्पत्तिकारणमाह-'से मेहावी स 'मेधावी' सश्रुतिकः ४१ पुण्डरी२ श्रुतस्क- एतज्जानीयात् , तद्यथा-यदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्वाह्यतरं वर्तते, काध्य. न्धे शीला-18 इदमेव चान्यद्वक्ष्यमाणम् 'उपनीततरम्' आसन्नतरं वर्तते, तद्यथा-माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते भिक्षुःपञ्चकीयावृत्तिः खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मनैवं समभिजानी- मः वैराग्य॥२९३॥ यादित्यादि, एवं पर्यालोचयत्कल्पितवानिति वा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह-'इह खलु' इत्यादि 'इह' असिन् भवे मम वर्तमानस्यानिष्टादिविशेषणविशिष्टो दुःखातङ्कः समुत्पद्यत ततोऽसौ तदुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत्, तद्यथा-इमं ममान्यतरं दुःखातङ्कमुत्पन्नं परिगृहीत यूयमहमनेनोत्पन्नेन दुःखातङ्कन पीडयिष्यामी(ष्य इ)त्यतोऽमुष्मान्मां परिमोचयत यूयमिति, न चैतत्तेन दुःखितेन लब्धपूर्व भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां | दुःखमोचनायालमिति दर्शयितुमाह-'तेसिं वावी'त्यादि, सर्व प्राग्वद्योजनीयं, यावदेवमेव नो लब्धपूर्व भवतीति, किमित्येवं नोपलब्धपूर्व भवतीत्याह-'अण्णस्स दुक्ख'मित्यादि सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यदुःखमुत्पद्यते तदन्यस्य संवन्धि दुःखमन्यो-मातापित्रादिकः कोऽपि न प्रत्यापिबति, न तस्मात्पुत्रादेर्दुःखेनास नात्यन्तपीडिताः खजना नापि तदुःखमात्मनि कर्तुमलं, किमित्येवमाशङ्कयाह-'अण्णेण कड'मित्यादि, 'अन्येन' जन्तुना कपायवशगेन इन्द्रियानुकूलतया ३॥ भोगाभिलापिणाऽज्ञानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने ह्यकुतागमकृतनाशौ स्यातां, न चेमौ युक्तिसंगती, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, तथा चोक्तम्-"परकृतकर्मणि यमान 0902929359009090989900 13 For Private And Personal Page #591 -------------------------------------------------------------------------- ________________ Shri Mahav d hana Kendra www.kabatirth.org Acharya Shri Kailashsagar mandir कामति संक्रमो विभागो वा । तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वद्यम् ॥ १॥" यसात्वकृतकर्मफलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह-'पत्तेय'मित्यादि, एकमेकं प्रति प्रत्येकं सर्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं च-"एकस्य । जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१॥" इति, तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णादिकं परिग्रहं शब्दादींश्च विषयान् मातापितृकलत्रादिकं च त्यजति, तथा प्रत्येकमुपपद्यते-युज्यते परिग्रहस्वीकरणतया, तथा प्रत्येकं झंझा-कलहस्तद्ग्रहणात्कषायाः परिगृह्यन्ते, ततः प्रत्येकमेवासुमतां मन्दतीव्रतया कषायोद्भवो भवति, तथा संज्ञानं संज्ञा-पदार्थपरिच्छित्तिः, सापि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितखात, तथा प्रत्येकमेव 'मन्नत्ति मननं चिन्तनं पर्यालोचनमितियावत् , तथा प्रत्येकमेव 'विष्णु ति विद्वान् , तथा प्रत्येकमेव सातासातरूप वेदना-सुखदुःखानुभवः, उपसंजिघृक्षुराह-'इति खलु' इत्यादि, 'इति' एवं पूर्वोक्तेन प्रकारेण यतो नान्येन कृतमन्यः प्रतिसं8 वेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमी ज्ञातिसंयोगाः-खजनसंबन्धाः संसारचक्रवाले पर्यटतोऽत्यन्तपीडितस्य 8 तदुद्धरणे न त्राणाय-न त्राणं कुर्वन्ति, नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति ?, यतः पुरुष 'एकदा' क्रोधोदयादिकाले ज्ञातिसंयोगान् 'विप्रजहाति' परित्यजति, 'खजनाश्च न बान्धवा' इति व्यवहारदर्शनात् , ज्ञातिसंयोगा वैकदा तदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-खसंबन्धादुत्तारयन्ति । तदेवं व्यवस्थिते एतद्भावयेत् , तद्यथा-अन्ये खल्वमी ज्ञातिसंयोगा मत्तो भिन्ना इसरा एभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैातिसंयोगैर्मुच्छो कुर्मः १, न तेषु मूर्छा क्रियमाणा न्याय्या इत्येवं 'संख्याय' ज्ञाखा प्रत्याकलय्य वयमुत्पन्नवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसा For Private And Personal Page #592 -------------------------------------------------------------------------- ________________ Shri Maaf www.kcbatrth.org Acharya ShriKailashsgrigar स्वरूप सूत्रकृताङ्गे यिनो विदितवेद्या भवन्तीति ॥ साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स 'मेधावी' सथुतिक 'एतद्' वक्ष्यमाणं जा १ पुण्डरी२ श्रुतस्क- नीयात् , तद्यथा-बाह्यतरमेतत् यज्ज्ञातिसंबन्धनम् , इदमेवान्यदुपनीततरम्-आसन्नतरं, शरीरावयवानां भिन्नज्ञातिभ्य आसन्नत- काध्य. न्धे शीला- रखात्, तद्यथा-हस्तौ ममाशोकपल्लवसदृशौ तथा भुजौ करिकराकारौ परपुरंजयौ प्रणयिजनमनोरथपूरको शत्रुशतजीवितान्तकरौ | भिक्षुःपञ्चकीयावृत्तिः यथा मम न तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगम, यावत्स्पर्शाः स्पर्शनेन्द्रियं 'ममाति' ममीकरो-18 म: वैराग्य।।२९४॥ ति, यादृने न तादृगन्यस्येति भावः, एतच्च हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंबन्धिखेन विवक्षितं यत्किमपि | वयसः परिणामात्-कालकृतावस्थाविशेषात् 'परिजूरइत्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति, तसिंश्च प्रतिस मयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्भश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीचीमर-18 18णेन प्रतिसमयं मरणाभ्युपगमात , तथा बलादपचीयते, तथाहि-यौवनावस्थायाश्च्यवमाने शरीरके प्रतिक्षणं शिथिलीभवत्सु संधि|बन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णात्वचश्छायातोऽपचीयते, अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा जीयेति शरीरे श्रोत्रादीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलं, तथा चोक्तम्-"बाल्यं वृद्धिर्वयो मेधा बकचक्षुःशुक्रविक्रमाः। दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥१॥" तथा च विशिष्टवयोहान्या 'सुसंधितः' सुबद्धः संधिः-जानुकूपरादिको 'विसंधिर्भवति' विग|लितबन्धनो भवतीत्यर्थः, तथा वलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगवद्भवति किंपुनरन्येषां , तथा ॥२९४॥ | चोक्तम्-"वलिसंततमस्थिशेषितं, शिथिलस्नायुवृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः १ ॥१॥"|| तथा कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलतां प्रतिपद्यन्ते, तदेवं वयःपरिणामापादितसन्मतिरेतद्भावयेत् , तद्यथा Seeeeeeeeeeeeeeeeeeee नेषु बलादाभ्युपगमात् , तथा वातसादृश्यति, तथा जीर्णतां याति प्रतिबन्धिलेन विवक्षित For Private And Personal Page #593 -------------------------------------------------------------------------- ________________ Shri Mahar Vinparadhana Kendra www.kobatirth.org Acharya Shri Kailashsagers ganmandir | यदपीदं शरीरमुदारं-शोभनावयवरूपोपेतं विशिष्टाहारोपचितम्, एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहात व्यं भविष्यतीत्येतदवगम्य शरीरानित्यतया संसारासारतां 'संख्याय' अवगम्य परित्यक्तसमस्तगृहप्रपञ्चो निष्किञ्चनतामुपगम्य |स भिक्षुर्देहदीर्घसंयमयात्रार्थ भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति । तदेव लोकद्वैविध्यं दर्शयितुमाहतद्यथा-जीवाश्च-प्राणधारणलक्षणास्तद्विपरीताश्चाजीवा-धर्माधर्माकाशादयः, तत्र तस्स भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयितुमाह-जीवा अप्युपयोगलक्षणा द्विधा, तद्यथा-त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः तथा तिष्ठन्तीति स्थावरा:-पृथिवीकायादयः। तेऽपि सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा व्यापारः प्रवर्तते ॥ साम्प्रतं तदुपमर्द| कव्यापारकर्तृन् दर्शयन्नाह इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारभंति अन्नेणवि समारंभावेंति अण्णंपि समारभंतं समणुजाणंति ॥ इह खल गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हति अन्नेणवि परिगिण्हावेंति अन्नंपि परिगिण्हतं समणुजाणंति ॥ इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरवासं वसिस्सामो, कस्स णं तं हे ?, जहा पुवं तहा अवरं जहा अवरं &&&&Resereeeeeee && सूत्रकृ. ५० For Private And Personal Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavia radhana Kendra www.kobatirth.org Acharya Shri Kailashsaganapanmandir se १पौण्डरीकाध्य० पश्चमरस साधोलोकनिश्रा सूत्रकृताङ्गे तहा पुवं, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव ॥ जे खलु गारत्था सारंभा सपरिग्ग२ श्रुतस्क- हा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाइं कुवंति इति संखाए दोहिवि अंतेन्धे शीला- हिं अदिस्समाणो इति भिक्खू रीएजा॥से बेमि पाईणं वा ६ जाव एवं से परिण्णायकम्मे, एवं से बवेकीयावृत्तिः यकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥ (सूत्रं १४) 'इह' अस्मिन् संसारे खलुक्यालङ्कारे गृहम्-अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण-जीवोपमर्दकारिणों ॥२९५॥ 1 वर्तन्त इति सारम्भाः, तथा सह परिग्रहेण-द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि 'सन्ति' विद्यन्ते एके केचन 'श्रमणाः' शाक्यादयः, ते च पचनपाचनाद्यनुमतेः सारम्भा दास्यादिपरिग्रहाच सपरिग्रहाः, तथा ब्राह्मणाश्चैवंविधा एव, एतेषां च सारम्भकलं स्पष्टतरं सूत्रेणैव दर्शयति-य इमे प्राग्व्यावर्णितास्त्रसाः स्थावराश्च प्राणिनस्तान् स्वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दक व्यापार खत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुवेत श्वान्यान् समनुजानन्ति ॥ तदेवं प्राणातिपातं प्रदW भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-'इह खलु' इत्यादि, इह खलु गृहस्थाः प्रसारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाच, ते च सारम्भपरिग्रहखात् किं कुर्वन्तीति दर्शयति-य इमे प्रत्यक्षाः कामप्रधाना भोगाः कामभोगाः काम्यन्त इति कामाः-स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगाः-स्रक्चन्दनवादित्रादयः, त एते सचित्ताः-सचेतना अचेतना वा भवेयुः, तदुपादानभूता वार्थाः, तांश्च सचित्तानचित्तान्वार्थान् 'ते' कामभोगार्थिनो गृहस्थादयः || खत एव परिगृह्णन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति ॥ साम्प्रतमुपसंजिघृक्षुराह-'इह खलु' ersercedeseeeeeeeeeeeeeeeel मरम्भकलं स्पष्टतरं सूत्रेणैव दशान्तीत्यर्थः, तथा अन्यांच समाहत्यादि, इह खलु गृहस्थाः ॥२९५॥ For Private And Personal Page #595 -------------------------------------------------------------------------- ________________ Shri Maran Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsapagur Gyanmandir इत्यादि, इह-अस्मिन् जगति 'सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भाः सपरिग्रहा इत्येवं ज्ञात्वा स भिक्षुरेवम| वधारयेद्-अहमेवात्र खल्वनारम्भोऽपरिग्रहश्च ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतन्निश्रया - तदाश्रयेण ब्रह्मचर्यं श्रामण्यमाचरिष्यामो ऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिध्याम इत्यर्थः । ननु च यदि तन्निश्रया पुनरपि विहर्तव्यं किमर्थं ते त्यज्यन्त इति जाताशङ्कः पृच्छति – 'कस्य हेतोः केन कारणेन ? तदेतद्गृहस्थश्रमणब्राह्मणत्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा- 'पूर्वम्' आदौ सार - | म्भपरिग्रहवं तेषां तथा 'पश्चादपि' सर्वकालमपि गृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाथ केचन यथा 'पूर्वं' गृहस्थभावे सार - | म्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारितप्रतिपादनार्थमाहयथा 'अपरम्' अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा 'पूर्वमपि' गृहस्थभावादावपीति, यदिवा - कस्य हेतोस्तद्गृहस्थाद्याश्र - यणं क्रियते यतिनेत्याह-यथा 'पूर्वं' प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायत्तं तथा पश्चादपि, अतः कथं नु नामानवद्या वृत्तिर्भविष्यतीत्यतः साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाच तथा प्रत्यक्षेणैवोप| लभ्यन्त इति दर्शयितुमाह - 'अंजू' इति व्यक्तमेतदेते गृहस्थादयो यदिवा- 'अ' इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानु| ष्ठानेभ्यो ऽनुपरताः परिग्रहारम्भाच्च सत्संयमानुष्ठानेन चानुपस्थिताः - सम्यगुत्थानमकृतवन्तो येऽपि कथञ्चिद्धर्मकरणायोत्थिता| स्तेऽप्युद्दिष्टभोजित्वात्सावद्यानुष्ठानपरत्वाच्च गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपि तादृशा एव - गृहस्थ कल्पा एवेति । साम्प्रतमु पसंहरति- य इमे – गृहस्थादयस्ते 'द्विधाऽपि' सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददते यदिवा रागद्वेषाभ्यामुभा For Private And Personal Page #596 -------------------------------------------------------------------------- ________________ Shri Maha ein Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsas ti a nmandir A सूत्रकृताङ्गे 18भ्यामपि यदिवा गृहस्थप्रव्रज्यापर्यायाभ्यामुभाभ्यां पापानि कुर्वत इत्येवं 'संख्याय परिज्ञाय 'दूयोरप्यन्तयोः आरम्भपरि- पोटी २ श्रुतस्क ग्रहयो रागद्वेषयोर्वा 'अदृश्यमान: अनुपलभ्यमानो यदिवा रागद्वेषयोर्यावन्तौ-अभावी तयोरादिश्यमानो-रागद्वेषाभाववृत्तिखे- काध्य न्धे शीला- नापदिश्यमानः सन्नित्येवंभूतो 'भिक्षुः' भिक्षणशीलोऽनवद्याहारभोजी सत्संयमानुष्ठाने 'रीयेत' प्रवर्तेत, एतदुक्तं भवति य इमे | पश्चमस्य कीयावृत्तिः ज्ञातिसंयोगा यश्चायं धनधान्यादिकः परिग्रहो यच्चेदं हस्तपादाद्यवयवयुक्तं शरीरकं यच्च तदायुर्बलवर्णादिकं तत्सर्वमशाश्वतमनि-18 साधोर्लो त्यं स्वप्नेन्द्रजालसदृशमसारं, गृहस्थश्रमणब्राह्मणाश्च सारम्भाः सपरिग्रहाश्च, एतत्सर्व परिज्ञाय सत्संयमानुष्ठाने भिक्षु रीयेतेति स्थि- कनिश्रा ॥२९६॥ तम् ॥ स पुनरप्यहमधिकृतमेवार्थ विशेषिततरं सोपपत्तिकं ब्रवीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकाया दिशोऽन्यतरस्याः। समायातः स भिक्षुर्द्वयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन् 'एवम् अनन्तरोक्तेन प्रकारेण ज्ञपरिज्ञया परिज्ञाय ४ प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिज्ञातकर्मा भवति । पुनरपि 'एव'मिति परिज्ञातकर्मखाद्यपेतकर्मा भवति-अपूर्वस्याबन्धको भवतीत्यर्थः, पुनरेवमित्यबन्धकतया योगनिरोधोपायतः पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति, एतच्च तीर्थकरगणधरादिभितिज्ञेयैराख्यातमिति ॥ कथं पुनः प्राणातिपातविरतिव्रतादिव्यवस्थितस्य कर्मापगमो भवतीत्युक्तं ?, यतस्तत्प्रवृत्तस्थात्मौपम्येन प्राणिनां पीडोत्पद्यते, तया च कर्मबन्ध इत्येवं सर्व मनस्याधायाहतत्थ खलु भगवता छज्जीवनिकाय हेऊ पण्णत्ता, तंजहा-पुढवीकाए जाव तसकाए, से जहाणामए मम ॥२९६॥ अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउहिजमाणस्स वा हम्ममाणस्स वा १०येत तिष्ठेत् प्र० । २०काइया जाव तसकाइया प्र०। For Private And Personal Page #597 -------------------------------------------------------------------------- ________________ Shri Mahnilar Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagawuri Fyanmandir तजिज्जमाणस्स वा ताडिजमाणस्स वा परियाविजमाणस्स वा किलामिजमाणस्स वा उद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सके जीवा सो भूता सवे पाणा सवे सत्ता दंडेण वा जाव कवालेण वा आउहिजमाणा वा हम्ममाणा वा तजिजमाणा वा ताडिजमाणा वा परियाविजमाणा वा किलामिजमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, एवं नचा सवे पाणा जाव सत्ता ण हंतवाण अज्जावेयवा ण परिघेतवा ण परितावेयवा ण उद्दवेयवा ॥ से बेमि जे य अतीता जे य पडुप्पन्ना जे य आगमिस्सा अरिहंता भगवंता सचे ते एवमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेंति-सवे पाणा जाव सत्ता ण हतबा ण अन्जावेयवा ण परिघेतवा ण परितावेयवा ण उद्दवेयवा एस धम्मे धुवे णीतिए सासए समिच्च लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणातिवायातो जाव विरते परिग्गहातो णो दंतपक्खालणणं दंते पक्खालेजा णो अंजणं णो वमणं णो धूवणे णो तं परिआविएज्जा ॥ से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनिव्वुडे णो आसंसं पुरतो करेजा इमेण मे दिह्रण वा सुएण वा मएण वा विनाएण वा इमेण वा सुचरियतवनियमबंभचेरवासेण इमेण वा जायामायावृत्तिएणं धम्मेणं इओ चुए पेचा देवे सिया कामभोगाण वसवत्ती सिद्धे वा अदुक्खमसुभे एत्थवि सिया एत्थवि णो सिया॥ से भिक्खू सद्देहिं अमुच्छिए स्वेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुच्छिए विरए For Private And Personal Page #598 -------------------------------------------------------------------------- ________________ Acharya Shri Kailasha Shri Maha www.kcbatirth.org r anmandir r adhana Kendra सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः । १ पौण्डरीकाध्य० अहिंसापरिभावना साधोः ॥२९७॥ कोहाओ माणाओ मायाओ लोभाओ पेजाओ दोसाओ कलहाओ अभक्खाणाओ पेसुन्नाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादसणसल्लाओ इति से महतो आयाणाओ उवसंते उवढिए पडिविरते से भिक्खू ॥ जे इमे तसथावरा पाणा भवंति ते णो सयं समारंभइ णो वण्णेहिं समारंभावेंति अन्ने समारभंतेवि न समणुजाणंति इति से महतो आयाणाओ उवसंते उवढिए पडिविरते से भिक्खू ॥ जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हंति णो अन्नेणं परिगिण्हावेंति अन्नं परिगिण्हतंपि ण समणुजाणंति इति से महतो आयाणाओ उवसंते उवहिए पडिविरते से भिक्खू ॥ जंपिय इमं संपराइयं कम्मं कजइ, णोतं सयं करेति णो अण्णाणं कारवेति अन्नपि करेंतं ण समणुजाणइ इति, से महतो आयाणाओ उवसंते उवट्टिए पडिविरते॥से भिक्खू जाणेजा असणं वा४ अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूताई जीवाइं सत्ताई समारंभ समुद्दिस्स कीतं पामिचं अच्छिज्जं अणिसह अभिहडं आहट्ठद्देसियं तं चेतियं सिया तं (अप्पणो पुत्ताईणवाए जाव आएसाए पुढो पहेणाए सामासाए पायरासाए संणिहिसंणिचओ किजइ इहएतेसिं प्राणवाणं भोयणाए) णो सयं भुंजइ णो अण्णेणं भुंजावेति अन्नपि भुंजतं ण समणुजाणइ इति, से महतो आयाणाओ उवसंते उवढिए पडिविरते ॥ तत्थ भिक्खू परकडं परणिहितमुग्गमुप्पायणेसणासुद्धं सत्थाईयं सत्थपरिणामियं अविहिंसियं एसियं वेसियं सामुदाणियं पत्तमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजायामायावत्तियं बिलमिव ॥२९७॥ For Private And Personal Page #599 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsag www.kobatirth.org a Shri Maha nmandir r adhana Kendra पन्नगभूतेणं अप्पाणणं आहारं आहारेजा अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले ॥ से भिक्खू मायन्ने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए, संतिविरतिं उवसमं निवाणं सोयवियं अज्जवियं मद्दवियं लापवियं अणतिवातियं सवेसिं पाणाणं सबेसि भूताणं जाव सत्ताणं अणुवाई किट्टए धम्मं ॥ से भिक्खू धम्मं किमाणे णो अन्नस्स हेउं धम्ममाइक्खेजा, णो पाणस्स हेउं धम्ममाइक्खेजा, णो वत्थस्स हे धम्ममाइक्खेज्जा, णो लेणस्स हेडं धम्ममाइक्खेजा, णो सयणस्स हेउं धम्ममाइक्खेजा, णो अन्नेसि विस्वरूवाणं कामभोगाणं हेउं धम्ममाइक्खेजा, अगिलाए धम्ममाइक्खेजा, नन्नत्थ कम्मनिजरट्ठाए धम्ममाइक्खेजा ॥ इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्टिया ते एवं सबोवगता ते एवं सबोवरता ते एवं सबोवसंता ते एवं सवत्ताए परिनिव्वुडत्तिबेमि ॥ एवं से भिक्खू धम्मट्टी धम्मविऊ णियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिण्णायकम्मे परिणायसंगे परिण्णायगेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिज्जे, तंजहा-समणेति वा माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुतेति वा इसीति वा मुणीति वा कतीति वा विऊति वा भिक्खूति वा लूहेति वा तीरट्ठीति वा चरणक easraeragraprade8800000000000 For Private And Personal Page #600 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar Gyarmandir सूत्रकृताङ्गे |१पौण्डरीकाध्य० अहिंसापरिभावना साधोः रणपारविउत्तिवेमि ॥ (सूत्रं १५) इति बितियसुयक्खंधस्स पोंडरीयं नाम पढमज्झयणं समत्तं ॥ २ श्रुतस्क-18 'तत्रे'ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे 'भगवता उत्पन्नज्ञानेन तीर्थकृता पड्जीवनिकाया हेतुखेनोपन्यस्ताः, तद्यथान्धे शीला- पृथिवीकायो यावत्रसकायोऽपीति, तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा खसंवित्तिसिद्धेन दृष्टान्तेन दर्शयितुमाह- कीयावृत्तिः तद्यथा नाम मम 'असातं' दुःखं वक्ष्यमाणैः प्रकारैरुत्पद्यते तथाऽन्येषामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना 'लेलुना' लोष्ठेन 'कपालेन' कर्परेण 'आकोट्यमानस्य' संकोच्यमानस्य हन्यमानस्य कशादिभिः तय॑मानस्याङ्गुल्यादिभिः ताड्यमानस्य कुड्या॥२९८॥ दावभिघातादिना परिताप्यमानस्याम्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा 'अपद्राव्यमानस्य' मार्यमाणस्य यावल्लोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः कथश्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तत्रैतेषां दण्डादिनाऽऽकुय्यमानानां यावल्लोमोत्खननमात्रमपि दुःखं प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पन्नं ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या 'नाज्ञापयितव्या' बलात्कारेण व्यापारे न प्रयोक्तव्याः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः॥ सोऽहं ब्रवीमि, एतत् न खमनीषिकया किंतु सर्वतीर्थकराज्ञयेति दर्शयति-'जे अतीए' इत्यादि, ये केचन तीर्थकृत ऋषभादयोऽतीता ये च विदेहेषु वर्तमानाः सीमन्धरादयो ये चागामिन्यामुत्सर्पिण्यां भविष्यन्ति पद्मनाभादयः 'अर्हन्तः' अमरासुरनरेश्वराणां पूजाहाँ भगवन्त-ऐश्वर्यादिगुणकलापोपेताः | सर्वेऽप्येवं ते व्यक्तवाचा 'आख्यान्ति प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदि भाषन्ते, खत एव, न यथा बौद्धानां बोधिसत्त्वप्र ॥२९८॥ For Private And Personal Page #601 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsageryri yanmandir भावात् कुड्यादिदेशनत इति, एवं प्रकर्षेण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वे प्राणा न हन्तव्या | इत्यादि, 'एष धर्मः' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितखरूपो 'ध्रुवः' अवश्यंभावी 'नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं च 'अभिसमेत्य केवलज्ञानेनावलोक्य 'लोक' चतुर्दशरज्ज्वात्मकं 'खेदज्ञैः तीर्थकृद्भिः 'प्रवेदितः कथित इत्येवं सर्व ज्ञाखा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपातायावत्परिग्रहादिति, एतदेव दर्शयितुमाह-'णो दंत' इत्यादि, इह पूर्वोक्तमहाव्रतपा लनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्र अपरिग्रहो-निष्किञ्चनः सन् साधुनों 'दन्तप्रक्षालनेन' कदम्बादिकाष्ठेन दन्तान प्रक्षा18 लयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात् तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य | खीयवस्त्राणां वा धूपनं कुर्यात् नापि कासाद्यपनयनार्थ तं धूमं योगवर्तिनिष्पादितमापिबेदिति ॥ साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराह-(ग्रन्थाग्रं९०००)स मूलोत्तरगुणव्यवस्थितो भिक्षुर्नास क्रिया-सावद्या विद्यते इत्यक्रिया, संवृतात्मकतया सांपरायिककर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूपक:-अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यते क्रोधो असत्यकोधा, एवममानोऽमायोज्लोभः कषायोपशमाचोपशान्तः-शीतीभूतस्तदुपशमाच परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति-'नो आसंसं इत्यादि, 'नो' नैवाशंसां पुरस्कृत्य ममानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिभविष्यतीत्येवंभूतामाशंसां न पुरस्कुर्यादिति, एतदेव दर्शयितुमाह-'इमेण में' इत्यादि, असिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामोषध्यादिना तथा पारलौकिकेन च श्रुतेनाद्रकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन, तथा 'मएण वत्ति 'मन ज्ञाने' जातिसरणादिना ज्ञानेन, तथाऽऽचार्यादेः सकाशाद्विज्ञान-अवगतेन Reacheeeeeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #602 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsag Shri Maha www.kcbatirth.org a nmandir r adhana Kendra टर सूत्रकृताङ्गे २ श्रुतस्कन्धे शीला-1 कीयावृत्तिः पौण्डरीकाध्य अहिंसापरिभावना साधोः ॥२९९॥ ममापि विशिष्टं भविष्यतीत्येवं नाशंसां विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रामात्रावृत्तिना धर्मेणानुष्ठितेन 'इतः' असाद्भवाच्युतस्य 'प्रेत्य' जन्मान्तरे स्वामहं देवः, तत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुः अशेषकर्मवियुतो वा सिद्धोऽदुःखः (अशुभः) शुभाशुभकर्मप्रकृत्यपेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, यदिवा विशिष्टतपश्चरणादिनाऽऽगामिनि काले ममाणिमालघिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिद्ध्या सिद्धोऽहमदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् । तदकरणे च कारणमाह-'एत्थवि' इत्यादि, 'अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिनिमित्ताहुष्प्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात् , तथा चोक्तम्-"जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मोक्खे" इत्यादि । यदिवाऽत्राप्यणिमाद्यष्टगुणकारणे तपश्चरणादौ सिद्धिः स्यात्कदाचिच्च न स्यात्-तद्विपर्ययोऽपि वा स्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुं युज्यते इति, सिद्धिश्वाष्टप्रकारेयं-अणिमा १ लघिमा २ महिमा ३ प्राप्तिः ४ प्राकाम्यं ५ ईशखं ६ वशिख ७ यत्रकामा॑वसायिखमिति ८, तदेवमैहिकार्थमामुष्मिकार्थ कीर्तिवर्णश्लोकाद्यर्थ च तपो न विधेयमिति स्थितम् ॥ साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागद्वेपाभावं दर्शयितुमाह-स भिक्षः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु 'अमूच्छितः' अगृद्धोज्नध्युपपन्नः, तथा रासभादिशब्देषु कर्कशेषु अद्विष्टः, एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमिति । पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह-'विरए कोहाओ। इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादि सुगम यावदिति 'से महया आयाणाओ उवसंते उवट्टिए पडिविरए १ इच्छाऽनमिषातः । २ स्थावरेष्वप्याज्ञाकारित्वं । ३ भूमावप्युन्मजननिमजने । ४ सत्यसंकल्पता । ॥२९९॥ 393929 For Private And Personal Page #603 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailash yanmandir से भिक्खुत्ति, स भिक्षुर्भवति यो महतः कर्मोपादानादुपशान्तः सत्संयमे वोपस्थितः सर्वपापेभ्यश्च विरतः प्रतिविरत इति ॥15 | एतदेव च महतः कर्मोपादानाद्विरमणं साक्षाद्दर्शयितुमाह-'जे इमें इत्यादि, ये केचन प्रसाः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि 'नो' नैव स्वयं सत्साधवः समारभन्ते प्राण्युपमर्दकमारम्भं नारम्भन्त इतियावत् , तथा नान्यैः समारम्भयन्ते न १ चान्यान् समारभमाणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति ॥ साम्प्रतं कामभोगनिवतिमधिकृत्याह-जे इमे' इत्यादि, ये केचनामी काम्यन्त इति कामा भुज्यन्त इति भोगाः, ते च सचित्ता अचित्ता. वा भवेयुः, | तांश्च न खतो गृण्हीयान्नाप्यन्येन ग्राहयेत नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षर्भवतीति ॥ साम्प्रतं | | सामान्यतः साम्परायिककर्मोपादाननिषेधमधिकृत्याह-यदपीदं संपर्येति तासु तासु गतिष्वनेन कर्मणेति सांपरायिक, तच्च तत्प्रद्वेषनिहवमात्सर्यान्तरायाशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयत इति ॥ साम्प्रतं भिक्षाविशुद्धिमधिकृत्याह-से भिक्खू' इत्यादि स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् 'अस्सि पडियाए'त्ति 'एतत्प्रतिज्ञया' आहारदानप्रतिज्ञया यदिवा 'अस्मिन्पर्याये साधुपर्याये व्यवस्थितमेकं साधु साधर्मिकं समुद्दिश्य कश्चिच्छावकः प्रकृतिभद्रको वा साध्वाहारदानार्थ 'प्राणिनः' व्यक्तेन्द्रियान् 'भूतानि त्रिकालभावीनि 'जीवान्' आयुष्कधरणलक्षणान् । 'सत्त्वान् सदा सत्त्वोपेतान् 'समारभ्य तदुपमर्दकमारम्भं विधाय 'समुद्दिश्य तत्पीडां सम्यगुद्दिश्य, क्रीतं क्रयेण द्रव्यविनिमयेन 'पामिच्छति उद्यतकम् 'आच्छेद्य' मित्यन्यसादाच्छिद्य 'अनिसृष्टमिति परेणानुत्संकलितम् 'अभ्याहृत मिति साध्वभिमुखं ग्रामादेरानीतम् 'आहृत्य' उपेत्य साध्वर्थ कृतमुद्देशिकमित्येवंभूतमाहारजातं साधवे दत्तं स्यात् , तच्चाकामेन तेन परि BOOPO20020299992800001 For Private And Personal Page #604 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailashga to mandir सूत्रकृताङ्गे 18| गृहीतं स्यात् , तदेवं दोषदुष्टं च ज्ञाखा स्वयं न भुञ्जीत नाप्यपरेण भोजयेत् न च भुञ्जानमपरं समनुजानीयादित्येवं दुष्टाहारदोषा-18 १पौण्डरी२ श्रुतस्क- निवृत्तो भिक्षुर्भवतीति ॥ अथ पुनरेवं जानीयादित्यादि, तद्यथा-विद्यते तेषां गृहस्थानामेवंभूतो वक्ष्यमाणः 'पराक्रमः' सामर्थ्य- काध्य० माहारनिवर्तनं प्रत्यारम्भस्तेन च यदाहारजातं निर्वर्तितं 'यस्य चार्थाय' यत्कृते तत् 'चेतित'मिति दत्तं निष्पादितं 'स्यादुर अहिंसापकीयावृत्तिः भवेत् , यत्कृते च तन्निष्पादितं तत्वनामग्राहमाह, तद्यथा-आत्मनः खनिमित्तमेवाहारादिपाकनिर्वर्तनं कृतमिति, तथा पुत्राद्यर्थ रिभावना साधोः ॥३०॥ यावदादेशाय-आदिश्यते यस्मिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे स आदेश:-प्राघूर्णकस्तदर्थ वा पृथकप्रहेणार्थ या । विशिष्टाहारनिर्वर्तनं क्रियते, तथा श्यामा-रात्रिस्तस्थामशनमाशः श्यामाशस्तदर्थ, प्रातरशनं प्रातराशः-प्रत्यूपस्येव भोजनं तदर्थ 'सन्निधिसंनिचयो विशिष्टाहारसंग्रहस्य संचयः क्रियते । अनेन चैतत्प्रतिपादितं भवति-बालवृद्धग्लानादिनिमित्तं प्रत्यूषादि| समयेष्वपि भिक्षाटनं क्रियते, तस चायमभिहितः संभवः, स च 'संनिधिसंचय' इहैकेषां मानवानां भोजनार्थं भवति, तत्र भिक्षुरुद्यतविहारी परकृतपरनिष्ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेत् , अत्र च परकृतपरनिष्ठिते चखारो भङ्गाः, तद्यथा-तस्य कृतं | तस्यैव च निष्ठितं, तस्य कृतमन्यस्य निष्ठितम् , अन्यस्य कृतं तस्यैव निष्ठितम्, अन्यस्य कृतमन्यस्य निष्ठितमित्ययं चतुर्थो भङ्गः। सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यस्य निष्ठितखात, तत्राधाकर्मोद्देशिकादय उद्गमदोषाः षोडश तथोत्पादनादोषा धात्री-18 | इत्यादिकाः षोडशैव तथैषणादोषाः शङ्कितादयो दश, एवमेभिर्द्विचखारिंशद्दोष रहितखाच्छद्धं, तथा शस्त्रम्-अश्यादिकं तेनातीतं ॥३०॥ प्रासुकीकृतं 'शस्त्रपरिणामित मिति शस्त्रेण स्वकायपरकायादिना निर्जीवीकृतं वर्णगन्धरसादिभिश्च परिणमितं, हिंसां प्राप्तं हिं१ आदिशब्दस्य प्रकारार्थत्वाद् दुहितृस्नुषाः, यावच्छन्दश्च धान्याद्यर्थम् । २ ०शनासनदा० प्र० । ३ समुदायस्य । For Private And Personal Page #605 -------------------------------------------------------------------------- ________________ Shri Maha f radhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir raceaeseeeeeeeeeeeee सितं विरूपं हिंसितं विहिंसितं-न सम्यक् निर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादविहिसितं, निर्जीवमित्यर्थः, तदप्येषितम्-अन्वेषितं | भिक्षाचर्याविधिना प्राप्तं, 'वैषिक मिति केवलसाधुवेषावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तादिना वोत्पादितं, तदपि 'सामुदानिक' समुदान-भिक्षासमूहस्तत्र भवं सामुदानिकम् , एतदुक्तं भवति-मधुकरवृत्त्यावाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा प्रज्ञस्येदं प्राझं-गीतार्थेनोपात्तमशनम्-आहारजातं, तदपि वेदनावैय्यावृत्त्यादिके कारणे सति, तत्रापि प्रमाणयुक्तं नातिमात्र, प्रमाणं चेदम्-"अद्धमसणस्स सर्वजणस्स कुजा दवस्स दो भाए । वाउपवियारणट्ठा छब्भागं ऊणयं कुजा ॥१॥" इति । एतदपि न वर्णबलाद्यर्थ किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह-तद्यथा-अक्षस्योपाञ्जनम्-अभ्यङ्गो व्रणस्य च लेपनं-1 प्रलेपस्तदुपमया आहारमाहरेत, तथा चोक्तम्-"अब्भंगेण व सगडं ण तरइ विगई विणा उ जो साहू । सो रागदोसरहिओ मत्ताएँ। विहीइ त सेवे ॥१॥" एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्तते सा तथा तया-संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत् , एतदुक्तं भवति-यथाहिर्बिलं प्रविशन् | तूर्ण प्रविशति एवं साधुनाऽप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति, यदिवा सणेवाहारो लब्ध्वाऽस्वादमभ्यवहार्यत इति । तदेव चाहारजातं दर्शयितुमाह-'अन्नं भक्तम् 'अन्नकाले सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरःपश्चात्कर्मपरिहतं भवति यथोक्तभिक्षाटनेन, ग्रहणकालावाप्तं भैक्षं परिभोगकाले भुञ्जीत, तथा पानकं पानकाले, नातिवृषितो भुञ्जीत ना-| १ अर्द्धमशनस्य सव्यंजनस्य कुर्याद्रवस्य द्वौ भागौ वातप्रविचारणार्थ षष्ठं भागमूनं कुर्यात् ॥१॥ २ अभ्यझेनेव शकटं न शक्नोति विकृतिं विनैव यः साधुः । स] रागद्वेषरहितो मात्रया विधिना तां सेवेत ॥१॥ मत्रक. १ For Private And Personal Page #606 -------------------------------------------------------------------------- ________________ Shri Mahalla adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सत्रकता हा प्यतिबुभुक्षितः पानकं पिबेदिति, तथा वस्त्रं वस्त्रकाले गृह्णीयाद्, उपभोग वा कुर्यात् , तथा 'लयन' गुहादिकमाश्रयस्तस्य वर्षा-18 पौण्डरी२ श्रुतस्क खवश्यमुपादानम् अन्यदा खनियमः, तथा शय्यतेसिन्निति शयनं-संस्तारकः स च शयनकाले, तत्राप्यगीतार्थानां प्रहरद्वयं ९ काध्यय० न्धे शीला- निद्राविमोक्षो गीतार्थानां प्रहरमेकमिति ॥ स भिक्षराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन् अन्य-भिक्षावृत्तिः कीयावृत्तिः तरां दिशमनुदिशं वा 'प्रतिपन्न:' समाश्रितो धर्ममाख्यापयेत-प्रतिपादयेत् यद्येन विधेयं तद्यथायोगं विभजेद् धर्मफलानि च कीर्तयेद्-आविर्भावयेत् , तच्च धर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु शिष्येषु अनुपस्थितेषु वा-कौतुकादिप्रवृत्तेषु । ॥३०१॥ 'शुश्रूषमाणेषु' श्रोतुं प्रवृत्तेषु स्वपरहिताय 'प्रवेदयेद' आवेदयेत्प्रकथयेदितियावत् । श्रोतुमुपस्थितेषु यत्कथयेत्तद्दशेयितुमाह| 'संतिविरई' इत्यादि शान्तिः-उपशमः क्रोधजयस्तत्प्रधाना प्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्ति:-अशे-|| |पक्लेशोपशमरूपा तस्यै-तदर्थ विरतिः शान्तिविरतिस्तां कथयेत, तथा 'उपशमम्' इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं | तथा 'निवृति' निवोणमशेषद्वन्द्वोपरमरूपं तथा 'सोयवियंति शौचं तदपि भावशौचं सर्वोपाधिविशुद्धता व्रतामालिन्यं 'अज|| विर्य'ति आर्जेवम्-अमायिलं तथा मार्दवं-मृदुभावः सर्वत्र प्रश्रयवत्त्वं विनयनम्रतेतियावत् , तथा 'लाघवियति कर्मणां || लाघवापादनं कर्मगुरोर्वाऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननं, साम्प्रतमुपसंहारद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह-अति ॥३०॥ पतनम्-अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासावतिपातिकस्तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्त्वानां धर्ममनुविविच्यानुविचिन्त्य वा 'कीर्तयेत् कथयेत, इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति ।। साम्प्रतं धर्मकीतेनं यथा निरुपधि भवति तथा दर्शयितमाह-स भिक्षः परकतपरनिष्ठिताहारभोजी यथाक्रियाकालानुष्ठायी शुश्रूषत्सु धर्म For Private And Personal Page #607 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir कीर्तयेत् नान्नस्य हेतोर्ममायमीश्वरो धर्मकथाप्रवणो विशिष्टमाहारजातं दास्यतीत्येतन्निमित्तं न धर्ममाचक्षीत, तथा पानवस्त्रल-13 यनशयननिमित्तं न धर्ममाचक्षीत, अन्येषां वा विरूपरूपाणाम्-उच्चावचाना कार्याणां कामभोगानां वा निमित्तं न धर्ममाचक्षीत तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्चान्यत्र न धर्म कथयेद, अपरप्रयोजननिरपेक्ष एव धर्म कथयेदिति ॥ धर्म-18 कथाश्रवणफलदशेनद्वारेणोपसंजिघृक्षराह-इह खलु तस्सेत्यादि, 'इह' असिन् जगति खलु वाक्यालङ्कारे 'तस्य' भिक्षो-15॥ है। गुणवतः 'अन्तिके' समीपे पूर्वोक्तविशेषणविशिष्टं धर्म श्रुखा 'निशम्य' अवगम्य सम्यगुत्थानेनोत्थाय 'वीरा' कर्मविदारणस-18 18|| हिष्णवो ये चैवंभूतास्ते 'एवं पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सर्वमिन्नपि मोक्षकारणे सम्यग्दर्शनादिके उप-सामीप्येन गताः॥ 8 सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्य उपरताः सर्वोपरताः तथा त एव सर्वोपशान्ता जितकषायतया शीतलीभूताः तथा त एव | 2 सर्वात्मतया-सर्वसामर्थेन सदनुष्ठाने उद्यम कृतवन्तो ये चैवंभूतास्तेऽशेषकर्मक्षयं कृखा परि-समन्तानिवृताः परिनिर्वृताः अशे|षकमेक्षयं कृतवन्तः, इति ब्रवीमीति पूर्ववत् ॥ साम्प्रतमध्ययनोपसंहारार्थमाह-'एव'मिति पूर्वोक्तविशेषणकलापविशिष्टः स | | भिक्षुः पुनरपि सामान्यतो विशिष्यते-धर्मः-श्रुतचारित्राख्यस्तेनार्थी धर्मार्थी, यथावस्थितं परमार्थतो धर्म सर्वोपाधिविशुद्धं जानातीति धर्मवित् , तथा नियागः-संयमो विमोक्षो वा कारणे कार्योपचारं कृखा तं प्रतिपन्नो नियागप्रतिपन्नः, स चैवंभूतः पञ्च मपुरुषजातः, तं चाश्रित्य तत्-यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्तं, स च प्राप्तो वा स्यात्पद्मवरपौण्डरीकम्-अनुग्राह्यं पुरुषविशेष | कचक्रवत्योदिकं, तत्प्राप्तिश्व परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति. साक्षाद्यथाऽवस्थितवस्तुखरूपपरिच्छित्तेः, अप्राप्तो वा स्यात् ४ मतिश्रुतावधिमनःपर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः, स चैवंभूतः प्राग्व्यावर्णितगणकलापोपेतो भिक्षुः परि-समन्तात् ज्ञात कन्छ99298999999000 For Private And Personal Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavi Haradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar X m andir seekerse मन्त्रकताले २ श्रुतस्क- न्धे शीला- कीयावृत्तिः ॥३०२॥ कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकमो, तथा परिज्ञातः सङ्गः-संबन्धः सबाह्याभ्यन्तरो यन स तथा, परि-४|१पौण्डरी ज्ञातो निःसारतया गृहवासो येन स तथा, उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सह काध्यय० हितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः-समन्वितः, 'सदा सर्वकालं 'यतः' संयतः प्राग्व्यावर्णितनियमकलापोपेतः, भिक्षावृत्ति स एवंगुणकलापान्वित एतद्वचनीयः, तद्यथा-श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः| उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसभिगुप्तिभिगुप्तः, तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा मनुते जगतस्त्रिकालावस्थामिति मुनिः, तथा कृतमस्खास्तीति कृती। पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारलेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं-मूलगुणाः क्रियत इति करणम्-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तग| मनं तद्वत्तीति चरणकरणपारविदिति । इतिशब्दः परिसमाप्तौ । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मखामी जम्बूस्वामिनमुद्दिश्य एवं भणति-यथाऽहं न स्वमनीषिकया ब्रवीमीति ॥ साम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदान्तिकयोस्तात्पर्यार्थ गाथाभिर्नियुक्तिकृद्दर्शयितुमाहउवमा य पुंडरीए तस्सेव य उवचएण निजत्ती। अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥१५८॥ सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि । अविय महाजणनेयत्ति चक्कवटिमि अधिगारो ॥ १५९॥ अविय हुभारियकम्मा नियमा उक्कस्सनिरयठितिगामी तेऽवि हजिणोवदेसेण तेणेव भवेण सिझंति ॥१६०॥ २॥ For Private And Personal Page #609 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsagaidamandir जलमालकद्दमालं बहुविहवल्लिगहणं च पुक्खरिणिं । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥ १६१ ॥ |पउमं उल्लंघेत्तुं ओयरमाणस्स होइ वावत्ती। किं नत्थि से उवाओ जेणुल्लंघेज अविवन्नो॥१६२॥ विजा व देवकम्म अहवा आगासिया विउवणया। पउमं उल्लंघेत्तुं न एस इणमोजिणक्खाओ॥१६३ ॥ सुद्धप्पओगविजा सिद्धा उ जिणस्स जाणणा विजा । भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेति ॥ १६४॥ ___ इह 'उपमा' दृष्टान्तः 'पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्बेहाभ्यर्हितखात्, तवैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टोA पायेनोद्धरणं, दान्तिकाधिकारस्तु पुनरत्र भणितः-अभिहितश्चक्रवर्त्यादेर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानखा-६ | दिति । पूज्यखमेव दर्शयितुमाह-'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः-18 शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवादयो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामिलात् इतरजनः सुप्रतिबोध एव भवतीत्यतोत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह'अविय हु' इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनरकायुषोऽपि-नरकगमनयोग्या अपि तेऽप्येवंभूताजिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदाान्तिकयोस्तात्पर्यार्थ प्रदर्य दृष्टान्तभूतपौण्डरीकाऽऽधारायाः पुष्करिण्या दुरवगाहिलं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह-'जलमाले' त्यादि, जलमालाम्-अत्यर्थप्रचुरजलां तथा कर्दममालाम्-अप्रतिष्ठिततलतया प्रभूततरपङ्कां तथा बहुविधवल्लिगहनां च पुष्करिणी जवाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणी, दृष्टुति क्रियाध्याहारः, किंचान्यत्-'पउम' इत्यादि, तन्मध्ये पावरपौण्डरीकं गृहीला समुत्तरतोऽवश्यं व्यापत्तिःप्राणानां भवेत् , Receaeleteerseeroesesesekesesesed For Private And Personal Page #610 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagaleanmandir सूत्रकृताङ्गे २श्रुतस्कन्धे शीला- झीयावृत्तिः किं तत्र कश्चिदुपायः स नास्ति ? येनोपायेन गृहीतकमलः सन् तां पुष्करिणीमुल्लङ्येदविपन्न इति । तदुल्लङ्घनोपायं दर्शयितुमाह- १ पौण्डरी'विद्या वे त्यादि, विद्या वा काचित्प्रज्ञप्त्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपन्नो गृहीतपौ काध्यय० ण्डरीकः सबल्लङ्येत्तां पुष्करिणीम् , एष च जिनरुपायःसमाख्यात इति । सर्वोपसंहारार्थमाह-'सुद्धप्पे त्यादि, शुद्धप्रयोगविद्या सिद्धा भिक्षावृत्तिः जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्या इति ॥ समाप्तं पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति ॥ [ग्रन्थानम् १०३०] ॥३०॥ eeeeeeeeeeee Neelam ___ इति श्रीसूत्रकृताङ्गे पौण्डरीकाख्यमाद्यमध्ययनं समाप्तम् ॥ Ca5K ॥३०॥ For Private And Personal Page #611 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir अथ द्वितीयक्रियास्थानाख्याध्ययनस्य प्रारम्भः॥ - - व्याख्यातं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्स चायमभिसंवन्धः, इहानन्तराध्ययने पुष्करिणीपौण्डरीकदृष्टान्तेन || तीर्थिकाः सम्यङ्मोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः, सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्तवान्मोचकाः सदुपदेशदानतोऽपरेषामपीति । तदिहापि यथा कर्म द्वादशभिः क्रियास्थानबध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं संबन्धः, तद्यथा-भिक्षुणा चरणकरणविदा कर्मक्षपणायोद्यतेन द्वादश क्रियास्थानानिकर्मबन्धकारणानि सम्यक् परिहर्तव्यानि, तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि, इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनसोपक्रमादीनि चखार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्विमोक्षश्चेति । नामनिष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थ प्रस्तावमारचयनियुक्तिकृदाहकिरियाओ भणियाओ किरियाठाणंति तेण अज्झयणं । अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य॥१६॥ दवे किरिएजणया य पयोगुवायकरणिजसमुदाणे । इरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते ॥ १६६ ॥ नामं ठवणा दविए खेत्तेऽद्धा उड्ड उवरती वसही। संजमपरगहजोहे अचलगणण संधणा भावे ॥१६७॥ Seeeeeeeeeeeeeeeछ For Private And Personal Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavo radhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सुत्रकृताङ्गे 18 संमुदाणियाणिह तओ संमपउत्ते य भावठाणंमि । किरियाहिं पुरिस पावाइए उ सवे परिक्खेजा ॥ १६८॥ 18 २ क्रिया२ श्रुतस्क-18 | तत्र क्रियन्त इति क्रियास्ताश्च कर्मबन्धकारणलेनाऽऽवश्यकान्तर्वतिनि प्रतिक्रमणाध्ययने 'पडिक्कमामि तेरसहि किरियाठाणेहिं' स्थानाध्य न्धे शीला- |ति अस्मिन्मूत्रभिहिताः। यदिवा इहैव क्रियाः 'भणिता' अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते । तच्च क्रियास्थानं क्रि य०क्रियाकीयावृत्तिः | यावत्खेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनरभिहितो बन्धे तथा मोक्षमार्गे स्थानयोचेति । तत्र नामस्थापने सुगमखादनादृत्य द्रव्यादिकां क्रियां प्रतिपादयितुमाह-तत्र द्रव्ये-द्रव्यविषये या क्रिया एजनता 'एजू निक्षेपाः ॥३०४॥ Sकम्पने जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रव्यक्रिया, सापि प्रयोगाद्विस्रसया वा भवेत् , तत्राप्युपयोगपूर्विका || वाऽनुपयोगपूर्विका वा अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रियेति । भावक्रिया खिंयं, तद्यथा प्रयोगक्रिया उपायक्रिया कर-K णीयक्रिया समुदानक्रिया इयोपथक्रिया सम्यक्खक्रिया सम्यमिथ्याखक्रिया मिथ्याखक्रिया चेति । तत्र प्रयोगक्रिया मनोवाका| यलक्षणा त्रिधा, तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाकाययोरपि वक्तव्यं, तत्र शब्दे निष्पाद्ये वाकाययोर्द्वयोर|प्युपयोगः, तथा चोक्तम्-"गिण्हई य काइएणं णिसिरइ तह वाइएण जोगेण" गमनादिका तु कायक्रियैव १, उपायक्रिया तु| घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा-मृत्खननमर्दनचक्रारोपणदण्डचक्रसलिलकुम्भकारव्यापार्यावद्भिरुपायैः क्रियते सा || | सर्वोपायक्रिया २, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि-घटो मृत्पिण्डादिकयैव सामय्या ॥३०४॥ क्रियते न पाषाणसिकतादिकयेति ३, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया १ आचारावृत्तिः “पत्रे । २०यं द्रष्टव्या प्र० । ३ काययोगयुक्तस्य । ४ प्रयोजनं व्यापारः । ५ गृह्णाति च कायिकेन निस्सारयति वाचिकेन योगेन ॥ For Private And Personal Page #613 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagyanmandir यया व्यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति ४, ईर्यापथक्रिया तूपशान्तमोहादारभ्य सयोगिकेवलिनं यावदिति ५, सम्यक्लक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते ६, सम्यग्मिथ्यात्वक्रिया तु तद्योग्याः प्रकृतीश्चतुःसप्ततिसंख्या यया क्रियया बध्नाति साऽभिधीयते ७, मिथ्यात्वक्रिया तु सर्वाः प्रकृतीविंशत्युत्तरशतसंख्यास्तीर्थकराहारकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नाति सा मिथ्यात्वक्रियेत्यभिधीयते ८ । साम्प्रतं स्थाननिक्षेपार्थमाह- इयं च गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये ' जे गुणे से मूलद्वाणे' इत्यत्र स्थानश - | ब्दस्य सूत्रस्पर्शिकनिर्युक्त्यां प्रबन्धेन व्याख्यातेति नेह प्रतन्यते । इह पुनर्यया क्रियया येन च स्थानेनाधिकारस्तद्दर्शयितुमाह - क्रियाणां मध्ये समुदानिका क्रिया या व्याख्याता, तस्याश्च कषायानुगतखात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रियाणामिह प्रकरणे 'तउत्ति अधिकारो व्यापारः, सम्यक्प्रयुक्ते च भावस्थाने, तच्चेह विरतिरूपं संयमस्थानं प्रशस्तभावसंघनारूपं च गृह्यते, सम्यक्प्रयुक्तभावस्थानग्रहणसामर्थ्यादर्यापथिकी क्रियापि गृह्यते, सामुदानिका क्रियाग्रहणाच्चाप्रशस्तभावस्थानान्यपि गृहीतानि, आभिश्च पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तद्वारायातान्प्रावादुकांश्च परीक्षेत सर्वानपीति । यथा चैवं तथा स्वत | एव सूत्रकार: 'तंजहा से एगइया मणुस्सा भवंती' त्यादिना तथा प्रावादुकपरीक्षायामपि 'णायओ उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिया' इत्यादिना वक्ष्यतीति । गतो निर्युक्त्यनुगमः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् For Private And Personal Page #614 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३०५ ॥ www.kobatirth.org Acharya Shri Kailashsagadanmandir सुयं मे आउसंत भगवया एवमक्खायं-इह खलु किरियाठाणे णामज्झयणे पण्णत्ते, तस्स णं अयमट्ठेइह खलु संजूहेणं. दुवे ठाणे एवमाहिज्जंति, तंजहा - धम्मे चेव अधम्मे चेव उवसंते चेव अणुवसंते चैव ॥ तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयमट्ठे पण्णत्ते, इह खलु पाईणं वा ६ संगतिया मणुस्सा भवंति, तंजहा - आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे कायमता वेगे हस्समंता वेगे सुवण्णा वेगे दुखण्णा वेगे सुरूवा वेगे दुरूवा वेगे | तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए तंजहा - णेरइएस वा तिरिक्खजोणिएसु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति ॥ तेसिं पि य णं इमाई तेरस किरियाठाणाहं भवतीतिमक्खायं, तंजहा - अट्ठादंडे १ अणट्ठादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्ठीविपरियासियादंडे ५ मोसवन्तिए ६ अदिन्नादाणवत्तिए ७ अज्झत्थवत्तिए ८ माणवत्तिए ९ मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवतिए १२ इरियावहिए १३ ॥ ( सूत्रं १६ ) सुधर्मखामी जम्बूखामिनमुद्दिश्येदमाह, तद्यथा - श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम् — इह खलु क्रियास्थानं नामाध्ययनं भवति, तस्य चायमर्थ: - इह खलु 'संजूहेणं' ति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते, तद्यथा - धर्मे चैवाधर्मे चैव, इदमुक्तं भवति - धर्मस्थानमधर्मस्थानं च, यदिवा - धर्मादनपेतं धर्म्य विपरीतमधर्म्य, कारणशुद्ध्या च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम्, अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते - उपश For Private And Personal २ क्रियास्थानाध्य य०त्रयोदशक्रियास्थानानि ॥ ३०५ ॥ Page #615 -------------------------------------------------------------------------- ________________ Shi Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmanat eeeeeeeee एeeeeeeeee | मप्रधाने धर्मस्थाने धर्म्यस्थाने वा केचन महासत्त्वाः समासनोत्तरोत्तरशुभोदया वर्तन्ते, परे च तद्विपर्यस्ते विपर्यस्तमतयः संसाराभिष्वङ्गिणोऽधोऽधोगतयो वर्तन्ते । इह च यद्यप्यनादिभवाभ्यासादिन्द्रियानुकूलतया प्रायशः पूर्वमधर्मप्रवृत्तो भवति लोकः पश्चात्सदुपदेशयोग्याचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते तथाऽप्यभ्यर्हितखात्पूर्व धर्मस्थानमुपशमस्थानं च प्रदर्शितं, पश्चात्तद्विपर्यस्तमिति ॥ साम्प्रतं तु यत्र प्राणिनामनुपदेशतः स्वरसप्रवृत्त्याऽऽदावेव स्थानं भवति तदधिकृत्याह-'तत्थ णं' इत्यादि, तत्रेति वाक्योपन्यासार्थे | णमिति वाक्यालङ्कारे योऽसौ प्रथमानुष्ठेयतया प्रथमस्याधर्मपक्षस्य स्थानस्य विविधो भङ्गो विभङ्गो-विभागो विचारस्तस्थायमर्थ इति । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति' विद्यन्ते एके केचन 'मनुष्याः पुरुषाः , ते चैवंभूता भवन्तीत्याह, तद्यथा-आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः तद्विपरीताश्चानार्या एके केचन भवन्ति याव(रूपाः सुरूपाश्चेति । 'तेषां च' आर्यादीनाम् 'इदं वक्ष्यमाणमेतद्रूपं दण्डयतीति दण्ड:-पापोपादानसंकल्पस्तस्य समादानं-ग्रहणं 'संपेहाए'त्ति संप्रेक्ष्य, तच्च चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति-तंजहे' त्यादि, तद्यथा-नारकादिषु, ये चान्ये तथाप्रकारास्त दवर्तिनः सुवर्णदुर्वर्णादयः 'प्राणा' प्राणिनो विद्वांसो वेदना-ज्ञानं तद् 'वेदयन्ति' अनुभवन्ति, यदिवा सातासातरूपां वेदनामनुभवन्तीति, अत्र चखारो भङ्गाः, तद्यथा-संज्ञिनो वेदनामनुभवन्ति विदन्ति च १ सिद्धास्तु विदन्ति नानुभवन्ति २ असंज्ञिनोऽनुभवन्ति न पुनर्विदन्ति ३ अजीवास्तु न विदन्ति नाप्यनुभवन्तीति ४, इह पुनः प्रथमतृतीयाभ्यामधिकारो द्वितीयचतुर्थाववस्तुभूताविति, 'तेषां च' नारकतिर्यमनुष्यदेवानां तथाविधज्ञानवताम् 'इमानि वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थकरगणधरादिभिरिति । कानि पुनस्तानीति दर्शयितुमाह-'तंजहे त्यादि, तद्यथेत्ययमु For Private And Personal Page #616 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagat a nmandir सूत्रकृताङ्गे |दाहरणवाक्योपन्यासार्थः, 'आत्मार्थाय' स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव २क्रिया२ श्रुतस्क-18 सावधक्रियानुष्ठानमनर्थदण्डः २, तथा हिंसनं हिंसा-प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः ३, तथाऽकस्माद् अनुपयु-18 स्थानाध्यन्धे शीला- तस्य दण्डोकमाइण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति ४, तथा दृष्टविपर्यासो-रज्ज्वामिव सर्पबुद्धिस्तया दण्डो दृष्टिविप- य०१अर्थकायाातार्यासदण्डः, तद्यथा-लेष्ठुकादिबुद्धा शराद्यभिघातेन चटकादिव्यापादनं ५, तथा मृषावादप्रत्ययिका, स च सद्भूतनिहवासद्भूता दण्डक्रिया ॥३०६॥ रोपणरूपः ६, तथा अदत्तस्य परकीयस्याऽऽदानं-खीकरणमदत्तादानं-स्तेयं तत्प्रत्ययको दण्ड इति ७, तथाऽऽत्मन्यध्यध्यात्म तत्र भव आध्यात्मिको दण्डः, तद्यथा-निनिमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठते ८, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोषस्तत्प्रत्ययिको दण्डो भवति १०, तथा माया-परवचनबुद्धिस्तया दण्डो मायाप्रत्ययिकः ११, तथा लोभप्रत्ययिको-लोभनिमित्तोदण्ड इति १२, तथा एवं पञ्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिगुप्तस्य सर्वत्रोपयुक्तस्र्याप्रत्ययिका सामान्येन कर्मबन्धो भवति १३, एतच्च त्रयोदशं क्रियास्थानमिति ॥ 'यथोद्देशस्तथा निर्देश' इतिकृता प्रथमाक्रियास्थानादारभ्य व्याचिख्यासुराहपढमे दंडसमादाणे अहादंडवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयहेर्ड वा जाइहेर्ने वा अगारहेङ वा परिवारहेड वा मित्तहे वा णागहेउवा भूतहे वा जक्खहेवा तं दंडं तसथावरेहिं पाणेहि ॥३०६॥ सयमेव णिसिरिति अण्णेणवि णिसिरावेति अण्णंपि णिसिरंतं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए ॥ (सूत्रं १७) For Private And Personal Page #617 -------------------------------------------------------------------------- ________________ Shri Man (4Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir हरeeeeeeeeeeeeee यत्प्रथममपातं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थः, तद्यथा नाम कश्चित्पुरुषः, पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी 'आत्मनिमित्तम् आत्मार्थ तथा 'ज्ञातिनिमित्तं' खजनाद्यर्थ तथा अगारं-गृहं तन्निमित्तं तथा । 'परिवारों' दासीकर्मकरादिकः परिकरो वा-गृहादेवृत्त्यादिकस्तनिमित्तं तथा मित्रनागभूतयक्षाद्यर्थ 'तं' तथाभूतं खपरोपघातरूपं दण्डं त्रसस्थावरेषु प्राणिषु स्वयमेव 'निसृजति' निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणी क्रियां करो-|| तीत्यर्थः, तथाऽन्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्य-16 यिकं सावधक्रियोपात्तं कर्म 'आधीयते संबध्यते इति । एतत्प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ॥ __ अहावरे दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए ण्हारुणिए अट्ठीए अट्ठिमंजाए णो हिसिसु मेत्ति णो हिंसंति मेत्ति णो हिंसिस्संति मेत्ति णो पुत्तपोसणाए णो पसुपोसणयाए णो अगारपरिवूहणताए णो समणमाहणवत्तणाहेउं णो तस्स सरीरगस्स किंचि विप्परियादित्ता भवंति,से हंता छेत्ता भेत्ता लुपइत्ता विलुंपइत्ता उद्दवइत्ता उज्झिउँ बाले वेरस्स आभागी भवति, अणहादंडे ॥ से जहाणामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तंजहा-इकडाइ वा कडिणाइ वा जंतुगा इ वा परगाइ वा मोक्खा इ वा तणा इ वा कुसा इ वा कुच्छगा इ वा पवगा इ वा पलाला इ वा, ते णो पुत्तपोसणाए णो पसुपोस सूत्रकृ. ५२ ॥ For Private And Personal Page #618 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailasha n mandir सूत्रकृताङ्गे णाए णो अगारपडिवूहणयाए णो समणमाहणपोसणयाए णो तस्स सरीरगस्स किंचि विपरियाइप्ता भवं. २ क्रिया२ श्रुतस्क- ति, से हंता छेत्ता भेत्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठा- स्थानाध्यन्धे शीला- दंडे ॥ से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा णू- अनर्थदण्डः कीयावृत्तिः मंसि वा गहणंसि वा गहणविदुग्गंसि वा वणंसि वा वणविदुग्गंसि वा पव्वयंसि वा पचयविदुग्गंसि वा तणाई ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति अण्णेणवि अगणिकायं णिसिरावेति अण्णंपि ॥३०७॥ अगणिकायं णिसिरितं समणुजाणइ अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावजन्ति आहिज्जइ, दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिए॥ सूत्रम् १८॥ तथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कश्चित्पुरुषो निनिमिसमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षा बस्तादयःप्राणिका नस्तांश्चासौ हिंसन्न -शरीरं 'नो नैवार्चाय हिनस्ति, तथाऽजिनं-चर्म नापि तदर्थम . एवं मांसशोणितहदयपित्तवसापिच्छपच्छवालशृङ्गविषाणनखस्नाय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं । चेति, तथा नो 'पुत्रपोषणायेति पुत्रादिक पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, IS तथाऽगारं-गृहं तस्य परिबृंहणम्-उपचयस्तदर्थ वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुं, तथा यत्तेन पालयितुमारब्धं For Private And Personal Page #619 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir नो तस्य शरीरस्य किमपि परित्राणाय 'तत्' प्राणव्यपरोपणं भवति, इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीडया तच्छीलतया व्य| सनेन वा प्राणिनां हन्ता भवति दण्डादिभिः तथा छेत्ता भवति कर्णनासिका विकर्तनतः तथा भेत्ता शूलादिना तथा लुम्पयिता | अन्यतराङ्गावयवविकर्तनतः तथा विलुम्पयिता अक्ष्युत्पाटनचर्मविकर्त्तनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालव| ड्राल :- अज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निर्निमित्तमेव पञ्चेन्द्रियप्राणिपीडनतो यथाऽन| र्थदण्डो भवति तथा प्रतिपादितम् अधुना स्थावरानधिकृत्योच्यते- 'से जहे' त्यादि, यथा कचित्पुरुषो निर्विवेकः पथि गच्छन् | वृक्षादे: पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति- 'जे इमे' इत्यादि, ये केचन 'अमी' प्रत्यक्षा: स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा - इक्कडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेय मिक्कडा ममा| नया प्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादि निरपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किश्चित्परित्राणं भविष्यतीति, केवलमेव- । | मेवासौ वनस्पतिं हन्ता छेत्तेत्यादि यावजन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयं वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः ॥ साम्प्रतमन्याश्रितमाह-' से जहे 'त्यादि, तद्यथा नाम कचित्पुरुषः सदसद्विवेक विकलतया कच्छादिकेषु दशसु स्थानेषु वनदुर्गपर्यन्तेषु तृणानि - कुशपुष्पकादीनि पौनःपुन्ये नोर्ध्वाधः स्थानि कृखा 'अग्निकार्य' हुतभुजं 'निस्सृजति' प्रक्षिपत्यन्येन वाऽग्निकार्य बहुसत्त्वापकारिणं दवार्थ 'निसर्जयति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते । तदेवं योगत्रिकेण कृतकारितानुमतिभिस्तस्य For Private And Personal Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Adhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३०८॥ www.kobatirth.org Acharya Shri Kailashsagarnmandir | यत्किञ्चनकारिणः 'तत्प्रत्ययिकं' दवदाननिमित्तं 'सावयं कर्म' महापातकमाख्यातम्, एतच्च द्वितीयमनर्थदण्डसमादानमाख्यातमिति ॥ तृतीयमधुना व्याचिख्यासुराह - अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जह, से जहाणामए केइ पुरिसे ममं वा ममि वा अन वा अन्नं वा हिंसिंसु वा हिंसइ वा हिंसिस्सइ वा तं दंड तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णेवि णिसिरावेति अन्नंपि णिसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावज्रंति आहिइ, तचे दंडसमादाणे हिंसादंडवत्तिएति आहिए ॥ सूत्रम् १९ ॥ अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् 'पुरुषः' पुरुषकारं वहन् खतो मरणभीरुतया वा मामयं घातयिष्यतीत्येवं मखा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं - ममीकारोपेतं परशुरामवस्कार्तवीर्यं जघानान्यं वा कञ्चनायं सर्पसिंहादिर्व्यापादयिष्यतीति मत्खा सर्पादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यप| श्वादेरयमुपद्रवकारीतिकृत्वा तत्र दण्डं निसृजति, तदेवमयं मां मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिंसिष्यतीत्येवं संभाविते त्रसे स्थावरे वा 'तं दण्डं' प्राणव्यपरोपणलक्षणं स्वयमेव निस्सृजति अन्येन निसर्जयति निस्सृजन्तं वाऽन्यं समनुजानीते । इत्ये| तत्तृतीयं दण्डसमादानं हिंसा दण्डप्रत्ययिकमाख्यातमिति ॥ अहावरे चत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिज्जह से जहाणामए केइ पुरिसे कच्छंसि वा जाव वणविदुरगंसि वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियन्तिकार्ड अन्नय For Private And Personal २ क्रिया स्थानाध्य हिंसादण्ड ॥३०८॥ Page #621 -------------------------------------------------------------------------- ________________ Shri Mah www.kcbatirth.org Aradhana Kendra a nmandir Acharya Shri Kailashsach eeeeeeeeeeeeeeटर रस्स मियस्स वहाए उसु आयामेत्ता णं णिसिरेज्जा, स मियं वहिस्सामित्तिकट्ट तित्तिरं वा वगं वा चडगं वा लावगं वा कवोयगं वा कविं वा कविंजलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अण्णं फुसति अकम्हादंडे ॥ से जहाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि वा रालाणि वा णिलिज्जमाणे अन्नयरस्स तणस्स वहाए सत्थं णिसिरेजा, से सामगं तणगं कुमुद्गं वीहीऊसियं कलेसुयं तणं छिंदिस्सामित्तिकट्ठ सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालयं वा छिदित्ता भवइ, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावजं आहिज्जइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥ सूत्रम् २०॥ अथापरं चतुर्थ दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यायते, इह चाकमादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोच्चार्यत इति तदिहापि तथाभूत एवोच्चरित इति । तद्यथा नाम कश्चित्पुरुषो लुब्धकादिकः कच्छे वा यावदनदुर्गे वा गला मृगैः-हरिणैराटव्यपशुभिवृत्तिः-वर्चनं यस्य स मृगवृत्तिका, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः, एतदेव दर्शयति-मृगेषु प्रणिधानम्-अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधान:-क मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छादिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा मृगानेते मृगा इत्येवं कृता तेषां मध्येऽन्यतरस्य मृगस्य वधार्थम् 'इषु' शरं 'आयामेत्तत्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति-यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान् , स च तेनेपुणा तित्तिरादिकं पक्षिविशेष व्यापादयिता भवति, तदेवं खल्वसावन्यस्यार्थाय निक्षिप्तो दण्डो यदाज्न्यं 'स्पृशति' घातयति For Private And Personal Page #622 -------------------------------------------------------------------------- ________________ Shri Mahalluvadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir २क्रिया| स्थानाध्य अकस्सा ष्टिविपया सदण्डौ सूत्रकृताङ्गे | सोऽकसाद्दण्ड इत्युच्यते ॥ अधुना वनस्पतिमुद्दिश्याकस्साद्दण्डमाह-से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवला२श्रुतस्क- |दिः शाल्यादेः-धान्यजातस्य 'श्यामादिकं तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्थापनयनार्थ 'शस्त्रं न्धं शीला-1|| दात्रादिकं निसृजेत , स च श्यामादिकं तृणं छेत्स्यामीतिकृखाऽकमाच्छालिं वा यावत् रालकं वा छिन्याद्रक्षणीयस्यैवासावकस्साकीयावृत्तिः ॥च्छेत्ता भवति, इत्येवमन्यस्यार्थाय-अन्यकृतेऽन्यं वा 'स्पृशति' छिनत्ति, यदिवा 'स्पृशती' त्यनेनापि परितापं करोतीति दर्श॥३०९॥ यति, तदेवं खलु तस्य' तत्कर्तुः 'तत्प्रत्ययिकम् अकसाद्दण्डनिमित्तं 'सावध मिति पापम् 'आधीयते संबध्यते, तदेतच्चतुर्थ दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यातमिति ॥ अहावरे पंचमे दंडसमादाणे दिहिविपरियासियादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिस माईहिंवा पिईहिं वा भाईहिं वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुवे भवइ दिद्विविपरियासियादंडे ॥से जहाणामए केइ पुरिसे गामघायंसि वा गरघायंसि वा खेड० कब्बड० मडंबघायंसि वा दोणमुद्घायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुवे भवइ दिद्विविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, पंचमे दंडसमादाणे दिहिविपरियासियादंडवत्तिएत्ति आहिए ॥ सूत्रम् २१ ॥ अथापरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः-चारभट्टादिको मातृपितृभ्रा. Descaceaeaeaeagra ॥३०९॥ For Private And Personal Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavia padhana Kendra www.kobatirth.org Acharya Shri Kailashsagarrifyinmandir तृभगिनीभार्यापुत्रदुहितृस्नुषादिमिः सार्थ (सं)वसन् तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो 'हन्यात्' व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् ।। पुनरप्यन्यथा तमेवाह-'से जहे त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्वहन् ग्रामघातादिके विभ्रमे भ्रान्तचेता दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं 'तेन' भ्रान्तमनसा विभ्रमाकुलेनाचौर एव हतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डः, तदेवं खलु 'तस्य दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकमाख्यातमिति॥ अहावरे छठे किरियट्ठाणे मोसावत्तिएसि आहिज्जइ, से जहाणामए केइ पुरिसे आयहेउं वा जाइहेउं वा अगारहेउं वा परिवारहेड वा सयमेव मुसंवयति अण्णेणवि मुसं वाएइ मुसं वयंतंपि अपणं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, छठे किरियट्ठाणे मोसावत्तिएत्ति आहिए ॥ सूत्रम् २२॥ अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्यायिकमाख्यायते, तत्र च पूर्वोक्तानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानले प्रायशः परोपघातो भवतीतिकृला दण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः स्वपक्षावेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिह्नवरूपमसद्भूतोद्भावनखभावं वा स्वयमेव मृषावादं वदति, तद्यथा-नाहं मदीयो वा कश्चिच्चौरः, स च चौरमपि सद्भूतमप्यर्थमपलपति, तथा परमचौरं चौरमिति वदति, तथाऽन्येन मृषावादं भाणयति, तथाऽन्यांश्च मृषावादं वदतः समनुजानीते । तदेवं खलु तस्य to900 အတွေ့တွေ For Private And Personal Page #624 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे ||६|| योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावधं कर्म 'आधीयते' संवध्यते, तदेतत्पष्ठं क्रियास्थानं मृषावादप्रत्याय-18/२ क्रिया२ श्रुतस्क- कमाख्यातमिति ॥ स्थानाध्यक न्धे शीला- अहावरे सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयह वा मृषावादाकीयावृत्तिः जाव परिवारहउँ वा सयमेव अदिन्नं आदियइ अन्नेणवि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं ध्यात्मिक दण्डाः ॥३१॥ समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिए ॥ सूत्रम् २३ ॥ अथापरं सप्तमं क्रियास्थानमदत्चादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयं, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परि-1 वारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेगुह्नन्तमप्यपरं समनुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कर्म संबध्यते । इति सप्तमं क्रियास्थानमाख्यातमिति ॥ अहावरे अट्टमे किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे णत्थि णं केइ किंचि विसंवादेति सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्यमुहे अज्झाणोवगए भूमिगयदिहिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एव ॥३१०॥ माहिज्जइ (जंति), तं०-कोहे माणे माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, अट्ठमे किरियट्ठाणे अज्झत्यवत्तिएत्ति आहिए ॥ सूत्रम् २४ ॥ seeeeeeeeeeeeeeeed eeeeeeeeeeeeeeeee For Private And Personal Page #625 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir SSSSSSSSS अथापरमष्टमं क्रियास्थानमाध्यात्मिकमिति-अन्तःकरणोद्भवमाख्यायते, तद्यथा नाम कश्चित्पुरुषश्चिन्तोत्प्रेक्षाप्रधानः, तस्य च | नास्ति कश्चिद्विसंवादयिता-न तस्य कश्चिद्विसंवादेन परिभावेन वाऽसद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाप्यसौ स्वयमेव वर्णापसदवद्दीनो दुर्गतवद्धीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽखस्थतया मनःसंकल्पो यस्य स तथा, तथा चिन्तैव शोक इति वा | (स एव) सागरः चिन्ताशोकसागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः स एव सागरः तत्र प्रविष्टः चिन्ताशोकसागरप्रविष्टः । तथा | भूतश्च यदवस्थो भवति तद्दर्शयति-करतले पर्यस्तं मुखं यस्य स तथाऽहर्निशं भवति, तथाऽऽर्तध्यानोपगतोऽपगतसद्विवेकतया धर्मध्यानाद्दूरवर्ती निनिमित्तमेव द्वन्द्वोपहतवद्ध्यायति । तस्यैवं चिन्ताशोकसागरावगाढस्य सत आध्यात्मिकानि-अन्तःकरणोद्भवानि मनःसंश्रितान्यसंशयितानि वा-निःसंशयानि चखारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथा-क्रोधस्थानं | मानस्थानं मायास्थानं लोभस्थानमिति । ते चावश्यं क्रोधमानमायालोमा आत्मनोऽधि भवन्त्या(न्तीत्या)ध्यात्मिकाः, एभिरेव सद्भिर्दुष्ट मनो भवति । तदेवं तस्य दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहतमनःसंकल्पस्य 'तत्प्रत्ययिकम्' अध्यात्मनिमित्तं सावा | कर्म 'आधीयते' संवध्यते । तदेवमष्टममेतक्रियास्थानमाध्यात्मिकाख्यमाख्यातमिति ॥ अहावरे णवमे किरियट्ठाणे माणवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा लाभमएण वा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयट्ठाणेणं मत्ते समाणे परं हीलेति निदेति खिंसति गरहति परिभवइ अवमण्णेति, इत्तरिए अयं, अहमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए, एवं अप्पाणं समुक्कस्से, देहचुए कम्मवि eeeeeeeeeeeeeeeee For Private And Personal Page #626 -------------------------------------------------------------------------- ________________ Shri Maha @ radhana Kendra www.kobatirth.org Acharya Shri Kailashsagar a nmandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः २ क्रियास्थाना० मानदण्ड: ॥३१॥ तिए अवसे पयाइ, तंजहा-गन्भाओ गम्भं ४ जम्माओ जम्मं माराओ मारं णरगाओ णरगं चंडे थद्धे चवले माणियावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, णवमे किरियाठाणे माणवत्तिएत्ति आहिए ॥ सूत्रम् २५ ॥ अथापरं नवमं क्रियास्थानं मानप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपाश्रुतलाभैश्वर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परमवमबुधा हीलयति तथा निन्दति जुगुप्सते गर्हति परिभवति, एतानि चैकार्थिकानि कथञ्चिद्भेदं वोत्प्रेक्ष्य व्याख्येयानीति । यथा परिभवति तथा दर्शयति-इतरोऽयं जघन्यो हीनजातिका तथा मत्तः। कुलबलरूपादिभिर्दूरमपभ्रष्टः सर्वजनावगीतोऽयमिति । अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्कषयेदिति । साम्प्रतं मानोत्कर्षविपाकमाह-'देहचुए' इत्यादि, तदेवं जात्यादिमदोन्मत्तः सनिहैव लोके गर्हितो भवति, अत्र च जात्यादिपदव॥ यादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति-जातिमदः कस्यचिन्न कुलमदः, अपरस्य कुलमदो न जातिमदः, परस्योभयम् , अपरस्यानुभयमित्येवं पदत्रयेणाष्टौ चतुर्भिः षोडशेत्यादि यावदष्टभिः पदैः षट्पंचाशदधिकं शतद्वयमिति, सर्वत्र मदाभावरूपश्चरमभङ्गः शुद्ध इति । परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदर्श्यते-स्वायुषः क्षये देहाच्युतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कर्म-18 १ लाभैश्वर्यैक्यात् योगशास्त्रे 'जातिलाभे'त्यत्र न प्रज्ञामदः पृथक् प्रशमरतौ च जातिकुलेल्यादौ नैश्वर्यमद इति प्रसिद्धयनुरोधेनान्यतराविवक्षणाद्वाष्टभिरिति । २०यितुमाह प्र० । ३ पञ्चम्यन्तस्यास्मदो रूपम् । ४ अत्यन्तं, ५ वक्ष्यमाणः तदेवमित्यादितः शुद्ध इति पर्यन्तः पाठोऽत्रत्य आभाति । परलोकेऽपीति वाक्यं च | भवतीलस्याये। eeeeeeeeeeeeeeeee ॥३११॥ For Private And Personal Page #627 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag i layanmandir eoerenlococacoesececececeocoeoer परायत्तखादवश:-परतत्रः प्रयाति, तद्यथा-गभोद्भे पश्चेन्द्रियापेक्षं तथा गभोदगर्भ विकलेन्द्रियेषत्पद्यमानः पुनरगोंद्रभेमेचम-18 गर्भादगर्भम् एतच नरककल्पगभेदुःखापेक्षायामभिहितम् , उत्पद्यमानदुःखापेक्षया खिदमभिधीयते-जन्मन एकसादपरं जन्मांतरं व्रजति, तथा मरणं मारस्तस्मान्मारान्तरं ब्रजति, तथा नरकदेश्यात्-श्वपाकादिवासाद्रत्नप्रभादिकं नरकान्तरं ब्रजति, यदिवा नरकात्सीमन्तकादिकादुद्धत्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति । तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले स्त्रीनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति । तथा स्तब्धश्चपलो यत्किञ्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तत्पत्ययिक माननिमित्तं सावधं कर्म 'आधीयते संबध्यते । नवममेतक्रियास्थानमाख्यातमिति ॥ अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे माईहिं वा पितीहिं वा भाईहिं वा भइणीहिं वा भजाहिं वा धूयाहिं वा पुत्तेहिं वा सुण्हाहि वा सद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडं निवत्तेति, तंजहा-सीओदगवियडंसि वा कार्य उच्छोलित्ता भवति,उसिणोदगवियडेण वाकायं ओसिंचित्ता भवति,अगणिकाएणं कायं उवडहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा तयाइ वा कण्णण वाछियाएवा लयाए वा(अन्नयरेण वा दवरएण) पासाई उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वालेलूण वाकवालेण वा कायं आउहित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए SPOS999999990SS For Private And Personal Page #628 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Il Simandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीला Seceae ॥३१२॥ दंडपुरकडे अहिए इमंसि लोगंसि अहिए परंसि लोगसि संजलणे कोहणे पिट्ठिमंसि यावि भवति, एवं | २ क्रियाखलु तस्स तप्पत्तियं सावजंति आहिज्जति, दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिए ॥ सूत्रम् २६ ॥ स्थाना० अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पो मातापितृसुहृत्स्वजनादिभिः सार्ध | मित्रद्वेष | परिवसंस्तेषां च मातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लघुतमेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तपादादिके संघट्टनरूपे कृते सति खयमेव-आत्मना क्रोधाध्मातो गुरुतरं 'दण्डं दुःखोत्पादकं 'निर्वर्तयति' करोति, तद्यथा-शीतोदके 'विकटें प्रभूते शीते वा शिशिरादौ 'तस्य' अपराधकर्तुः कायमधो बोलयिता भवति, तथोष्णोदकविकटेन 'कार्य' शरीरमपसिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतेलेन काञ्जिकादिना वा कायमुपतापयिता भवति, तथा अग्निकायेन उल्मुकेन तप्तायसा वा कायमुपदाहयिता भवति, तथा योत्रेण वा वेत्रेण वा नेत्रेण वा 'त्वचा वा' सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनतः 'तस्य' अपराधकर्तुः 'शरीरपार्वाणि उद्दालयितुं' ति चर्माणि लुम्पयितुं भवति, तथा दण्डादिना कायमुपताडयिता भवतीति । तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्म-10 |नसस्तदनिष्टाशङ्कया भवन्ति, तसिंच 'प्रवसति' देशान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति । तथाप्रकारश्च पुरु. पजातोऽल्पेऽप्यपराधे महान्तं दण्डं कल्पयतीति, एतदेव दर्शयितुमाह-दण्डस्य पार्श्व दण्डपार्श्व तद्विद्यते यस्खासौ दण्डपार्थी स्व- ॥३१२॥ ल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति । तमप्यतिगुरुमिति दर्शयितुमाह-दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो महान् भवति असौ दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः, स चैवंभूतः स्वस्स परेषां च 'अस्मिन् For Private And Personal Page #629 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbadirth.org farmandie Acharya Shri Kailasso लोके अस्मिन्नेव जन्मनि अहितः प्राणिनामहितदण्डापादनात , तथा परमिन्नपि जन्मन्यसावहितः, तच्छीलतया चासौ यस कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति संज्वलनः, स चात्यन्तक्रोधनो वधबन्धछविच्छेदादिषु शीघ्रमेव | क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोद्घट्टनतः पृष्ठिमांसमपि खादेत् तत्तदसौ ब्रूयात् येनासावपि परः संज्वलेत ज्वलि| तश्चान्येषामपकुर्यात् , तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतद्दशमं क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति । अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमं तु परदोषप्रत्ययिक, दशमं पुनः प्राणत्तिकं क्रियास्थानमिति ॥ अहावरे एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिज्जइ, जे इमे भवंति-गूढायारा तमोकसिया उलुगपत्तलहुया पच्चयगुरुया ते आयरियावि संता अणारियाओ भासाओवि पउज्जंति, अन्नहासंतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा अन्नं वागरंति, अन्नं आइक्खियत्वं अन्नं आइक्खंति ॥ से जहाणामए केइ पुरिसे अंतोसल्ले तं सल्लं णो सयं णिहरति णो अन्नेण णिहरावेति णो पडिविद्धंसेइ, एवमेव निण्हवेइ, अविउमाणे अंतोअंतो रियइ, एवमेव माई मायं कटु णो आलोएइ णो पडिक्कमेइ णो जिंदइ णो गरहइ णो विउइ णो विसोहेइ णो अकरणाए अन्भुढेइ णो अहारिहं तवोकम्मं पायच्छित्तं पडिवजह, माई अस्सि लोए पञ्चायाइ माइ परंसि लोए ( पुणो पुणो) पञ्चायाइ निंदइ गरहइ पसंसइ णिचरइ ण नियट्टइ णिसि सूत्रकृ. ५३ For Private And Personal Page #630 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः २ क्रियास्थानाध्य० मायाप्रत्ययिकं ११ ॥३१३॥ seeeeeeeeeeeeee रियं दंडं छाएति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, एकारसमे किरियट्ठाणे मायावत्तिएत्ति आहिए ॥ सूत्रं २७॥ अथापरमेकादशं.क्रियास्थानमाख्यायते, तद्यथा-ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः-गृढ आचारो येषां ते गृढाचा रा:-गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् । ते च मायाशीलखेनाप्रकाशचारिणः, तमसि कषितुं शीलं येषां ते तमसिकापिणस्त एव च कापिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः । ते च वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयांसोऽपि पर्वतवद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः पर्वतवन्नो स्तम्भयितुं शक्यन्ते, ते चाऽयदेशोत्पन्ना अपि सन्तः शाख्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ चानार्यभाषाः प्रयुञ्जते, परन्यामोहार्थ स्वमतिपरिकल्पितभाषाभिरपराविदिताभि पन्ते, तथाऽन्यथाव्यवस्थितमात्मानम् अन्यथा-साध्वाकारेण मन्यन्ते व्यवस्थापयन्ति च, तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ (व्याय) वादितया व्याकरणे प्रवीणस्त(णं तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते'त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थानभिज्ञःकालातिपातार्थ | शरत्कालं व्यावर्णयति, तथाऽन्यसिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते ॥ तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भवनाय, दृष्टान्तं दर्शयितुमाह-'से जहे त्यादि, तत् यथा नाम कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः-मध्ये शल्यं| तोमरादिकं यस्य सोऽन्तःशल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्यं न स्वतो 'निर्हरति अपनयति-उद्धरति नाप्यन्येनोद्वारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिभिरुपायैः 'प्रतिध्वंसयति' विनाशयति, अन्येन केनचित्पृष्टो वाऽपृष्टो वा elesedeeseeeeeeeeeeeeeeee ॥३१ ३॥ For Private And Personal Page #631 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha o yanmandir शतच्छल्यं निष्प्रयोजनमेव 'निहुते' अपलपति, तेन च शल्येनासावन्तर्वतिना 'अविउमाणे'त्ति पीड्यमानः 'अंतो अंतोत्ति मध्ये मध्ये पीब्यमानोऽपि रीयते व्रजति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः । साम्प्रतं दार्शन्तिकमाह| "एवमेवे'त्यादि, यथाऽसौ सशल्यो दुःखभाग्भवति एवमेवासो 'मायी' मायाशल्यवान् यत्कृतमकायें तन्मायया निगृहयन मायां | कृखा न तां मायामन्यसै 'आलोचयति' कथयति, नापि तस्मात् स्थानात्प्रतिक्रामति-न ततो निवर्तते, नाप्यात्मसाक्षिक तन्मायाशल्यं निन्दति, तद्यथा- धिमां यदहमेवंभूतमकार्य कर्मोदयात्तत् कृतवान् , तथा नापि परसाक्षिकं गर्हति-आलोचनाईसमीपे गतो नापि च जुगुप्सते, तथा 'नो विउति' नापि तन्मायाख्यं शल्यमकार्यकरणात्मक विविधम्-अनेकप्रकारं त्रोटयतिअपनयति, यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया (न) निवर्तयतीत्यर्थः, नापि तन्मद्यादिकमकार्य सेविखाऽऽलोचनाहायात्मानं निवेद्य तदकार्याकरणतयाऽभ्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्यापि नोयुक्तविहारी भवतीत्यर्थः, तथा नापि गुर्वादिभिरभिधीयमानोऽपि 'यथाऽर्हम्' अकार्यनिर्वहणयोग्यं प्रायः चित्तं शोधयतीति प्रायश्चित्तं-तपःकर्म विशिष्टं चान्द्रायणाद्यात्मकं 'प्रतिपद्यते' अभ्युपगच्छति । तदेवं मायया सत्कार्यप्रच्छादकोऽसिन्नेव लोके मायावीत्येवं सर्वकार्येष्वेवाविश्रम्भणखेन 'प्रत्यायाति' प्रख्यातिं याति, तथाभूतश्च सर्वस्यापि अविश्वास्यो भवति, तथा चोक्तम्-"मायाशीलः पुरुषः" (यद्यपि न करोति किश्चिदपराधं । सर्वस्याविश्वास्यो भवति तथाप्यात्मदोषहतः।११) इत्यादि, तथातिमायाविखादसौ परमिन् लोके जन्मान्तरावाप्तौ सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु 'पौनःपुन्येन प्रत्यायाति' भूयोभूयस्तेष्वेवारघट्टघटीयत्रन्यायेन प्रत्यागच्छतीति । तथा नानाविधैः प्रपञ्चैर्वश्चयिता परं निन्दति जुगप्सते, तद्यथा-अयमज्ञः पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दयिखाऽऽत्मानं प्रशं Recenese For Private And Personal Page #632 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir मनकता २ श्रतस्क- न्धे शीलाकीयावृत्तिः १२ ॥३१४॥ सयति, तद्यथा-असावपि मया वश्चित इत्येवमात्मप्रशंसया तुष्यति, तथा चोक्तम्-"येनापत्रपते साधुरसाधुस्तेन तुष्यती"ति । एवं || क्रियाचासौ लब्धप्रसरोधिकं निश्चयेन वा चरति-तथाविधानुष्ठायी भवतीति निश्चरति । तत्र च गृद्धः संस्तस्मान्मातृस्थानान निवर्तते, स्थानाध्य० तथाऽसौ मायावलेपेन 'दण्डं प्राण्युपमर्दकारिणं 'निसृज्य पातयिखा पश्चात् 'छादयति' अपलपति अन्यस्य वोपरि प्रक्षिपति, स लोभक्रिया |च मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतो भवति-असमाहृता-अनङ्गीकृता शोभना लेश्या येन स तथा आर्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापि भवति । तदेवं खलु तस्य 'तत्प्रत्ययिकं' मायाशल्यप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिक व्याख्यातं ॥ एतानि चार्थदण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधीयते अहावरे बारसमे किरियट्ठाणे लोभवत्तिएत्ति आहिजइ, जे इमे भवंति, तंजहा-आरनिया आवसहिया गामंतिया कण्हुईरहस्सिया णो बहुसंजया णो बहुपडिविरया सबपाणभूतजीवसत्तेहिं ते अप्पणो सचामोसाई एवं विजंति, अहं ण हतबो अन्ने हंतचा अहं ण अजायबो अन्ने अन्जावेयचा अहं ण परिघेतको अन्ने परिघेतवा अहं ण परितावेयवो अन्ने परितावेयवा अहं ण उद्दवेयवो अन्ने उद्दवेयवा, एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाइं चउपंचमाइं छद्दसमाई अप्पयरो वा ॥३१४॥ भुजयरो वा भुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ततो विप्पमुच्चमाणे भुजो भुजो एलमूयत्ताए तम्यत्ताए जाइमूयत्ताए पञ्चायंति, एवं For Private And Personal Page #633 -------------------------------------------------------------------------- ________________ Shri MET in Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir seeeee खलुलस्स तप्पत्तिय साकजंति आहिज्जइ, दुवालसमे किरियट्ठाणे लोभवत्तिएत्ति आहिए ॥ इच्चैयाई दुवालस किरियट्ठाणाइं दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणिअबाई भवंति ॥ सूत्रं २८॥ II एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यमाणा अरण्ये वसन्तीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमुले वसन्ति, केचनावसथेषु-उटजाकारेषु गृहेषु, तथा अपरे प्रामादिकमुपजीवन्तो ग्रामस्यान्ते-समीपे वसन्तीति नामान्तिकाः, तथा 'कचित्' कार्य मण्डलप्रवेशादिके रहस्सं येषां ते कचिद्राहसिकाः, ते च 'न बहुसंयता' न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति-न बाहुल्येन त्रसेषु दण्डसमारम्भं विदधति, एकेन्द्रियोपजीविनस्वविगानेन तापसादयो भवन्तीति, तथा 'न बहुविरता' न सर्वेष्यपि प्राणातिपातविरमणादिषु व्रतेषु वर्तन्ते, किंतु ? द्रव्यतः कतिपयव्रतवर्तिनो न भावतो, मनामपि तत्कारणस सम्यग्दर्शनस्याभावादित्यभिप्रायः, इत्येतदाविभावयितुमाह'सबपाणे'त्यादि, ते ह्यारण्यकादयः सर्वप्राणिभूतजीवसत्त्वेभ्य आत्मना-स्वतः अविरताः-तदुषमर्दकारम्भादविरता इत्यर्थः। तथा ते पापण्डिका आत्मना-खतो बहुनि सत्या(त्य)मृषाभूतानि वाक्यानि 'एवं वक्ष्यमाणनीत्या विशेषेण 'युञ्जन्ति प्रयुञ्जन्ति बुवत इत्यर्थः, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकलेन मृषाभूतानि सत्या(त्य)मृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति-तद्यथा| अहं ब्राह्मणखाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रखाद्धन्तव्याः, तथाहि तद्वाक्यं-'शूद्रं व्यापाद्य प्राणायाम जपेत् , किंचिद्वा दद्यात् ॥ | तथा क्षुद्रसत्वानामनस्थिकानां शकटभरमपि व्यापाद्य ब्रामणं भोजये(दि)'त्यादि, अपरं चाहं वर्णोत्तमलात नाज्ञापयितव्यो |ज्ये तु मचोऽधमाः समाज्ञापयितव्याः, तथा नाई परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना कर्मकरणाय न elesed । For Private And Personal Page #634 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३१५॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir ग्राह्योऽन्ये तु शुद्रा ग्राह्या इति, किं बहुनोक्तेन ?, नाहमुपद्रावयितव्यो - जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति । तदेवं | तेषां परपीडोपदेशनतोऽतिमूढतया संबद्धप्रलापिनामज्ञानावृतानामात्मंभरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतमस्ति, अस्य चोपलक्षणार्थखात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः । अधुना त्वनादिभवाभ्यासाद्दुस्त्यजवेन प्राधान्यात् सूत्रेण - वाब्रह्माधिकृत्याह - 'एवमेवे 'त्यादि, 'एवमेव' पूर्वोक्तेनैव कारणेनातिमूढत्वादिना परमार्थमजानानास्ते तीर्थिकाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु च शब्दादिषु मूर्छिता गृद्धा ग्रथिता अभ्युपपन्नाः । अत्र चात्यादरख्यापनार्थं प्रभूतप - श्रयग्रहणम्, एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं, तथा चोक्तम् - "मूलमेयमहम्मस्स, महादोससमुस्सय' मित्यादि, इह च स्त्रीसङ्गासक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः स्त्रीकामग्रहणं, तत्र चाऽऽसक्ता यावन्तं | कालमासते तत्सूत्रेणैव दर्शयति- यावद्वर्षाणि चतुष्पञ्चषड्दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानं च साभिप्रायकं, प्रायस्तीर्थिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्व गृह्यते | इति दर्शयति तस्माच्चोपात्तादल्पतरः प्रभूततरो वापि कालो भवति । तत्र च ते त्यक्त्वापि गृहवासं 'भुक्त्वा भोग भोगान्' इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः भोग भोगास्तान् भुक्खा, ते च किल वयं प्रव्रजिता इति, न च भोगेभ्यो विनिवृत्ताः, यतो मिथ्यादृष्टितयाऽज्ञानान्धत्वात्सम्यग्विरतिपरिणाम [ ग्रन्थानं ९५०० ] रहिताः, ते चैवंभूतपरिणामाः स्वायुषः क्षये | कालमासे कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्विषिकेषु स्थानेषूत्पादयितारो भवन्ति, ते ह्यज्ञानतपसा मृता १ मूले व्यत्ययेन । २ मूलमेतदधर्मस्य महादोषसमुच्छ्रयं । For Private And Personal २ क्रिया स्थानाध्य० लोभक्रिया १२ ॥३१५॥ Page #635 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir अपि किल्बिषिकेषु स्थानेषत्पत्स्यन्ते, तसादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाः-च्युताः किल्बिपबहुलास्तकर्मशेषेणैलवन्मका एलमूकास्तद्भावेनोत्पद्यन्ते, किल्बिषिकस्थानाच्युतः सन्ननन्तरभवे वा मानुषखमवाप्य यथैलको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक् समुत्पद्यत इति । तथा 'तमूयत्ताए'त्ति तमस्लेन-अत्यन्तान्धतमसखेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकलेनापगतवाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीथिकानां परमार्थतः सावद्यानुष्ठानादनिवृत्तानामाधाकर्मा दिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां 'तत्प्रत्ययिकं' लोभप्रत्ययिकं सावधं कर्माधीयते । तदेतल्लोभप्रत्यायिक द्वादशं क्रियास्थानमाख्या18 तमिति ॥ साम्प्रतमेतेषां द्वादशानामप्युपसंहारार्थमाह-'इतिः' उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्य8 वसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणावः-संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः-साधुः, तमेव विशिनष्टि-मा वधीरित्येवं प्रवृत्तिर्यस्यासौ माहनस्तेनैव एतद्गुण विशिष्टेनैतानि सम्यग्यथावस्थितवस्तुखरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृखा ज्ञपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया परिहर्तव्यानि भवन्तीति ॥ अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस्स अणगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुतिदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं णिसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पा ekseeeeeeeeeeeeees For Private And Personal Page #636 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kcbairth.org Acharya Shri Kailashsaga armandit सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३१६॥ यपुंछणं गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि अस्थि विमाया सुहमा कि २ क्रियारिया ईरियावहिया नाम कज्जइ, सा पढमसमए बद्धा पुट्ठा बितीयसमए वेइया तइयसमए णिजिण्णा सा स्थानाध्य० बदा पुट्ठा उदीरिया वेइया णिजिण्णा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावजं १३ ईयोप थिकक्रिया ति आहिजइ, तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिजइ ॥ से बेमि जे य अतीता जे य पडुपन्ना जे य आगमिस्सा अरिहंता भगवंता सचे ते एयाई चेव तेरस किरियट्ठाणाइंभासिंसु वा भासेंति वा भासिस्संति वा पन्नविंसु वां पन्नविति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियट्ठाणं सेविंसु वा सेवंति वा सेविस्संति या ॥ सूत्रं २९॥ अथापरं त्रयोदशं क्रियास्थानमीर्यापथिकं नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापर्थिकम् ॥ एतच्च शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं खिद-सर्वत्रोपयुक्तस्साकषायस्य समीक्षितमनोवाकायक्रियस्य या क्रिया तया यत्कमें तदीर्यापथिक, सैव वा क्रिया ईर्यापथिकेत्युच्यते । सा कस्य भवति ? किंभूता वा? कीटक्कर्मफला वा ? इत्येतद्दर्शयितुमाह'इह खलु' इत्यादि, 'इह' जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मसं तदर्थमा-II त्सखार्थ संवृतस्य मनोवाक्कायैः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य बसंवृतस्थात्मत्वमेव नास्ति, सद्भूतात्मकार्याकरणात् , तदेव-18 ॥३१६॥ १०पश्चः स विश्वते यस्य साधोरप्रमत्तस्य तदीर्या (स ईर्यापधिकः तस्येदमीर्या०) प्र. प्रवृत्त्यपेक्षया साध्वेतत् । For Private And Personal Page #637 -------------------------------------------------------------------------- ________________ Shri March Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir Hमात्मार्थ संघृतस्यानगारपर्यापथिकादिभिः पञ्चभिः समितिभिर्मनोवाक्कायैः समितस्य तथा तिसभिर्गुप्तिभिर्गुप्तस्य, पुनर्गुप्तिग्रह-I णमेताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्वार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्युपेतब्रह्मचारिणश्च सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनकं वा गृह्णतो || निक्षिपतो वा यावच्चक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा तदेवंविधा । सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकेर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलः | स्थातुम् , अग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तम्-"केवली णं भंते ! अस्सि समयसि || जेसु आगासपएसेसु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचाराचया क्रियया यध्यते कर्म नस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह-सा पढमसमये' इत्यादि, यासावकषायिणः क्रिया तया यवध्यते कर्म तत्प्रथमसमय एव बद्धं स्पृष्टं चेतिकृया तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये || निर्जीणा, एतदुक्तं भवति-कर्म योगनिमिचं बध्यते, तत्स्थितिश्च कषायायत्ता, तदभावाच न तस्य सांपरायिकस्येव स्थितिः, किंतु योगसद्धावाद्वध्यमानमेव स्पृष्टतां-संश्लेषं याति, द्वितीयसमये बनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च, तदेवं सेयोपथिका क्रिया १ केवली भदन्त ! बस्मिन् समये येष्वाकाशप्रदेशेषु । २ बध्यमानस्य बद्धलादाद्यस्य गणना तृतीयस्य तु निजार्यमाणस्य निर्जीर्णलान स्थितौ गणनेति उत्तमित्थं, | भाष्ये तत्वार्थस्य तु एकसमयस्थितिकमिति । For Private And Personal Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavid a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar a nmandir सूत्रकृताङ्गे । प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, 'सेयकाले'त्ति आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्म-1||२ क्रिया२ श्रुतस्क-15 | तापि च भवति, एवं तावद्वीतरागस्वर्याप्रत्ययिक कर्म 'आधीयते' संवध्यते । तदेतत्रयोदशं क्रियास्थानं व्याख्यातं । ये पुन- स्थानाध्यक न्धे शीला- स्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तु यानि प्रागुक्तानीर्यापथवानि द्वादश क्रियास्थानानि तेषु वर्तन्ते तेषां च १३ इयोपकीयावृत्तिः | तद्वर्तिनामसुमतां मिथ्याखाविरतिप्रमादकषाययोगनिमित्तः सांपरायिको बन्धो भवति, यत्र च प्रमादस्तत्र कषाया योगाश्च निय |थिकक्रिया ॥३१७॥ माद्भवन्ति, कषायिणश्च योगाः, योगिनुस्खेते भाज्याः, तत्र प्रमादकपायप्रत्ययिको बन्धोऽनेकप्रकारस्थितिः, तद्रहितस्तु केवल| योगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् ।। एतानि त्रयोदश क्रियास्थानानि न भगवद्वर्धमानखामिनवोक्तानि अपि खन्यैरपीत्येतद्दर्शयितुमाह-'से बेमी'त्यादि, सोऽहं ब्रवीमीति, यत्प्रागुक्तं तद्वा ब्रवीमीति, तद्यथा ये तेऽतिक्रान्ता ऋषभादयस्तीर्थकतो ये च वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽहेन्तो भगवन्तः सर्वेऽपि ते पूर्वोक्तान्येतानि त्रयोदश क्रियास्थानान्यभाषिषुःभाषन्ते भाषिष्यन्ते च । तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति च । तथैतदेव त्रयोदशं क्रियास्थानं सेवितवन्तः सेवन्ते सेविष्यन्ते च, यथा हि जम्बूद्वीपे सूर्यद्वयं तुल्यप्रकाशं भवति यथा वा सदृशोपकरणाः प्रदीपास्तुल्यप्रकाशा भवन्ति एवं तीर्थकृतोऽपि निरावरणखात् कालत्रयवर्तिनोऽपि तुल्योपदेशा | भवन्ति ॥ साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिषुराह ॥३१७|| अदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापण्णाणं णाणाछंदाणं णाणासीलाणं १०ः स्थितितः प्र० । २ 'मिथ्या न भाषामि विशालनेत्रे ।' इति वत्परस्मै । 90000000000000000 seekeeeeeeeeeeeeeee For Private And Personal Page #639 -------------------------------------------------------------------------- ________________ Shri Manaf Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir eeeeeeeeeeeeeeeeee णाणादिट्ठीणं णाणारूईणं जाणारंभाणं णाणाझवसाणसंजुत्ताणं णाणाविहपावसुयज्झयणं एवं भवइ, तंजहा-भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इथिलक्खणं पुरिसलक्खणं हयलक्वणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्खणं चक्कलक्वणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्षणं सुभगाकरं दुब्भगाकरं गब्भाकरं मोहणकरं आहव्वणिं पागसासणिं दवहोम खत्तियविजं चंदचरियं सूरचरियं सुक्कचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचकं वायसपरिमंडलं पंसुर्हि केसवुढि मंसवुद्धि रुहिरवदि वेतालिं अद्भवेतालिं ओसोवणिं तालुगघाडणिं सोवागिं सोवरिं दामिलिं कालिंगिं गोरिं गंधारि ओवतणिं उप्पयणि जंभणिं थंभणिं लेसणिं आमयकरणिं विसल्लकरणिं पक्कमणि अंतद्धाणिं आयमिणिं, एवमाइआओ विजाओ अन्नस्स हेउं पति पाणस्स हेउं पउंजंति वत्थस्स हेउं पउंजंति लेणस्स हे पउंजंति सयणस्स हेउं पति, अन्नेसि वा विरूवरूवाणं कामभोगाण हे पउंजंति, तिरिच्छं ते विजं सेवेंति, ते अणारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयराइं आसुरियाई किब्बिसियाइं ठाणाई उववत्तारो भवंति, ततोऽवि विप्पमुच्चमाणा भुज्जो एलमूयताए तमअंधयाए पञ्चायति ॥ सूत्रं ३०॥ अमात्रयोदशक्रियास्थानप्रतिपादनादुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भेण प्रतिपाद्यते, यथाऽऽचारे प्रथ-| | मश्रुतस्कन्धे यन्नाभिहितं तदुत्तरभूताभिश्चलिकाभिः प्रतिपाद्यते, तथा चिकित्साशास्त्रे मूलसंहितायां श्लोकस्थाननिदानशारीरचि Keeeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavde radhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे कित्सितकल्पसंज्ञकायां यन्नाभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छंदश्चित्त्यादावुत्तरसद्भावोऽवगन्तव्यः, तदिहापि पूर्वेण || २ क्रिया२ श्रुतस्क-18 यत्राभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति, चः समुच्चये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्ते-मृग्यन्ते विज्ञानद्वारेणा- स्थानाध्य० न्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा केषाश्चिदल्पसत्त्वानां तेन ज्ञानलवेनाविधिप्रयुक्तेनानर्थानुवन्धिना विजयादिति, भौमादिनकीयावृत्तिः । स च विभङ्गवद्-अवधिविपर्ययवद्विभङ्गो-ज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्च पुरुषविचयविभङ्गस्तमेवंभूतं ज्ञानविशेषमाख्यास्या योक्तु फलं ॥३१८॥ मि-प्रतिपादयिष्यामि, यादृशानां चासौ भवति ताल्लेशतः प्रतिपादयितुमाह-'इह खलु' इत्यादि, 'इह' जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षट्स्थानपतिता भवन्ति, तथा छन्द:-अभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा नानारूपा दृष्टिः-अन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिषट्यधिकानि प्रमाणमवगन्तव्यं, तथा नाना रुचिर्येषां ते नानारुचयः, तथाहि-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाऽशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृषितानामिदं नानाविधं || पापश्रुताध्ययनं भवति, तद्यथा-भूमौ भवं भौम-निर्घातभूकम्पादिकं, तथोत्पात-कपिहसितादिकं, तथा स्वप्नं-गजवृषभसिंहादिकं, ||| ॥३१८॥ तथाऽन्तरिक्षम्-अमोघादिकं, तथा अले भवमानम्-अक्षिबाहुस्फुरणादिकं, तथा खरलक्षणं-काकखरगम्भीरखरादिकं, तथा लक्षणं-यवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जन-तिलकमषादिकं, तथा स्त्रीलक्षणं रक्तकरचरणादिकं, एवं पुरुषादीनां aeeeeeeeeeeeeeee 9999999 For Private And Personal Page #641 -------------------------------------------------------------------------- ________________ Shri Mar www.kobatirth.org a thana Kendra Acharya Shri Kailassa | काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरिज्ञानमवगन्तव्यम् ॥ तथा मत्रविशेषरूपा विद्याः, तद्यथा-दुर्भगमपि सुभगमाक-18 || रोति सुभगाकरां, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकरां, तथा गर्भकरां-गर्भाधान विधायिनी, तथा मोहो-व्यामोहो वेदोदयो 18| वा तत्करणशीलामाथर्वणीमाथर्वणाभिधानां सद्योऽनर्थकारिणी विद्यामधीयते, तथा पाकशासनीम् [आथर्वणीम् ] इन्द्रजालसं शिकां तथा नानाविधैव्यैः-कणवीरपुष्पादिभिर्मधुघृतादिभिर्वोच्चाटनादिकः कार्योमो-हवनं यस्यां सा द्रव्यहवना तां, तथा क्षत्रियाणां विद्या धनुर्वेदादिकाऽपरा वा या खगोत्रक्रमेणायाता तामधीत्य प्रयुञ्जते, तथा नानाप्रकारं ज्योतिषमधीत्य व्यापारयतीति दर्शयति-'चंदचरिय' मित्यादि, चन्द्रस्य-ग्रहपतेश्चरितं चन्द्रचरितमिति, तच्च वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहादिकं, सूर्यचरितं खिद-सूर्यस्य मण्डलपरिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकं, तथा शुक्रचारो-वीथीत्रयचारादिकः, तथा बृहस्पतिचारःशुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकश्च, तथोल्कापाता दिग्दाहाश्च वायव्यादिषु मण्डलेषु भवन्तः शस्त्राIS MEETITIHलाना सवत्सरसाश निक्षुत्पीडाविधायिनो भवन्ति, तथा मृगा-हरिणशूमालादय आरण्यास्तेषां दर्शनरुतं ग्रामनगरप्रवेशादौ सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रं, तथा वायसादीनां पक्षिणां यत्र स्थानदिकखराश्रयणात् शुभाशुभफलं चिन्त्यते तद्वायसपरिमण्डलं, तथा पांसुकेशमांसरुधिरादिवृष्टयोपनिष्टफलदा यत्र शास्त्रे चिन्त्यन्ते तत्तदभिधानमेव भवति, तथा विद्या नानाप्रकाराः क्षुद्रकर्यकारिज्यः, ताश्चेमा:-वैताली नाम विद्या नियताक्षरप्रतिबद्धा, साच किल कतिभिर्जपैर्दण्डमुत्थापयति, तथाऽर्धवैताली तमेवोपशमयति, तथाप(व)वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथाऽपरा द्राविडी कालिङ्गी गौरी गान्धार्यवपतन्युत्पतनी जृम्भणी स्तम्भनी लेपणी आमयकरणी विशल्यकरणी प्रक्रामण्यन्तर्धानकरणीत्येवमादिका विद्या अधीयते, आसां चार्थः संज्ञातोऽवसेय इति, Eeeeeeeeeeeeeeee मत्रक.५४ IN For Private And Personal Page #642 -------------------------------------------------------------------------- ________________ Shri Mahaville ladhana Kendra www.kobatirth.org Acharya Shri Kailashsage danmandir सूत्रकृताङ्गे न्धे शीलाकीयावृत्तिः नवरं शाम्बरीद्राविडीकालिङ्गयस्तद्देशोद्भवास्तद्भाषानिबद्धा वा चित्रफलाः, अवपतनी तु जपन् स्वत एव पतत्यन्य वा पातयत्ये- २ क्रियावमुत्पतन्यपि द्रष्टव्या । तदेवमेवमादिका विद्या आदिग्रहणात्प्रज्ञयादयो गृह्यन्ते । एताश्च विद्याः पाषण्डिका अविदितपरमार्था । स्थानाध्य० गृहस्था वा खयुथ्या वा द्रव्यलिङ्गधारिणोऽन्नपानाद्यर्थ प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणाम् उच्चावचानां शब्दादीनां काम अधर्मपक्षेभोगानां कृते प्रयुञ्जन्ति । सामान्येन विद्याऽऽसेवनमनिष्टकारीति दर्शयितुमाह-'तिरिच्छ'मित्यादि, तिरश्चीनाम्-अननुकूलां ऽनुगामुक त्वाद्याः | सदनुष्ठानप्रतिघातिकां ते अनार्या विप्रतिपन्ना विद्या सेवन्ते, ते च यद्यपि क्षेत्रार्या भाषार्यास्तथापि मिथ्याखोपहतबुद्धयोऽनार्यक| मकारिखादनार्या एव द्रष्टव्याः, ते च खायुषः क्षये कालमासे कालं कृखा यदि कथञ्चिदेवलोकगामिनो भवन्ति ततोऽन्यतरेषु आसुरीयकेषु किल्बिषिकादिषु स्थानेषूत्पत्स्यन्ते, ततोऽपि विप्रमुक्ताः-च्युता यदि मनुष्येषूत्पद्यन्ते, तत्र च तत्कर्मशेषतयैडमूकलेनाव्यक्तभाषिणस्तमस्तेनान्धतया मूकतया वा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु यातनास्थानेषु नरकतिर्यगादिषूत्पद्यन्ते ॥ साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षसेवनमुच्यते से एगइओ आयहेउं वा णायहेउं वा सयणहेउं वा अगारहेउं वा परिवारहेउं वा नायगं वा सहवासियं वा णिस्साए अदुवा अणुगामिए १ अदुवा उवचरए २ अदुवा पडिपहिए ३ अदुवा संधिछेदए ४ अदुवा गंठिछेदए ५ अदुवा उरम्भिए ६ अदुवा सोवरिए ७ अदुवा वागुरिए ८ अदुवा साउणिए ९ अदुवा ॥३१९॥ मच्छिए १० अदुवा गोघायए ११ अदुवा गोवालए १२ अदुवा सोवणिए १३ अदुवा सोवणियंतिए १४॥ एगइओ आणुगामियभावं पडिसंधाय तमेव अणुगामियाणुगामियं हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता SSSSSS99999 ॥३१९॥ For Private And Personal Page #643 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kobatirth.org Acharya Shri Kailash a nmandir उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥ से एगहओ उवचरयभावं पडिसंधाय तमेव उवचरियं हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥ से एगइओ पाडिपहियभावं पडिसंधाय तमेव पाडिपहे ठिच्चा हंता छेत्ता भेत्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥ से एगइओ संधिछेदगभावं पडिसंधाय तमेव संधि छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥ से एगइओ गंठिछेदगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पावहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवह ॥ से एगइओ उरम्भियभावं पडिसंधाय उरभं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । एसो अभिलावो सवत्थ ॥ से एगइओ सोयरियभावं पडिसंधाय महिसं वा अण्णतरं वा तसं पाणं जाव उवक्खाइत्ता भवइ ॥ से एगइओ वागुरियभावं पडिसंधाय मियं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भव ॥ से एगइओ सउणियभावं पडिसंधाय सउर्णि वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भव ॥ से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ गोघायभावं पडिसंधाय तमेव गोणं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजविय For Private And Personal Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Aadhana Kendra www.kobatirth.org Acharya Shri Kailashsagar a nmandir २क्रियास्थानाध्यक अधपक्षेऽनुगामुक त्वाद्याः सूत्रकृताङ्गे परिजविय हंता जाव उवक्खाइत्ता भवइ ॥ से एगईओ सोवणियभावं पडिसंधाय तमेव सुणगं वा २ श्रुतस्क- अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ सोवणियंतियभावं पडिसंधाय तमेव न्धे शीला- मणुस्सं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति से महया पावहिं कम्मेहिं अत्ताणं द्वीयावृत्तिः उवक्खाइत्ता भवइ ॥ सूत्रं ३१॥ ॥३२॥ स एकः कदाचिनिस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्सुः संसारस्वभावानुवर्ती आत्मनिमित्तं वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा-ज्ञातयः-खजनास्तनिमित्तं तथाऽगारनिमित्तं-गृहसंस्करणार्थ सामान्येन वा कुटुम्बार्थ परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञात एव ज्ञातकः-परिचितस्तमु|द्दिश्य तथा सहवासिकं वा-प्रातिवेश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति संबन्धः । तानि च दर्शयितुमाह-'अदुवे त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षया पक्षान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, स चाकार्याध्यवसायेन विवक्षितस्थान8 कालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्थापकारावसरापेक्ष्युपचरको भवति, अथवा तस्य प्रातिपथिकोभवति-प्रतिपथं-संमुखीनमागच्छति, अथवाऽऽत्मस्वजनार्थ संधिच्छेदको भवति-चौर्य प्रतिपद्यते, अथवोरत्रैःमेषैश्चरत्यौरभ्रिका अथवा सौकरिको भवति, अथवा शकुनिभिः-पक्षिभिश्वरतीति शाकुनिकः अथवा वागुरया-मृगादिवन्धनरज्ज्वा चरति वागुरिकः, अथवा मत्स्यैश्चरति मात्स्यिकः, अथवा गोपालभावं प्रतिपद्यते, अथवा गोघातकः स्याद् , अथवा श्वभिश्चरति शौवनिकः शुनां परिपालको भवतीत्यर्थः, अथवा 'सोवणियंति श्वभिः पापाई कुर्वन्मृगादीनामन्तं करोतीत्यर्थः ॥ ॥३२०॥ For Private And Personal Page #645 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagyanmandir | तदेवमेतानि चतुर्दशा प्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति – तत्रैकः कचिदात्माद्यर्थं अपरस्य गन्तुर्ग्रामान्तरं किञ्चिद्रव्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय ' सहगन्तृभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावसरका लाद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डादिभिः तथा छेत्ता खड्गादिना हस्तपादादेः तथा भेत्ता वज्रमुष्ट्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथा विलुम्प यिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपद्रावयिता जीविताद्व्यपरोपणतो भवतीत्येवमादिकं कृत्वाऽऽहारमाहारयत्यसौ, | एतदुक्तं भवति - गलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैर्विश्रम्भे पातयित्वा भोगार्थी मोहान्धः साम्प्रतेक्षितया तस्य रिक्थवतोऽपकृत्याहारादिकां भोगक्रियां विधत्ते । इत्येवमसौ महद्भिः क्रूरैः कर्मभिः - अनुष्ठानैर्महापातकभूतैर्वा तीव्रानुभावैर्दीर्घस्थिति कैरात्मानमुपख्यापयिता भवति, तथाहि —- अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यङ्नरामररूपतयाऽऽख्यात इति ॥ तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं 'प्रतिसंधाय ' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरति, उपचर्य च विश्रम्भे पातयित्वा तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥ अथैकः कश्चित्प्रतिपथेन - अभिमुखेन चरतीति प्रातिपथिकस्तद्भावं प्रतिपद्या परस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन् प्रतिपथे स्थिता तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति । अथैकः कश्चिद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभाव' For Private And Personal Page #646 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagaldanmandir सूत्रकृताङ्गे खत्रखननख प्रतिपद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञां कृता तमेव प्रतिपद्यते, ततोऽसौ संधिं छिन्दन-खत्रं खनन् २क्रिया२श्रुतस्क- प्राणिनां (हन्ता) छेत्ता भत्ता विलुम्पयिता भवतीति, एतच्च कृखाऽऽहारमाहारयतीति, एतच्चोपलक्षणमन्यांश्व कामभोगान् स्थानाध्य० न्धे शीला-1 खतो भुङ्क्तेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसौ महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति ॥ अथैकः कश्चिदसदनुष्ठायी अधर्मपक्षेकीयावृत्तिः घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा-उरणकास्तैश्चरति ऽनुगामुक त्वाद्याः ॥३२॥ यः स औरभ्रिकः, स च तदर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भाव प्रतिपद्योरभ्रं वाऽन्यं वा त्रसं प्राणिनं खमांसपुष्टयर्थ व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् ॥ अत्रान्तरे सौकरिकपदं, तच्च स्वबुद्ध्या | व्याख्येयं, सौकरिकाः-श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चित् क्षुद्रसत्त्वो 'वागुरिकभावं लुब्धकलं 'प्रतिसंधाय' प्रतिपद्य वागुरया 'मृग' हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्यर्थ खजनाद्यर्थ वा व्यापादयति, तस्य च | हन्ता छेत्ता भेत्ता भवति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भावं प्रति संधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ॥ अथैकः || शकश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत्, हननादिकाः वा क्रियाः कुर्यात् , शेषं | सुगमम् ॥ अथैकः कश्चिद्गोपालकभावं प्रतिपद्य कस्याश्चिद्दोः कुपितः सन् तां गां 'परिविच्य पृथक् कृखा तस्या हन्ता । ॥३२॥ छेत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ॥ अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसं प्राणिनं व्यापादयेत् , तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथैकः कश्चिजघन्यकर्मकारी 'शौवनिकभावं प्रति eeeeeeeeeeeeeeeese For Private And Personal Page #647 -------------------------------------------------------------------------- ________________ Shri Mahallo vadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir पद्य' सारमेयपापर्द्धिभावं प्रतिज्ञाय तमेव श्वानं तेन वा 'परं' मृगसूकरादिकं त्रसं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथैकः कश्चिदनार्यों निर्विवेकः 'सोवणियंतियभावं'ति श्वभिश्चरति शौवनिकः अन्तोऽस्यास्तीत्यन्तिकोऽन्ते वा चरत्यान्तिकः पर्यन्तवासीत्यर्थः, शौवनिकश्चासावान्तिकश्च शौवनिकान्तिक:-क्रूरसारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा श्वभिश्चरतीति, तदसौ तद्भाव प्रतिसंधाय-दुष्टसारमेयपरिग्रहं प्रतिपद्य, मनुष्यं वा कञ्चन पथिकमभ्यागत| मन्यं वा मृगसूकरादिकं त्रसं प्राणिनं हन्ता भवति, अयं च ताच्छीलिकस्तृन् लुट्प्रत्ययो वा द्रष्टव्यः, तृचि तु साध्याहारं प्राग्वद्याख्येयं, तद्यथा-पुरुषं व्यापादयेत् तस्य च हन्ता छत्ता इत्यादि, तृन्लुट्प्रत्ययौ प्रागपि योजनीयाविति । तदेवमसौ महाक्रूरकर्मकारी महद्भिः कर्मभिरात्मानमुपख्यापयिता भवतीति ॥ उक्ताऽसदाजीवनोपायभूता वृत्तिः, इदानीं कचित्कुतश्चिनिमित्तादभ्युपगमं दर्शयति से एगइओ परिसामज्झाओ उद्वित्ता अहमेयं हणामित्तिकट्ट तित्तिरं वा वगं वा लावगं वा कवोयगं वा कविंजलं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं सस्साई झामेइ अन्नेणवि अगणिकाएणं सस्साइं झामावेइ अगणिकाएणं सस्साई झामंतंपि अन्नं समणुजाणइ इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा For Private And Personal Page #648 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailash mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः २ क्रियास्थानाध्य. नैमित्तिका | धमवृत्तिः ॥३२२॥ उधाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेति अन्नेणवि कप्पावेति कप्पंतंपि अन्नं समणुजाणइ इति से महया जाव भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा उसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेइ अन्नेणवि झामावेइ झामंतंपि अन्नं समणुजाणइ इति से महया जाव भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा कुंडलं वा मणिं वा मोत्तियं वा सयमेव अवहरइ अन्नेणवि अवहरावइ अवहरंतंपि अन्नं समणुजाणइ इति से महया जाव भव ॥ से एगइओ केणइवि आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लर्हि वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मयं वा छेयणगं वा चम्मकोसियं वा सयमेव अवहरति जाव समणुजाणइ इति से महया जाव उवक्खाइत्ता भवइ ॥ से एगइओ णो वितिगिंछइ तं०-गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं ओसहीओ झामेइ जाव अन्नपि झामंतं समणुजाणइ इति से महया जाव उवक्खाइत्ता भवति ॥ से एगइओ णो वितिगिंछइ, तं०-गाहावतीण वा गाहावइपुत्ताण का उहाण वा गोणाण वा घोडगाण वा गहभाण वा सयमेव घूराओ कप्पेइ अन्नेणवि कप्पावे ॥३२२॥ For Private And Personal Page #649 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kobatirth.org Acharya Shri Kailash a nmandir ति अन्नंपिकप्पतं समणुजाणइ ॥ से एगइओ णो वितिगिंछइ तं०-गाहावतीण वा गाहावइपुत्ताण वा उसालाओ वा जाव गद्दभसालाओ वा कंटकबोंदियाहिं पडिपेहिता सयमेव अगणिकाएणं झामेइ जाव समणुजाणइ ॥ से एगइओ णो वितिगिंछइ, तं०-गाहावतीण वा गाहावइपुत्ताण वा जाव मोत्तियं वा सयमेव अवहरइ जाव समणुजाणइ ॥ से एगइओ णो वितिगिंछह तं०-समणाण वा माहणाण वा छत्तगं वा दंडगं वा जाव चम्मच्छेदणगं वा सयमेव अवहरइ जाव समणुजाणइ इति से महया जाव उवक्खाइत्ता भवइ ॥ से एगइओ समणं वा माहणं वा दिस्सा णाणाविहेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वदित्ता भवइ, कालेणवि से अणुपविट्ठस्स असणं वा पाणं वा जाव णो दवावेत्ता भवइ, जे इमे भवन्ति वोनमंता भारकंता अलसगा वसलगा किवणगा समणगा पव्वयंति ते इणमेव जीवितं धिज्जीवितं संपडिब्रूहेंति, नाइ ते परलोगस्स अट्ठाए किंचिवि सिलीसंति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते पिद्दति ते परितप्पंति ते दुक्खणजूरणसोयणतिप्पणपिट्टणपरितिप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति, ते महया आरंभेणं ते महया समारंभेणं ते महया आरंभसमारंभेणं विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई भोगभोगाई भुंजित्तारो भवंति, तंजहा-अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले सपुत्वावरं च णं पहाए कयवलिकम्मे 09009929290822000202020 For Private And Personal Page #650 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagod सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः २ क्रियास्थानाध्य अधर्मपक्षे भोगिनः ॥३२३॥ कयकोउयमंगलपायच्छित्ते सिरसा आहाए कंठेमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्धसरीरे वग्धारियसोणिसुत्तगमल्लदामकलावे अहतवत्थपरिहिए चंदणोक्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे सवराइएणं जोइणा झियायमाणेणं महयाहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अन्भुटुंति, भणह देवाणुप्पिया ! किं करेमो ? किं आहरेमो ? किं उवणेमो? किं आचिट्ठामो ! किं भे हियं इच्छियं ? किं भे आसगस्स सयइ, तमेव पासित्ता अणारिया एवं वयंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिज्जे खलु अयं पुरिसे, अन्नेवि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिकंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अइयायरक्वे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लहबोहियाए यावि भविस्सह ॥ इच्चेयस्स ठाणस्स उट्टिया वेगे अभिगिज्झंति अणुट्ठिया वेगे अभिगिझंति अभिझंझाउरा अभिगिज्झंति, एस ठाणे अणारिए अकेवले अप्पडिपुन्ने अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असवदुक्खपहीणमग्गे एगंतमिच्छे असाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३२॥ अयं चात्र पूर्वमाद्विशेषः-पूर्वत्र वृत्तिः प्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात् , इह तु कुतश्चिनिमित्तात्साक्षाजनमध्ये ॥३२३॥ For Private And Personal Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Afedhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir Eeeeeeeeeeeeeeeeeee प्राणिव्यापादनप्रतिज्ञां विधायोद्यच्छत इति दर्शयति । अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थायैवंभूतां प्रतिज्ञां विदध्यात्-यथाऽहम् 'एनं' वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञा कृता पश्चात्तित्तिरादिकं हन्ता भेत्ता छेत्तेति ताच्छीलिकस्तुन् लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति ।। इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथञ्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धा अभिहिताः, साम्प्रत मपराधक्रुद्धान् दर्शयितुमाह-'से एगइओ' इत्यादि, अथैकः कश्चित्प्रकृत्या क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानं४ शब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात् , शब्दादानेन तावत्केनचिदाक्रुष्टो निन्दितो वां वाचा विरुध्येत, रूपादा-18 नेन तु बीभत्सं कश्चन दृष्ट्वाऽपशकुनाध्यवसायेन कुप्येत, गन्धरसादिकं खादानं मूत्रेणैव दर्शयितुमाह-अथवा खलस्य-कुथितादिविशिष्टस्य दानं खलस्य वाऽल्पधान्यादेर्दानं खलदानं तेन कुपितः, अथवा सुरायाः स्थालकं-कोशकादि तेन विवक्षितलाभाभावात् कुपितः गृहपत्यादेरेतत् कुर्यादित्याह-स्वयमेवामिकायेन-अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि 'ध्मापयेद'। दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति । साम्प्रतमन्येन प्रकारेण पापोपादानमाह-अथैकः कश्चित्केनचित्तु खलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्संबन्धिन उष्ट्रादेः स्वयमेवआत्मना परश्वादिना 'घूरीया(रा)ओत्ति जनाः खलका वा 'कल्पयति' छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजा. नीते, इत्येवमसावात्मानं पापेन कर्मणोपाख्यापयिता भवति ॥ किञ्च-अथैकः कश्चित्केनचिनिमित्तेन गृहपत्यादेः कुपितस्तत्संबन्धिनामुष्ट्रादीनां शाला-गृहाणि 'कंटकबोंदियाए'त्ति कण्टकशाखाभिः 'प्रतिविधाय' पिहिला स्थगिता स्वयमेवाग्निना 2999999909999999 For Private And Personal Page #652 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे 18|| दहेन् । शेषं पूर्ववत् ॥ अपिच-अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः संबन्धि कुण्डलादिक द्रव्यजातं खयमेवाप-18| २ क्रिया२ श्रुतस्क- हरेदवशिष्टं पूर्ववत् ॥ साम्प्रतं पाखण्डिकोपरि कोपेन यत्कुर्यात्तद्दर्शयितुमाह-अथैकः कश्चित्स्वदर्शनानुरागेण वा वादपरा स्थानाध्य. न्धे शीला- जितो वाऽन्येन वा केनचिन्निमित्तेन कुपितः सचेतत्कुर्यादित्याह-तद्यथा-श्राम्यन्तीति श्रमणास्तेषामन्येषामपि तथाभूतानां अधर्मपक्षः डीयावृत्तिः केनचिदादानेन कुपितः सन् दण्डकादिकमुपकरणजातमपहरेत् अन्येन वा हारयेदन्यं वा हरन्तं समनुजानीयात् इत्यादि पूर्व वत् ॥ एवं तावद्विरोधिनोभिहिताः, साम्प्रतमितरेऽभिधीयन्ते-अथैकः कश्चित् दृढमूढतया 'नो वितिगिंछइत्ति 'न ||३२४॥ विमर्षति' न मीमांसते, यथाऽनेन कृतेन ममामुत्रानिष्टफलं स्यात् , तथा मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, तद्भावापन्नश्च यत्किञ्चनकारितया इहपरलोकविरोधिनीः क्रियाः कुर्यात् , एतदेवोद्देशतो दर्शयति-तद्यथा-गृहपत्यादेर्निनिमित्तमेव-तत्कोपमन्तरेणैव खयमेवात्मनाऽनिकायेन-अग्निनौषधी:-शालिव्रीह्यादिकाः ध्मापयेत्-दहेत तथाऽन्येन दाहयेद्दहन्तं |च समनुजानीयादित्यादि ॥ तथेहामुत्र च दोषापर्यालोचको निस्त्रिंशतया गृहपत्यादिसंबन्धिनां क्रमेलकादीनां जलादीनव| यवांश्छिन्द्यात् ॥ तथा शालां दहेत् ॥ तथा गृहपत्यादेः संबन्धि कुण्डलमणिमौक्तिकादिकमपहरेत् ॥ तथा श्रमणब्राह्मणा दीनां दण्डादिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवालापका आदानकुपितस्य येऽभिहितास्त एव तदभावेनाभिधातव्या ॥ इति ॥ साम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयोऽभिधीयन्ते-अथैकः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनी ॥३२४॥ कतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति, एतदेव दर्शयति-'अथवे'त्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः, कचित्साधुदर्शने सति मिथ्यालोपहतह eaeeeeeeeeeeeeeee For Private And Personal Page #653 -------------------------------------------------------------------------- ________________ Shri M . Gyanmandir Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs हितवापशकुनोऽयमित्येवं मम्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावन्नया 'अप्सराया' चप्पुष्टिकायाः आस्फालयिता भवखथवा सचिरस्कारमापादयन् परुषं वचोयाव , तद्यथा-ओदनमुण्ड ! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भुकुटिं विदध्यादसत्यं वा ब्रूयात् , तथा भिक्षाकालेनापि 'से तस्य मिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽनादेनों दापयिता भवति, अपरं च दानोद्यतं निषेधयति तत्प्रत्यनीकतया, एतच्च ब्रूते-ये इमे पाषण्डिका भवन्ति त एवंभूता भवन्तीत्याह'बोण्णन्ति तृणकाष्ठहारादिकमधमकर्म तद् विद्यते येषां ते तद्वन्तः, तथा भारेण-कुटुम्बमारेण पोहलिकादिभारेण वाऽऽक्रान्ताःपराभग्नाः सुखलिप्सवोऽलसा:-क्रमागतं कुटुम्ब पालयितुमसमर्थाः ते पाषण्डव्रतमाश्रयन्ति, तथा चोक्तम्-'गृहाश्रमपरोधर्मो, न भूतो मभविष्यति । पालयन्ति नराधन्याः, क्लीवाः पापण्डमाश्रिताः॥१॥ इत्यादि, तथा 'वसलग तिवृषला-अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकाः, तथा 'कृपणा' क्लीवा अकिश्चित्कराः श्रमणा भवन्ति-प्रव्रज्यां गृह्णन्तीति॥साम्प्रतमेषामगारिकाणामस्यन्तविपर्यस्तमतीनामसवृत्तमाविर्भावयन्नाह-ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव 'जीवितं परापवादोद्घट्टनजीवितं 'धिगजीवितं कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रतिबृहन्ति, एतदेवासवृत्तजीवितं प्रशंसन्तीति भावः। ते चेहलोकप्रतिबद्धाः साधुजुगुप्साजीविनोमोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्सार्थस्य साधनम्-अनुष्ठानं 'किश्चिदपि स्वल्पमपि 'श्लिष्यन्ति' समाश्रयन्ति, केवलं ते परान् साधन वागादिभिरनुष्ठानैर्दुः खयन्ति-पीडामुत्पादयन्ति आत्मनः परेषां च, तथा तेऽज्ञानान्धास्तथा वर्षम्ति अनाधिकं शोचन्ते, परामपि शोचयन्ति-दुर्भाषितादिभिः शोकं चोत्पादयन्ति, तथा ते परान् 'जूरयन्ति' गर्हन्ति, तथा विष्यन्ति-मसाल्यावयन्त्यात्मानं पराध, वथा वे वराका अपुष्टधर्माणोऽसदधामा खतः पीब्यन्ते परांच पीडयन्ति, तथा ते पापे सूत्रकृ. ५५ For Private And Personal Page #654 -------------------------------------------------------------------------- ________________ Shri Mahan radhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥३२५ || www.kobatirth.org Acharya Shri Kailashsaganmandir न कर्मणा परितप्यन्ते अन्तर्दह्यन्तेपरांश्च परितापयन्ति । तदेवं तेऽसद्वृत्तयः सन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदा भवन्ति । एवंभूताश्च सन्तस्ते महताऽऽरम्भेण - प्राणिव्यापादनरूपेण तथा महता समारम्भेण - प्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भसमारम्भाभ्यां 'विरूपरूपैश्च' नानाप्रकारैः सावद्यानुष्ठानैः पापकर्मकृत्यैः 'उदारान्' अत्यन्तोद्भटान् समग्रसामग्री कान् मधुमद्यमांसाद्युपेतान् 'मानुष्यकान्' मनुष्यभवयोग्यान् भोगेभ्योऽप्युत्कटान् भोगभोगान् ते सावद्यानुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्शयितुमाह- 'तंज' त्यादि, तद्यथेत्युपप्रदर्शने, अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवस्त्रशयनासनादिकमपि । सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेण - पूर्वाह्न कर्तव्येनापरेण च - अपराह्नकर्तव्येन यदिवा पूर्वं यत् क्रियते स्नानादिकं | तथा परं च यत् क्रियते विलेपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम् इदमुक्तं भवति - यद्यदा प्रार्थ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह- तद्यथा - विभूत्या स्त्रातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा | कृतानि कौतुकानि - अवतारणकादीनि मङ्गलानि च सुवर्णचन्दनदध्यक्षतदूर्वासिद्धार्थ कादर्शकस्पर्शनादीनि तथा दुःस्वप्नादिप्रतिघातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितश्चासौ मालाप्रधानो मुकुट २ स तथा विद्यते यस्य स भवति कल्पितमालामुकुटी, तथा प्रतिबद्धशरीरो- दृढावयवकायो युवेत्यर्थः, तथा 'वग्घारियं'ति प्रलम्बितं श्रोणीसूत्रं - कटिसूत्रं मल्लदामकलापश्च येन स तथा तदेवमसौ शिरसिस्नातः नानाविधविलेपनावलिप्तश्च कण्ठेकृतमालस्तथाऽपरयथोक्त भूषणभूषितः सन्महत्याम् - उच्चायां 'महालियाए 'त्ति विस्तीर्णायां कूटागारशालायां तथा 'महतिमहालये' विस्तीर्णे 'सिंहासने' भद्रासने समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'संपरिवृतो' वेष्टितः, तथा 'महता' बृहत्तरेण प्रहतनाट्यगीतवादित्र For Private And Personal २ क्रियास्थानाध्य० अधार्मिक पक्षः ॥३२५॥ Page #655 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Syanmandir तत्र्यादिरखेणोदारान्मानुष्यकान् भोगभोगान्भुञ्जानो 'विहरति ' प्रविचरति विजृम्भतीत्यर्थः ॥ तस्य च कचित्प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो यावच्चत्वारः पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते, ते च किं कुर्वाणाः १ एतद्वक्ष्यमाणमूचुः, तद्यथा-भण - आज्ञापय खामिन् ! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगमं यावद्धृदयेप्सितमिति, तथा किं च 'ते' युष्माकम् ' आस्यकस्य' मुखस्य 'खदते' खादु प्रतिभाति ?, यदिवा यदेवास्य - भवदीयास्यस्य स्रवति - निर्गच्छति तदेव वयं कुर्म इति । तथा 'तमेवेत्यादि, तमेव राजानं तथा क्रीडमानं दृष्ट्वा अन्येऽनार्या एवं वदन्ति, तद्यथादेव: खल्वयं पुरुषः, तथा 'देवस्नातको' देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं दृष्ट्वा 'आर्या' विवेकिनः सदाचारवन्त एवं ब्रुवते, तद्यथा - अभिक्रान्त क्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यर्थः, तथा धूयते| रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्भूतं - कर्म, औणादिको नक्प्रत्ययः, अतीव-प्रभूतं धूतम् - अष्टप्रकारं कर्म यस्य सोऽतिघृतः, तथाऽतीवात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशि गमनशीलो दक्षिणगामुकः, इदमुक्तं भवति - यो हि क्रूरकर्मकारी साधुनिन्दापरारायणस्तद्दाननिषेधकः स दक्षिणगामुको भवति - दाक्षिणात्येषु नरकतिर्घग्मनुष्यामरेषु उत्पद्यते, तादृग्भूतश्चायमतो दक्षिणगामुक इत्युक्तं, इदमेवाह - 'नेरइए' इत्यादि, नरकेषु भवो नारकः, कृष्णः पक्षोऽस्यास्तीति कृष्णपाक्षिकः, तथा आगामिनि काले नरकादुद्वृत्तो दुर्लभबोधिकश्वायं बाहुल्येन भविष्यति, इदमुक्तं भवति - दिक्षु मध्ये दक्षिणा दिग् अशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्येन्द्रियानुकूलवर्तिनः परलोकनिस्पृहमतेः साधु| प्रद्वेषिणो दानान्तरायविधायिनो दिगादिकमशस्तं दर्शितम्, अन्यदपि यदशस्तं तिर्यग्गत्यादिकमबोधिलाभादिकं च तद्योजनीय For Private And Personal Page #656 -------------------------------------------------------------------------- ________________ Shri Mahadl a dhana Kendra www.kobatirth.org Acharya Shri Kailashsao 15 amander सूत्रकृताङ्गेश मस्येति । एतद्विपरीतस तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य परलोकभीरोः साधुप्रशंसावतः सदनुष्ठानरतस्यादक्षिणगामुकलं । | २ क्रिया२ श्रुतस्क- सुदेवखं शुक्लपाक्षिकवं तथा समानुपखायातस्य सुलभबोधिखमित्येवमादिकं सद्धर्मानुष्ठायिनः सर्व भवतीति ॥ साम्प्रतमुपसं | स्थानाध्य न्धे शीला- जिघृक्षुराह-इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य शृङ्गारमूलस्य सांसारिकस्य परित्यागबुया एके केचन विपर्यस्तमतयः अधार्मिककीयावृत्तिः पाषण्डिकोत्थानेनोत्थिताः परमार्थमजानाना 'अभिगिझंतित्ति आभिमुख्येन 'लुभ्यन्ते' लोभवशगा भवन्तीत्यर्थः। तथा ॥३२६॥ एके केचन साम्प्रतक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एव सन्तः 'अभिझंझत्ति झञ्झा-तृष्णा तदातुराः सन्तोऽर्थेष्व त्यर्थ लुभ्यन्ते, यत एवमतोऽदः स्थानमनार्यानुष्ठानपरखादनार्य महापुरुषानुचीण न भवति, तथा न विद्यते केवलमस्मिन्नित्यके8वलम्-अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णखादपरिपूर्ण सद्गुणविरहात्तुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकं न नैयायिकमनै यायिकम्-असन्यायवृत्तिकमित्यर्थः, तथा 'रगे लगे संवरणे' शोभनं लगनं-संवरणं इन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्लगखं न विद्यते सल्लगखमसिन्नित्यसल्लगलम् इन्द्रियासंवरणरूपमित्यर्थः, यदिवा शल्यवच्छल्यं-मायानुष्ठानमकार्य तद्गायतिकथयतीति, तच्छल्यगं यत्परिज्ञानं तन्नात्रेत्यशल्यगखमिति, तथा न विद्यते सिद्धेः-मोक्षस्य विशिष्ट स्थानोपलक्षितस्य मार्गो यसिंस्तदसिद्धिमार्ग, तथा न विद्यते मुक्तेः-अशेषकर्मप्रच्युतिलक्षणाया मार्गः सम्यग्दर्शनज्ञानचारित्रात्मको यसिंस्तदमुक्तिमार्ग, तथा न विद्यते परिनिवृतेः-परिनिर्वाणस्यात्मस्वास्थ्यापत्तिरूपस्य मार्गः-पन्था यसिन् स्थाने तदपरिनिर्वाणमार्ग, तथा न विद्यते | IQ॥३२६॥ सर्वदुःखाना-शारीरमानसानां प्रक्षयमार्गः सदुपदेशात्मको यस्मिंस्तदसर्वदुःखप्रक्षीणमार्ग, कुत एवंभूतं तत्स्थानमित्याशङ्कयाह'एगते'त्यादि, एकान्तेनैव तत्स्थानं यतो मिथ्याभूतं-मिथ्याखोपहतबुद्धीनां यतस्तद्भवत्यत एवासाधु असद्वृत्तखात्, न ह्ययं स For Private And Personal Page #657 -------------------------------------------------------------------------- ________________ Shri Mahathir Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagl yanmandir त्पुरुषसेवितः पन्था येन विषयान्धाः प्रवर्तन्त इति । तदयं प्रथमस्य स्थानस्याधर्मपाक्षिकस्य पापोपादानभूतस्य विभङ्गो-विभा| गो विशेषः स्वरूपमितियावत् ॥ ५७ ॥ साम्प्रतं द्वितीयं धर्मोपादानभूतं पक्षमाश्रित्याह अहावरे दोचस्स हाणस्स धम्मपक्खस्स विभंगे एवमाहिजइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तंजहा-आयरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाइं भवंति, एसो आलावगो जहा पोंडरीए तहा णेतबो, तेणेव अभिलावेण जाव सबोवसंता सबत्ताए परिनिबुडेत्तिबेमि ॥ एस ठाणे आरिए केवले जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साह, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३३ ॥ 'अथे' त्यधर्मपाक्षिकस्थानादनन्तरमयमपरो द्वितीयस्य स्थानस्य 'धर्मपाक्षिकस्य' पुण्योपादानभूतस्य 'विभङ्गो' विभागः। स्वरूपं समाधीयते-सम्यगाख्यायते, तद्यथा-प्राचीनं प्रतीचीनमुदीचीनं दक्षिणं वा दिग्विभागमाश्रित्य 'सन्ति' विद्यन्ते एके केचन कल्याणपरम्पराभाजः 'पुरुषा' मनुष्याः, ते च वक्ष्यमाणखभावा भवन्ति, 'तद्यथे'त्ययमुपप्रदर्शनार्थः, आर्या एके केच-|| नार्यदेशोत्पन्नाः, तथाऽनार्याः शकयवनशबरबर्बरादय इत्यायेवं यथा पौण्डरीकाध्ययने तथेहापि सर्व निरवयवं भणितव्यम् यावत्ते 'एवं पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृता इत्यहमेवं ब्रवीमि ॥% eeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #658 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir वीयावृत्तिः ॥ सूत्रकृताङ्गे तदेवमेतत्स्थानं 'कैवलिकं' प्रतिपूर्ण नैयायिकमित्यादि प्राग्वद्विपर्ययेण नेयं यावद्वितीयस्य स्थानस्य धार्मिकस्यैषः 'विभङ्गो विभागः २क्रिया२शतकाखरूपमाख्यातमिति ॥ साम्प्रतं धर्माधर्मयुक्तं तृतीय स्थानमाश्रित्याह स्थानाध्य. न्धे शीला- अहावरे तच्चस्स हाणस्स मिस्सगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरणिया आवसहिया गाम- मिश्रपक्षश्च णियंतिया कण्हुईरहस्सिता जाव ते तओ विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमूत्ताए पञ्चायंति, एस- धर्मपक्षः ठाणे अणारिए अकेवले जाव असम्बदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मि॥३२७॥ स्सगस्स विभंगे एवमाहिए ॥ सूत्रं ३४ ॥ अथापरस्तृतीयस्य स्थानस्य मिश्रकाख्यस्य 'विभङ्गो विभागः खरूपमाख्यायते । अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्पेह भूयिष्ठखादधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति-यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारां प्राणातिपातादिनिवृत्तिं विदधति तथाप्याशयाशुद्धखादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशवृष्टिवद्विवक्षितार्थासाधकखान्निरर्थकतामापद्यते, ततो मिथ्याखानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति । एतदेव दर्शयितुमाह-'जे इमे भवंती'त्यादि, ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः-कन्दमूलफलाशिनस्तापसादयो ये चावसथिकाः-आवसथो-गृहं तेन चर-18 न्तीत्यावसथिकाः-गृहिणः, ते च कुतश्चित् पापस्थानानिवृत्ता अपि प्रबलमिथ्याखोपहतबुद्धयः, ते यद्यप्युपवासादिना महता | ॥३२७॥ कायक्लेशेन देवगतयः केचन भवन्ति तथापि ते आसुरीयेषु स्थानेषु किल्विषिकेघृत्पद्यन्त इत्यादि सर्व पूर्वोक्तं भणनीयं यावत्ततयुता मनुष्यभवं प्रत्यायाता एलमूकलेन तमोऽधतया जायन्ते । तदेवमेतत्स्थानमनार्यमकेवलम्-असंपूर्णमनैयायिकमित्यादि याव 22000000000 00000 For Private And Personal Page #659 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsak Fyanmandir 15| देकान्त मिथ्याभतं सर्वथैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं 'विभङ्गो' विभागः खरूपमाख्यातमिति ॥ उक्तान्यधर्मधर्ममिश्रस्थानानि, साम्प्रतं तदाश्रिताः स्थानिनोभिधीयन्ते यदिवा प्राक्तनमेवान्येन प्रकारेण विशेषिततरमुच्यते-तत्राद्यमधार्मिकस्थानकमाश्रित्याह__ अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा ४ संगतिया मणस्सा भवंति-गिहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया(ण्णा) अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मप(वि)लोई अधम्मपलज्जणा अधम्मसीलसमुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरंति ॥हण छिंद भिंद विगत्तगा लोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उकुंचणवंचणमायाणियडिकूडकवडसाइसंपओगबहुला दुस्सीला दुवया दुप्पडियाणंदा असाहू सवाओ पाणाइवायाओ अप्पडिविरया जावजीवाए जाव सबाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए सवाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सवाओ पहाणुम्मदणवण्णगगंधविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविरया जावजीवाए सवाओ सगडरहजाणजुग्गगिल्लिथिल्लिसियासंदमाणियासयणासणजाणवाहणभोगभोयणपवित्थरविहीओ अप्पडिविरया जावज्जीवाए सवाओ कयविक्कयमासद्धमा सरूवगसंववहाराओ अप्पडिविरया जावज्जीवाए सबाओहिरण्णसुवण्णधणधण्णमणिमोत्तियसंखसिलप्पवालाओ अप्पडिविरया जावज्जीवाए सबाओ कूडतुलकूडमाणाओ अप्पडिविरया जावजीवाए सवाओ For Private And Personal Page #660 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः २ क्रियास्थानाध्य० अधर्मपक्षवन्तः ॥३२८॥ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए सवाओ करणकारावणाओ अप्पडिविरया जावज्जीवाए सवाओपयणपयावणाओ अप्पडिविरया जावजीवाए सवाओ कुट्टणपिट्टणतज्जणताडणवहबंधपरिकिलेसाओ अप्पडिविरया जावज्जीवाए, जे आवण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा जे अणारिएहिं कजंति ततो अप्पडिविरया जावज्जीवाए, से जहाणामए केइ पुरिसे कलममसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगपलिमंथगमादिएहिं अयंते कूरे मिच्छादंड पउंजंति, एवमेव तहप्पगारे पुरिसजाए तित्तिरवगलावगकवोतकविंजलमियमहिसवराहगाहगोहकुम्मसिरिसिवमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति, जाविय से बाहिरिया परिसा भवइ, तंजहा-दासे इ वा पेसेइ वा भयए इ वा भाइल्ले इ वा कम्मकरए इवा भोगपुरिसे इ वा तेसिपि य णं अन्नयरंसि वा अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं निवत्तेइ, तंजहा-इमं दंडेह इमं मुंडेह इमं तजेह इमं तालेह इमं अदुयबंधणं करेह इमं नियलबंधणं करेह इमं हड्डिबंधणं करेह इमं चारगबंधणं करेह इमं नियलजुयलसंकोधियमोडियं करेह इमं हत्थछिन्नयं करेह इमं पायछिन्नयं करेह इमं कन्नछिण्णयं करेह इमं नक्कओहसीसमुहछिन्नयं करेह वेयगछहियं अंगछहियं पक्खाफोडियं करेह इमं णयणुप्पाडियं करेह इमं दसणुप्पाडियं वसणुप्पाडियं जिन्भुप्पाडियं ओलंबियं करेह घसियं करेह घोलियं करेह सूलाइयं करेह मूलाभिन्नयं करेह खारवत्तियं करेह वज्झवत्तियं करेह सीहपुच्छियगं करेह वसभपुच्छियगं करेह दवग्गिदड्डयंगं कागणिमंसखावियंगं eeseeeeeeeeeeees ॥३२॥ For Private And Personal Page #661 -------------------------------------------------------------------------- ________________ Shri MaharaAradhana Kendra www.kobatirth.org Acharya Shri Kailashsaganmandir भत्तपाणनिरुद्धगं इमं जावज्जीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह ॥ जावि य से अभितरिया परिसा भवइ, तंजहा - माया इ वा पिया इ वा भाया इ वा भगिणी इ वा भज्जा इ वा पुताइ वा धूता इ वा सुण्हा इ वा, तेसिंपि य णं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंड णिवत्ते, सीओदगवियडंसि उच्छोलित्ता भवइ जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि, ते दुक्खंति सोय॑ति जूर॑ति तिप्यंति पिदृंति परितप्पंति ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरित पणवहवंधणपरिकिलेसाओ अपडिविरया भवंति ॥ एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाई चपंचमाई छद्दसमाई वा अप्पतरो वा भुज्जतरो वा कालं भुंजित्तु भोग भोगाई . पविसुइत्ता वेरायतणाई संचिणित्ता बहूई पावाई कम्माई उस्सन्नाई संभारकडेण कम्मणा से जहाणामए अयगोले इ वा सेलगोले इ वा उद्गंसि पक्खित्ते समाणे उद्गतलमइवइन्ता अहे धरणितलपइट्ठाणे भवइ, एवमेव तह पगारे पुरिसजाते वज्जबहुले धूतबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले णि बहुले साइबहुले असबहुले उस्सन्नतसपाणघाती कालमासे कालं किच्चा धरणितलमइवइत्ता अहे रगतलपट्टाणे भवइ ॥ सूत्रं ३५ ॥ अथापरोऽन्यः प्रथमस्य स्थानस्याधर्मपाक्षिकस्य 'विभङ्गो' विभागः स्वरूपं व्याख्यायते - 'इह खलु' इत्यादि, सुगमं यावन्म - |नुष्या एवंस्वभावा भवन्तीति । एते च प्रायो गृहस्था एव भवन्तीत्याह - 'महेच्छा' इत्यादि, महती - राज्यविभवपरिवारादिका For Private And Personal Page #662 -------------------------------------------------------------------------- ________________ Shri Mahava radhana Kendra www.kobatirth.org Acharya Shri Kailashsagal lanmandir स्थानाध्यक अधर्मपक्ष वन्त: 18 सर्वातिशायिनी इच्छा-अन्तःकरणप्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भो-वाहनोष्ट्रमण्डलिकागत्रीप्रवाहकृषिषण्डपोषणादिको २ श्रुतस्क- येषां ते महारम्भाः, ये चैवंभूतास्ते महापरिग्रहाः-धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः कचिदप्यनिवृत्ताः, अत ता, अत न्धे शीला- || एवाधर्मेण चरन्तीत्याधर्मिकाः, तथा अधर्मिष्ठा निस्त्रिंशकर्मकारिखादधर्मबहुलाः, ततश्चाधर्मे कर्तव्ये अनुज्ञा-अनुमोदनं येषां। कीयावृत्तिः ते भवन्त्यधर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं शीलं येषां ॥३२९॥ ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रस्य स्थाने लकारोत्र K कृत इति, तथाऽधर्मशीला अधर्मखभावाः तथाऽधर्मात्मकः समुदाचारो-यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिकेन कर्मणा वृत्तिः-वर्तनं 'कल्पयन्त:' कुर्वाणा 'विहरन्तीति कालमतिवाहयन्ति ॥ पापानुष्ठानमेव लेशतो दर्शयितुमाह-हण छिन्द भिन्दे'त्यादि स्वत एव हननादिकाः क्रिया: कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द्धि कर्णादिकं मिन्द्रि शूलादिना, विकर्तकाः-प्राणिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा-निस्त्रिंशाः क्षुद्राः क्षुद्रकर्मकारिखात् तथा 'साहसिका'। असमीक्षितकारिणः, तथा उत्कुश्चनवश्चनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगो-गाय तेन बहुला:-तत्प्रचुरास्ते तथा, तत्रोचं कुश्चनं-शूलाधारोपणार्थमुत्कुश्चनं वश्चनं-प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया-वचनबुद्धिःप्रायो वणिजामिव निकृतिस्तु बकवृत्या कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवचनार्थ गलकर्तकानामिवावस्थानं, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना नटेनेवापरापरवेषपरावृत्त्याऽऽचार्योपा ॥३२९॥ For Private And Personal Page #663 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailashsaga n mandir ध्यायसंघाटकात्मार्थ चखारो मोदका अवाप्ताः, कूटं तु-काषापणतुलाप्रस्थादेः परवञ्चनार्थ न्यूनाधिककरणम्, एतैरुत्कुश्चनादिभिः । सहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येण-कस्तूरिकादिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तगहुला:-तत्प्रधाना इत्यर्थः, उक्तं च-"सो होई सातिजोगो दवं जं छादियण्णदवेसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ ॥१॥" एते चोत्कुञ्चनादयो मायापर्याया इन्द्रशक्रादिवत् कथञ्चित्क्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीला:|चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुमेया दारुणखभावा इत्यर्थः, तथा दुष्टानि व्रतानि येषां ते तथा यथा मांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्त्वोपघातेन मांसप्रदानम् , अन्यदपि नक्तभोजनादिकं तेषां दुष्टव्रतमिति, तथाऽन्यमिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धा जन्मान्तरविधिद्वारेण सनिदानमेव व्रतं गृह्णन्ति, तथा दुःखेन प्रत्यानन्यन्ते दुष्प्रत्यानन्याः, इदमुक्तं भवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारेप्सुना गर्वाध्माता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्युपकारे प्रत्युपकारभीरवो नैवानन्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा चोक्तम्-“प्रतिकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम् । दोषमुत्पाद्य गच्छन्ति, मद्नामिव वायसाः॥१॥" यत एवमतोऽसाधवस्ते पापकर्मकारिखात् , तथा 'यावज्जीवं' यावत्प्राणधारणेन सर्वसाप्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणघातादेरविरता इति सर्वग्रहणं, एवं सर्वसादपि कूटसाक्ष्यादेरपतिविरता इति, तथा सर्वस्मात्स्त्रीबालादेः परद्रव्यापहरणादविरताः, तथा सर्वस्मात्परस्त्रीगमनामैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोषकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालोमेभ्यो विरताः, तथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्य१ स भवति सातियोगो द्रव्यं यच्छादयित्वाऽन्यद्रव्यैः दोषगुणांश्च वचनैरर्थविसंवादनं करोति ॥१॥ For Private And Personal Page #664 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagt) tanmandir च वर्णकग्रहण/8/२ किया माणियत्ति शिवकाशयानं 'गिलिविधेः परिकररूपा सूत्रकृताङ्गे । परपरिवादारतिरतिमायामृषावाइमिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्यो यावज्जीवं येअतिविरता भवन्तीति । तथा सर्वसात्स्वा- २ क्रिया२ श्रुतस्क- बोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामानान्मोहजनितादप्रतिविरता यावजीवयेति, इह च वर्णकग्रहणेन स्थानाध्य० न्धे शीला- वर्णविशेषापादकं लोध्रादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकात्प्रतिविस्तरविधेः परिकररूपात्परिग्रहादप्रतिविरताः, अधपक्षकीयावृत्तिः इह च शकटरचादिकमेव थानं शकटरथयानं, युग्यं-पुरुषोक्षिप्तमाकाशयानं 'गिल्लित्ति पुरुषद्वयोत्क्षिप्ता झोल्लिका 'थिल्लित्ति वन्तः ॥३३०॥ बेपसराद्वयविनिर्मिनो बानविशेषः तथा 'संदमाणिय'त्ति शिविकाविशेष एव, तदेवमन्यसादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरताः, तथा सर्वतः-सर्वसात्क्रयविक्रयाभ्यां करणभूताभ्यां यो माषकाधमाषकरूपकार्षापणादिभिः पण्यविनिमयात्मकः संम्यवहारस्तमादविरता यावज्जीवयेति, तथा सर्वसाद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेयत्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टनतर्जनताडनवधबन्धादिना यः परिक्लेशःप्राणिनां तस्मादविरताः, साम्प्रतमुपसंहरति-ये चान्ये तथाप्रकाराः परपीडाका-| | रिणः सावद्याः कर्मसमारम्भा अबोधिकाः-बोद्धभावकारिणः तथा परमाणपरितापनकरा-गोग्राहबन्दिग्रहग्रामघातात्मका येऽना-1 मैंः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावञ्जीवयेति ॥ पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह-'तद्यथेत्युपत्रदर्शनार्थो नामशब्दः संभावनायां, संभाव्यते असिन्विचित्रे संसारे केचनैर्वभूताः पुरुषाः ये कलमममूरतिलमुद्गादिषु पच-15॥३३०॥ | नपाचनादिकया क्रियया स्वपरार्थमयता-अप्रयत्नवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, मिथ्यैव-अनपराधिष्वेव दोषमा-IS रोप्य दण्डो मिथ्यादण्डतं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोपघातनिरतास्तित्तिरवर्तकला deseeeeeeeee For Private And Personal Page #665 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain, Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaguri farmandir वकादिषु जीवनप्रियेषु प्राणिष्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति । तेषां च क्रूरधियां "यथा राजा तथा प्रजा" इति प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह-'जावि य से' इत्यादि, याऽपि च तेषां बाह्या पर्षद्भवति, तद्यथा-'दास' खदासीसुतः 'प्रेष्यः प्रेषणयोग्यो भृत्यदेश्यो 'भृतको वेतनेनोदकाद्यानयनविधायी तथा 'भागिको यः षष्ठांशादिलाभेन कृष्यादौ व्याप्रियते 'कर्मकर: प्रतीतः तथा नायकाश्रितः कश्चिद्भोगपरः, तदेवं ते दासादयोऽन्यस लघावप्यपराधे | गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । स च नायकस्तेषां दासादीनां बाह्यपर्षद्भूतानामन्यतरसिंस्तथा लघावप्यपराधे-शब्दाश्र| वणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुङ्क्ते, तद्यथा-इमं दासं प्रेष्यादिकं वा सर्वखापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदि| ममन्यतरेणाशुभेन कुत्सितमारेण व्यापादयत यूयम् ॥ याऽपिच क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति, तद्यथा-मातापित्रादिका, मित्रदोषप्रत्ययिकक्रियास्थानवद् नेयं यावदहितोऽयममिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी परस्मिन्नपि लोके, तदेवं ते | मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति, तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति-शोक| यन्तीत्येवं ते प्राणिनां बहुप्रकारपीडोत्पादकाः यावद्वधवन्धपरिक्लेशादप्रतिविरता भवन्ति ॥ ते च विषयासक्ततया एत कुर्वन्तीत्येतद्दर्शयितुमाह-एवमेव पूर्वोक्तखभावा एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासाविकर्तनादिना दण्डपातनखभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु-मदनकामविषयभूतासु कामेषु च-शब्दादिषु इच्छाकामेषु मूच्छिता 16|| गृद्धा प्रथिता अध्युपपनाः, एते च शक्रपुरन्दरादिवत्पर्यायाः कश्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, ते च भोगासक्ता व्यपगतपर-1 लोकाध्यवसाया यावद्वर्षाणि चतुःपञ्च षट् सप्त वा दश वाऽल्पतरं वा कालं प्रभूततरं वा कालं भुक्खा भोगभोगान् इन्द्रियानुकू सूत्रकृ.५५ For Private And Personal Page #666 -------------------------------------------------------------------------- ________________ Shri Mahari dan pradhana Kendra www.kobatirth.org Acharya Shri Kailashsage Granmandir सूत्रकृताङ्गे 18 लान् मधुमद्यमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो 'वैरायतनानि वैरानुबन्धान अनुप्रसूय-उत्पाद्य २ क्रिया२ श्रुतस्कविधाय तथा 'संचयित्वा' संचिन्त्योपचित्य 'बहूनि प्रभूततकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषु यातना | स्थानाध्य. न्धे शीलास्थानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च अधर्मपक्षकीयावृत्तिः वन्तः संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादितबहुवचनरूपयेति संबन्धः । अस्मि॥३३॥ नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह-'से जहाणामए' इत्यादि, तद्यथा नामायोगोलक:-अयस्पिण्डः 'शिलागोलको वृत्ताश्मश-12 | कलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य-अतिलङ्घयाधो धरणीतलप्रतिष्ठानो भवति । अधुना दार्शन्तिकमाह-'एवमेवे'त्यादि, यथाऽसावयोगोलको वृत्तखाच्छीघ्रमेवाधो यात्येवमेव तथाप्रकारः पुरुषजातः, तमेव लेशतो दर्शयति-वज्रवदनं गुरुखात्कर्म तद्भहुल:-तत्प्रचुरो बध्यमानककर्मगुरुरित्यर्थः तथा धृयत इति धृतं-प्रारबद्धं कर्म तत्प्रचुरः, पुनः सामान्येनाहपङ्कयतीति पत-पापं तद्बहुलः, तथा तदेव कारणतो दर्शयितुमाह-'वैरबहुलो बैरानुबन्धप्रचुरः, तथा 'अपत्तियंति मनसो दुष्प्रणिधानं तत्प्रधानः, तथा दम्भो-मायया परवञ्चनं तदुत्कटः, तथा निकृतिः-माया वेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः, तथा 'सातिबहुल' इति सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्वहुल:-तत्करणप्रचुरः, तथा | अयश:-अश्लाघा असद्वृत्ततया निन्दा, यानि यानि परापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु करचरणच्छेदनादिषु ॥३३॥ अयशोभाग्भवतीति, स एवंभूतः पुरुषः'कालमासे खायुषः क्षये कालं कृखा पृथिव्याः-रत्नप्रभादिकायास्तलम् 'अतिवत्ये' योजनसहस्रपरिमाणमतिलश्च नरकतलप्रतिष्ठानोऽसौ भवति ॥ नरकस्वरूपनिरूपणायाह For Private And Personal Page #667 -------------------------------------------------------------------------- ________________ Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेदवसामसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुन्भिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरएसु वेयणाओ॥णो चेव णरएसु नेरइया णिहायंति वा पयलायंति वा सुई वा रतिं वा धिति वा मतिं वा उवलभंते, ते णं तत्थ उज्जलं विउलं पगाढं कड्डयं कक्कसं चंडं दुक्खं दुग्गं तिचं दुरहियासं णेरड्या वेयणं पचणुभवमाणा विहरंति ॥ सूत्रं ३६॥ णमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः-मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णानाश्रित्योक्तं, तेषामेव प्रचुरखात् , आवलिकाप्रविष्टास्तु वृत्तव्यस्रचतुरस्रसंस्थाना एव भवन्ति, | तथा नित्यमेवान्धतमसं येषु ते नित्यान्धतमसाः, कचित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथो येषां ते तथा । पुनरप्यनिष्टापादनार्थ तेषामेव विशेषणान्याह-'मेदवसे'त्यादि, दुष्कृतकर्मकारिणां ते नरकास्तदुःखोत्पादनायैवंभूता भवन्ति, तद्यथा-मेदवसामांसरुधिरपूयादीनां पटलानि-सङ्घास्तैलिप्तानि-पिच्छिलीकृतान्यनुलेपनतलानि-अनुलेपनप्रधानानि तलानि येषां ते तथा, अशुचयो विष्ठाऽमृक्क्लेदप्रधानखाद् अत एव विश्राः कुथितमांसादिकल्पकर्दमावलिप्तखात् , एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि असह्यगन्धाः, तथा कृष्णाग्निवर्णाभा रूपतः स्पर्शतस्तु कर्कश:-कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा, किंबहुना ?, अतीव दुःखेनाधिसद्यन्ते, किमि peeeeeeeeeeeeeeeeeesesecess For Private And Personal Page #668 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org elo Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३३२॥ ति ?, यतस्ते नरकाः पञ्चानामपीन्द्रियार्थानामशोभनखादशुभाः, तत्र च सत्त्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च वज्रप्रचुरा-2 २क्रिया| णां तीव्रा अतिदुःसहवेदनाः शारीराः प्रादुर्भवन्ति, तया च वेदनयाभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं स्थानाध्य० निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीपन्निद्रामवाप्नुवन्ति, न ह्येवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, अधर्मपक्षे | तामुज्ज्वलां तीव्रानुभावनोत्कटामित्यादि विशेषणविशिष्टां यावद्वेदयन्ति-अनुभवन्तीति ॥ अयं तावदयोगोलकपाषाणदृष्टान्तः नरकस्व. शीघ्रमधोनिमजनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह दुर्लभवोसे जहाणामए रुक्खे सिया पवयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमं जओ दुग्गं धिता च तओ पवडति, एवामेव तहप्पगारे पुरिसजाए गन्भातो गम्भं जम्मातो जम्मं माराओ मारं णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ, एस ठाणे अणारिए अकेवले जाव असवदुक्खपहीणमग्गे एगंतमिच्छे असाह पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३७॥ तद्यथा नाम कश्चिद्वृक्षः पर्वताने जातो मूले छिन्नः शीघ्रं यथा निम्ने पतति, एवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितः शीघ्र-18 | मेव नरके पतति, ततोऽप्युद्वृत्तो गर्भाद्गर्भमवश्यं याति न तस्य किंचित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिप-18|| ॥३३२॥ चिर्भवतीति । साम्प्रतमुपसंहरति—'एस ठाणे' इत्यादि, तदेतत्स्थानमनार्य पापानुष्ठानपरखाद्यावदेकान्तमिथ्यारूपमसाधु । तदेवं || प्रथमस्याधर्मपाक्षिकस्य स्थानस्य 'विभङ्गो विभागः स्वरूपमेष व्याख्यातः॥ For Private And Personal Page #669 -------------------------------------------------------------------------- ________________ Shri Ma n Aradhana Kendra www.kobatirth.org r anmandir Acharya Shri Kailasaf अहावरे दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाइणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा सुसाहू सवतो पाणातिवायाओ पडिविरया जावजीवाए जाव जे यावन्ने तहप्पगारा सावजा अबोहिया कम्मंता परपाणपरियावणकरा कजंति ततो विपडिविरता जावजीवाए ॥ से जहाणामए अणगारा भगवंतो ईरियासमिया भासासमिया एसणासमिया आयाणभंडमत्तणिक्खेवणासमिया उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिया [मणसमिया वयसमिया कायसमिया मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिदिया गुत्तबंभयारी अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिणिव्वुडा अणासवा अग्गंथा छिन्नसोया निरुवलेवा कंसपाइ व मुक्कतोया संखो इव णिरंजणा जीव इव अपडिहयगती गगणतलंपिव निरालंबणा वाउरिव अपडिबद्धा सारदसलिलं व सुद्धहियया पुक्खरपत्तं व निरुवलेवा कुम्मो इव गुत्तिदिया विहग इव विप्पमुक्का खग्गिविसाणं व एगजाया भारंडपक्खीव अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जातत्थामा सीहो इव दुद्धरिसा मंदरो इव अप्पकंपा सागरो इव गंभीरा चंदो इव सोमलेसा सूरो इव दित्ततेया जच्चकंचणगं व जातरूवा वसुंधरा इव सबफासविसहा सुहयहयासणो विव तेयसा जलंता ॥ णत्थि णं तेसिं भगवंताणं कत्थवि पडिबंधे भवइ, से पडिबंधे चउविहे पण्णत्ते, तंजहा-अंडए इ वा पोयए इ वा उग्गहे इ वा पग्गहे For Private And Personal Page #670 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eeRE सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः २क्रिया| स्थानाध्य धर्मपक्षवन्त: ॥३३३॥ इ वा जन्नं जन्नं दिसं इच्छंति तन्नं तन्नं दिसं अपडिबद्धा सुइभूया लहुभूया अप्परगंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ तेसिं णं भगवंताणं इमा एतारुवा जायामायावित्ती होत्था, तंजहाचउत्थे भत्ते छठे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए तिमासिए चाउम्मासिए पंचमासिए छम्मासिए अदुत्तरं च णं उक्खित्तचरया णिक्खित्तचरया उक्खित्तणिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा संसट्टचरगा असंसट्टचरगा तज्जातसंसट्टचरगा दिट्ठलाभिया अदिट्टलाभिया पुट्ठलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अन्नायचरगा उवनिहिया संखादत्तिया परिमितपिंडवाइया सुद्धेसणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी आयंबिलिया पुरिमड्डिया निविगइया अमजमंसासिणो णो णियामरसभोई ठाणाइया पडिमाठाणाइया उक्कडआसणिया णेसजिया वीरासणिया दंडायतिया लगंडसाइणो अप्पाउडा अगत्तया अकंडया अणिगृहा] (एवं जहोववाइए) धुतकेसमंसुरोमनहा सबगायपडिकम्मविप्पमुक्का चिट्ठति ॥ तेणं एतेणं विहारेण विहरमाणा बहइं वासाई सामन्नपरियागं पाउणंति २ बहुबहु आबाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहाई भत्ताई पच्चक्खन्ति पञ्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदिति अणसणाए छेदित्ता जस्सट्टाए कीरति नग्गभावे मुंडभावे अण्हाणभावे अदंतवणगे अछत्तए अणोवाहणए भूमिसेजा फलगसेज्जा कट्ठसजा केसलोए बंभचेरवासे परघरपवेसे लद्धा ॥३३३॥ For Private And Personal Page #671 -------------------------------------------------------------------------- ________________ Shri Mare Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa S anmandir वलद्धे माणावमाणणाओ हीलणाओ निंदणाओ खिंसणाओ गरहणाओ तजणाओ तालणाओ उच्चावया गामकंटगा बावीसं परीसहोवसग्गा अहियासिजति तमढें आराहंति, तमढ़े आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अणंतं अणुत्तरं निवाघातं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणं समुप्पाडेति, समुप्पाडित्ता ततो पच्छा सिझंति बुझंति मुचंति परिणिवायंति सबदुक्खाणं अंतं करेंति ॥ एगच्चाए पुण एगे भयंतारो भवंति, अवरे पुण पुवकम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएसुदेवत्ताए उववत्तारो भवंति, तंजहा-महडिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसुते णं तत्थ देवा भवंति महड्डिया महज्जुतिया जाव महामुक्खा हारविराइयवच्छा कडगतुडियर्थभियभुया अंगयकुंडलमट्टगंडयलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं स्वेणं दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघाएणं दिवेणं संठाणणं दिवाए इड्डीए दिवाए जुत्तीए दिवाए पभाए दिवाए छायाए दिवाए अचाए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सबदुक्खपहीणमग्गे एगंतसम्मे सुसाहू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३८॥ For Private And Personal Page #672 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashag a nmandir सूत्रकृताङ्गे अथापरस्य द्वितीयस्य स्थानस्य 'विभङ्गो' विभागः खरूपम् ‘एवं' वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा-'इह खलु क्रिया२ श्रुतस्क- | इत्यादि, प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति' विद्यन्ते, ते चैवंभूता भवन्तीति, तद्यथा-न विद्यते सावध आरम्भो स्थानाध्य० न्धे शीला- | येषां ते तथा, तथा 'अपरिग्रहा' निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति, तथा धर्मपक्षवकीयावृत्तिः |सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति । तथा ये चान्ये तथाप्रकारा: ॥३३४॥ सावद्या आरम्भा यावदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति ॥ पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह-तद्यथा नाम केचनोत्तमसंहननधृतिबलोपेता अनगारा भगवन्तो भवन्तीति, ते पञ्चभिः समितिभिः समिताः 'एव'मित्युपप्रदर्शने औपपातिकमाचाराङ्गसंबन्धि प्रथममुपाङ्गं तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः। यावद्भूतम्-अपनीतं केशश्मथुलोमनखादिकं यैस्ते तथा, सर्वगात्रपरिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठन्तीति ॥ ते चोग्रविहारिणः प्रव्रज्यापर्यायमनुपाल्य, अवाधारूपे रोगातङ्के समुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किंबहुनोक्तेन यत्कृ| तेऽयमयोगोलकवन्निराखादः करवालधारामार्गवदुरध्यवसायः श्रमणभावोऽनुपाल्यते तमर्थ-सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य | अव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमाप्नवन्ति, केवलज्ञानावाप्लेरूवं सर्वदःख विमोक्षलक्षणं मोक्षमवाप्नुवन्तीति । एके पुनरेI| कयाया-एकेन शरीरेणैकसाता भवात्सिद्धिगतिं गन्तारो भवन्ति, अपरे पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं ||६|| ॥३३४॥ कला अन्यतमेषु वैमानिकेषु देवेपत्पद्यन्ते तत्रेन्द्रसामानिकत्रायविंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, नग्रन्था०१००००] वाभियोगिककिल्यिषिकादिष्विति । एतदेवाह-'तंजहे त्यादि, तद्यथा महादिषु देवलोकेपूत्पद्यन्ते । देवास्खे For Private And Personal Page #673 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashg a nmanse वंभूता भवन्तीति दर्शयति-'ते णं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादिगुणोपेता भवन्तीत्या-S दिकः सामान्यगुणवर्णकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थ दिव्यरूपादिप्रतिपादनं चिकीर्षुराह-'दिवेणं रूवेण मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिव्यया द्रव्यलेश्ययोपपेता दशापि दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः' अलंकुर्वन्तो 'गत्या' देवलोकरूपया कल्याणाः-शोभना गत्या वा-शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति, तथाऽऽगामिनि काले भद्रकाः शोभ-11 |नमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्वितीत्येतद्वितीयस्य | स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः॥ अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्ति कप्पेमाणा विहरंति सुसीला सुव्वया सुपडियाणंदा साह एगच्चाओ पाणाइवायाओ पडिविरता जावजीवाए एगचाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावजा अयोहिया कम्मंता परपाणपरितावणकरा कज्वति ततोवि एगचाओ अप्पडिविरया ॥ से जहाणामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्वपुण्णपावा आसवसंवरवेयणाणिज्जराकिरियाहिगरणबंधमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधश्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा For Private And Personal Page #674 -------------------------------------------------------------------------- ________________ Shri Ma www.kobatirth.org सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः a nmandir २ क्रियास्थानाध्य मिश्रे धर्मपक्षे श्रावकव० ॥३३५॥ Aradhana Kendra Acharya Siri Kailashsag इणमेव निग्गंथे पावयणे णिस्संकिया णिकंखिया निवितिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो ! निग्गंथे पावयणे अढे अयं परमटे सेसे अणढे उसियफलिहा अवंगुयदुवारा अचियत्तंतेउरपरघरपवेसा चाउद्दसट्टमुहिठ्ठपुण्णिमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसज्जेणं पीठफलगसेज्जासंथारएणं पडिलाभेमाणा बहहिं सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति ॥ ते णं एयारवेणं विहारेणं विहरमाणा बहइं वासाइंसमणोवासगपरियागं पाउणंति पाउणित्ता आवाहंसि उप्पन्नसि वा अणुप्पन्नंसि वा बहई भत्ताई पच्चक्खायंति बहई भत्ताई पच्चक्खाएत्ता बहई भत्ताई अणसणाए छेदेन्ति बहाइं भत्ताई अणसणाए छेइत्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवताए उववत्तारो भवंति, तंजहा-महडिएसु महज्जुइएसु जाव महासुक्खेसु सेसं तहेव जाव एस ठाणे आयरिए जाव एगंतसम्म साह । तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवं आहिए ॥ अविरई पडुच्च बाले आहिज्जइ, विरइं पडुच्च पंडिए आहिजइ, विरयाविरइं पडुच्च बालपंडिए आहिजइ, तत्थ णं जा सा सवतो अविरई एस ठाणे आरंभट्ठाणे अणारिए जाब असबदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सवतो विरई एस ठाणे अणारंभट्ठाणे आरिए जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहू, तत्थ ॥३३५॥ For Private And Personal Page #675 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashs y anmandir णं जा सा सवओ विरयाविरई एस ठाणे आरंभणोआरंभट्ठाणे एस ठाणे आरिए जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहू ॥ सूत्रं ३९॥ अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते-एतच्च यद्यपि मिश्रखाद्धर्माधर्माभ्यामुपपेतं तथापि धर्मभूयिष्ठखाद्धार्मिकपक्ष एवावतरति, तद्यथा-बहुपु गुणेषु मध्यपतितो दोषो नात्मानं लभते, कलङ्क इव चन्द्रिकायाः, तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुपयितुमलम् , एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा-अल्पा-स्तोका परिग्रहारम्भेष्विच्छा-अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवो भवन्तीति । तथैकस्मात्-स्थूलात्संकल्पकृतात् प्रतिनिवृत्ता एकसाच सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि व्रतानि संयोज्यानीति । | एतस्मादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह-'जे यावण्णे' इत्यादि, ये चान्ये सावद्या नरकादिगमनहेतवः कर्मसमार-1%8 म्भास्तेभ्य एकस्माद्यत्रपीडननिलाञ्छनकृषीवलादेनिवृत्ता एकसाच्च क्रयविक्रयादेरनिवृत्ता इति ॥ तांश्च विशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थ श्रमणानुपासते-सेवन्त इति श्रमणोपासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजीवखभावाः तथोपलब्धपुण्यपापाः । इह च प्रायः सूत्रादर्शषु नानाविधानि सूत्राणि दृश्यन्ते न च टीकासंवाद्यकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यासाभिर्विवरणं क्रियते इत्येतदवगम्य सूत्रविसंवाददर्शनाचित्तव्यामोहो न विधेय इति । ते श्रावकाः परिज्ञातवन्धमोक्षस्वरूपाः सन्तो न धर्माच्याव्यन्ते मेरुरिव निष्प्रकम्पा दृढमाईते दर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिप Haorae20029292020823929 For Private And Personal Page #676 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥३३६॥ www.kobatirth.org Acharya Shri Kailashsaganmandir त्यर्थं दृष्टान्तभूतं कथानकं, तच्चेदं तद्यथा - राजगृहे नगरे कथिदेकः परिव्राट् विद्यामत्रौषधिलब्धसामर्थ्यः परिवसति, स च | विद्यादिवलेन पत्तने पर्यटन् यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं यथा देव ! प्रत्यहं पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलमास्ते, तदेवं (देव ! ) क्रियतां प्रसादस्तद| न्वेषणेनेति । राज्ञाऽभिहितं - गच्छत यूयं विश्रब्धा भवत अवश्यमहं तं दुरात्मानं लप्स्ये किंच - यदि पञ्चषैरहोभिर्न लभे चौरं वि|मर्शयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वह्नौ, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः राज्ञा च सवि| शेषं नियुक्ता आरक्षकाः । आत्मनाऽप्येका की खङ्गखेटकसमेतोऽन्वेष्टुमारब्धः, न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेषयता | पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृह्णन् रात्रौ स्वतो निर्गतेनोपलब्धः स परिव्राट्, तत्पृष्ठगामिना नगरोद्यानवृक्ष कोटर प्र| वेशेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पितं यद्यस्य सत्कमङ्गनाजनोऽपीति । तत्र चैका सीमन्तिनी अत्यन्तमौष| धिभिर्भाविता नेच्छत्यात्मीयमपि भर्तारं ततस्तद्विद्भिरभिहितं यथाऽस्याः परिव्राट्सत्कान्यस्थीनि दुग्धेन सह संघृष्य यदि दीयन्ते तदेयं तदाग्रहं मुञ्चति, ततस्तत्स्वजनैरेवमेव कृतं यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा तथा तत्स्नेहानुबन्धोऽपैति, | सर्वास्थिपाने चापगतः प्रेमानुबन्धः, तदनु रक्ता निजे भर्तरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परिव्राजा नेच्छत्यपरम् एवं | श्रावकजनोऽपि नितरां भावितात्मा मौनीन्द्रशासने न शक्यते अन्यथाकर्तुम्, अत्यन्तं सम्यक्त्वौषधेन वासितत्वादिति । पुनरपि | श्रावकान् विशिनष्टि - 'जाव उसियफलिहा' इत्यादि, उच्छ्रितानि स्फटिकानीव स्फटिकानि - अन्तःकरणानि येषां ते तथा, एत| दुक्तं भवति – मौनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उद्घाटितगृहद्वारास्तिष्ठन्ति For Private And Personal २ क्रियास्थानाध्य० मिश्र धर्म पक्षे श्राव कव ० ॥३३६॥ Page #677 -------------------------------------------------------------------------- ________________ Shri Ma Janmandir r adhana Kendra www.kobatirth.org Acharya Shri Kailasha अचियत्तः-अनभिमतोऽन्तःपुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा, अनवरतं श्रमणानुयुक्तविहारिणो निम्रन्थान् प्रासुकेनैषणीयेनाशनादिना तथा पीठफलकशय्यासंस्तारकादिना च प्रतिलाभयंतः तथा बहुनि वर्षाणि शीलवतगुणव्रतप्रत्याख्यानपौषधोपवासैरात्मानं भावयन्तस्तिष्ठन्ति ॥ तदेवं ते परमश्रावकाः प्रभूतकालमणुव्रतगुणव्रतशिक्षाव्रतानुष्ठायिनः साधूनामौषधवस्त्रपात्रादिनोपकारिणः सन्तो यथोक्तं यथाशक्ति सदनुष्ठानं विधायोत्पन्ने वा कारणेऽनुत्पन्ने वा भक्तं प्रत्याख्या| यालोचितप्रतिक्रान्ताः समाधिप्राप्ताः सन्तः कालमासे कालं कृखान्यतरेषु देवेघृत्पद्यन्त इति । एतानि चाभिगतजीवाजीवादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि, तद्यथा-यसाद भिगतजीवाजीवास्तसादुपलब्धपुण्यपापाः, यस्मादपलब्धपुण्यपापास्तसादुच्छ्रितमनसः, एवमुत्तरत्रापि एकैकं पदं त्यजद्भिरेकैकं चोत्तरं गृह्णद्भिर्वाच्यं, ते च परेण पृष्टा अपृष्टा वा एतदृचुः, तद्यथाअयमेव मौनीन्द्रोक्तो मार्गः सदर्थः शेषस्वनर्थो, यस्मादेवं प्रतिपद्यन्ते तस्मात्ते समुच्छ्रितमनसः सन्तः साधुधर्म श्रावकधर्म च प्रकाशयन्तो विशेषेणैकादशोपासकप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषु पौषधोपवासादौ साधून प्रासुकेन प्रतिलाभयन्ति, पाश्चात्ये च काले संलिखितकायाः संस्तारकश्रमणभावं प्रतिपद्य भक्तं प्रत्याख्यायायुषः क्षये देवेघृत्पद्यन्ते । ततोऽपि च्युताः सुमानुषभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसु वा भवेषु सिध्यन्तीति । तदेतत्स्थानं कल्याणपरम्परया सुखविपा| कमितिकवायमिति । अयं विभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याख्यात इति ॥ उक्ता धार्मिकाः, अधार्मिकास्तदुभयरू| पाश्चाभिहिताः, साम्प्रतमेतदेव स्थानत्रिकमुपसंहारद्वारेण संक्षेपतो विभणिषुराह-येयमविरतिः-असंयमरूपा सम्यक्त्वाभावामिथ्यादृष्टे व्यतो विरतिरप्यविरतिरेव तां प्रतीत्य-आश्रित्य बालवद्वाल:-अज्ञः सदसद्विवेकविकलखात् इत्येवम् 'आधीयते' सत्रक.५७ For Private And Personal Page #678 -------------------------------------------------------------------------- ________________ Shri Maha l ladhana Kendra www.kcbatirth.org Acharya Shri Kailashag G a nmandit सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३३७॥ seeeeeer व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च 'प्रतीत्य आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायते वा, २ क्रियातथा विरताविरतिं चाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति (विरताविरति) विरत्याश्रेयण (बाल) बाल- स्थानाध्य० पाण्डित्यपाण्डित्यापत्तिरित्याशङ्याह-'तत्थ ण' मित्यादि, 'तत्र' पूर्वोक्तेषु स्थानेषु येयं 'सर्वात्मना' सर्वस्मात् 'अविरतिः'। विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यत एवमत एतदनार्य स्थानं निः-18 शकतया यत्किञ्चनकारिखाद्यावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः सम्यक्सपूर्विका सावद्यारम्भानिवृत्तिः सा स्थगितद्वारखात् पापानुपादानरूपेति, एतदेवाह-तदेतत्स्थानम् अनारम्भस्थानं सावद्यानुष्ठानरहितखा| संयमस्थानं, तथा चैतत्स्थानमार्यस्थानम्-आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य तथा सर्वदुःखप्रक्षीणमार्गः-अशेषकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह-'साधु रिति, साधुभूतानुष्ठानात्साधुरिति । तत्र च येयं (विरता) विरतिरभिधीयते सैषा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपस्थानम् , एतदपि कथञ्चिदायमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्यग्भूतः साधुचेति । तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितः पक्षत्रयसमाश्रयणेन ॥ साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मसमाश्रयणेनानयोरन्तर्वर्ती भवतीति दर्शयतिएवमेव समणुगम्ममाणा इमेहिं चेव दोहिं ठाणेहिं समोअरंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते ॥३३७॥ चेव अणुवसंते चेव, तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाई तिन्नि तेवट्ठाई पावादयसयाई भवंतीति मक्खायाई (यं), तंजहा-किरियावाईणं अकिरियावाईणं अन्ना 2920200092eos20002020 For Private And Personal Page #679 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaranmandir णियवाईणं वेणइयवाईणं, तेऽवि परिनिवाणमाहंसु, तेऽवि मोक्खमाहंसु तेऽवि लवंति, सावगा ! तेऽवि लवंति सावइत्तारो ॥ सूत्रम् ४० ॥ 'एवमेव' संक्षेपेण 'सम्यगनुगम्यमाना' व्याख्यायमानाः सम्यगनुगृह्यमाणाः 'अनयोरेव ' धर्माधर्मस्थानयोरनुपतन्ति । किमिति ?, यतो यदुपशान्तस्थानं तद्धर्मपक्षस्थानमनुपशान्तस्थानमधर्मपक्षस्थानमिति । तत्र च यदधर्मपाक्षिकं प्रथमं स्थानं तत्रामूनि त्रीणि त्रिपश्यधिकानि प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचार्यैरिति । एतानि च सामान्येन दर्शयितुमाह| 'तंज' त्यादि, तद्यथेत्युपदर्शनार्थः क्रियां - ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनत्वेन वदितुं शीलं येषां ते क्रियावादिनः, ते च दीक्षात एव मोक्षं वदन्तीत्येवमादयो द्रष्टव्या इति तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनलेन वदितुं शीलं | येषां ते तथा तेषामिति, अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषां तथा विनय एव परलोकसाधने प्रधानं कारणं येषां ते तथा तेषामिति । अत्र च सर्वत्र पष्ठीबहुवचनेनेदमाह, तद्यथा - क्रियावादिनामशीत्युत्तरं शतं अक्रि| यावादिनां चतुरशीतिरज्ञानिकानां सप्तषष्टिर्वैनयिकानां द्वात्रिंशदिति । तत्र च सर्वेऽप्येते मौलास्तच्छिष्याश्च प्रवदनशीलत्वात्प्रावा| दुकाः, तेषां च भेदसंख्यापरिज्ञानोपाय आचार एवाभिहित इति नेह प्रतन्यते । ते सर्वेऽप्यार्हता इव परिनिर्वाणम् - अशेषद्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शस्वभावमनुपचरित परमार्थस्थानं ब्रह्मपदाख्यमनाधात्मकं परमानन्दसुखखरूपमाहुः उक्तवन्तः, तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुपाधिकं कार्यमेव निर्वाणाख्यमुक्तम्, अनेन तु तदेव कारणोपाधिकमित्ययं विशेषः । तत्र येषामप्यात्मा नास्ति ज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसार निबन्धनभूताया विच्छे For Private And Personal sebewese Page #680 -------------------------------------------------------------------------- ________________ Shri Mahavir Abdhana Kendra www.kobatirth.org Acharya Shri Kailashsagars mandir ॥२ क्रियास्थानाध्या सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३३८॥ दान्मोक्षभावाविरोधः, तेषां चोपादानक्षयादनागतानुत्पत्तेः संततिच्छेद एव मोक्षः, प्रदीपस्येव तैलवयंभावे निर्वाणमिति, तथा चाहु:-"न तस्य किश्चिद्भवति, न भवत्येव केवल मिति । एतच्च तेषां महामोहविजृम्भितं, यतः-"कर्म चास्ति फलं चास्ति, कर्ता नैवास्ति कर्मणाम् । संसारमोक्षवादिलमहो ध्यान्थ्यविजृम्भितम् ॥१॥" इति । येषां चात्माऽस्ति सांख्यादीनां तेषां प्रकतिविकारवियोगो मोक्षः, क्षेत्रज्ञस्य पञ्चविंशतितत्त्वपरिज्ञानादेव विद्यमानः प्रधानविकारविमोचनं मोक्ष इति, तेषामप्येकान्तनित्यवादितया मोक्षाभावः । एवमन्येऽपि नैयायिकवैशेषिकादयः संसाराभावमिच्छन्तोऽपि न मुच्यन्ते, सम्यग्दर्शनादिकस्योपायस्याभावाद , इत्यभ्यूह्याह-यदि न तेषां मोक्षः कथं ते लोकस्योपास्या भवन्तीत्याशङ्कयाह-'तेऽपि तीथिका'लपन्ति' बुवते, मोक्ष प्रति धर्मदेशनां विदधति, शृण्वन्तीति श्रावकाः हे श्रावका! एवं गृहीत यूयं यथाऽहं देशयामि, तथा तेपि धर्मश्रावयितारः सन्त एवं 'लपन्ति' भाषन्ते यथाऽनेनोपायेन स्वर्गमोक्षावाप्तिरिति तद्वचनं मिथ्यात्वोपहतबुद्धयोवितथमेव गृह्णन्ति, कूटपण्यदायिनां विपर्यस्तमतय इवेति । तदेवमादितीर्थिकास्तच्छिष्याश्च पारम्पर्येण मिथ्यादर्शनानुभावात्परान्प्रतारयन्ति, तेऽपि च तेषां प्रतीयन्ति, आह-कथमेते प्रावादुका मिथ्यावादिनो भवन्तीति? , अत्रोच्यते, यतस्तेऽप्यहिंसां प्रतिपादयन्ति न च तां प्रधानमोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति, कथम् ?, सांख्यानां तावज्ज्ञानादेव धर्मो न तेषामहिंसा प्राधान्येन व्यवस्थिता, किं तु पश्च यमा | इत्यादिको विशेष इति । तथा शाक्यानामपि दश कुशला धर्मपथा अहिंसापि तत्रोक्ता, न तु सैव गरीयसी धर्मसाधनखेन तैरा- श्रिता । वैशेषिकाणामपि अभिसेचनोपवासब्रह्मचर्यगुरुकुलवासप्रस्थादानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टाः' तेषु चाभिषेचनादिषु १ ज्ञानसंतानस्य क्षणपरम्परकस्य वा २ ज्ञानं सन्तानान्त्यभागरूपं ३ हेतुत्वापेक्षया तृतीया, हेतुत्वं च मोक्षस्य तदविनाभावित्वात् ४ प्रस्थान० प्रस्थादन० saeeeeeeeeeeeeeeeeeee ॥३३॥ For Private And Personal Page #681 -------------------------------------------------------------------------- ________________ Shri Manuel Aradhana Kendra www.kobatrth.org Acharya Shri Kailashsag a nmandar | पर्यालोच्यमानेषु हिंसैव संपद्यते । वैदिकानां च हिंसैव गरीयसी धर्मसाधनं, यज्ञोपदेशात् , तस्य च तयाऽविनाभावादित्यभिप्रायः, उक्तं च-"ध्रुवः प्राणिवधो यज्ञे०" ।। तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहिंसां न प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाहते सवे पावाउया आदिकरा धम्माणं णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणाई णाणारंभा णाणाज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सवे एगओ चिट्ठति ॥ पुरिसे य सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासएणं गहाय ते सव्वे पावाउए आइगरे धम्माणं णाणापन्ने जाव णाणाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावाउया ! आइगरा धम्माणं णाणापन्ना जाव णाणाअज्झवसाणसंजुत्ता! इमं ताव तुन्भे सागणियाणं इंगालाणं पाई बहुपडिपुन्नं गहाय मुहुत्तयं मुहुत्तगं पाणिणा धरेह, णो बहुसंडासगं संसारियं कुज्जा णो बहुअग्गिथंभणियं कुज्जा णो बहु साहम्मियवेयावडियं कुजा णो बहुपरधम्मियवेयावडियं कुज्जा उजुया णियागपडिवन्ना अमायं कुचमाणा पाणिं पसारेह, इति वुच्चा से पुरिसे तेसिं पावायाणं तं सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासएणं गहाय पाणिंसु णिसिरति, तए णं ते पावादुया आइगरा धम्माणं णाणापन्ना जाव णाणाझवसाणसंजुत्ता पाणिं पडिसाहरंति, तए णं से पुरिसे ते सत्वे पावाउए आदिगरे धम्माणं जाव णाणाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावाया ! आइगरा धम्माणं णाणापन्ना जाव णाणाझवसाणसंजुत्ता ! कम्हा णं तुम्भे For Private And Personal Page #682 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir २क्रियास्थानाध्यक सूत्रकृताङ्गे २श्रुतस्कन्धेशीलावीयावृत्तिः ॥३३९॥ eededeeseseeeeeeeeees पाणिं पडिसाहरह ?, पाणिं नो डहिज्जा, दड्डे किं भविस्सइ ?, दुक्खं दुक्खंति मन्नमाणा पडिसाहरह, एस तुला एस पमाणे एस समोसरणे, पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे, तत्थ णं जे ते समणा माहणा एवमातिक्खंति जाव परुति-सवे पाणा जाव सवे सत्ता हंतवा अजावेयत्वा परिघेतवा परितावेयवा किलामेतवा उद्दवेतवा, ते आगंतुछेयाए ते आगंतुर्भयाए जाव ते आगंतुजाइजरामरणजोणिजम्मणसंसारपुणब्भवगम्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते बरणं दंडणाणं बहणं मुंडणाणं तजणाणं तालणाणं अंदुबंधणाणं जाव घोलणाणं माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जापुत्तधूतसुण्हामरणाणं दारिदाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुक्खदोम्मणस्साणं आभागिणो भविस्संति, अणादियं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं भुज्जो भुजो अणुपरियटिस्संति, ते णो सिझिस्संति णो बुझिस्संति जाव णो सबदुक्खाणं अंतं करिस्संति, एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे ॥ तत्थ णं जे ते समणा माहणा एवमाइक्खंति जाव परुवेंति-सवे पाणा सवे भूया सवे जीवा सवे सत्ता ण हंतवा ण अज्जावेयवा ण परिघेतवा ण उद्दवेयवा ते णो आगंतुछेयाए ते णो आगंतुभेयाए जाव जाइजरामरणजोणिजम्मणसंसारपुणब्भवगब्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते णो बहणं दंडणाणं जाव णो बहणं मुंडणाणं जाव बहणं दुक्खदोम्मणस्साणं णो भागिणो भविस्संति, अणादियं च णं अणवयग्गं *aaa098880090020 ॥३३९॥ For Private And Personal Page #683 -------------------------------------------------------------------------- ________________ Mosh Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir दीहमद्धं चाउरंतसंसारकतारं भुजो भुजो णो अणुपरियटिस्संति, ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति ॥ (सूत्रं ४१)॥ प्रवदनशीलाः प्रावादुकाः 'सर्वेऽपि ते' त्रिषष्ट्युत्तरत्रिशतपरिमाणा अपि आदिकरा यथास्त्रं धर्माणां, येऽपि च तच्छिष्यास्तेऽपि सर्वे नाना-भिन्ना प्रज्ञा-ज्ञानं येषां ते नानाप्रज्ञाः, आदिकरा इत्यनेनेदमाह-स्वरुचिविरचितास्ते न खनादिप्रवाहायाताः, ननु |चाहतानामपि आदिलविशेषणमस्त्येव, सत्यमस्ति, किंतु अनादिहेतुपरम्परेत्यनादित्वमेव, तेषां च सर्वज्ञप्रणीतागमानाश्रयणानि|बन्धनाभावः तदभावाच्च भिन्न परिज्ञानम् , अत एव नानाछन्दाः, छन्द:-अभिप्रायः, भिन्नाभिप्राया इत्यर्थः, तथाहि-उत्पादव्ययध्रौव्यात्मके वस्तुनि सांख्यैरकान्तेनाविर्भावतिरोभावाश्रयणादन्वयिनमेव पदार्थ सत्यखेनाश्रित्य नित्यपक्षं (ते) समाश्रिताः, तथा शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सदृशापरापरोत्पत्तिविप्रलब्धानां भवतीत्येतत्पक्षसमाश्रयणादनित्यपक्षं समाश्रिता इति । तथा नैयायिकवैशेषिकाः केपाश्चिदाकाशपरमाण्वात्मादीनामेकान्तेन नित्यख| मेव कार्यद्रव्याणां च घटपटादीनामेकान्तेनानित्यवमेवाश्रिताः । एवमनया दिशाऽन्येऽपि मीमांसकतापसादयोऽभ्यूह्या इति । तथा ते तीथिका नाना शीलं येषां ते तथा, शीलं-व्रतविशेषः, स च भिन्नस्तेषामनुभवसिद्ध एव । तथा नाना दृष्टिः-दर्शनं | येषां ते तथा, तथा नाना रुचिर्येषां ते नानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तिर्येषां ते तथा, इदमुक्तं | भवति-अहिंसात्र प्रधानं धर्माङ्ग, सा च तेषां नानाभिप्रायखादविकलखेन न व्यवस्थिता । तस्या एव सूत्रकारः प्राधान्यं दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति, तेषां For Private And Personal Page #684 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsage danmandir २ क्रियास्थानाध्य. सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३४० चैवं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवित्यर्थ ज्वलतामगाराणां प्रतिपूर्णा पात्रीम-अयोमयं भाजनमयोमयेनैव संदंशकेन गृहीला तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः! पूर्वोक्तविशेषणविशिष्टा इदमङ्गारभृतं भाजनमेकैकं मुहूर्त प्रत्येकं विभृत यूयं, न चेदं (ह) संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः नापि च साधर्मिकान्यधार्मिकाणामग्निदाहोपशमादिनोपकारं कुयुरिति, 'ऋजवो मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुयुः, ततोऽसौ पुरुषः तद्भाजनं पाणौ समर्पयति, तेऽपि च दाहशङ्कया हस्तं सङ्कोचयेयुरिति, ततोऽसौ तानुवाच-किमिति पाणिं प्रतिसंहरत यूयं ?, एवमभिहितास्ते ऊचुः-दाहभयादिति, एतदुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदम्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः । पाणिना दग्धेनापि किं भवतां भविष्यतीति ?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेवं सति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् 'आत्मतुलया' आत्मौपम्येन यथा मम नाभिमतं दुःखमित्येवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स| पश्यति । तदेतत् समवसरणं स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः 'एवं वक्ष्यमाणमाचक्षते परेषामात्मदाढ्योत्पादनायैवं भाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति | | व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म 'प्ररूपयन्ति' व्याचक्षते, तद्यथा-'सर्वे प्राणा' इत्यादि, यावद्धन्तव्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादौ रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादयः प्राणिनामुपतापकारिणी भाषां भाषन्ते (ते) आगामिनि ॥३४॥ For Private And Personal Page #685 -------------------------------------------------------------------------- ________________ Aradhana Kendra www.kobatirth.org Acharya Shri Kilas Gyanmanai कालेऽनेको बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावद्यभाषिणो भविष्यति काले जातिजरामरणानि बहूनि प्राप्नुवन्ति । योन्यां जन्म योनिजन्म तदनेकशो गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपश्चान्तर्गतास्तेजोवायुपूच्चैर्गोत्रोद्वलनेन कलङ्कलीभावभाजो भवन्ति बहुशो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां शारीराणां दुःखानामात्मानं भाजनं कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिर्दुःखदौर्मनस्यानामाभागिनो भविष्यन्तीति । किंबहुनोक्तेन ?, उपसंहारव्याजेन गुरुतरमनर्थसंबन्धं दर्शयितुमाह-'अणादियं' इत्यादि, नास्यादि| रस्तीत्यनादिः-संसारः, तदनेनेदमुक्तं भवति यत्कैश्चिदभिहितं यथाऽयमण्डकादिक्रमेणोत्पादित इत्येतदपास्तं, न विद्यतेऽवद|| ग्रं-पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः, तदनेनेदमुक्तं भवति-यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेषसागरजलप्लावनं द्वादशा|दित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्व मिथ्येति, 'दीर्घ' मित्यनन्तपुद्गलपरावर्तरूपकालावस्थानं, तथा चत्वारोऽन्ता-गतयो यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एव कान्तारः संसारकान्तारो, निर्जलः सभयत्राणरहितोऽरण्यप्रदेशः कान्तार इति । तदेवंभूतं 'भूयो भूयः' पौनःपुन्येनानुपरिवर्तिष्यन्ते-अरहट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति, अत एवाह-यतस्ते | प्राणिनां हन्तारः, कुत एतदिति चेत्सावद्योपदेशाद् , एतदपि कथमिति चेदन्ततः औद्देशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमित्यतस्ते कुप्रावचनिका नैव सेत्स्यन्ति-नैव ते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावाप्या भोत्स्यन्ते, अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धेरकैवल्यावाप्तेश्च कारणमाह, तथा परिनिवृतिः परिनिर्वाणं-आनन्दसुखावाप्तिस्तां ते नैव प्राप्स्यन्ते, अनेनापि सुखातिशयाभावः प्रदर्शितो भवतीति, तथा नैते शारीरमानसानां For Private And Personal Page #686 -------------------------------------------------------------------------- ________________ Shri Mahav 1. Radhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir SE सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३४॥ दुःखानामात्यन्तिकमन्तं करिष्यन्तीत्यनेनाप्यपातिशयाभावः प्रदर्शितो भवति । 'एषा तुला' तदेतदुपमानं यथा सावद्यानुष्ठा-६२ क्रियानपरायणाः सावद्यभाषिणश्च कुप्रावचनिका न सिध्यन्त्येवं स्वयथ्या अप्यौदेशिकादिपरिभोगिनो न सिध्यन्तीति । तदेतत्प्रमाणं- स्थानाध्यक प्रत्यक्षानुमानादिकं, तथाहि-प्रत्यक्षेणैव जीवपीडाकारी चौरादिर्बन्धनान्न मुच्यते, एवमन्येऽपीति, अनुमानादिकमप्यायोज्यं । तथा तदेतत्समवसरणम्-आगमविचाररूपमिति, प्रत्येकं च प्रतिप्राणि प्रतिप्रावादुकमेतत्तुलादिकं द्रष्टव्यमिति ॥ ये पुनर्विदिततत्त्वा आत्मौपम्येन-आत्मतुलया सर्वजीवेष्वहिंसां कुर्वाणा एवमाचक्षते, तद्यथा-सर्वेऽपि जीवा दुःखद्विषः सुखलिप्सवस्ते | न हन्तव्या इत्यादि । तदेवं पूर्वोक्तं दण्डनादिकं सप्रतिषेधं भणनीयं यावत्संसारकान्तारमचिरेणैव ते व्यतिक्रमिष्यन्तीति ।। भणितानि क्रियास्थानानि, साम्प्रतमुपसंजिघृक्षरेतदेव पूर्वोक्तं समासेन विभणिषुराहइच्चेतेहिं बारसहिं किरियाठाणेहिं वट्टमाणा जीवा णो सिझिसु णो वुद्धिंसु णो मुचिंसु णो परिणिवाइंसु जाव णो सबदुक्खाणं अंतं करेंसु वा णो करेंति वा णो करिस्संति वा ॥ एयंसि चेव तेरसमे किरियाठाणे वद्यमाणा जीवा सिद्धिंसु बुद्धिंसु मुचिंसु परिणिवाइंसु जाव सबदुक्खाणं अंतं करेंसु वा करंति वा करिस्संति वा । एवं से भिक्खु आयट्ठी आयहिते आयगुत्ते आयजोगे आयपरक्कमे आयरक्खिए आयाणुकंपए आयनिफेडए आयाणमेव पडिसाहरेन्जासि त्तिबेमि ॥ (सूत्रं ४२)॥ इति बीयसुयक्खंधस्स किरि ॥३४॥ याठाणं नाम बीयमज्झयणं समत्तं ॥ १ पगमा० क्वचित् क्वचिंच नाप्यायाति २ आत्यन्तिकदुःखनाशाभाव इति । eeeeeeeeeeeeeeeeeee For Private And Personal Page #687 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs y anmandir इत्येतेष द्वादशसु क्रियास्थानेष्वधर्मपक्षोऽनुपशमरूपः समवतायते, अत एतेषु वर्तमाना जीवा नातीते काले सिद्धा न वर्तमाने | सिध्यन्ति न भविष्यति सेत्स्यन्ति, तथा न बुबुधिरे न बुध्यन्ते न च भोत्स्यन्ते, तथा न मुमुचुन मुश्चन्ति न च मोक्ष्यन्ते, तथा न निवृता न निर्वान्ति न च निर्वास्यन्ति, तथा न दुःखानामन्तं ययुर्न पुनर्यान्ति न च यास्यन्तीति ॥ साम्प्रतं त्रयोदशं क्रियास्थानं धर्मपक्षाश्रितं दर्शयितुमाह-एतस्मिंस्त्रयोदशे क्रियास्थाने वर्तमाना जीवाः सिद्धाः सिध्यन्ति सेत्स्यन्तीति यावत्सर्वदःखानामन्तं करिष्यन्तीति स्थितं । तदेवं स भिक्षुर्यः पौण्डरीकाध्ययने भिहितोद्वादशक्रियास्थानवर्जकः अधर्मपक्षानुपशमपरित्यागी धर्मपक्षे स्थित उपशान्त आत्मना आत्मनो वार्थः आत्मार्थः स विद्यते यस्य स तथा, यो ह्यन्यमपायेभ्यो रक्षति स आत्मार्थ्यात्मवानित्युच्यते. अहिताचाराश्च चौरादयो नात्मवन्तोऽयं खात्महित ऐहिकामुष्मिकापायभीरुखात्, तथाऽऽत्मा गुप्तो यस्य स तथा, एतदुक्तं भवति-खयमेवासौ संयमानुष्ठाने पराक्रमते, तथाऽऽत्मयोगी आत्मनो योगः-कुशलमनःप्रवृत्तिरूप आत्मयोगः स यस्सास्ति स तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मा पापेभ्यो दुगतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तखादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं । विधत्त इति, तथाऽऽत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकानिःसारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रियास्थानेभ्यः प्रतिसंहरेत् , यदिवोपदेशः-आत्मानं सर्वापायेभ्यः प्रतिसंहियात सर्वानर्थेभ्यो निवर्तयेदित्येतसिन्महापुरुषे संभाव्यत इति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत । नयाः पूर्ववद्याख्येयाः । समाप्त क्रियास्थानाख्यं द्वितीयमध्ययनमिति ॥ १ कर्तरिप्रयोगे आद्यद्वये कर्मण इत्यध्याहारः। For Private And Personal Page #688 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ३ आहारपरिज्ञा. सूत्रकृताङ्गे अथ द्वितीयश्रुतस्कन्धे तृतीयाध्ययनप्रारम्भः ॥ २ श्रुतस्कन्धे शीलाकीयावृत्तिः द्वितीयाध्ययनानन्तरं तृतीयमारभ्यते, अस्य चायमभिसंबन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्य क्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, स च मुमुक्षुणोद्देशकादिदोषरहितो ॥३४२॥ ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन संबन्धेनाहारपरिज्ञाध्ययनमायातम् , अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, || तत्रेदमध्ययनं पूर्वानुपूया तृतीयं पश्चानुपूर्त्या पश्चममनानुपूव्यों खनियतमिति, अर्थाधिकारः पुनरत्राहारः शुद्धाशुद्धभेदेन | निरूप्यते । निक्षेपस्त्रिविधः ओघादिः, तत्रौषनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु आहारपरिक्षेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारःनामंठवणादविए खेत्ते भावे य होति बोद्धयो । एसो खलु आहारे निक्खेवो होइ पंचविहो ॥ १६९ ॥ दवे सचित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥ १७० ॥ सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायवो ॥१७१॥ ओयाहारा जीवा सवे अप्पजत्तगा मुणेयवा । पजत्तगा य लोमे पक्खेवे होइ (होति) नायवा ॥ १७२॥ एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥ १७३ ॥ SSSSSSSSS ॥३४२॥ For Private And Personal Page #689 -------------------------------------------------------------------------- ________________ ध Shri Ma www.kcharth.org a rmandir r adhana Kendra Acharya Siri Kailash एकच दो व समए तिमि व समए मुहत्समद्धं था। सादीयमनिहणं पुण कालमणाहारगा जीवा ॥ १७४ ॥ एकंच दो व समए केवलिपरिवजिया अणाहारा । मंथंमि दोणि लोए य पूरिए तिन्नि समया उ ॥ १७५ ॥ अंतोमुत्तमद्धं सेलेसीए भवे अणाहारा । सादीयमनिहणं पुण सिद्धा यऽणहारगा होति ॥ १७६ ॥ जोएण कम्मएणं आहारेई अणंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निप्फत्ती ॥१७७॥ णामं ठवणपरिना दवे भावे य होइ नायवा । दवपरिन्ना तिविहा भावपरिन्ना भवे दुविहा ॥ १७८॥ नामस्थापनाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारो भवति निक्षेप आहारपदाश्रय इति, तत्र नामस्थापने अनादृत्य द्रव्याहारं प्रतिपादयितुमाह-द्रव्याहारे चिन्त्यमाने सचित्तादिराहारस्त्रिविंधो भवति, तद्यथा-सचित्तोऽचित्तो मिश्रश्च, तत्रापि सचित्तः षड्विधः | पृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथाऽपकायादेरपीति, एवं मिश्रोऽचित्तश्च योज्य:, नवरमनिकायमचित्तं प्रायशो मनुष्या आहारयन्ति, ओदनादेस्तद्रूपखादिति । क्षेत्राहारस्तु यसिन्क्षेत्रे आहारः क्रियते | उत्पद्यते व्याख्यायते वा, यदिवा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथा-मथुरायाः समासन्नो देश: परिभोग्यो मथुराहारो मोढेरकाहारः खेडाहार इत्यादि । भावाहारस्वयं-क्षुधोदयाद्भक्ष्यपर्यायापनं वस्तु यदाहारयति स भावाहार इति । तत्रापि प्रायश आहारस्य जिह्वेन्द्रियविषयबासितकटकषायाम्ललवणमधुररसा गृह्यन्ते, तथा चोक्तम्-"राइभत्ते पोलिकादी सचित्तामिकणिकाखादनं बहा चकोरादयोऽर्भक्षका इति किंवदन्ती २ ओदनादीनाममिनिष्पन्नत्वेनाचित्ताग्निरूपाणां भस्मादीनां च तद्रूपतया परिणामादधुनामचित्ताग्निकावता, भगवतीवती अग्निपरिणामव्याख्यानमप्योदनादीनामौष्ण्ययोगादेव रात्रिभक्तं भावतस्तिकं वा यावन्मधुरं वा । 900000000000000000rea सत्रक.५८ For Private And Personal Page #690 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे 18|भावओ तित्ते वा जाव मधुरे"त्यादि, अन्यदपि प्रसङ्गेन गृह्यते, तद्यथा-खरविशदमभ्यवहार्य भक्ष्यं, तत्रापि बाष्पाढ्य ओदनः || ३ आहार२ श्रुतस्क-18 प्रशस्यते न शीतः, उदकं तु शीतमेव, तथा चोक्तं-"शैत्यमपां प्रधानो गुणः" एवं तावदभ्यवहार्य द्रव्यमाश्रित्य भावाहारः प्रति- परिज्ञा न्धे शीला- पादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं नियुक्तिकृदाह-भावाहारस्त्रिविधः-त्रिप्रकारो भवति, आहारकस्य जन्तोत्रिभिः प्रकाकीयावृत्तिः रैराहारोपादानादिति, प्रकारानाह-'ओए'त्ति तैजसेन शरीरेण तत्सहचरितेन च कार्मणेनाभ्यां द्वाभ्यामप्याहारयति यावदपर मौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तम्-"तेएण कम्मएणं आहारेइ अणंतरं जीवो । तेण परं मिस्सेणं जाव सरीरस्स ॥३४३॥ निष्फत्ती ॥१॥" तथा-ओआहारा जीवा सत्वे आहारगा अपज्जत्ता।" लोमाहारस्तु शरीरपर्याप्युत्तरकालं बाह्यया बचा, | लोमभिराहारो लोमाहारः, तथा प्रक्षेपण कवलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिः स्थानैराहारसंज्ञासद्भावाद्भवति, तथा चोक्तम्-"चउहि ठाणेहिं आहारसण्णा समुप्पजइ, तंजहा-ओमकोट्टयाए १ छुहावेयणिजस्स कम्मस्स उदएणं २ मईए ३ तयट्ठोवओगेणं"ति । साम्प्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह-तैजसेन कार्मणेन च शरीरेणौदारिकादिशरीरानिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति, केचिद्याचक्षते-औदारिकादिशरीरपोत्या पर्याप्तकोऽपीन्द्रियानापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचा स्पर्शेन्द्रियेण य आहारः स | लोमाहार इति, प्रक्षेपाहारस्तु 'कावलिकः' कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति । पुनरप्येषामेव खामिविशेषेण विशेषमा- 393॥ | १ तैजसेन कार्मणेन चाहारयत्सनन्तरं जीवः ततः परं मिश्रेण यावच्छरीरस्य निष्पत्तिः ॥१॥ २ ओजआहारा जीवाः सर्वे आहारका अपर्याप्ताः ॥१॥ ३ चतुर्भिः स्थानैराहारसंज्ञा समुत्पद्यते तद्यथा-वामकोष्ठतया क्षुधावेदनीयस्य कर्मण उदयेन मला तदर्थोपयोगेन ॥१॥ For Private And Personal Page #691 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir विर्भावयन्नाह-यः प्रागुक्तः शरीरेणौजसाऽऽहारस्तेनाहारेणाहारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः, सर्वाभिः पर्याप्तिभिरपर्या-18 सास्ते वेदितव्याः, तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेशे तैजसेन कार्मणेन च शरीरेण तप्तस्नेहपतित-18 संपानकवत्तत्प्रदेशस्थानात् (स्थान्) पुद्गलानादत्ते, तदुत्तरकालमपि यावदपर्याप्तकावस्था तावदोजआहार इति, पर्याप्तकास्त्विन्द्रियाIS दिभिः पर्याप्तिभिः पर्याप्ताः केषांचिन्मतेन शरीरपर्याप्तका वा गृह्यन्ते, तदेवं ते लोमाहारा भवन्ति, तत्र स्पर्शेन्द्रियेणोष्मादिना | तप्तश्छायया शीतवायुनोदकेन वा प्रीयते प्राणी गर्भस्थोऽपि, पर्याप्युत्तरकालं लोमाहार एवेति, प्रक्षेपाहारे तु भजनीयाः, यदैव ।। प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारतातु वाय्वादिस्पर्शात्सर्वदेवेति, स च लोमाहारश्चक्षुष्मताम्-अर्वाग्दृष्टिमतांन दृष्टिपथमवतरति, अतोऽसौ प्रतिसमयवर्ती प्रायशः, प्रक्षेपाहारस्तूपलभ्यते प्रायः, स च नियतकालीयः, तद्यथा-देवकुरूत्तरकुरु (वादि) प्रभवा अष्टमभक्ता(द्या)हाराः, संख्येयवर्षायुषामनियतकालीयः प्रक्षेपाहार इति॥साम्प्रतं प्रक्षेपाहारं स्वामिविभागेन दर्शयितुमाहएकमेव स्पर्शेन्द्रियं येषां ते भवन्त्येकेन्द्रियाः-पृथिवीकायादयस्तेषां देवनारकाणां च नास्ति प्रक्षेपः, ते हि पोप्युत्तरकालं स्पर्शन्द्रियेणैवाहारयन्तीतिकृता लोमाहाराः, तत्र देवानां मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेन परिणमन्ति नारकाणां त्वशुभा इति, शेषास्त्वौदारिकशरीरा द्वीन्द्रियादयस्तियअनुष्याश्च तेषां प्रक्षेपाहार इति, तेषां संसारस्थितानां कायस्थितेरेवाभावाप्रक्षेपमन्तरेण, कावलिक आहारो जिह्वेन्द्रियस्य सद्भावादिति, अन्ये त्वाचार्या अन्यथा व्याचक्षते-तत्र यो जिहेन्द्रियेण स्थूलः | शरीरे प्रक्षिप्यते स प्रक्षेपाहारः, यस्तु घ्राणदर्शनश्रवणैरुपलभ्यते धातुभावेन परिणमति स ओजाहारः, यः पुनः स्पर्शेन्द्रियेणे १ वायुस्पर्शाल्लोमाहारस्य सार्वदिकत्वात् , विग्रहादौ व्यभिचारवारणाय प्रायश इति । 09999999999990SA For Private And Personal Page #692 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar ! mandir ३ आहार परिज्ञा सूत्रकृताङ्गे शवोपलभ्यते धातुभावेन(च) प्रयाति स लोमाहार इति ।। साम्प्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह-तत्र 'विग्गहगइमा२ श्रुतस्क- वना केवलिणो समुहया अयोगी या । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥ अस्या लेशतोऽयमर्थः-उत्पत्तिकाले न्धे शीला-1 |विग्रहगती-वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्घातावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धाश्चानाहारकाः, शेषास्तु वीयावृत्तिः जीवा आहारका इत्यवगन्तव्यं, तत्र भवाद्भवान्तरं यदा समश्रेण्या याति तदानाहारको न लभ्यते, यदापि विश्रेण्यामेकेन ॥३४४॥ वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थनाहारितं द्वितीये खवक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्ती मध्यमसमयेऽनाहारक इति इतरयोस्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुःसमयोत्पत्तिश्चैवं भवति-त्रसनाड्या बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशि यदोत्पद्यते तदा लभ्यते, | तत्रैकेन समयेन त्रसनाडीप्रवेशो द्वितीयेनोपर्यधो वा गमनं, तृतीयेन च बहिनिःसरणं, चतुर्थेन तु विदिश्रुत्पत्तिदेशे प्राप्तिरिति । | पञ्चसमया तु सनाड्या बहिरेव विदिशो विदिक्षत्पत्तौ लभ्यते तत्र च मध्यवर्तिषु (त्रिषु) अनाहारक इत्यवगन्तव्यम् , आयन्तसमय योस्वाहारक इति । केवलिसमुद्घातेऽपि कार्मणशरीरवर्तिखात तृतीयचतःपश्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु औदारिकतन्| मिश्रशरीरवर्तिखादाहारक इति । 'मुहत्तमद्धं चति अन्तर्महतं गृह्यते. तच्च केवली स्वायुषःक्षये सर्वयोगनिरोधे सति इखपश्चाक्षरोद्रिणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्तु शैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहारका इति ॥ साम्प्रतमेतदेव खामिविशेषविशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति । १ उपलक्षणापूर्णतासंहरणयोः २ ततोऽर्वाक्, सामीप्ये च सप्तमी । ॥३४४॥ For Private And Personal Page #693 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashga mandir तेच विविग्रहत्रिविग्रहोत्पत्तौ त्रिचतुःसामयिकायो द्रष्टव्याः, चतुर्विग्रहपश्चसमयोत्पत्तिस्तु खल्पसवाश्रितेति न साक्षादुपाचा, | तथा चान्यत्राप्यभिहितम्-"एकं द्वौ वाऽनाहारकः" (तत्त्वा० अ०२ मू०३१), वाशब्दात् त्रीन् वा, आनुपूर्व्या अप्युदय उत्कृष्टतो | विग्रहगतौ चतुर: समयानागमेऽभिहितः, ते च पञ्चसमयोत्पत्तौ लभ्यन्ते नान्यत्रेति । भवस्थकेवलिनस्तु समुद्घाते मन्थे तत्करणोपसंहारावसरे तृतीयपञ्चमसमयौ द्वौ लोकपूरणाचतुर्थसमयेन सहितास्त्रयः समया भवन्तीति ।। पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकलं दर्शयितुमाह-शैलेश्यवस्थाया आरभ्य सर्वदानाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं याव दिति, पूर्व तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः कावलिकेन तु कादाचित इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवी18 Wखान भवत्येव कावलिक आहारः, तथाहि-आहारादाने यानि वेदनादीनि पट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते केवलिनि तत्कथमसावाहारं बहुदोषदुष्टं गृह्णीयात् ?, तत्र न तावत्तस्य वेदनोत्पद्यते, तद्वेदनीयस्य दग्धर स्थानिकखात् , सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यखात्, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति, ईर्यापथः पुनः केवलज्ञानावरणपरिक्षयात्सम्यगवलोकयत्येवासौ, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थखानाहारअहणाय कारणीभवति, प्राणवृत्तिस्तु तस्यानपवर्तिवात आयुषोऽनन्तवीर्यसाच्चान्यथा सिद्धेव, धर्मचिन्तावसरस्वपगतो निष्ठिता खात, तदेवं केवलिनः कावलिकाहारो यहपायखान कथञ्चिद् घटत इति स्थितम्, अत्रोच्यते, तत्र यत्तावदुक्तं 'पातिकमेक्षये कवेलज्ञानोत्पत्तावनन्तवीर्यताब केवलिनो भुक्ति'रिति, तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनं, तथा१ अन्तराणि संहत्य मन्थीभवनसमयः २ सति कारणताज्ञापनाय । For Private And Personal Page #694 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsaga omandit सूत्रकृताङ्गे हि-यदाहारनिमित्तं वेदनीयं कम तत्तस्य तथैवाऽऽस्ते, किमिति सा शारीरी स्थितिः प्राक्तनी न भवाते ?, प्रमाण च-अस्ति केव-||३ आहार२ श्रुतस्क लिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत् , सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं १ वेदनीयोदयः २ आहारपक्ति- | परित्रायां न्धे शीलानिमित्तं तैजसशरीरं ३ दीर्घायुष्कत्वं ४ चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरजसंस्थानिकत्वमुच्यते वेदनी केवलिनो कीयावृत्तिः यस्य तदप्यनागमिकमयुक्तिसंगतं च, आगमे धत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाज्ज्ञानादय मुक्तिः ॥३४५॥ |स्तस्याभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं येनासौ न भवति, न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावा भावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव, न चाहारग्रहणे तस्य किंचित्क्षीयते, केवलमाहो॥ पुरुषिकामात्रमेवेति । यदप्युच्यते-वेदनीयस्योदीरणाया अभावात्प्रभूततरपुद्गलोदयाभावस्तदभावाच्चात्यन्तं वेदनीयपीडाऽभाव 18 इति वामात्रं, तथाहि-अविरतसम्यग्दृष्ट्यादिष्वेकादशसु स्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावः ततः किं तेषु || का प्राक्तनेभ्योऽधिकपीडासद्भाव इति, अपिच-यो जिने सातोदयस्तीवः किमसौ प्रचुरपुद्गलोदये नेति , अतो यत्किञ्चिदेतदिति । छातदेवं सातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, तयोरन्तमहतकालेन परिवर्तमानत्वात् । यदपि कचित्कैश्चिदभिधीयते-18 | विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेत्यसावपि यदि स्थान नो बाधाये, केव-12 ॥३४५|| लिनी भुक्तरनिवारितत्वात् । यदप्युच्यते-आहारविषयाकाकारूपा क्षुद्भवति, अभिकाना चाहारपरिग्रहबुद्धि, सा च मोहनीय १ आत्मशक्त्याविष्करणमात्रं २ पूर्वोत्तवादिमिः, षण्मासाधिकायुषामपि केवलाद्वेति । For Private And Personal Page #695 -------------------------------------------------------------------------- ________________ Shri Ma a Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha y anmandir विकारः, तस्स चापगतत्वात्केवलिनो न भुक्तिरिति, एतदप्यसमीचीनं, यतो मोहनीयविपाका क्षुन्न भवति, तद्विपाकस्य प्रतिप-2 क्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् , तथाहि-कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्-"उवसमेण हणे कोहं, माणं मद्दवया जिणे | मायं चऽअवभावेण, लोभं संतुहिए जिणे ॥१॥" मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रती-15 IS तैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तम्-“काम ! जानामि ते मूलं, संकल्पात्किल जायसे । ततस्तं न करि प्यामि, ततो मे न भविष्यसि ॥१॥" हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोगशीतो-ISM प्मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्ततेऽतो न मोहविपाकखभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदा-18|| ६) ग्रहगृहीतैरभिधीयते, यथा-'अपवर्त्यतेऽकृतार्थ नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततपो भुक्तिः ॥१॥ तदेतत् प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुक्ते ?, तत्र समस्तवीर्यान्तरायक्षयाभावान्भुक्तिसद्भाव इति चेत्,18 तदयुक्त, यतः किं तत्रायुषोऽपवर्तनं स्यात् किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्यायेन भुक्तिरिति, तस्माद्यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि । यथा सिद्धिगतेयुपस्तक्रियस्य ध्यानस्य चरमक्षणः कारणमेवं सम्यक्त्वादिकमपीति । अनन्तवी| येतापि तस्याहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्त्येवमाहारक्रि-2 | यापि, विरोधाभावात् , नपत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवं च स्थिते यत्किञ्चिदेतत् । अपि च-एकादश परीषहा। वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साध१ उपशमेन हन्यात् क्रोधं मानं माईवतया जयेत् मायां चार्जवभावेन लोभं सन्तोषतो जयेत् ।। १ ॥२ मोहरहितस्य, आकाङ्क्षाया मोहरूपत्वात् । For Private And Personal Page #696 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagal a nmandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीला. कीयावृत्तिः ॥३४६॥ यति, तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाश्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाजालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्र- ३आहार ज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिषहाः, तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभ- परिज्ञायां वो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी-नाम्यारतिस्त्रीनिषद्याऽऽक्रोशयाजासत्कारपुरस्काराः, केवलिनी एते चैकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतत्वात् , न हि कारणाभावे कचित्कार्योपपत्तिः, शेषा- मुक्तिः |स्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात, ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभवाः, तच्च केवलिनि विद्यन्ते, न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अत: केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते, केवलमसावनन्तवीर्यत्वान्न विहलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडाम|धिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडा न बाधते आहारमन्तरेण(च) वतेते, यथा स्वभा| वेनैव प्रखेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतच्चाप्रमाणकलादपकर्णनीयम् । अपि च केवलोत्पत्तेः प्राग् भुक्तेरभ्युपगमारकेव| लोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम, अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितखादभ्युपगममात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोपि, तथाहि-तेजसशरीरण मृद्कृतस्याभ्यवहतस्य द्रव्यस्य स्वपर्याप्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण वदुद्भवो भवति । वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तकिमर्थमसौ न मुक्ते, न च घाति 101॥३४६॥ १वीर्घकालस्थितिदर्शनाय । २ विशेषणार्थः । ३रीरादिरूपः । 0000000000000000 For Private And Personal Page #697 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eeeeeeeeeeeeeeeee चतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्यते । तदेवं संसारस्था जीवा विग्रहगतो जघन्येन समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्घातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां खन्तर्मुहूर्त, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितं ॥ साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तदर्शयति-ज्योतिः-तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकामणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशं गता जीवाः प्रथममाहारं कुर्वन्ति, ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वा यावच्छरीरं निष्पद्यते तावदाहारयन्ति, शरीरनिष्पत्तौ खौदारिकेण वैक्रियेण वाऽहारयन्तीति स्थितम् ॥ साम्प्रतं परिज्ञानिक्षेपार्थमाह-तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपरिक्षां प्रतिपादयन् गाथापश्चाईमाह-'द्रव्यपरिज्ञेति द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, सा च परिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति । भावपरिज्ञापि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारः शस्त्रपरिज्ञावद्रष्टव्यः । गता निक्षेपनियुक्तिः, अधुना सूत्रानुगमे:स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु आहारपरिणाणामज्झयणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सवतो सद्यावंति च णं लोगंसि चत्तारि बीयकाया एवमाहिति, तंजहा-अग्गबीया मूलबीया पोरवीया खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगतिया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा णाणा For Private And Personal Page #698 -------------------------------------------------------------------------- ________________ Shri Mane radhana Kendra www.kcbatrth.org Acharya Shri Keilassage mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ३ आहारपरिज्ञायां वृक्षाधिकार: ॥३४७॥ विहजोणियासु पुढवीसु रुक्खत्ताए विउदंति ॥ ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं ॥ णाणाविहाण तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं ॥ अवरेऽवि य णं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउविता ते जीवा कम्मोववन्नगा भवंतित्तिमक्खायं ॥ (सूत्रं ४३)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणणं तत्थवुकमा पुढवीजोणिएहिं रुक्खेहिं रुक्खत्ताए विउदृति, ते जीवा तेसिं पुढवीजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विप्परिणामियं सारूविकडं संतं अवरेवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥ (सूत्रं ४४)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा रुक्खजोणिएसु रुक्खत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं ॥३४७॥ For Private And Personal Page #699 -------------------------------------------------------------------------- ________________ Shri Mall Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir BReseeeeeeeeeeeeeeeee रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति, परिविद्वत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेऽवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावना जाव ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥ (सूत्रं४५)॥अहावरं पुरक्खायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएसु रुक्खेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउइंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइ० णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा णाणावण्णा णाणागंधा जावणाणाविहसरीरपुग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥ (सूत्रं ४६)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोववन्नगा कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएहिं रुक्खेहिं अज्झारोहत्ताए विउद्देति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं जाव सारूविकडं संतं, अवरेवि य णं तेसिं रुक्खजोणियाणं अज्झारुहाणं सरीरा CReseeeeeeeeeeeeeeeeeeeeeeea For Private And Personal Page #700 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥३४८ ॥ www.kobatirth.org Acharya Shri Kailashsagarmandir णाणावन्ना जावमक्खायं ॥ (सूत्रं ४७) || अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं अज्झारोहाणं सिणेहमाहारेंति, ते जीवा पुढवीसरीरं जाव सारूविकडं संतं, अवरेवि यणं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावन्ना जावमक्खायं ॥ ( सूत्रं ४८ ) ॥ अहावरं पुरखायं इतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा अज्झारोहजोणिएसु अज्झांरोहत्ताए विजयंति, ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेंति, ते जीवा आहारंति पुढविसरीरं आउसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावन्ना जावमक्खायं ॥ (सूत्रं ४९ ) ॥ अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा अज्झारोहजोणिएसु अज्झारोहेसु मूलत्ताए जाव बीयत्ताए विउति ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेंति जाव अवरेऽवि य णं तेसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाणावन्ना जावमक्खायं ॥(सूत्रं५०)। अहावरं पुरक्खायं इहेगतिया सत्ता पुढ विजोणिया पुढविसंभवा जाव णाणाविहजोणिया पुढवी तणसाए विउट्टंति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति जाव ते जीवा कम्मोववन्ना भवतीतिमक्खायं ॥ (सूत्रं ५१) ॥ एवं पुढबिजोणिएसु तणेसु तत्ताए विउति For Private And Personal ३ आहार परिज्ञायां वृक्षाधि कारः ॥३४८॥ Page #701 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kcharth.org a nmands Paekeeeeeeeeeeeeeeeeeee Acharya Shri Kailashag जावमक्खायं ॥ सूत्रं ५२॥ एवं तणजोणिएसु तणेसु तणत्ताए विउद्देति, तणजोणियं तणसरीरं च आहारेंति जावमक्खायं ॥ एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउद्घति ते जीवा जाव एवमक्खायं ॥ एवं ओसहीणवि चत्तारि आलावगा ॥ एवं हरियाणवि चत्तारि आलावगा ॥ सूत्रं ५३ ॥ अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा णाणाविहजोणियासु पुढवीसु आयत्ताए वायत्ताए कायत्ताए कूहणत्ताए कंदुकत्ताए उचेहणियत्ताए निवेहणियत्ताए सछत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउद्देति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, तेवि जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽविय गंतेसिं पढविजोणियाणं आयत्ताणं जाव कराणं सरीरा णाणावण्णा जावमक्खायं, एगो चेव आलावगो सेसा तिण्णि णत्थि ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उद्गसंभवा जाव कम्मनियाणेणं तत्थवुकमा णाणाविहजोणिएसु उदएस रुक्खत्ताए विउद्देति, ते जीवा तेसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं रुक्खाणं सरीरा णाणावण्णा जावमक्वायं । जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा अज्झारुहाणवि तहेव, तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियवा एकेके ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उद्गजोणिया उद्गसंभवा जाव कम्मणियाणेणं तत्थवुकमाणाणाविहजोणिएसु उदएसु सूत्रकृ. ५९ For Private And Personal Page #702 -------------------------------------------------------------------------- ________________ Shri Mahar tadhana Kendra www.kcbatrth.org Acharya Shri Kailashaga mandir ३ आहार परिज्ञाध्य सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३४९॥ उदगत्ताए अवगत्ताए पणगत्ताए सेवालत्ताए कलंबुगत्ताए हडताए. कसेरुगत्ताए कच्छभाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुयत्ताए नलिणत्ताए सुभगत्ताए सोगंधियत्ताए पोंडरियमहापोंडरियत्ताए सयपत्तत्ताए सहस्सपत्सत्ताए एवं कल्हारकोंकणयत्ताए अरविंदत्ताए तामरसत्ताए भिसभिसमुणालपुक्खलत्ताए पुक्खलच्छिभगत्ताए विउदंति, ते जीवा तेर्सि णाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीर जाव संतं, अवरेऽविय णं तेसिंउदगजोणियाणं उद्गाणं जाव पुक्खलच्छिभगाणं सरीरा णाणावण्णा जावमक्खायं, एगोचेव आलावगो॥सूत्रं ५४॥ अहावरं पुरक्खायं इहेगतिया सत्ता तेसिं चेव पुढवीजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं रुक्खजोणिएहिं अज्झारोहेहिं अज्झारोहजोणिएहिं अज्झारुहेहिं अज्झारोहजोणिएहिं मूलेहिं जाव बीएहिं पुढविजोणिएहिं तणेहिं तणजोणिएहिं तणेहिं तणजोणिएहिं मूलेहिं जाव बीएहिं एवं ओसहीहिवि तिन्नि आलावगा, एवं हरिएहिवि तिन्नि आलावगा, पुढविजोणिएहिवि आएहिं काएहिं जाव कूरेहिं उद्गजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मृलेहिं जाव बीएहिं एवं अज्झारुहेहिवि तिण्णि तणेहिपि तिण्णि आलावगा, ओसहीहिंपि तिषिण, हरिएहिंपितिपिण, उद्गजोणिएहिं उदएहिं अवएहिं जाव पुक्खलच्छिभएहिं तसपाणत्ताए विउद्देति ॥ ते जीवा तेसिं पुढवीजोणियाणं उद्गजोणियाणं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहीजोणियाणं हरियजोणियाणं रुक्खाणं अज्झा टटटटटटaeeeeeeeee ॥३४९॥ For Private And Personal Page #703 -------------------------------------------------------------------------- ________________ X in Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir रुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुरवा(कूरा) णं उद्गाणं अवगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं जाव संतं, अवरेऽवि यणं तेसिं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव करजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलच्छिभगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जावमक्खायं ॥ सूत्रं ५५॥ सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह-तद्यथा-श्रुतं मयाऽऽयुष्मता तु भगवतेदमाख्यातं, तद्यथा-आहारपरिशेदमध्ययनं, तस्य चायमर्थः-प्राच्यादिषु दिक्षु 'सर्वत' इत्यूर्वाधो विदिक्षु च 'सवावंति'त्ति सर्वसिन्नपि लोके क्षेत्रे प्रज्ञापकभावदिगाधारभूतेऽसिन् लोके चखारो 'बीजकाया' बीजमेव कायो येषां ते तथा, बीजं वक्ष्यमाणं, चखारो 'बीजप्रकाराः समुत्पत्तिभेदा भवन्ति, तद्यथा-अग्रे बीजं येषामुत्पद्यते ते तलतालीसहकारादयः शाल्यादयो वा, यदिवाग्राण्येवोत्पत्तौ कारणतां प्रतिपद्यन्ते थेषां कोरण्टादीनां ते अग्रबीजाः, तथा मूलबीजा आर्द्रकादयः, पर्वबीजास्विक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः, नागार्जुनीयास्तु पठन्ति-"वणस्सइकाइयाण पंचविहा बीजवकंती एवमाहिजइ-तंजहा-अग्गमूलपोरुक्खंधबीयरुहा छट्ठावि एगेंदिया संमुच्छिमा बीया जायते" यथा दग्धवनस्थलीषु नानाविधानि हरितान्युद्भवन्ति पभिन्यो वाभिनवतडागादाविति । तेषां च चतुर्विधानामपि वनस्पतिकायानां यद्यस्य बीजम्-उत्पत्तिकारणं तद्यथाबीजं तेन यथाबीजेनेति, इदमुक्तं भवति-शाल्यङ्करस्य For Private And Personal Page #704 -------------------------------------------------------------------------- ________________ Shri Mang aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ३ आहारपरिज्ञाध्य. ॥३५०॥ शालिबीजमुत्पत्तिकारणम् , एवमन्यदपि द्रष्टव्यं, 'यथावकाशेनेति यो यस्थावकाशः यद्यस्योत्पत्तिस्थानमथवा भूम्यम्बुकालाकाशबीजसंयोगा यथावकाशे गृह्यन्ते तेनेति, तदेवं यथाबीजं यथावकाशेन च 'इह' अस्मिन् जगत्येके केचन सच्चा ये तथा-15 | विधकर्मोदयाद्वनस्पतित्पित्सवः, ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिबीजं कारणमेवमाधारमन्तरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजम्बालादेरुदकवदिति, तथा पृथिव्यां संभवः-सदा भवनं येषां वनस्पतीनां ते तथा, इदमुक्तं भवति-न केवलं ते तद्योनिकाः तत्स्थितिकाश्चेति, तथा पृथिव्यामेव विविधमुत्-प्राबल्येन क्रम:-क्रमणं येषां ते पृथिव्युक्रमाः, इदमुक्तं भवति-पृथिव्यामेव तेषामचंक्रमणलक्षणा वृद्धिर्भवति, एवं च ते तद्योनिकास्तत्संभवास्तव्युक्रमा इत्ये| तदनूद्यापरं विधातुकाम आह-'कम्मोवगा इत्यादि, ते हि तथाविधेन वनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिधूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कर्मोपगा भण्यन्ते, ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतित्पद्यन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तं च "कुसुमपुरोप्ते बीजे मथुरायां नाङ्कुरः समुद्भवति । यत्रैव तस्य बीजं तत्रैवोत्पद्यते प्रसवः॥१॥" तथा ते जीवाः कर्मनिदानेन कारणेन समाकृष्यमाणास्तत्र-पृथिव्यां वनस्पतिकाये वा व्युक्रमाः समागताः सन्तो नानाविधयोनिकासु पृथिवीष्वित्यन्येषामपि षण्णां कायानामुत्पत्तिस्थानभूतासु सचित्ताचित्तमिश्रासु वा श्वेतकृष्णादिर्वणतिक्तादिरससुरभ्यादिगन्धमृदुकर्कशादिस्पर्शादिकविकल्पहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते विवर्तन्ते, ते च तत्रोत्पन्नास्तासां पृथिवीनां 'स्नेह' स्निग्धभावमाददते, स एव च तेषामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः ! पृथिव्याः पीडामुत्पादयन्ति ॥ एवमकायतेजोवायुवनस्पतीनामप्यायोज्यम् , अत्र च पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथा 202829202992292020200 ॥३५०॥ For Private And Personal Page #705 -------------------------------------------------------------------------- ________________ Aradhana Kendra www.kabatirth.org Acharya Shri Kailassa a nmandie | अण्डोद्भवाद्या जीवा मातुरुष्मणा विवर्धमाना गर्भस्था एवोदरगतमाहारयन्तो नातीव पीडामुत्पादयन्ति, एवमसावपि वनस्पतिकायिकः पृथिवीस्नेहमाहारयन्नातीय तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपगतोऽसदृशवर्णरसाधुपेतखात् बाधा विदध्यादपीति । एवमप्कायस्य भौमस्यान्तरिक्षस्य वा शरीरमाहारयन्ति, तथा तेजसो भसादिकं शरीरमाददति, एवं वाय्वादेरपीति | द्रष्टव्यं, किंबहुनोक्तेन, नानाविधानां त्रसस्थावराणां प्राणिनां यच्छरीरं तत्ते समुत्पद्यमानाः 'अचित्त'मिति खकायेनावष्टभ्य प्रासुकीकुर्वन्ति, यदिवा परिविध्वस्तं पृथिवीकायादिशरीरं किञ्चित्तासुकं किञ्चित्परितापितं कुर्वन्ति, ते वनस्पतिजीवा एतेषां | प्रथिवीकायादीनां तच्छरीरं 'पूर्वमाहारित'मिति तैरेव पृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत-खकायखेन परिणामितमासीत तदधुनाऽपि वनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नो वा खचा-स्पर्शनाहारयति, आहार्य च स्खकायखेन विपरिणामयति, विपरिणामितं च तच्छरीरं स्खकायेन सह स्वरूपतां नीतं सत्तन्मयतां प्रतिपद्यते, अपराण्यपि शरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीयोनिकानां वृक्षाणां नानावर्णानि, तथाहि-स्कन्धस्यान्यथाभूतो वर्णो मूलस्य चान्यादृश इति, एवं | यावन्नानाविधशरीरपुद्गल विकुर्वितास्ते भवन्तीति, तथाहि-नानारसवीयविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानाः तथा दृढाल्पसंहननाः कृशस्थूलस्कन्धाश्च भवन्तीत्येवमादिकानि नानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितं । केषांचिच्छाक्यादीनां वनस्पत्याद्याः स्थावरा जीवा एव न भवन्तीत्यतस्तत्प्रतिषेधार्थमाह-'ते जीवा' इत्यादि, 'ते' वनस्पतिषूत्पन्ना जीवा नाजीवाः, उपयोगलक्षणखाजीवानां, तथाहि तेषामप्याश्रयोत्सर्पणादिकया क्रिययोपयोगो लक्ष्यते, तथा विशिष्टाहारोपचयापचयाभ्यां शरीरोपचयापचयसद्भावादर्भकवत् जीवाः स्थावराः तथा छिन्नप्ररोहणात्स्वापात्सर्वखगपहरणे मरणादित्येवमादयो हेतबो For Private And Personal Page #706 -------------------------------------------------------------------------- ________________ Shri Mahar a dhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir मकता|| द्रष्टव्याः, यदत्र कैश्चित्स्पष्टेऽपि वनस्पतीनां चैतन्येऽसिद्धानकान्तिकखादिकमुक्तं खदर्शनानुरागात् तदपकर्णनीयं, नहि || आहार२श्रुतस्क- सम्यगार्हतमताभिज्ञोऽसिद्धविरुद्धानेकान्तिकोपन्यासेन व्यामोह्यते, सर्वस्य कथञ्चिदभ्युपगतखात्प्रतिषिद्धखाच्चेति । ते च जीवा- 18 परिज्ञाध्य. न्धे शीला- स्तत्र वनस्पतिषु तथाविधेन कर्मणा उपपन्नगाः, तच्चेदम्-एकेन्द्रियजातिस्थावरनामवनस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन वीयावृत्तिः तत्रोत्पन्ना इत्युच्यन्ते न पुनः कालेश्वरादिना तत्रोत्पाद्यन्ते इत्येवमाख्यातं तीर्थकरादिभिरिति । एवं तावत्पृथिवीयोनिका वृक्षा | अभिहिताः ।। साम्प्रतं तद्योनिकेष्वेव वनस्पतिषु अपरे समुत्पद्यन्त इत्येतद्दर्शयितुमाह-सुधर्मखामी शिष्योद्देशेनेदमाह-अथाप॥३५१॥ रमेतदाख्यातं पुरा तीर्थकरेण यदिवा तस्यैव वनस्पतेः पुनरपरं वक्ष्यमाणमाख्यातं, तद्यथा-'इह' असिन् जगत्येके केचन तथा|विधकर्मोदयवर्तिनः 'सत्त्वाः' प्राणिनो वृक्षा एव योनिः-उत्पत्तिस्थानमाश्रयो येषां ते वृक्षयोनिकाः, इह च यत्पृथिवीयोनिकेषु | वृक्षेष्वभिहितं तदेतेष्वपि वृक्षयोनिकेषु वनस्पतिषु तदुपचयकर्तृ सर्वमायोज्यं यावदाख्यातमिति ॥ साम्प्रतं वनस्पत्यवयवानधिकृत्याऽऽह-अथापरमेतदाख्यातं (यदाख्यातं) तद्दर्शयति-'इह' असिन् जगत्येके न सर्वे तथाविधकर्मोदयवर्तिनो वृक्षयोनिकाः सत्त्वा भवन्ति तदवयवाश्रिताश्च परे वनस्पतिरूपा एव प्राणिनो भवन्ति, तथा यो ह्येको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति, । तस्य चापरे तदवयवेषु मूलकन्दस्कन्धखक्शाखाप्रवालपत्रपुष्पफलबीजभूतेषु दशषु स्थानेषु जीवाः समुत्पद्यन्ते, ते च तत्रोत्पद्यमाना वृक्षयोनिका वृक्षोद्भवा वृक्षव्युत्क्रमाश्चोच्यन्ते इति, शेषं पूर्ववत् , इह च प्राक्चतुर्विधार्थप्रतिपादकानि सूत्राण्यभिहितानि, ॥३५१॥ तद्यथा-वनस्पतयः पृथिव्याश्रिता भवन्तीत्येकं १, तच्छरीरं अकायादिशरीरं वाऽऽहारयन्तीति द्वितीयं २, तथा विवृद्धास्तदाहारितं शरीरमचित्तं विध्वस्तं च कृखाऽऽत्मसात्कुर्वन्तीति तृतीयं ३, अन्यान्यपि तेषां पृथिवीयोनिकानां वनस्पतीनां शरीराणि Seceaseeeee For Private And Personal Page #707 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir see Eeeeeeeeeeeeeee मलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थे ४, एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवंविधार्थप्रतिपादकानि चतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा वनस्पत्यवयवमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम ॥ साम्प्रतं वृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह-अथापरमेतत्पुराऽख्यातं यद्वक्ष्यमाणमिहैके सत्त्वा वृक्षयोनिका भवन्ति, तत्र ये वे पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया येऽपरे समुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा ये ते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेषु च वृक्षयोनिकेषु षु कर्मोपादाननिष्पादितेषु उपर्युपरि अध्यारोहन्तीत्यध्यारुहाः-वृक्षोपरिजाता वृक्षा इत्यभिधीयन्ते, ते च वल्लीवृक्षाभिधानाः। कामवृक्षाभिधाना वा द्रष्टव्याः, तद्भावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वच्चखारि सूत्राणि द्रष्टव्यानि, तद्यथा-वृक्षयोनिकेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, ते च तत्रोत्पन्नाः स्खयोनिभूतं वनस्पतिशरीरमाहार| यन्ति, तथा पृथिव्यप्तेजोवायवादीनां च शरीरकमाहारयन्ति, तथा तच्छरीरमाहारितं सदचित्तं विध्वस्तं विपरिणामितमात्मसात्कृतं खकायावयवतया व्यवस्थापयन्ति, अपराणि च तेषामध्यारुहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासंस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र स्वकृतकर्मोपपन्ना भवन्तीत्येतदाख्यातमिति प्रथमं सूत्रम्, द्वितीयं खिदम्-अथापरं पुराऽऽख्यातं | ये ते प्राग्वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतिलेनोपपद्यन्ते, ते च जीवा अध्यारुहप्रदेशेषूत्पन्ना अध्यारुहजीवास्तेषां स्खयोनिभूतानि शरीराण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराणि आहारयन्ति अपराणि चाध्यारुहसंभवानामध्यारुहजीवानां नानाविधवर्णकादिकानि शरीराणि भवन्तीत्येवमाख्यातम् , तृतीयं खिदम् For Private And Personal Page #708 -------------------------------------------------------------------------- ________________ Shri Maha Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga l anmandir सत्रकताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५२॥ seeeeeeeeeeeeeeeeee अथापरं पुराख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहलेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयो-12 ३आहारनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरे परिज्ञाध्य. अध्यारुहजीवा आहारयन्ति, तृतीये सध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः, इदं तु चतुर्थकं, तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धलक्शाखाप्रवालपत्रपुष्पफलबीजभावनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति ॥ साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्प(ग्रन्थाग्रं १०५००)तिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चखार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु | पृथिवीयोनिषु तृणलेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति द्वितीयं तु पृथवीयोनिकेषु तृणेघृत्पद्यन्ते तृणशरीरं चाहारयन्तीति | तृतीयं तु तृणयोनिकेषु तृणेघृत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रका-18 रेघृत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति । एवमौषध्याश्रयाश्चखार आलापका भणनीयाः, नवरमोषधिग्रहणं । कर्तव्यम् । एवं हरिताश्रयाश्चखार आलापका भणनीयाः । कुहणेषु लेक एवालापको द्रष्टव्यः, तद्योनिकानामपरेषामभावादिति । |भावः । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति । अत्र च सर्वेषामेव पृथिवीयोनिक ||३५२॥ खात्पृथिवीसमाश्रयखेनाभिहिताः । इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणखात्तस्यैव प्राक प्रदर्शितं चैतन्यम्, साम्प्र| तमप्काययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह-अथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा-इहैके सत्त्वास्तथाविधकर्मोदयादु For Private And Personal Page #709 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir peo29088888888888 दकं योनिः-उत्पत्तिस्थानं येषां ते तथा, तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा भवन्तीति । | ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षवेन व्युत्क्रामन्ति-उत्पद्यन्ते । ये च जीवा उदकयोनिका वृक्षलेनोत्पन्नास्ते तच्छरी| रम्-उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति । शेषं पूर्ववत् नेयं । यथा पृथिवीयोनिकानां वृक्षाणां चखार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यं, तदुत्पन्नानां त्वपरविकल्पाभावा| देक एवालापको भवति, एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशवलादीनामपरस्य प्रागुतस्य विकल्प-| स्थाभावादिति । एते च उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति ॥ साम्प्रतमन्येन प्रकारेण वनस्पत्याश्रयमालापकत्रयं दर्शयितुमाह-तद्यथा-पृथिवीयोनिकैवृक्षवृक्षयोनिकैवृक्षस्तथा वृक्षयोनिकैर्मूलादिभिरिति, एवं वृक्षयोनिकैरध्यारुहैस्तथाऽध्यारुहयोनिकैरध्यारुहस्तथाध्यारुयोनिकैर्मूलादिभिरिति । एवमन्येऽपि तृणादयो द्रष्टव्याः। एवमुदक| योनिकेष्वपि वृक्षेषु योजनीयं ॥ तदेवं पृथिवीयोनिकवनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदाधुना तदनुवादेनोपसंजिघृक्षुराह-'ते जीवा'इत्यादि, ते वनस्पतित्पन्ना जीवाः पृथिवीयोनिकानां तथोदेकवृक्षाध्यारुहतृणौषधिहरितयोनिकानां वृक्षाणां यावत्स्लेहमाहारयन्तीत्येतदाख्यातमिति, तथा सानां प्राणिनां शरीरमाहारयन्त्येतदवसाने द्रष्टव्यमिति । तदेवं वनस्पतिकायिकानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं, शेषाः पृथ्वीकायादयश्चवार एकेन्द्रिया उत्तरत्र प्रतिपादयिष्यन्ते, साम्प्रतं त्रसकायस्यावसरः, स च नारकतिर्यमनुष्यदेवभेदभिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्याः-(तथाहि) दुष्कृतकर्मफलभुजः। १ एवमन्येष्वपि तृणादियोनिकेष्वपि वृक्षेषु योजनीयं, तदेवं प्र. २ तथोदकानां वृक्षा० प्र० । For Private And Personal Page #710 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shi Kailashsa h armant ३ आहारपरिज्ञाध्य. सूत्रकृताङ्गे केचन संतीत्येवं ते ग्राह्याः । तदाहारोऽप्येकान्तेनाशुभपुद्गलनिवर्तित ओजसा न प्रक्षेपेणेति । देवा अप्यधुना बाहुल्येनानुमान२ श्रुतस्क-18 | गम्या एव, तेषामप्याहार: शुभ एकान्तेनौजोनिवर्तितो न प्रक्षेपकृत इति, स चाभोगनिवर्तितोऽनाभोगकृतश्च, तत्रानाभोगकृतः न्धे शीला प्रतिसमयभावी आभोगकृतश्च जघन्येन चतुर्थभक्तकृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्षसहस्रनिष्पादित इति । शेषास्तु तिर्यमनुष्याः, कीयावृत्तिः तेषां च मध्ये मनुष्याणामभ्यहितखात्तानेव प्राग्दर्शयितुमाह॥३५३॥ अहावरं पुरक्खायं णाणाविहाणं मणुस्साणं तंजहा-कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलकखुयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए [व] णामं संजोगे समुप्पज्जइ, ते दुहओवि सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउटुंति, ते जीवा माओउयं पिउसुकं तं तदुभयं संसर्ट कलुसं किविसं तं पढमत्ताए आहारमाहारेंति, ततो पच्छा जं से माया णाणाविहाओ रसविहीओ आहारमाहारेति ततो एगदेसेणं ओयमाहारेंति, आणुपुत्रेण वुड्डा पलिपागमणुपवना ततो कायातो अभिनिवदृमाणा इत्थि वेगया जणयंति पुरिसं वेगया जणयंति णपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति, आणुपुवेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारेति पुढ१ सर्वेष्वादशॆष्वस्ति पाठ एषः, तथापि टीप्पणीतोऽन्तःप्रविष्ट इति ज्ञायते। २ लोमाहारोऽप्यत्रौजस्तया विवक्षितस्तेन केवलः प्रक्षेपः प्रतिषिद्धः । ॥३५३॥ For Private And Personal Page #711 -------------------------------------------------------------------------- ________________ Shri Mane Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eeeeeeeeeeeeeeeed विसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं णाणाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावण्णा भवंतीतिमक्खायं ॥ सूत्रं ५६॥ अथानन्तरमेतत् 'पुरा' पूर्वमाख्यातं, तद्यथा-आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणनीत्या समाख्यातं, तेषां च स्त्रीपुंनपुंसकभेदभिन्नानां 'यथाबीजेनेति यद्यस्य बीजं, तत्र स्त्रियाः संबन्धि शोणितं पुरुषस्य शुक्र एतदुभयमप्यविध्वस्तं, शुक्राधिकं सत्पुरुषस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणतां प्रतिपद्यते, तथा 'यथावकाशेनेति यो यस्यावकाशो मातुरुदरकुक्ष्यादिकः, तत्रापि किल वामा स्त्रियो दक्षिणा कुक्षिः पुरुषखोभयाश्रितः षण्ढ इति । अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चखारो भङ्गाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो न शेषेषु त्रिष्विति । अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिवर्तितायां योनौ 'मैथुनप्रत्ययिको'रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसकाणाभ्यां शरीराभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यन्ते । ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यविध्वस्तायां योनौ सत्यामिति, विध्वस्यते तु योनिः पञ्चपश्वाशिका (यदा) नारी सप्तसप्ततिकः पुमान् इति, तथा द्वादश मुहूतानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतः तत ऊर्ध्व ध्वंसमुपगच्छत इति । तत्र च जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथावं स्त्रीपुनपुंसकभावेन 'विउदंति'त्ति वर्तन्ते समुत्पद्यन्त इतियावत् , तदुत्तरकालं च स्त्रीकुक्षौ प्रविष्टाः सन्तः स्त्रियाऽऽहारितस्याहारस्य निर्यासं स्नेहमाददति, तत्स्नेहेन च तेषां जन्तूनां क्रमोपचयाद् अनेन क्रमेण निष्पत्तिरुपजायते-'सत्ताहं कललं होइ, सत्ताहं होइ बुब्बुयं' इत्यादि । तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिर्वाऽऽनुपूर्येणाहारयन्ति 'यथाक्रमम् आनुपूर्येण वृद्धिमुपागताः सन्तो Eacoeaeeeeeeeeeeeeeeeeeeee 18 समुत्पद्यन्त इतियावतीनच जीवा उभयोरपि स्नेहमाश मुहतोनि यावच्छुक्रशोणितमामति, विध्वस्ते तु योनिः पचप-18 For Private And Personal Page #712 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir ३आहार परिज्ञाध्य. सूत्रकृताङ्गे गर्भपरिपाक' गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायादभिनिवर्तमानाः पृथग्भवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति । ते च तथाविध२ श्रुतस्क- कर्मोदयादात्मनः स्त्रीभावमप्येकदा 'जनयन्ति' उत्पादयन्त्यपरे केचन पुंभा नपुंसकमावं च, इदमुक्तं भवति-स्त्रीपुंनपुंस- न्धे शीला- कभावः प्राणिनां स्वकृतकर्मनिवर्तितो भवति, न पुनर्यो यादृगिह भवे सोऽमुष्मिन्नपि तादृगेवेति, ते च तदहर्जातवालकाः सन्तः कीयावृत्तिः । पूर्वभवाभ्यासादाहाराभिलाषिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूर्येण च वृद्धास्तदुत्तरकालं नवनीतदध्योदना॥३५४॥ | दिकं यावत्कुल्माषान् भुञ्जते, तथाऽऽहारखेनोपगतांस्त्रसान् स्थावरांश्च प्राणिनस्ते जीवा आहारयन्ति, तथा नानाविधपृथिवीशरीरं लवणादिकं सचेतनमचेतनं वाऽऽहारयन्ति, तच्चाहारितमात्मसात्कृतं सारूप्यमापादितं सत् 'रसासृनांसमेदोऽस्थिमज्जाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्याविर्भवन्ति, ते च तद्योनिकखात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति । एवं तावद्गर्भव्युक्रान्तिजमनुष्याः प्रतिपादिताः, तदनन्तरं संमूर्छनजानामवसरः, तांश्चोत्तरत्र प्रतिपादयिष्यामि, साम्प्रतं तिर्यग्योनिकाः, तत्रापि जलचरानुद्दिश्याह अहावरं पुरक्खायं णाणाविहाणं जलचराणं पंचिंदियतिरिक्खजोणियाणं, तंजहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडा तहेव जाव ततो एगदेसेणं ओयमाहारेंति, आणुपुत्वेणं वुड्डा पलिपागमणुपवन्ना ततो कायाओ अभिनिवदृमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति, से अंडे उन्भिन्जमाणे इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेति आणुपुत्रेणं वुड्डा वणस्सतिकायं तसथा ॥३५४॥ For Private And Personal Page #713 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org mandir Acharya Shri Kailashsagar वरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं सुसुमाराणं सरीरा णाणावण्णा जावमक्खायं ॥अहावरं पुरक्खायं णाणाविहाणं चउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थिपुरिसस्स य कम्म जाव मेहुणवत्तिए णामं संजोगे समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउदृति, ते जीवा माओउयं पिउसुक्कं एवं जहा मणुस्साणं इथिपि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति आणुपुत्रेणं वुड्डा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं एग खुराणं जाव सणप्फयाणं सरीरा णाणावण्णा जावमक्खायं ॥ अहावरं पुरक्खायं णाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुणे एवं तं चेव, नाणत्तं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उन्भिज्जमाणे इत्थिं वेगइया जणयंति पुरिसंपि णपुंसगंपि, ते जीवा डहरा समाणा वाउकायमाहारेंति आणुपुवेणं वुड्डा वणस्सइकायं तसथावरपाणे, ते जीवा आहारेंति पुढ For Private And Personal Page #714 -------------------------------------------------------------------------- ________________ Shri Mahavis adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir ३आहार | परिज्ञाध्य सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५५॥ विसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणं जाव महोरगाणं सरीरा णाणावण्णा णाणागंधा जावमक्खायं ॥ अहावरं पुरक्खायं णाणाविहाणं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-गोहाणं नउलाणं सिहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मुसगाणं मंगुसाणं पयलाइयाणं बिरालियाणं जोहाणं चउप्पाइयाणं, तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियवं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं णाणाविहाणं भुयपरिसप्पपंचिंदियथलयरतिरिक्खाणं तं० गोहाणं जावमक्खायं ॥ अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं, तंजहाचम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आणुपुवेणं वुड्डा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेर्सि णाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जावमक्खायं ( सूत्रं ५७ )॥ अथानन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातं, तद्यथा-नानाविधजलचरपञ्चेन्द्रियतिर्यग्योनिकानां संबन्धिनः कांश्चित्स्वनामग्राहमाह, तद्यथा-'मच्छाणं जाव सुंसुमाराण'मित्यादि, तेषां मत्स्यकच्छपमकरग्राहसुसुमारादीनां यथाबीजेन-यस्य यथा यबीजं यथाबीजं तेन तथा यथावकाशेन-यो यस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्य च स्वकर्मनिवर्तितायां योनावुत्पद्यन्ते । ते च तत्राभिव्यक्ता मातु ॥३५५|| For Private And Personal Page #715 -------------------------------------------------------------------------- ________________ Shri Mahavir Jadhana Kendra www.kobatirth.org Acharya Shri Kailashsagars mandir राहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, ते च जीवा जलचरा गर्भाद्वयुत्क्रान्ताः सन्तस्तदनन्तरं यावद् 'डहर 'त्ति लघवस्तावदप्रस्नेहम् - अप्कायमेवाहारयन्ति आनुपूर्व्येण च वृद्धाः सन्तो वनस्पतिकार्य तथाऽपरांश्च त्रसान् | स्थावरांश्चाहारयन्ति यावत्पश्चेद्रियान प्याहारयन्ति तथा चोक्तम् - " अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः । तिमिङ्गिल| गिलोऽप्यस्ति, तद्विलोsप्यस्ति राघव ! ॥ १ ॥” तथा ते जीवाः पृथिवीशरीरं - कर्दमखरूपं क्रमेण वृद्धिमुपगताः सन्त आहारयन्ति, तच्चाहारितं सत्समानरूपीकृतमात्मसात्परिणामयन्ति, शेषं सुगमं यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् | साम्प्रतं | स्थलचरानुद्दिश्याह- 'अहावर 'मित्यादि, अथापरमेतदाख्यातं नानाविधानां चतुष्पदानां तद्यथा - एकखुराणामित्यश्वखरादीनां | तथा द्विखुराणां - गोमहिष्यादीनां तथा गण्डीपदानां - हस्तिगण्डकादीनां तथा सनखपदानां - सिंहव्याघ्रादीनां यथावीजेन यथाव| काशेन सकलपर्याप्तिमवाप्योत्पद्यन्ते ते चोत्पन्नाः सन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति, क्रमेण च वृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कर्मोपगता भवन्तीति ॥ साम्प्रतमुरः परिसर्पानुद्दिश्याह- 'नानाविधानां' बहुप्रकाराणामुरसा ये प्रसर्पन्ति तेषां तद्यथा - अहीनामजगराणामाशालिकानां महोरगाणां यथाबीजवेन यथावकाशेन चोत्पच्या ऽण्डजखेन | पोतजखेन वा गर्भान्निर्गच्छन्तीति । ते च निर्गता मातुरूष्माणं वायुं चाहारयन्ति तेषां च जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेषं सुगमं यावदाख्यातमिति । साम्प्रतं भुजपरिसर्पानुद्दिश्याह - नानाविधानां भुजाभ्यां ये परिसर्पन्ति तेषां तद्यथा - गोधानकुलादीनां स्वकर्मोपात्तेन यथावीजेन यथावकाशेन चोत्पत्तिर्भवति, ते चाण्डजखेन पोतजखेन चोत्पन्नास्तदनन्तरं मातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति, शेषं सुगमं यावदाख्यातमिति । साम्प्रतं खचरानुद्दिश्याह- नानाविधानां For Private And Personal Page #716 -------------------------------------------------------------------------- ________________ Shri Mahav P radhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५६॥ खेचराणामुत्पत्तिरेवं द्रष्टव्या-तद्यथा-चर्मपक्षिणां-चर्मकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां-सारसराजहंसकाकाकादीनां तथा । ३ आहारसमुद्गपक्षिविततपक्षिणां बहिद्वीपवर्तिनामेतेषां यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा-सा पक्षिणी 2 परिज्ञाध्य. तदण्डकं स्वपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदुष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चञ्चादिकानवयवान परिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत् ॥ व्याख्याताः पञ्चेन्द्रिया मनुष्यास्तिर्यश्चश्च, तेषां चाहारो द्वेधा-आभोगनिवर्तितोऽनाभोगनिर्वर्तितश्च, तत्रानाभोगनिवर्तितः प्रतिक्षणभावी आभोगनिर्वर्तितस्तु | यथाखं क्षुद्वेदनीयोदयभावीति । साम्प्रतं विकलेन्द्रियानुद्दिश्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणियाणाणाविहसंभवा णाणाविहवुकमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउद्देति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेर्सि तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावण्णा जावमक्खायं ॥ एवं दुरूवसंभवत्ताए ॥ एवं खुरदुगत्ताए ॥ (सूत्रं ५८) ॥३५६॥ अथानन्तरमेतदाख्यातं 'इह' असिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः 'सत्त्वाः ' प्राणिनो नानाविधयोनिकाः ! कर्मनिदानेन-खकृतकर्मणोपादानभूतेन तत्रोत्पत्तिस्थाने 'उपक्रम्य' आगत्य नानाविधनसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु । For Private And Personal Page #717 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yamandir वा 'अणुसूयत्ताए'त्ति अपरशरीराश्रिततया परनिश्रया विवर्तन्ते समुत्पद्यन्ते इतियावत्, ते च जीवा विकलेन्द्रियाः सचित्तेषु । मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यन्ते,तथा तत्परिभुज्यमानेषु मञ्चकादिष्वचित्तेषु मत्कुणत्वेनाविर्भवन्ति, तथाऽचित्तीभूतेषु | मनुष्यादिशरीरकेषु विकलेन्द्रियशरीरेषु वा ते जीवा अनुस्यूतत्वेन-परनिश्रया कृम्यादित्वेनोत्पद्यन्ते, अपरे तु सचित्ते तेजाकायादौ मूषिकादित्वेनोत्पद्यन्ते, यत्र चाग्निस्तत्र वायुरित्यतस्तदुद्भवा अपि द्रष्टव्याः, तथा पृथिवीमनुश्रित्य कुन्थुपिपीलिकादयो वर्षादावृष्मणा संखेदजा जायन्ते, तथोदके पूतरकाडोल्लणकभ्रमरिकाछेदनकादयः समुत्पद्यन्ते, तथा वनस्पतिकाये पनकभ्रमरादयो जायन्ते । तदेवं ते जीवास्तानि स्खयोनिशरीराण्याहारयन्ति इत्येवमाख्यातमिति ॥ साम्प्रतं पञ्चेन्द्रियमंत्रपुरीपोद्भवानसुमतः प्रतिपादयितुमाह-'एव'मिति पूर्वोक्तपरामर्शः, यथा सचिचाचित्तशरीरनिश्रया विकलेन्द्रियाः समुत्पद्यन्ते तथा तत्संभवेषु मत्रपुरी वान्तादिषु अपरे जन्तवो दुष्टं विरूपं रूपं येषां कुम्यादीनां ते दुरूपास्तत्संभवत्वेन-तद्भावनोत्पद्यन्ते, ते च तत्र विष्ठादौ देहानिर्गतेऽनिर्गत वा समुत्पद्यमाना उत्पन्नाश्च तदेव विष्ठादिकं स्वयोनिभूतमाहारयन्ति, शेषं प्राग्वत् ॥ साम्प्रतं सचित्तशरीराश्रयान् । जन्तून् प्रतिपादयितुमाह-एवं मिति, यथा मूत्रपुरीषादावुत्पादस्तथा तियेक्शरीरेषु 'खुरदुगत्ताए'त्ति चर्मकीटतया समुत्प धन्ते, इदमुक्तं भवति-जीवतामेव गोमहिष्यादीनां चर्मणोऽन्तः प्राणिनः संमृच्छर्यन्ते, ते च तन्मांसचमणी भक्षयन्ति, भक्षयसन्तश्चर्मणो विवराणि विदधति, गलच्छोणितेषु विवरेषु तिष्ठन्तस्तदेव शोणितमाहारयन्ति, तथा अचित्तगवादिशरीरेऽपि, तथा | सचित्ताचित्तवनस्पतिशरीरेऽपि घुणकीटकाः संमृच्छयन्ते, ते च तत्र संमूर्च्छन्तस्तच्छरीरमाहारयन्तीति ॥ साम्प्रतमपूकायं प्रतिपि| पादयिषुस्तत्कारणभूतवातप्रतिपादनपूर्वकं प्रतिपादयतीत्याह Peeroeneweseeeeeeeeeeeee For Private And Personal Page #718 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३५७॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir अहावरं पुरखायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थबुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं उडवा उड्डभागी भवति अहेवाएस अहेभागी भवति तिरियवाएस तिरियभागी भवति, तंजा - ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं णाणाविहाणं तसधावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जावमक्खायं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उद्गजोणिया उद्गसंभवा जाव कम्मणियाणेणं तत्थवुकमा तसथावरजोणिएस उदएस उद्गता विउति, ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा णाणावण्णा जावमक्खायं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुकमा उदगजोणिए उदre उदगत्ताए विजयंति ते जीवा तेसिं उद्गजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उद्गजोणियाणं उदगाणं सरीरा णाणावन्ना जावमक्खायं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उद्गजोणियाणं जाव कम्मनियाणं तत्थवुकमा उद्गजोणिएस उदयसु तसपाणस्ताए बिउति, ते जीवा तेसिं उदगजोणियाणं For Private And Personal ३ आहारपरिज्ञाध्य. १३५७॥ Page #719 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उद्गजोणियाणं तसपाणाणं सरीरा णाणावण्णा जावमक्खायं ॥ (सूत्रं ५९) अथानन्तरमेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' असिन् जगत्येके सवास्तथाविधकर्मोदयाद् नानाविधयोनिकाः सन्तोयावकर्मनिदानेन 'तत्र' तस्मिन्वातयोनिकेऽपूकाये 'व्युत्क्रम्य' आगत्य 'नानाविधानां' बहुप्रकाराणां 'त्रसानां दर्दुरप्रभृतीनां 'स्थावराणां च हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदपूकायशरीरं वातयोनिकखादप्रकायस्य वायुनोपादानकारणभूतेन सम्यक् 'संसिद्धं' निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तनिवृत्तं तथा वातेनान्योऽन्यानुगतखात्परिगतं तथोर्ध्वगतेषु वातेषूद्धभागी भवत्यप्कायो, गगनगतवातवशादिवि संमूच्र्छते जलं, तथाऽधस्ताद्गतेषु वातेषु तद्वशाद्भवत्यधोभागी अपकायः, एवं तिर्यग्गतेषु वातेषु तिर्यग्भागी भवत्यप्कायः, इदमुक्तं भवति-वातयोनिकखाद कायस्य यत्र यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमृच्छेते, तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह-तद्यथा'ओसत्ति अवश्यायः 'हिमयेति शिशिरादौ वातेरिता हिमकणा महिका:-धृमिकाः करकाः-प्रतीताः 'हरितणुय'त्ति तृणाग्रव्यवस्थिता जलबिन्दवः शुद्धोदकं-प्रतीतमिति । 'इह' अस्मिन्नुदकप्रस्तावे एके सत्त्वास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पन्नास्ते | जीवास्तेषां नानाविधानां त्रसस्थावराणां खोत्पत्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थः, शेषं सुगमं यावदेतदाख्यातमिति ॥ तदेवं वातयोनिकमपकायं प्रदाधुनाएकायसंभवमेवाप्कायं दर्शयितुमाहअथापरमाख्यातं 'इह' असिन् जगति उदकाधिकारे वा एके सत्त्वास्तथाविधकर्मोदयाद्वातवशोत्पन्नत्रसस्थावरशरीराधारमुदकं For Private And Personal Page #720 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar 26 nmandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५८॥ eeseseaeeeeeeeeeeeeee योनिः-उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्वसस्थावरयोनिकेपदकेष्वपरोदकसया ||३आहार'विवर्तन्ते' समुत्पद्यन्ते, ते चोदकजीवास्तेषां त्रसस्थावरयोनिकानामुदकानां स्नेहमाहारयन्ति अन्यान्यपि पृथिव्यादिशरीराण्या परिज्ञाध्य. | हारयन्ति, तच्च पृथिव्यादिशरीरमाहारितं सत् सारूप्यमानीयात्मसात्प्रकुर्वन्त्यपराण्यपि तत्र त्रसस्थावरशरीराणि विवर्तन्ते, तेषां चोदकयोनिकानामुदकानां नानाविधानि शरीराणि विवर्तन्ते इत्येतदाख्यातम् ॥ तदेवं त्रसस्थावरशरीरसंभवमुदकं योनित्वेन प्रदाधुना निर्विशेषणमप्कायसंभवमेवाप्कायं दर्शयितुमाह-अथापरमेतदाख्यातं 'इह' अस्मिन् जगत्युदकाधिकारे वा एके सत्त्वाः स्वकृतकर्मोदयादुदकयोनिषूदकेषुत्पद्यन्ते, ते च तेषामुदकसंभवानामुदकजीवानामात्माधारभूतानां शरीरमाहारयन्ति, शेषं सुगमं| यावदाख्यातमिति ॥ साम्प्रतमुदकाधारान् परान् पूतरकादिकांस्त्रसान् दर्शयितुमाह-अथापरमेतदाख्यातमिहके सत्त्वा उदकेषु उदकयोनिषु चोदकेषु त्रसप्राणितया पूतरकादिखेन 'विवर्तन्ते' समुत्पद्यन्ते, ते चोत्पद्यमानाः समुत्पन्नाश्च तेषामुदकयोनिकानामुदकानां स्नेहमाहारयन्ति, शेषं सुगम यावदाख्यातमिति ॥ साम्प्रतं तेजःकायमुद्दिश्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउद्देति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारति पुढविसरीरं जाव संतं, अवरेऽवि ॥३५८ यणं तेर्सि तसथावरजोणियाणं अगणीणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणियाणं जाव कम्मनियाणेणं तत्थ For Private And Personal Page #721 -------------------------------------------------------------------------- ________________ Shri Ma i n Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa syanmandir बुक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउकायत्ताए विउइंति, जहा अगणीणं तहा भाणियवा, चत्तारि गमा ॥ (सूत्रं ६०)॥ अथैतदपरमाख्यातं 'इह' अस्मिन् संसारे एके केचन 'सत्त्वाः ' प्राणिनस्तथाविधकर्मोदयवर्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेष्वचितेषु चाग्निखेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि-पञ्चेन्द्रियतिरश्चां दन्तिमहिषादीनां परस्परं युद्धावसरे विषाणसंघर्षे सति अग्निरुत्तिष्ठते, एवमचित्तेष्वपि तदस्थिसंघर्षादग्नरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपलादिपु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां सस्थावराणां स्नेहमाहारयन्ति, शेष सुगम यावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टव्या इति । साम्प्रतं वायुकायमुद्दिश्याह-'अहावर'मित्यादि, अथापरमेतदाख्यातमित्याद्यग्निकायगमेन व्याख्येयम् ।। साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए इमाओ गाहाओ अणुगंतवाओ-'पुढवी य सक्करा वालुया य उवले सिला य लोणूसे । अय तउय तंब सीसग रुप्प सुवण्णे य वइरे य॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले । अब्भपडल१ दन्तजयोः परिग्रहापेक्षया सचित्तांशयुक्तसापेक्षया वा अचित्तभेदभिन्नता २ असोत्पत्तियुक्ताः । ececemeanchoeaeeeeeeeeeeeeee For Private And Personal Page #722 -------------------------------------------------------------------------- ________________ Shri Mahav adhana Kendra www.kcbatrth.org Acharya Si Kailashsagar mandir ३ आहार परिज्ञाध्य सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५९॥ भवालय बायरकाए मणिविहाणा ॥२॥ गोमेजए य रुयए अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले भुयमोयग इंदणीले य ॥ ३ ॥ चंदण गेरुय हंसगम्भ पुलए सोगंधिए य बोद्धवे । चंदप्पभ वेरुलिए जलकंते सूरकंते य॥४॥ एयाओ एएसु भाणियबाओ गाहाओ जाव सूरकंतत्ताए विउदंति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिषिण आलावगा जहा उदगाणं ॥ (सूत्र ६१)॥ अथापरमेतत्पूर्वमाख्यातं इहैके सत्त्वाः पूर्व नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधनसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा पृथिवीखेनोत्पद्यन्ते, तद्यथा-सपेशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुक्त्यादिषु मौक्तिकानि स्थावरेष्वपि वेवादिषु तान्येवेति, एवमचित्तेषरादिषु लवणभावनोत्पद्यन्ते, तदेवं पृथिवीकायिका नानाविधासु पृथिवीषु शर्करावालुकोपलशिलालवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणि विधानतया समुत्पद्यन्ते, शेषं सुगम यावच्चखारोऽप्यालापका उदकगमेन नेतन्या इति ॥ साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिषुराह अहावरं पुरक्खायं सवे पाणा सजे भूता सवे जीवा सत्वे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहयुक्तमा सरीरजोणिया सरीरसंभवासरीरवुकमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्मणा चेव विप्परियासमुति॥से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए ॥३५९॥ For Private And Personal Page #723 -------------------------------------------------------------------------- ________________ Shri M W Aradhana Kendra www.kobatirth.org Acharya Shri Kailashadit y anmandir eceneceseseakceseroececes सया जए तिबेमि ॥ (सूत्रं ६२ )॥ वियसुयक्खंधस्स आहारपरिण्णा णाम तईयमज्झयणं समत्तं ॥ अथापरमेतदाख्यातं, तद्यथा-सर्वे 'प्राणाः' प्राणिनोत्र च प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः, कथश्चिद्भेदं ६ & वाऽऽश्रित्य व्याख्येयाः, ते च नानाविधयोनिका नानाविधासु योनिघृत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमनसंभवात् , ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्वारायाततत्कर्मवशगा नारकतिर्यनरामरगतिषु ४ जघन्यमध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति-यो यादृगिह भवे स तादृगेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदांनाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं-दुःखमुपगच्छन्तीति ॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-यदेतन्मयाऽऽदितः प्रभृत्युक्तं, तद्यथा-यो यत्रोत्पद्यते स तच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं, एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चभिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके मार्गे इतोगतः समितः तथा सह हितेन वर्तते सहितः सन् सदा-सर्वकालं यावदुच्छासं तावद्यतेत सत्संयमानुष्ठाने प्रयत्नवान् भवेदिति ।। इतिः परिसमाप्त्यर्थे, ब्रवीमीतिपूर्ववत् । गतोऽनुगमः । साम्प्रतं नयाः, ते च प्राग्वद् द्रष्टव्याः ॥ समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनम् ॥३॥ इति श्रीसूत्रकृदङ्गे द्वितीयश्रुतस्कन्धे आहारपरिज्ञाख्यं तृतीयमध्ययनं सवृत्तिकं समाप्तिमगात् For Private And Personal R Page #724 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar e nmandir अथ द्वितीयश्रुतस्कन्धे चतुर्थप्रत्याख्यानाध्ययनप्रारम्भः ॥ ४ प्रत्याख्यानाध्य सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३६०॥ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोभिहितोऽतोत्र तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थ शुद्धतराहार विवेकार्थमाहारपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यानक्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्ययनमारभ्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽाधिकारोऽयम् , तद्यथा-इह कर्मोपादानभूतस्याशुभस्य प्रत्याख्यानं प्रतिपाद्यत इति । साम्प्रतं निक्षेपः, तत्राप्योपनिष्पन्नेऽध्ययनं नामनिष्पन्ने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपदनिक्षेपार्थ नियुक्तिकृदाह णामठवणादविए अइच्छ, पडिसेहए य भावे य । एसो पचक्खाणस्स छविहो होइ निक्खेवो ॥ १७९ ॥ मूलगुणेसु य पगयं पञ्चक्खाणे इहं अधीगारो । होज हु तप्पञ्चइया अप्पच्चक्खाणकिरिया उ ॥ १८॥ नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं पोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानं, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं | द्रव्यप्रत्याख्यानं, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा दातु ॥३६॥ For Private And Personal Page #725 -------------------------------------------------------------------------- ________________ Shri Ma H amant radhana Kendra www.kchairm.org Acharya Shri Kailash S मिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्यानमदित्साप्रत्याख्यानं-सत्यपि देये सति च संप्रदानकारके केवलं दातुर्दातु-1 मिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यानं, तथा प्रतिषेधप्रत्याख्यानमिदं, तद्यथा-विवक्षितद्रव्याभावाद्विशिष्टसंप्रदानकारकाभावाद्वा | सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानं, भावप्रत्याख्यानं तु द्विधा-अन्तःकरणशुद्धस्य साधोः श्रावकस्य वा | मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति, चशब्दादेतद् द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यं, नान्यदिति । साम्प्रतं क्रियापदं निक्षेप्तव्यं, तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुनर्निक्षिप्यते । इह पुनर्भावप्रत्याख्यानेनाधिकार इति | दर्शयितुमाह-मूलगुणा:-प्राणातिपातविरमणादयस्तेषु प्रकृतम्-अधिकारः प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमितियावत 'इह' प्रत्याख्यानक्रियाध्ययनेाधिकारो, यदि मूलगुणप्रत्याख्यानं न क्रियते ततोऽपायं दर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यकिश्चनकारितया तत्प्रत्ययिका-तनिमित्ता भवेद्-उत्पद्येत अप्रत्याख्यानक्रिया-सावद्यानुष्ठानक्रिया तत्प्रत्ययिकश्च कर्मबन्धः तनिमित्तश्च संसार इत्यतः प्रत्याख्यानक्रिया मुमुक्षुणा विधेयेति । गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पञ्चक्खाणकिरियाणामज्झयणे,तस्स णं अयमढे पण्णते-आया अपञ्चक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतबाले यावि भवति आया एगंतमुत्ते यावि भवति आया अवियारमणवयणकायवके यावि भवति आया अप्पडिहयअपचक्खायपावकम्मे यावि भवति, सूत्र. ६१ For Private And Personal Page #726 -------------------------------------------------------------------------- ________________ Shri Mahai hana Kendra www.kabatirth.org Acharya Shri Kailashsagarde mandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३६१॥ 92000000000000000%aran एस खलु भगवता अक्खाए असंजते अविरते अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एग ४प्रत्यातदंडे एगंतवाले एगंतसुत्ते, से बाले अवियारमणवयणकायवके सुविणमवि ण पस्सति, पावे य से ख्याना० कम्मे कजइ ॥ (सूत्रं ६३)॥ अविरतस्य अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वक्तव्यः, स चायम्-इहानन्तराध्ययनपरिसमाप्ताविदं मूत्रम्-'आहारगुप्तः समितः पापबन्धः सहितः सदा यतेतेति एतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम् , एवमनया दिशा परम्परसूत्रैरपि संबन्धोऽभ्यूयः, 'इहर अस्मिन् प्रवचने मूत्रकृताङ्गे वा 'खल्विति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो-वक्ष्यमाणलक्षणः, अततीत्यात्मा -जीवः प्राणी, स चानादिमिथ्याखाविरतिप्रमादकपाययोगानुगततया खभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिनिमित्तात्प्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थ, तथाहि-साङ्ख्यानामप्रच्युतानुत्पन्नस्थिरैकखभाव आत्मा, स च । तृणकुन्जीकरणेऽप्यसमर्थतयाकिञ्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति, बौद्धानामप्यात्मनोऽभावात् ज्ञानस्य च क्षणिकतया स्थितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापि प्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठानं क्रिया तस्यां | कुशलः क्रियाकुशलस्तत्प्रतिषेधादक्रियाकुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान् | प्राणिनो दण्डयतीति दंडस्तदेवंभूतश्चात्मा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितखारालवद्वाल आत्मा भवति, तथा सुप्तवत्सुप्तः, | यथा हि द्रव्यसुप्तः शब्दादीन विषयान् न जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूत एव भवतीति, ॥३६॥ | एवमविचारणीयानि-अशोभनतयाऽनिरूपणीयान्यपर्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा, तत्र मन:-अन्तःकरणं For Private And Personal Page #727 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaranmandir | बाग-वाणी कायो- देह: अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकति सुबन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुनर्वाक्यग्रहणं करोति तदेवं ज्ञापयति- इह वाग्व्यापारस्य प्रचुरतया प्राधान्यं प्रायशस्तत्प्रवृत्त्यैव प्रतिषेधविधानयोरन्येषां प्रवर्त्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाक्कायवाक्यश्चापि भवतीति, तथा प्रतिहतं - प्रतिस्खलितं प्रत्याख्यातं - | निराकृतं विरतिप्रतिपच्या पापकर्म - असदनुष्ठानं येन स प्रतिहत प्रत्याख्यातपापकर्मा तत्प्रतिषेधादसदनुष्ठानपरथात्मा भवतीति । तदेवमेष- पूर्वोक्तोऽसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससावद्यानुष्ठानः, तथाभूतश्चासंवृतो मनोवाक्कायैरगुप्तोऽगु| सखा चात्मनः परेषां च दण्डहेतुत्वाद्दण्डः, तदेवंभूतश्च सन् एकान्तेन बालवद्वालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतश्च बालसुप्ततया विचाराणि - अविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा, यदिवा परसंबन्ध्यविचारितमनोवाक्कायवाक्यः सन् क्रियासु प्रवर्त्तते, तदेवंभूतो निर्विवेकतया पडुविज्ञानरहितः स्वप्नमपि न पश्यति, तस्य | चाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापं कर्म बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः ॥ तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत् - अत्र चाचार्याभिप्रायं चोदकोऽनूद्य प्रतिषेधयति — तत्थ चोयए पन्नवर्ग एवं वयासि - असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं काणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयकायवक्कस्स सुविणमवि अपस्सओ पावकम्मे णो कज्जइ, कस्स णं तं हे ?, चोयए एवं बवीति- अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जर, अन्नयरीए वतिए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे For Private And Personal Page #728 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्ये शीलाश्रीयावृचिः ॥३६२॥ www.kobatirth.org Acharya Shri Kailashsagars mandir कज्जइ, हणंतस्स समणक्खस्स सवियारमणवयकायवक्कस्स सुविणमवि पासओ एवंगुणजातीयस्स पावे कम्मे कज्जइ । पुणरवि चोयए एवं बवीति-तत्थ णं जे ते एवमाहंसु-असंतएणं मणेणं पावएणं असंतीया वतिए पाविया असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जह, तत्थ णं जे ते एवमाहंसु मिच्छा ते एवमाहंसु । तत्थ पन्नवए चोयगं एवं वयासी-तं सम्मं जं मए पुत्रं वृत्तं, असंतएणं मणेणं पावएणं असंतियाए बति पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्स्स सुविणमवि अपसओ पावे कम्मे कज्जति, तं सम्मं, कस्स णं तं हेडं ?, आचार्य आह-तत्थ खलु भगवया छजीवणिकायहेऊ पण्णत्ता, तंजा - पुढंविकाइया जाव तसकाइया, इच्चेएहिं छहिं जीवणिकाएहिं आया अप्पडिहयपच्चक्खायपावकम्मे निच्चं पसढविडवातचित्तदंंडे, तंजहा-पाणातिवाए जाव परिग्गहे कोहे जाव मिच्छादंसणसल्ले | आचार्य आह-तत्थ खलु भगवया वहए दिहंते पण्णत्ते, से जहाणामए वहए सिया गाहावइस्स वा गाहावइपुत्तस्स वा रण्णो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लद्धणं वहिस्सामि पहारेमाणे से किं नुं हु नाम से वहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वा रण्णो वा रायपुरिसंस्स वा खणं निद्दाय पविसिस्सामि खणं लद्धूणं वहिस्सामि पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा १ तिद्धाए प्र० । २ किण्हु । ३ पुत्तस्स ( टीका ) । For Private And Personal ४ प्रत्या ख्याना० अविरतस्य पापबन्धः ॥३६२॥ Page #729 -------------------------------------------------------------------------- ________________ Shri Masin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsal syanmandir अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवति ?, एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति ॥ आचार्य आह-जहा से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लघृणं वहिस्सामित्ति पहारेमाणे दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे, एवमेव बालेवि सन्वेसिं पाणाणं जाव सवेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते यावि भवह, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पस्सह पावे य से कम्मे कजइ ॥ जहा से वहए तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सन्वेसिं पाणाणं जाव सवेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ ॥ (सूत्रं ६४)॥ 'असंतएणमित्यादि, अविद्यमानेन-असता मनसाऽप्रवृत्तेनाशोभनेन तथा वाचा कायेन च पापेनासता तथा सत्त्वानघ्नतः तथाऽमनस्कस्याविचारमनोवाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वप्नान्तिकं च कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस पापं For Private And Personal Page #730 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar m andir सूत्रकृताङ्गे 8 कर्म न बध्यते, एवंभूतविज्ञानेन.पापं कर्म न क्रियत इतियावत् । 'कस्य हेतोः?' केन हेतुना केन कारणेन तत्पापं कर्म बध्यते ?, । ४ प्रत्या२श्रुतस्क नात्र कश्चिदव्यक्तविज्ञानवात्पापकर्मबन्धहेतुरिति भावः । तदेवं चोदक एव खाभिप्रायेण पापकर्मबन्धहेतुमाह-'अन्नयरेण'मि- ख्याना० न्धे शीलात्याद्रि, कर्माश्रवद्वारभूतैर्मनोवाकायकर्मभिः कर्म बध्यत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्त्या मनसा वाचा अविरतस्य कीयावृत्तिः कायेन च तत्प्रत्ययिकं कर्म बध्यत इति, इदमेव स्पष्टतरमाह-नतस्सत्त्वान्समनस्कस्य सविचारमनोवाकायवाक्यस्य स्वप्नमपि पश्यतः पापबन्धः ॥३६३॥ प्रस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पापं कर्म वध्यते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाकायव्यापारस्याभावात् , अथैतद्वयापारमन्तरेणापि कर्मबन्ध इष्यते एवं च सति मुक्तानामपि कर्मबन्धः स्यात् , न चैतदिष्यते, तसानैवमस्वप्नान्तिकमविज्ञोपचितं च कर्म बध्यत इति, तंत्र यदेवंभूतैरेव मनोवाकायव्यापारैः कर्मबन्धोऽभ्युपगम्यते । तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः-तद्यथा-अविद्यमानैरेवाशुभयोगैः पापं कर्म क्रियते, मिथ्या त एवमुक्तवन्त इति स्थितम् ॥ तदेवं | चोदकेनाचार्यपक्षं दूषयिखा स्वपक्षे व्यवस्थापिते सत्याचार्य आह-तत्राचार्यः स्वमतमनूद्य तत्सोपपत्तिकं साधयितुमाह-'तं सम्म'मित्यादि, यदेतन्मयोक्तं प्राग् यथाऽस्पष्टाव्यक्तयोगानामपि कर्म बध्यते तत्सम्यक्-शोभनं युक्तिसंगतमिति, एवमुक्ते पर आह|'कस्य हेतोः ? केन कारणेन तत्सम्यगिति चेदाह-'तत्थ खलु' इत्यादि, तत्रेति वाक्योपन्यासार्थ खलुशब्दो वाक्यालङ्कारे भगवता वीरवर्द्धमानस्वामिना पड़ जीवनिकायाः कर्मबन्धहेतुखेनोपन्यस्ताः, तद्यथा-पृथिवीकायिका इत्यादि यावत्रसकायिका र ॥३६३॥ १ नोदकस्यैव वाक्यं प्रज्ञापकं प्रति । २ नोदकपक्षे । ३ यद्येवं० प्र० तस्मादित्यादिवाक्यस्यायं हेतुभूतः स्यात् । ४ स्पष्टविज्ञानयुक्तैः । ५ आचार्यवाक्यमिदं | पूर्वपक्षे हेतुदर्शनाय । eeeeeeeeeeee For Private And Personal Page #731 -------------------------------------------------------------------------- ________________ Shri S adhana Kendra www.kobatirth.org Acharya Shri Kailash Syanmandir ececeaeseeneseeeeesesedesi इति । कथमेते पड़ जीवनिकायाः कर्मबन्धस्य कारणमित्याह-'इच्चेएहि मित्यादि, इत्येतेषु पृथिव्यादिषु षड्जीवनिकायेषु प्रतिहतंविनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, पुनर्नसमासेनाप्रतिहतप्रत्याख्यातपापकमा य आत्मा-जन्तुस्तथा तद्भावखादेव नित्यं सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते-प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः स्वपरदण्डहेतुखाद्दण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति कर्मधारय इति, एतदेव प्रत्येकं दर्शयितुमाह-'तंजहे'त्यादि, तद्यथा प्राणातिपाते| विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं, यावन्मिथ्यादर्शनशल्यमिति । तेषामिहकेन्द्रियविकलेन्द्रियादीनामनिवृत्तवान्मिथ्याखाविरतिप्रमादकषाययोगानुगतलं द्रष्टव्यं, तद्भावाच ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते यत्प्रागुक्तं परेण यथा-नान्यक्तविज्ञानानामनताममनस्कानां कर्मबन्ध इत्येतत् प्लवते ॥ साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्त| माह-'तत्थ खलु भगधया' तत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृता वधकदृष्टान्तः 'प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिनिमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह-'गाहावइस्स वे'त्यादि, गृहस्स पतिगृहपतिस्तत्पुत्रो वा, अनेन सामान्यतःप्राकृतपुरुषोऽभिहितः, तस्योपरि कुतश्चिनिमित्ताद्वधकः कश्चित्संवृत्तः, स च वधपरिणामपरिणतोऽपि कस्मिंश्चित्क्षणे पोपकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह-'खणं निहाय' १ योग्येऽवसरे । २ अपायस्य । For Private And Personal Page #732 -------------------------------------------------------------------------- ________________ Shri Mahavi a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar ४ प्रत्याख्याना० अविरतर पापबन्ध सूत्रकृताङ्गे | इत्यादि, क्षणम्-अवसरं 'णिद्दाय'त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्-अवसरं २ ध्रुतस्क- छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा न्धे शीला- विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वापरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचिकीयावृत्तिः कालमुदास्ते, स च तत्रौदासीन्यं कुर्वाणोऽपरकार्य प्रति व्यग्रचेताः संस्तसिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चैवंभूतोऽपि ॥३६४॥ यथा तं वयं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभर्योगैरेकेन्द्रियविकलेन्द्रियादयोऽस्पटविज्ञाना अपि मिथ्याखाविरतिप्रमादकषाययोगानुगतखात्प्राणातिपातादिदोषवन्तो भवन्तीति, न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चखारो भङ्गाः, तद्यथावध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति-'अप्पण्णो अक्खणयाए तस्स वा पुरिसस्स छिदं अलभमाणे णो वहेइ, तं जया मे खणो भविस्सइ तस्स पुरिसस्स छिदं लभिस्सामि तया मे स पुरिसे 15 अवस्सं वहेयवे भविस्सइ, एवं मणो पहारेमाणे'त्ति सूत्रं, निगदसिद्धम् ॥ साम्प्रतमाचार्य एव खाभिप्रेतमर्थ परप्रश्नपूर्वकमा विर्भावयन्नाह-'से किं नु ह'इत्यादि, आचार्यः स्वतो हि निर्णीतार्थोऽमयया परं पृच्छति-किमिति परप्रश्ने, नुरिति वितर्के हुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन्' पर्यालोचयनहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य गृहपते राज्ञो वा वध्यस्वामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोखिन्नति ?, एवं पृष्टः परः समतया १ कश्चित्कारणकोपाद्वधपरिणतोऽप्या०प्र० । २ परचित्तस्था याऽसूया-यथार्थेऽयथार्थतोद्भावनरूपा तया हेतुभूतया । ३६४॥ For Private And Personal Page #733 -------------------------------------------------------------------------- ________________ Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsap s yanmandir eesesekeeeeeeeeroeseroeaei माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात् , तद्यथा-हन्ताचार्य ! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्तं प्रदर्य || दार्टान्तिकं दर्शयितुमाह-यथाऽसौ वधक इत्यादिना दृष्टान्तमनूध दार्शन्तिकमर्थ दर्शयितुमाह-'एवमेवे'त्यादि, एवमेवेति यथासौर वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि बालवद्धालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेर-16 भावाद्योग्यतया सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवति-यद्यप्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाऽप्युदायिनृपव्यापादकवदन्तर्दुष्ट एवेति, नित्यं प्रशठव्यतिपातचित्तदण्डश्च यथा परशुरामः कृत-18 वीर्य व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रां पृथिवीं चकार, आह हि- "अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्ति|मान् । अधिकां कुरुतेऽरियातनां द्विषतां मूलमशेषमुद्धरेत् ॥१॥" इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति । साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह-'एवं खलु भगवया इत्यादि, यथाऽसौ वधकः स्वपररावसरापेक्षी सन्न तावद् घातयत्यथ चानिवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्यकेन्द्रियादिकोऽस्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहतप्रत्याख्यातासस्क्रियादिदोषदुष्ट इति, शेषं सुगमं यावत्पापं कर्म क्रियत इति ॥ तदेवं दृष्टान्तदाान्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽ| धुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेक-पृथक् पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरो| हमेनं वैरिणं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा सर्वास्ववस्थासु सर्वेषामेव वध्यानां | प्रत्येकममित्रभूतोऽवसरापेक्षितयाऽनन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवति, एवं रागद्वेषाकुलितो वालवालो | For Private And Personal Page #734 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir ॥३६५॥8॥ सूत्रकृताङ्गे 18 ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकं वध्येषु घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचि-18 ४ प्रत्या२ श्रुतस्क- त्तदण्डो भवतीति, इदमुक्तं भवति-यथाऽसौ तस्माद्गृहपतिराजादिधातादनुपशान्तवैरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरति- ख्याना० न्धे शीला सद्भावाद्वैरान्न निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रियविकलेन्द्रियादयस्तत्प्रत्ययिकेन [च कर्मणा बध्यन्ते, एवं अविरतस्य कीयावृत्तिः मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहवं पञ्चावयवस्य पापबन्ध: वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा-'आया अपञ्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कजईत्ति इतीयं प्रतिज्ञा, तत्र परःप्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृखा चोदयति, तद्यथा-'तत्थ चोयए पण्णवर्ग एवं वयासीत्यत आरभ्य | यावजे ते एवमाहंसु मिच्छं ते एवमासु'त्ति । तत्र प्रज्ञापकचोदकं प्रत्येवं वदेत , तद्यथा-यन्मया पूर्व प्रतिज्ञातं तत्सम्यक्, कस्य हेतोः ?-केन हेतुनेति चेत् , तत्र हेतुमाह-'तत्थ खलु भगवया छ जीवनिकाया हेऊ पण्णत्ता इत्यत आरभ्य यावत् मिच्छादंसणसल्ले इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकखव्युदासार्थ स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा-'तत्थ खलु भगवया वहए दिटुंते पण्णत्ते इत्यत आरभ्य यावत् खणं लणं वहिस्सामीति पहारेमाणे ति, तदेवं दृष्टान्तं प्रदर्य तत्र च हेतोः सत्ता स्वाभि-% प्रेतां परेण भाणयितुमाह-से किं नु हु णाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति तदेवं हेतोदृष्टान्ते सत्त्वं प्रसाध्य हेतोः% | पक्षधर्मवं दर्शयितुमुपनयार्थ दृष्टान्तधर्मिणि हेतोः सत्ता परेणाभ्युपगतामनुवदति-'जहा से वहए इत्यत आरभ्य यावण्णिचं पस ॥३६५॥ ढविउवायचित्तदंडे'त्ति, साम्प्रतं हेतोः पक्षधर्मखमाह-'एवमेव बाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कजईत्ति । तदेवं प्रतिज्ञाहेतुदृष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदाधुना प्रतिज्ञाहेलोः पुनर्वचनं निगमनमित्ये Keeee For Private And Personal Page #735 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga y anmandir Socceeeeeeeeeeee तत्प्रतिपादयितुमाह-'जहा से वहए तस्स वा गाहावइस्स इत्यादि यावण्णिचं पसढविउवायचित्तदंडे'त्ति, एतानि च प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनान्यर्थतः सूत्रैः प्रदर्शितानि, प्रयोगस्वेवं द्रष्टव्यः-तत्राप्रतिहतप्रत्याख्यातक्रिय आत्मा पापानु|बन्धीति प्रतिज्ञा, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डखादिति हेतुः, स्वपरावसरापेक्षितया कदाचिदव्यापादयन्नपि राजादिवधकवदिति दृष्टान्तः, यथाऽसौ वधपरिणामादनिवृत्तखाध्यस्यामित्रभूतस्तथाऽऽत्माऽपि विरतेरभावात्सर्वेष्वपि सत्त्वेषु नित्यं प्रशठव्यतिपातचित्तदण्ड इत्युपनयः, यत एवं तसात्पापानुबन्धीति निगमनम् । एवं मृपावादादिम्वपि पञ्चावयवखं योज-1 नीयमिति, केवलं मृषावादादिशब्दोच्चारणं विधेयं, तच्चानेन विधिना नित्यं प्रशठमिथ्यावादचित्तदण्डखात् तथा नित्यं प्रशठाद| तादानचित्तदण्डखादित्यादि ॥ तदेवं सर्वात्मना षट्स्वपि जीवनिकायेषु प्रत्येकममित्रभूततया पापानुबन्धिले प्रतिपादिते परी व्यभिचारं दर्शयाह णो इणढे सम? [चोदकः ] इह खलु बहवे पाणा० जे इमेणं सरीरसमुस्सएणं णो दिट्ठा वा सुया वा नाभिमया वा विन्नाया वा जेसिंणो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे तं० पाणातिवाए जाव मिच्छादसणसल्ले ॥(सूत्रं६५) आचार्य आह-तत्थ खलु भगवया दुवे दिढता पण्णत्ता, तं०-सन्निदिटुंते य असन्निदिटुंते य, से किं तं सन्निदिटुंते ?, जे इमे सन्निपंचिंदिया पजत्तगा एतेसि णं छजीवनिकाए पडुच्च तं०-पुढवीकार्य जाव तसकायं, से एगइओ पुढवीकाएणं किचं करेइवि कारवेइवि, तस्स णं एवं भवइ-एवं खलु अहं पुढवीकारणं For Private And Personal Page #736 -------------------------------------------------------------------------- ________________ Shri Mar a thana Kendra www.kcbatirth.org Acharya Shri Kailashsagar mandir सूत्रकृताङ्गे २ श्रुतस्क न्धे शीला |४ प्रत्याख्याना० अविरतस्य पापबन्ध: कीयावृत्तिः ॥३६६॥ किच्चं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ इमेण वा इमेण वा, से एतेणं पुढवीकारणं किचं करेइवि कारवेइवि सेणं तातो पुढवीकायाओ असंजयअविरयअप्पडिहयपचक्खायपावकम्मे यावि भवइ, एवं जाव तसकाएत्ति भाणियवं, से एगइओ छजीवनिकाएहिं किचं करेइवि कारवेइवि, तस्स णं एवं भवइ-एवं खलु छजीवनिकाएहिं किच्चं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ-इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइवि, से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअप्पडिहयपच्चक्खायणवकम्मे तं० पाणातिवाए जाव मिच्छादंसणसल्ले, एस खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सुविणमवि अपस्सओ पावे य से कम्मे कजइसे तं सन्निदिद्रुते ॥ से किं तं असन्निदिटुंते ?, जे इमे असन्निणो पाणा तं०-पुढवीकाइया जाव वणस्सइकाइया छट्ठा वेगइया तसा पाणा, जर्सि णो तक्का इवा सन्ना ति वा पन्ना ति वा मणा ति वा वई वा सयं वा करणाए अन्नहिं वा कारावेत्तए करतं वा समणुजाणित्तए, तेऽवि णं बाले सन्वेसिं पाणाणं जाव सवेसि सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूता मिच्छासंठिया निचं पसढविउवातचित्तदंडा तं०-पाणाइवाते जाव मिच्छादसणसल्ले. इच्चेव जाव णो चेव मणो णो चेव वई पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जूरणयाए तिप्पणयाए पिट्टणयाए परितप्पणयाए ते दक्खणसोयणजावपरितप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति ॥ इति खलु से असन्निणोऽवि सत्ता अहोनिसिं पाणातिवाए ॥३६६॥ For Private And Personal Page #737 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kobatirth.org anmandir सन्निकाए संकमंति मनावविचित्ता अविणि हाति असन्निणो हुनालाइजति, [ एवं Acharya Siri Kailasha S उवक्खाइज्जति जाव अहोनिसिं परिग्गहे उवक्खाइज्जति जाव मिच्छादसणसल्ले उवक्खाइज्जति, [ एवं भूतवादी] सव्वजोणियावि खलु सत्ता सन्निणो हुचा असन्निणो होंति असन्निणो हुच्चा सन्निणो होंति, होचा सन्नी अदुवा असन्नी, तत्थ से अविविचित्ता अविधूणित्ता असंमुच्छित्ता अणणुतावित्ता असन्निकायाओ वा सन्निकाए संकमंति सन्निकायाओ वा असन्निकायं संकमंति सन्निकायाओ वा सन्निकार्य संकमंति असन्निकायाओ वा असन्निकार्य संकमंति, जे एए सन्नि वा असन्नि वा सन्चे ते मिच्छायारा निचं पसढविउवायचित्तदंडा, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयप्पचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते से बाले अवियारमणवयणकायवक्के सुविणमविण पासइ पावे य से कम्मे कजइ ॥ (सूत्रं ६६)॥ नायमर्थः समर्थ इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इति, तत्र परः स्वपक्षसिद्वये सर्वेषां प्रत्येकममित्राभावं दर्शयितुं कारणमाह-'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्ष्मवादर-2 पर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवं ततः किमित्याह-ते च देशकालखभावविप्रकृष्टास्तथाभूता बहवः संति ये प्राणिनः सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छयेणे'त्यनेनेदमाह-प्रत्यक्षासन्नवाचिखादिदमोऽनेनाग्दिर्शिज्ञानसमन्वितसमुच्छ्र येण न कदाचिदृष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता-इटा न च विज्ञाताः प्रातिभेन खयमेवेत्यतः कथं तद्विषय-| लास्तस्वामित्रभावः सात ?, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येक वधं प्रति चित्तसमादानं भवति, न चासौ तान् प्रति नियं SSSSS -GATORadrasease सूत्रकृ. ६२ For Private And Personal Page #738 -------------------------------------------------------------------------- ________________ Shri Maro fradhana Kendra www.kobatirth.org Acharya SmiKalasheegliN सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीलाकीयावृत्तिः ॥३६७॥ प्रशठव्यतिपातचित्तदण्डो भवतीति, शेषं सुगमम् , ॥ एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते ॥ इत्येवं प्रतिपादिते 18| ४ प्रत्यापरेण सत्याचार्य आह—यद्यपि सर्वेष्वपि सत्त्वेषु देशकालस्वभावविप्रकृष्टेषु वधकचित्तं नोत्पद्यते तथाप्यसावविरतिप्रत्ययखात्तेष्व- ख्यानाध्य. | मुक्तवैर एव भवति, अस्स चार्थस्य सुखप्रतिपत्तये भगवता तीर्थकृता द्वौ दृष्टान्तौ 'प्रज्ञप्तौ प्ररूपितौ, तद्यथा-संज्ञिदृष्टान्तोऽसंज्ञिदृष्टान्तश्च । अथ कोऽयं संज्ञिदृष्टान्तो ?, ये केचन 'इमें प्रत्यक्षासन्नाः षभिरपि पर्याप्तिभिः पर्याप्ताः ईहापोहविमर्शरूपा | संज्ञा विद्यन्ते येषां ते संज्ञिनः, पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः, करणपर्याप्या पर्याप्तकाः, एषां च मध्ये कश्चिदेकः पजीव| निकायान् प्रतीत्यैवंभूतां 'प्रतिज्ञा' नियमं कुर्यात् , तद्यथा-अहं षट्सु जीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन वालुकाशिलोपल| लवणादिखरूपेण 'कृत्यं कार्य कुर्या, स चैवं कृतप्रतिज्ञस्तेन तसिन् तस्मात्तं वा करोति कारयति च, शेषकायेभ्योऽहं विनिवृत्तः, | तस्य च कृतनियमस्यैवंभूतो भवत्यध्यवसायः, तद्यथा-एवं खल्वहं पृथिवीकायेन कृत्यं करोमि कारयामि च, तस्य च सामान्यकृतप्रति ज्ञस्य विशेषाभिसंधिव भवति, तद्यथा-अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन कार्य करोमि कारयामि च, स तस्मात्पू|थिवीकायादनिवृत्तोप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र खननस्थाननिषीदनवग्वर्तनोचारप्रश्रवणादिकरणक्रियासद्भावाद्, एवमप्तेजोवायुवनस्पतिष्वपि वाच्यं, तत्राप्रकायेन स्नानपानावगाहनभाण्डोपकरणधावनादिषु उपयोगः, तेजःकायेनापि पचनपाचनवितापनप्रकाशनादिषु, वायुनाऽपि व्यञ्जनतालवृन्तोडुपादिव्यापारादिषु प्रयोजनं, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रवक् ॥३६७॥ शाखायुपयोगः, एवं विकलेन्द्रियपश्चेन्द्रियेष्वप्यायोज्यमिति । तथैकः कश्चित् षट्स्वपि जीवनिकायेषु अविरतः असंयतखाच्च तैरसौ 'कार्य' सावद्यानुष्ठानं स्वयं करोति कारयति च तत्परैः, तस्य च कचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति, तद्य For Private And Personal Page #739 -------------------------------------------------------------------------- ________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir था-एवं खल्वहं षभिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिज्ञेति, स च तेषु षट्स्वपि जीवनिकाये-1 | वसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, एवं मृषावादेऽपि वाच्यं, तद्यथा-इदं मया वक्तव्यमनृतमीदृग्भूतं तु न वक्तव्यं, स च तस्मान्मृपावादादनिवृत्तखादसंयतो भवति, तथाऽदत्तादानमप्याश्रित्य वक्तव्यं, तद्यथा-इदं मयाऽदचादानं ग्राह्यमिदं तु न ग्राह्यमित्येवं मैथुनपरिग्रहेष्वपीति । तथा क्रोधमानमायालोभेष्वपि स्वयमभ्यूह्य वाच्यं । तदेवमसौ हिंसादीन्यकुर्वन्नप्यविरतखात्तत्प्रत्ययिक कर्माश्रवति, तथा चासावविरतिप्रत्ययिक कर्म चिनोतीति, एवं देशकालखभावविप्रकृष्टेष्वपि जन्तुष्वमित्रभूतो सौ भवति तत्प्रत्यायिकं च कर्माचिनोतीति, सोऽयं संज्ञिदृष्टान्तोऽभिहितः । स च कदाचिदेकमेव पृथिवीकार्य व्यापादयति शेषेषु निवृत्तः कदाचिवावेवं त्रिकादिकाः संयोगा भणनीया यावत्सर्वानपि व्यापादयतीति । स चैवं सर्वेषां व्यापादकलेन व्यवस्थाप्यते, सर्व विषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादौ प्रवृत्तो यद्यपि च न तेन विवक्षितकाले | केचन पुरुषा दृष्टास्तथाऽप्यसौ तत्प्रवृत्तिनिवृत्तेरभावात्तद्योग्यतया तद्घातक इत्युच्यते, इत्येवं दार्शन्तिकेऽप्यायोज्यम् ॥ |संज्ञिदृष्टान्तानन्तरमसंज्ञिदृष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञा सा विद्यते येषां ते संज्ञिनस्तत्प्रतिषेधादसंज्ञिनो मनसो द्रव्यताया अभावात्तीबातीब्राध्यवसायविशेषरहिताः प्रसुप्तमत्तमूछितादिवदिति, ये इमेऽसंज्ञिनः तद्यथा-पृथिवी-18 | कायिका यावदनस्पतिकायिकाः, तथा षष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमृच्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंज्ञिनो | येषां नो 'तर्को' विचारो मीमांसा विशिष्टविमर्शो विद्यते यथा कस्यचित्संझिनो मन्दमन्दप्रकाशे स्थाणुपुरुषोचिते देशे किमयंक १ कर्त्तव्याकर्तव्यभेदानपेक्ष्य बहुत्वं । २ व्यापारयति प्र० । ३ न प्रवृत्तः । ४ उपयोगस्य भावमनोरूपतास्वीकारात् , स चास्ति तेषां । ५ तीव्राः संज्ञिपर्याप्तकस्योत्कटयोगिनः अतीव्रस्तु सूक्ष्मसंपरायाणां । ६ गुणदोषान्वेषणपुरस्सरः ॥ deceaeserceaeeeeeeeeeeee For Private And Personal Page #740 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsi mandir सुत्रकृताङ्गे ४ स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तर्कः संभवति, नैवं तेषामसंज्ञिनां तर्काः संभवन्तीति, तथा संज्ञानं संज्ञा-पूर्वोपलब्धेऽर्थे तदुत्त-8/४ प्रत्या२ श्रुतस्क- रकालपर्यालोचना, तथा प्रज्ञानं प्रज्ञा-खबुद्ध्योत्प्रेक्षणं स एवायमित्येवंभूतं प्रत्यभिज्ञानं च, तथा मननं मनो-मतिरित्यर्थः, सा चाव- ख्यानाध्य न्धे शीला- ग्रहादिरूपा, तथा प्रस्पष्टवर्णा वाक् सा च न विद्यते तेषामिति, यद्यपि च द्वीन्द्रियादीनां जिह्वेन्द्रियगलविवरादिकमस्ति तथापि कीयावृत्तिः न तेषां प्रस्पष्टवर्णवं, तथा न चैषां पापं हिंसादिकं करोमि कारयामि वेत्येवंभूताध्यवसायपूर्विका वागिति, तथा स्वयं करोम्यन्यैर्वा | कारयामीत्येवंभूतोऽध्यवसायो न विद्यते तेषां । तदेवं तेऽप्यसंज्ञिनो बालवद्वालाः सर्वेषां प्राणिनां घातनिवृत्तेरभावात्तद्योग्य॥३६८॥ तया घातका व्यापादकाः, तथाहि-द्वीन्द्रियादयः परोपघाते प्रवर्तन्ते एव, तद्भक्षणादिना, अनृतभाषणमपि विद्यते तेषामवि| रतखात् , केवलं कर्मपरतत्राणां वागभावः, तथाऽदत्तादानमपि तेपामस्त्येव दध्यादिभक्षणात् तथेदमसदीयमिदं च पारक्यमित्येवंभूतविचाराभावाचेति, तथा तीव्रनपुंसकवेदोदयान्मैथुनाविरतेश्च मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽपीत्येवं क्रोधमानमायालोभा यावन्मिथ्यादर्शनशल्यसद्भावश्च तेषामवगन्तव्यः, तत्सद्भावाच्च ते दिवा रात्रौ वा सुप्ता जाग्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवंति, तदेव दर्शयितुमाह-'तंजहा इत्यादि, ते ह्यसंज्ञिनः कचिदपि निवृत्तेरभावात्तत्प्रत्ययिककर्मबन्धोपेता भवंति, तद्यथा-प्राणातिपातयावन्मिथ्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्व्यापाररहितास्तथापि सर्वेषां प्राणिनां दुःखोत्पादनतया तथा शोचनतया-शोकोत्पादनखेन तथा 'जूरणतया जूरणं-वयोहानिरूपं | IN॥३६८।। तत्करणशीलतया तथा त्रिभ्यो-मनोवाकायेभ्यः पातनं त्रिपातनं तद्भावस्तया यदिवा 'तिप्पणयाए'त्ति परिदेवनतया तथा १ मध्यमाध्यवसायवत्त्वात् , चित्तमत्राध्यवसायस्य तादृशस्य वाचकं भावमनोवाचकं वा । For Private And Personal Page #741 -------------------------------------------------------------------------- ________________ Shri Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir Decemeseeeeeeeeeeeeeeeee 'पिट्टणयाए'त्ति मुष्टिलोष्टादिप्रहारेण तथा 'तथाविधपरितापनतया' बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालखभावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्तद्योग्यतया दुःखपरितापक्लेशादेरपतिविरता भवन्ति, तत्सद्भावाच्च तत्प्रत्ययिकेन कर्मणा बध्यन्ते । तदेवं विप्रकृष्टविषयमपि कर्मबन्धं प्रदोपसंजिहीपुराह-इतिरुपप्रदर्शने खलुशब्दो वाक्यालङ्कारे विशेषणे वा, किं विशिनष्टि ? ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तर्को न संज्ञा न प्रज्ञा न मनो न वाक् न स्वयं कर्तुं नान्येन कारयितुं न कुर्वन्तमनुमन्तुं वा प्रवृत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रश-| ठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिक्लेशादेरपतिविरता असंज्ञिनोऽपि सन्तोऽहर्निशं सर्वकालमेव प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंप्राप्तावपि ग्रामघातकवदुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्त इति, उपाख्यानं चासंज्ञिनोऽपि 8 योग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः । तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोद्यं क्रियते, तद्यथाकिमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च भव्याभव्यसवनियतरूपा एवाहोस्वित्संज्ञिनो भूखाऽसंज्ञिख प्रतिपद्यन्ते असंज्ञिनोऽपि संशिखमित्येवं चोदिते सत्याहाचार्य:-'सबजोणियावि खलु'इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति-'पुरुषः | पुरुषखमश्नुते पशुरपि पशुख मिति, तदत्रापि संज्ञिनः संज्ञिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंज्ञिन इति, तन्मतव्यवच्छेदार्थमाह-॥५॥ 'सबजोणियावी'त्यादि, यदिवा किं संज्ञिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्म| बन्धं प्राक्तने सत्येव कुर्वन्त्याहोखिन्नेत्येतदाशङ्ख्याह-'सव्वजोणियावी'त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतो १ संज्ञिसमुश्चयाय । २ अप्रतिविरततासद्भावात् । ३ संज्ञित्वावाप्तौ यद्वद्धं तस्मिन्-वेद्यादिके । यद्वा संज्ञित्वावाप्तिनिमित्ते sekeeeeeeeeeeeeeeeeeee For Private And Personal Page #742 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar Alamandir सूत्रकृताङ्गेश भयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, ते च नारकतिर्यङ्नरामरा अपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशे-18| ४ प्रत्या२श्रुतस्क- ॥षणे, एतद्विशिनष्टि-तजन्मापेक्षया सर्वयोनयोऽपि सत्त्वाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिन निष्पद्यते तावदसंज्ञिनः करणतः ख्यानाध्य. न्धे शीला- सन्तः पश्चात्संज्ञिनो भवन्त्येकस्मिन्नेव जन्मनि, अन्यजन्मापेक्षया त्वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथाकीयावृत्तिः। भूतकर्मपरिणामात् , न पुनर्भव्याभव्यखवत् व्यवस्थानियमो, भव्याभव्यत्वे हि न कर्मायत्ते अतो नानयोर्व्यभिचारः, ये पुनः कर्म-19 ॥३६९॥ वशगास्ते संज्ञिनो भूखाज्यत्रसंज्ञिनो भवन्त्यसंझिनश्च भूखा संज्ञिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा-संश्यपि कश्चिन्मृच्छाद्यवस्थायामसंज्ञिख प्रतिपद्यते, तदपगमे तु पुनः संज्ञिखमिति, जन्मान्तरे तु सुतरां व्यभिचार इति । तदेवं संश्यसंज्ञिनोः कर्मपरतत्रखादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति । तत्र प्राक्तनं कर्म यदुदीर्ण यच्च बद्धमास्ते तस्मिन् सत्येव तदविविच्य-अ| पृथक्कृत्य तथाविध्य-असमुच्छिद्याऽननुताप्यते चाविविच्यादयश्चवारोऽप्येकार्थिका अवस्था विशेष वाऽश्रित्य भेदेन व्याख्यातव्याः । तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संज्ञिकायादसंज्ञिकायमिति संज्ञिकायात्संज्ञिकार्य असंज्ञिकायादसंज्ञिकायं यथा नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यक्षुत्पद्यन्ते, एवं देवा अपि प्रायशस्त ॥३६९॥ कमशेषतया शुभस्थानेषूत्पद्यन्ते इत्यवगन्तव्यं, अत्र च चतुर्भगकसंभवं सूत्रेणैव दर्शयति । साम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राक्प्रतिपन्नमर्थ निगमयन्नाह-'जे एते सेत्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्चापप्तिकाः अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानिखादित्यभिप्रायः, तथा सर्वजीवेष्वपि For Private And Personal Page #743 -------------------------------------------------------------------------- ________________ Shri Mal in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag yanmandir खलु भगवया नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवंभूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वतेन्त इति । तदेवं व्यवशिने यी |चोटकेन-'तद्यथा-इहाविद्यमानाशुभयोगसंभवे कथं पापं को बध्यत' इत्येतन्निराकृत्य विरतेरभावात्तद्योग्यतया पापकर्ममता दर्शयति-'एवं खलु इत्यादि एवं' उक्तनीत्या खखवधारणेऽलङ्कारे वा भगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदति यावत्पापं च कर्म क्रियत इति ॥ तदेवमप्रत्याख्यानिनः कर्मसंभवात्तत्संभवाच नारकतिर्यङ्नरामरगतिलक्षणं संसारमवगम्य संजातवैराग्यश्चोदक आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह चोदकः-से किं कुवं किं कारवं कहं संजयविरयप्पडियपच्चक्खायपावकम्मे भवइ ?, आचार्य आहतत्थ खल भगवया छज्जीवणिकाय हेऊ पण्णत्ता, तंजहा-पुढवीकाइया जाव तसकाइया, से जहाणामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिजमाणस्स वा जाव उवद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेमि. इच्चेवं जाण सवे पाणा जाव सवे सत्ता दंडेण वा जाव कवालेण वा आतोडिजमाणे वा हम्ममाणे वा तजिजमाणे वा तालिजमाणे वा जाव उवद्दविजमाणे वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेति, एवं णच्चा सच्चे पाणा जाव सवे सत्ता न हंतवा जाव ण उद्दवेयवा, एस धम्मे धुवे णिइए सासए समिच लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणाइवायातो जाव मिच्छादसणसल्लाओ, से भिक्ख णो दंतपक्खालणेणं दंते पक्खालेज्जा, णो अंजणं णो वमणं णो धूवणित्तं पिआइते, से भिक्खु अकिरिए अलसए या मुट्ठीण वा ललाख भयं पडिसंवेदीम, वा तालिज: For Private And Personal Page #744 -------------------------------------------------------------------------- ________________ Shri Man radhana Kendra www.kobatirth.org Acharya Shri Kailashsagar p anair सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३७॥ अकोहे जाव अलोभ उवसंते परिनिव्वुडे, एस खलु भगवया अक्खाए संजयविरयपडिहयपच्चक्खायपाव- ४ प्रत्याकम्मे अकिरिए संवुडे एगंतपंडिए भवइ त्तिबेमि (सूत्रं ३७)॥ इति बीयसुयक्खंधस्स पच्चक्खाणकिरिया णाम ख्यानाध्य, चउत्थमज्झयणं समत्तं ॥ २-४॥ ___ अथ किमनुष्ठानं स्वतः कुर्वन् किं वा परं कारयन् 'कथं वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति ?, संयतस्य हि विरतिसद्भावात्सावद्यक्रियानिवृत्तिस्तन्निवृत्तेश्च कृतकर्मसंचयाभावस्तदभावानरकादिगत्यभाव इत्येवं पृष्टे सत्याचार्य | आह-'तत्थ खलु इत्यादि,[ग्रन्थाग्रं ११०००] तत्र-संयमसद्भावेषड् जीवनिकाया भगवता हेतुखेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्य षड् जीवनिकायाः संसारगतिनिबन्धनलेनोपन्यस्ताः एवं त एव प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम् -18 "जे' जत्तिया य हेऊ भवस्स ते चेव तत्तिया मोक्खे । गणणाईया लोगा दोण्हवि पुण्णा भवे तुल्ला ॥१॥"इत्यादि, इदमुक्त || भवति–यथाऽऽत्मनो दण्डाद्युपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातान्निवर्तते, एष 'धर्मः' सर्वा- 13 पायत्राणलक्षणो 'ध्रुवः' अग्रच्युतानुत्पन्नस्थिरस्वभावो 'नित्य' इति परिणामानित्यतायामपि सत्या स्वरूपाच्यवनात् तथा आदि| त्योद्गतिरिव शश्वद्भवनाच्छाश्वतः-परैः कचिदप्यस्खलितो युक्तिसंगतखादित्यभिप्रायः, अयमेवंभूतश्च धर्मः ‘समेत्य' अवगम्य 'लोकं' चतुदर्शरज्ज्वात्मकं 'खेदज्ञैः' सर्वज्ञैः प्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रिया: अकुवन् सावधक्रियाया अभावादकियोक्रियखाच प्राणिनामलूषकः अव्यापादको यावदेकान्तेनैवासौ पण्डितो भवति । इतिः परि- ॥३७०॥ समाप्त्यर्थे, ब्रवीमीति पूर्ववत् , नयाः प्राग्वद्वचाख्येयाः ॥ समाप्तं प्रत्याख्यानाख्यं चतुर्थमध्ययनमिति ॥ ४॥ १ये यावन्तो हेतवश्च भवस्य ते तावन्तश्चैव मोक्षस्य । गणनातिगा लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥१॥ For Private And Personal Page #745 -------------------------------------------------------------------------- ________________ Shri Mart Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir अथ पञ्चरमाचारश्रुताध्ययनप्रारंभः । साम्प्रतं पश्चममारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो भवतीत्यतस्तदनन्तरमाचारश्रुताध्ययनमभिधीयते, यदिवाऽनाचारपरिवर्जनेन सम्यक् प्रत्याख्यानमस्खलितं भवतीत्यतोऽनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्यतः प्रत्याख्यानक्रियाऽनन्तरमाचारभुताध्ययनं तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनं वा प्रतिपाद्यत इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रोपक्र-13 मान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-अनाचारं प्रतिषिध्य साधूनामाचारः प्रतिपाद्यते, नामनिष्पन्ने तु निक्षेपे आचारश्रुतमिति द्विपदं नाम, तदनयोनिक्षेपार्थे नियुक्तिकृदाह__णामंठवणायारे दवे भावे य होति नायवो । एमेव य सुत्तस्सा निक्खेवो चउविहो होति ॥ १८१॥ आयारसुयं भणियं वजेयवा सया अणायारा । अबहुसुयस्स हु होज विराहणा इत्थ जइयत्वं ॥ १८२॥ एयस्स उ पडिसेहो इहमज्झयणंमि होति नायवो। तो अणगारसुयंति य होई नामं तु एयस्स ॥ १८३॥ तत्राचारो नामस्थापनाद्रव्यभावभेदभिन्नश्चतुर्धा द्रष्टव्यः, एवं श्रुतमपीति । तत्राचारश्रुतयोरन्यत्राभिहितयोलाघवार्थमतिदेशं ॥ कुर्वनाह-आचारश्च श्रुतं च आचारश्रुतं द्वन्द्वैकवद्भावस्तदुभयमपि 'भणितम्' उक्तं, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं PASSSSSSSSSS2929292020 For Private And Personal Page #746 -------------------------------------------------------------------------- ________________ Shri Mar a thana Kendra www.kobatirth.org Acharya Shri Kailashg a nmanair सूत्रकृताङ्गे || तु विनयश्रुते, भावार्थस्तु 'वर्जयितव्याः' परिहायोः 'सदा' सर्वकाल यावजीवं साधुनाऽनाचाराः, तांश्च 'अबहुश्रुतः' अगीतार्थो || |५आचार२ श्रुतस्क- न सम्यग् जानातीत्यतस्तस्य विराधना भवेत् , हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराधना न गीतार्थस्थेत्यतः 'अत्र' सदाचारे तत्प- श्रुताध्य. न्ध शाला- 1 रिज्ञाने च यतितव्यं, यथा हि मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामी भवति न चोन्मार्गदोपैयुज्यते एवमनाचारं वर्जयकायाष्टात्तःनाचारवान् भवति न चानाचारदोपैयुज्यत इत्यतस्तत्प्रतिषेधार्थमाह-'एतस्य' अनाचारस्य सर्वदोषास्पदस्य दुर्गतिगमनैकहेतोः।। ॥३७॥ 'प्रतिषेधो निराकरणं सदाचारप्रतिपत्त्यर्थम् इह-अध्ययने ज्ञातव्यः, स च परमार्थतोऽनगारकारणमिति, ततः केषांचिन्मतेनैतस्याध्ययनस्थानगारश्रुतमित्येतनाम भवतीति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुचारयितव्यं, तच्चेदम् आदाय बंभचेरं च, आसुपन्ने इमं वइं । अस्सि धम्मे अणायारं, नायरेज कयाइवि ॥१॥ (सूत्रं) अस्य चानन्तरपरम्परसूत्रैः संबन्धो वाच्यः, तत्रानन्तरसूत्रेण सहायम्-एकान्तपण्डितो भवति, कथम् ?-'आदाय ब्रह्मचर्यमिति, परम्परसूत्रसंवधस्त्वयं-'बुध्येत तथा त्रोटयेद् बन्धनं' किं कृत्याह-आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रः संबन्धो वाच्यः, अर्थस्वयम्-'आदाय' गृहीखा, किं तद् , ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते-अनुष्ठीयते यस्मिन् तन्मौनीन्द्रं प्रवचनं ब्रह्मचर्यमित्युच्यते तदादाय 'आशुप्रज्ञः' पटुप्रज्ञः सदसद्विवेकज्ञः, क्खाप्रत्ययस्योत्तरक्रियासव्यपेक्षिखातामाह ॥३७॥ | 'इमां समस्ताध्ययनेनाभि धीयमानां प्रत्यक्षासन्नभूतां वाचम्-'इदं शाश्वतमेवे'त्यादिकां कदाचिदपि 'नाचरेत् नाभिदध्यात, तथाऽसिन्धर्म-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचार-सावद्यानुष्ठानरूपं 'न समाचरेत्न विदध्यादिति संबन्धः, यदिवाऽऽशु For Private And Personal Page #747 -------------------------------------------------------------------------- ________________ Shri Maha Pradhana Kendra www.kobatirth.org Acharya Shri Kailashag a nman | प्रज्ञः सर्वज्ञःप्रतिसमयं केवलज्ञानदर्शनोपयोगिखात्तत्संबन्धिनि धर्मे व्यवस्थितः ‘इमां वक्ष्यमाणां वाचम् अनाचारं च कदाचिदपि | SI 19 नाचरेदितिश्लोकार्थः ॥ १॥ तत्रानाचारं नाचरेदित्युक्तम् , अनाचारश्च मौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु || 1 मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकं, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपं, तत्त्वं तु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्ज-19 । रामोक्षात्मकं, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं च द्रव्यं नित्यानित्यस्वभावं, सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्द-18 | शरज्ज्वात्मको वा लोकस्तत्त्वमिति, ज्ञानं तु मतिश्रुताव धिमनःपर्यायकेवलस्वरूपं पञ्चधा, चारित्रं सामायिकच्छेदोपस्थापनीय18 परिहारविशुद्धीयसूक्ष्मसंपराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधेत्येवं व्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिद-18 नीदृशं जगदितिकृखाऽनाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचारं दर्शयितुकाम आचार्यो यथावस्थितलोकस्वरूपोद्घट्टनपूर्वकमाह अणादीयं परिन्नाय, अणवदग्गेति वा गुणो । सासयमसासए वा, इति दिहिं न धारए ॥२॥ (सूत्र) एएहिं दोहिं ठाणेहिं, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ३ ॥ (सूत्रं) नास्य चतुर्दशरज्ज्वात्मकस्य लोकस्य धर्माधर्मादिकस्य वा द्रव्यस्यादिः-प्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं 'परिज्ञाय' प्रमाणतः परिच्छिद्य तथा 'अनवदनम् ' अपर्यवसानं च परिज्ञायोभयनयात्मकव्युदासेनैकनयदृष्ट्याऽवधारणात्मकप्रत्ययमनाचारं दर्शयति-शश्वद्भवतीति शाश्वतं-नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्न स्थिरैकखभावं स्वदर्शने चानुयायिनं सामान्यांशमव| १ प्रमाणरूपत्वान्मौनीन्द्रागमस्योभयनयात्मकता । २ ०त्मकं प्रत्ययः, प्रत्ययं ज्ञानं, प्रतीत्यस्य चाध्याहारः । ३ मिथ्यात्वकारणकं । ४ ऊर्ध्वतारूपं । 9929899002020 For Private And Personal Page #748 -------------------------------------------------------------------------- ________________ Shri Mahavir 1 Lahana Kendra www.kobatirth.org Acharya Shri Kailashsagat fanmandir ५आचार सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीलाकीयावृत्तिः शुताध्य. ॥३७२॥ लम्ब्य धर्माधर्माकाशादिष्वनादिखमपर्यवसानसं चोपलभ्य सर्वमिदं शाश्वतमित्येवंभूतां दृष्टिं 'न धारये दिति एवं पक्षं न समाश्रयेत् । तथा विशेषपक्षमाश्रित्य 'वर्तमाननारकाः समुच्छेत्स्यन्ती'त्येतच्च मूत्रमङ्गीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभिप्रायेण च सर्वमशाश्वतम्-अनित्यमित्येवंभूतां च दृष्टिं न धारयेदिति ॥२॥ किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्वित्येवंभूतां दृष्टिं न धारयेदित्याह-सर्व नित्यमेवानित्यमेव वैताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्व्यवहरणं व्यवहारो-लोकस्सैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणो न विद्यते, तथाहि-अप्रच्युतानुत्पन्न स्थिरैकस्वभावं सर्व नित्य| मित्येवं न व्यवहियते, प्रत्यक्षेणैव नवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात् , तथैव च लोकस्य प्रवृत्तेः, आमुष्मिकेऽपि नित्य| खादात्मनो बन्धमोक्षायभावेन दीक्षायमनियमादिकमनर्थकमिति नै व्यवह्वियते । तथैकान्तानित्यवेपि लोको धनधान्यघटपटादिकमनागतभोगार्थ न संगृह्णीयात् , तथाऽमुष्मिकेऽपि क्षणिकखादात्मनः प्रवृत्तिर्न स्यात् , तथा च दीक्षाविहारादिकमनर्थक, तस्सान्नित्यानित्यात्मके एव साद्वादे सर्वव्यवहारप्रवृत्तिः, अत एव तयोनित्यानित्ययोः स्थानयोरेकान्तलेन समाश्रीयमाणयोरैहिकामुष्मिककार्यविध्वंसरूपमनाचारं मौनीन्द्रागमबाह्यरूपं विजानीयात, तुशब्दो विशेषणार्थः, कथञ्चिन्नित्यानित्ये वस्तुनि सति | व्यवहारो युज्यत इत्येतद्विशिनष्टि, तथाहि-सामान्यमन्वयिनमंशमाश्रित्य स्यानित्यमिति भवति, तथा विशेषांशं प्रतिक्षणमन्यथा च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, तथोत्पादव्ययध्रौव्याणि चाहदर्शनाश्रितानि व्यवहाराङ्गं भवति ।। १ प्रध्वंसरूपोऽभावः, तेन तद्रूपेणेत्यर्थः, ईयया साधुरितिवद् प्रकृत्या चार्वितिवद्वा तृतीया । २ अनर्थकतया निवृत्तिरूपफलदतया । ३ सामान्यांशापेक्षया नपुं० । || ४ विशेषांशापेक्षया पुंस्त्वं । ५ भवन्ति ( विधेयतोत्पादादीनां ) प्र. । ॥३७२॥ For Private And Personal Page #749 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra सूत्रकृ. ६३ ० www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | तथा चोक्तम्- " घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ १ ॥ इत्यादि । तदेवं | नित्यानित्यपक्षयोर्व्यवहारो न विद्यते, तथाऽनयोरेवानाचारं विजानीयादिति स्थितम् ॥ ३ ॥ तथाऽन्यमप्यनाचारं प्रतिषेद्धुकाम आहसमुच्छिहिंति सत्थारो, सवे पाणा अणेलिसा । गंटिंगा वा भविस्संति, सासयंति व णो वए ॥ ४ ॥ एएहिं दोहिं ठाणेहिं, ववहारो ण विज्जइ । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ५ ॥ ( सूत्र ) सम्यक् - निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत् - प्राबल्येन सेत्स्यन्ति वा सिद्धिं यास्यन्ति, के ते ? - शास्तारः - तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्वे' निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्वोच्छिन्नभयं जगत्स्यादिति, शुष्कतर्काभिमानग्रहगृहीता युक्तिं चाभिदधति - जीवसद्भावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासंभवा|त्कालस्य चानन्त्यादनारतं सिद्धिगमनसंभवेन तद्व्ययोपपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत्, तथा सर्वेऽपि 'प्राणिनो' | जन्तवः 'अनीदृशा' विसदृशाः सदा परस्परविलक्षणा एव, न कथञ्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेत्, यदिवा| सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीदृशा' अभव्या एव भवेयुरित्येवं च नो वदेत्, युक्तिं चोत्तरत्र वक्ष्यति । | तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्तं | भवति - सर्वेऽपि प्राणिनः सेस्स्यन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् । यदिवा - 'ग्रन्थि - का' इति ग्रन्थिकसत्त्वा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत्, तथा 'शाश्वता' इति शास्तार : 'सदा' सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति 'न समुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति ॥४॥ तदेवं दर्शनाचारवा For Private And Personal Page #750 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarri Gyanmandir सूत्रकृताङ्गे दैनिषेधं वामात्रेण प्रदाधुना युक्तिं दर्शयितुकाम आह-'एतयोः अनन्तरोक्तयोयोः स्थानयोः, तद्यथा-शास्तारः क्षयं ॥ ५आचार२ श्रुतस्क- यास्यन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वे | श्रुताध्य. धे शीला प्राणिनो ह्यनीदृशाः-विसदृशाः सदृशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदकीयावृत्तिः स्तिले युक्तेरभावान विद्यते, तथाहि-यत्तावदुक्तं 'सर्वे शास्तारः क्षयं यास्यन्ती'त्येतदयुक्तं, क्षयनिबन्धनस्य कर्मणोऽभावात्सि॥३७३॥ द्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपपन्न, यतोऽनाद्यनन्तानां केवलिनां सद्भावात्प्रवाहापेक्षया तदभावाभावः । यदप्युक्तम्-'अपूर्वस्याभावे सिद्धिगमनसद्भावेन च व्ययसद्भावाद्भव्यशून्यं जगत् स्यादित्येतदपि सिद्धान्तपरमार्थावेदिनो वचनं, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तं, तच्चैवमुपपद्यते यदि क्षयोन भवति, सति च तसिन् आनन्यं न स्यात, | नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याव्यानां तत्सामग्र्यभावाद्योग्यदलिकप्रतिभावत्तनुपपत्तिरिति ।। तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तॄणां सिद्धिगमनसद्भावात्प्रवाहापेक्षया च शाश्वतखमतः कथश्चिच्छाश्वताः कथंचि-| दशाश्वता इति । तथा सर्वेऽपि प्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितखादनीदृशाः-विसदृशास्त४ थोपयोगासंख्येयप्रदेशखामूर्तखादिभिर्धर्मः कथञ्चित्सदृशा इति, तथोल्लसितसद्वीर्यतया केचिद्भिन्नग्रन्थयोऽपरे च तथाविधपरिणामाभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः, तदेवमेतयोरेव द्वयोः स्थानयोरु-| ॥३७३॥ क्तनीत्याऽनाचारं विजानीयादिति स्थितम् । अपिच-आगमे अनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिय१ दर्शनानाचारवादनिषेधं प्र० । २ दर्शनाचारविषये वादस्य निषेधं । ३ योग्यता च सामन्यायुपेततारूपा । ४ सकलभव्यानां मुक्त्यनुपपत्तेः । For Private And Personal Page #751 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga तीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यं तत्कथं तेषां क्षयः १, युक्तिरप्यत्र - संबन्धिशब्दावेतौ, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति ॥ ५ ॥ अधुना चारित्राचारमङ्गीकृत्याह जे के खुद्दगा पाणा, अदुवा संति महालया । सरिसं तेहिं वेरंति, असरिसंती य णो वदे ॥ ६ ॥ एहिं दोहिं ठाणेहिं, ववहारो ण विज्जई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ७ ॥ ( सूत्र ) ये केचन क्षुद्रकाः सच्चा:- प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा 'महालया' महाकायाः 'सन्ति' विद्यन्ते तेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालयः - शरीरं येषां ते महालया - हस्त्यादयस्तेषां च व्यापादने सदृशं 'वैर' मिति वज्रं कर्म विरोधलक्षणं वा वैरं तत् 'सदृशं' समानं तुल्यप्रदेशत्वात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत्, तथा 'विसदृशम्' असदृशं तद्वयापत्तौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसदृशत्वात् सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत्, यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात्तदा ततद्वशात्कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्येत, न च तद्वशादेव | बन्धः अपि लध्यवसायवशादपि, ततश्च तीव्राध्यवसायिनोऽल्पकायसच्वव्यापादनेऽपि महद्वैरम्, अकामस्य तु महाकाय सत्वव्या| पादनेऽपि स्वल्पमिति ॥ ६ ॥ एतदेव सूत्रेणैव दर्शयितुमाह- आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकाय व्यापादनापादितकर्मबन्धसदृशत्वास दृशत्वयोर्व्यवहरणं व्यवहारो निर्युक्तिकत्वान्न युज्यते, तथाहि न वध्यस्य सदृशत्वमसदृशत्वं १ अत्र हि हवदीर्घत्ववद् घटतदभाववत्सत्त्वापेक्षता न तु कार्यकारणरूपेण, तथा च न मुक्तिमन्तरेण न संसार इत्यत्र विरोधः । For Private And Personal Gyanmandir Page #752 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे चैकमेव कर्मबन्धस कारणम् , अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यसमल्पवीर्यवं चेत्येतदपि । ५आचार २ श्रुतस्क तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशखासदृशखव्यवहारो न विद्यत इति । तथाऽनयोरेव श्रुताध्य. न्धे शीला- स्थानयोः प्रवृत्तस्थानाचारं विजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसदृशवमुच्यते, तदयुक्तं, यतो न हि जीवव्यापकीयावृत्तिः क्या हिंसोच्यते, तस्य शाश्वतखेन व्यापादयितुमशक्यवाद् , अपि खिन्द्रियादिव्यापत्त्या, तथा चोक्तम्-'पञ्चेन्द्रियाणि त्रिविधं बलं &च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" इत्यादि । अपिच भाव॥३७४॥ सव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न | वैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुवा रज्जुमपि नतो भावदोषाकर्मबन्धः, तंद्रहितस तु न बन्ध इति, उक्तं | चागमे 'उच्चालियंमि पाए'इत्यादि, तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव ॥ तदेवंविधवध्यवधकभावापेक्षया स्यात् सदृशलं | स्थादसदृशखमिति, अन्यथाऽनाचार इति ॥७॥ पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आह अहाकम्माणि भुंजंति, अण्णमण्णे सकम्मुणा । उवलित्तेति जाणिज्जा, अणुवलित्तेति वा पुणो ॥८॥ (सू०)। एएहिं दोहि ठाणेहिं, ववहारो ण विजई। एएहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥९॥ (सू०) । साधुं प्रधानकारणमांधाय-आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकमोणि ये भुञ्ज- M॥३७४॥ 1॥ १ असंख्यप्रदेशत्वादिना । २ भवेदोषा०प्र० । ३ शास्त्रप्रसिद्धत्वात्पूर्व व्यतिरेकिणं प्रदर्य अन्वयी एष कर्मबन्ध इति । ४ भावदोषरहितस्य । ५ उचालिते पादे । ६ मादाय प्र.। Deepesesesesesesesesee मण्णे सकम्मणा । बालमधिकृत्याहारविषयानाचाराचा होहिं ठाणेहि, For Private And Personal Page #753 -------------------------------------------------------------------------- ________________ Shri Maha N adhana Kendra www.kobatirth.org Acharya Shri Kailashsa hoy anmandir Deeeeeeeeeeeeeeees न्ते-एतैरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान विजानीयादित्येवं नो वदेत् , तथाऽनुपलिप्ता-1 निति वा नो वदेव , एतदुक्तं भवति-आधाकापि श्रुतोपदेशेन शुद्धमितिकृखा भुञ्जानः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगे-18 नावश्यतया कर्मबन्धो भवतीत्येवं नो वदेत् , तथा श्रुतोपदेशमन्तरेणाहारगृयाऽऽधाकर्म भुञ्जानस्य तनिमित्तकर्मबन्धसद्भावात् अतोऽनुलिप्तानपि नो वदेव , यथावस्थितमौनीन्द्रागमज्ञस्य खेवं युज्यते वक्तुम्-आधाकर्मोपभोगेन स्यात्कर्मवन्धः स्थानेति, यत उक्तम्-"किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा॥१॥" तथाऽन्यैरप्य| भिहितम्-"उत्पद्येत हि साऽवस्था, देशकालामयान्प्रति । यस्यामकार्य कार्य स्यात्कम कार्य च वर्जयेद् ॥१॥"इत्यादि ॥८॥ किमित्येवं स्याद्वादःप्रतिपाद्यत इत्याह-आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोव्र्यवहारो न विद्यते, तथाहि-यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि कचित्सु| तरामनर्थोदयः स्यात् , तथाहि-क्षुत्पपीडितो न सम्यगीर्यापथं शोधयेत् ततश्च वजन् प्राण्युपमईमपि कुर्यात् मृच्छादिसद्भावतया च देहपाते सत्यवश्यंभावी त्रसादिव्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यग्गतिरिति, आगमश्च"सवत्थ संजमं संजमाओ अप्पाणमेव रक्खेज्जा"इत्यादिनापि तदुपभोगे कर्मबन्धाभाव इति, तथाहि-आधाकर्मण्यपि निष्पा-15 द्यमाने षड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहरणं व्यवहारो न बुज्यते, तथा | ऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् ॥९॥ पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाह १ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । coepencoercerescontoeneseseo For Private And Personal Page #754 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagh y anmandir सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाबीयावृत्तिः ॥३७५॥ जमिदं ओरालमाहारं, कम्मगं च तहेव य (तमेव तं)। सवत्थ वीरियं अत्थि, णथि सवत्थ वीरियं ॥१०॥(सू०) ५आचारएएहिं दोहिं ठाणेहिं, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥११॥ (सू०) || श्रुताध्य. यदिवा योऽयमनन्तरमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रति-18 पादयितुकामः पूर्वपक्षद्वारेणाह-'जमिदमित्यादि, यदिदं सर्वजनप्रत्यक्षमुदारैः पुद्गलैनिवृत्तमौदारिकमेतदेवोरालं निस्सारखाद् एतच्च तिर्यअनुष्याणां भवति, तथा चतुर्दशपूर्वविदा कचित्संशयादावाहियत इत्याहारम् , एतद्ग्रहणाच वैक्रियोपादानमपि द्रष्टव्यं, तथा कर्मणा निर्वृत्तं कार्मणम् , एतत्सहचरितं तैजसमपि ग्राह्यम । औदारिकवैक्रियाहारकाणां प्रत्येकं तैजसकार्मणाभ्यां सह युगपदुपलब्धेः कस्यचिदेकखाऽऽशङ्का स्यादतस्तदपनोदार्थ तदभिप्रायमाह-'तदेव तद' यदेवौदारिकं शरीरं ते एव तैजसकामणे शरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञां नो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञां नो निवेशयेत् । युक्तिश्चात्र-यद्येकान्तेनाभेद एव तत इदमौदारिकमुदारपुद्गलनिष्पन्नं तथैतत्कर्मणा निर्चित कार्मणं सर्वस्यैतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पन्नं तेज एव तैजसं आहारपक्तिनिमिचं तैजसलब्धिनिमित्तं चेत्येवं भेदेन संज्ञा निरुक्तं कार्य च न स्यात् । अथात्यन्तिको भेद एव ततो घटवद्भिन्नयोर्देशकालयोरप्युपलब्धिः स्यात्, न नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथञ्चिच्च संज्ञाभेदाढ़ेद इति स्थितं । तदेवमौदारिकादीनां ॥३७॥ शरीराणां भेदाभेदौ प्रदर्याधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-'सव्वत्थ १ औदारिककार्यस्य धर्माधर्मार्जनमुक्त्यवाप्त्यादेः प्रसिद्धत्वान्न निर्देशः । For Private And Personal Page #755 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagio Branmandir वीरिय'मित्यादि, 'सर्व सर्वत्र विद्यत' इतिकृता सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकखात्तस्य च सर्वस्यैव कारणखात || अतः सर्व सर्वात्मकमित्येवं व्यवस्थिते 'सर्वत्र' घटपटादौ अपरस्य-व्यक्तस 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानका यखात्कार्यकारणयोश्चैकखाद्, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञां नो निवेशयेत् , तथा 'सर्वे भावाः स्वभावेन, स्वस्वभावव्यवI स्थिता' इति प्रतिनियतशक्तिवान्न सर्वत्र सर्वस्य 'वीर्य'शक्तिरित्येवमपि संज्ञां नो निवेशयेत् । युक्तियात्र-यत्तावदुच्यते 'सांख्याभि-18 प्रायेण सर्व सर्वात्मकं देशकालाकारप्रतिबन्धात्तु न समानकालोपलब्धि रिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नमूक्ष्मवादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्वे मिथ्येत्यभ्युपपत्तुं युज्यते, यतो दृष्टहानिरदृष्टकल्पना च पापीयसी । किंच-सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, यच्चैतत् सत्वरजस्तमसां साम्यावस्था प्रकृतिःप्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकखाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकलेऽभ्युपगम्यमाने सत्त्वरजस्तमसामप्येकलं स्यात् , तद्भेदे च सर्वस्य तद्वदेव भेद इति । तथा यदप्युच्यते-'सर्वस्य व्यक्तस्य प्रधानकार्यखात्सत्कार्यवादाच्च मयूराण्डकरणे चञ्चपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चाम्रफलादीनामप्युत्पत्तिप्रसङ्गादित्येतद्वानात्रं, तथाहि-यदि सर्वथा कारणे कार्यमस्ति न तद्युत्पादो निष्पन्नघटस्खेव, अपिच मृत्पिण्डा(वस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यते, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्तिः स्यात् , न चैतह१ कार्यस्य । २ शक्तयः । ३ खरूपेण । ४ खस्खाधारपदार्थेषु । ५ पपन्नं प्र.। eeeeeeeeeees seeee For Private And Personal Page #756 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsage yanmandir सूत्रकृताङ्गे 18ष्टमिष्टं वा, अपिच-एवं सर्वस्य सर्वसादुत्पत्तेः कार्यकारणभावानियमः स्याद्, एवं च न शाल्यकुरार्थी शालीवीजमेवादद्याद् अपि |५आचार२ श्रुतस्क- तु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतो नासत्कार्यवाद इति । तदेवं सर्वपदार्थानां सत्त्व- श्रुताध्य. न्धे शीला-18| ज्ञेयखप्रमेयखादिभिधर्मः कथञ्चिदेकख तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृया कश्चिद्भेद । डीयावृत्तिः इति सामान्यविशेषात्मकं वस्तिति स्थितम् । अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्यार, ततश्च सर्व वस्तु सप्तभङ्गीस्वभावं, ते चामी-खद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याद्यपेक्षया स्थान्नास्ति, अनयोरेव धर्मयोर्योगपद्ये-18 नाभिधातुमशक्यखात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य वद्रव्याद्यपेक्षया विवक्षितखात्कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया विवक्षित-II 18 खात् स्यादस्ति च स्यान्नास्ति चेति, तथैकस्यांशस्य खद्रव्याद्यपेक्षया परस्य तु सामस्त्येन वपरद्रव्याद्यपेक्षया विवक्षितखात्स्यादस्ति चावक्तव्यं चेति, तथैकस्यांशस्य परद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वद्रव्याद्यपेक्षया विवक्षितखात् स्थानास्ति चावक्तव्य || चेति, तथैकस्यांशस्य वद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपोन खपरद्रव्याद्यपेक्षया विवक्षिततात्स्यादस्ति च नास्ति चावक्तव्यं चेति, इयं च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति ॥१०॥ ११॥ तदेवं सामान्येन सर्वस्यैव वस्तुनो ||% 1| भेदाभेदौ प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तिवं प्रतिपादयितुकाम आह-यदिवा 'सर्वत्र : 18| वीर्यमस्ति नास्ति सर्वत्र वीर्य'मित्यनेन सामान्येन वस्वस्तिवमुक्तं, तथाहि-सर्वत्र वस्तुनो 'वीर्य' शक्तिरक्रियासामर्थ्यमन्तशः ||॥ ३७६ ॥ खविषयज्ञानोत्पादनं, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञा न निवेशयेत , सर्वत्र वीर्य नास्तीति नो एवं संज्ञा | १र्थ मनसः प्र० । २ भावाभावा प्र० । ३ सर्वत्र वीर्यमित्येवंरूपां । For Private And Personal Page #757 -------------------------------------------------------------------------- ________________ Shri Mahavidy adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir foeer290828892e2e2eoa निवेशयेदिति, अनेनाविशिष्टं वस्वस्तिवं प्रसाधितम् , इदानीं तस्यैव वस्तुन ईषद्विशेषितखेन लोकालोकरूपतयाऽस्तिवं प्रसाधयन्नाह णस्थि लोए अलोए वा, णेवं सन्नं निवेसए । अत्थि लोए अलोए वा, एवं सन्नं निवेसए ॥१२॥ णत्थि जीवा अजीवा वा, णेवं सन्नं निवेसए। अस्थि जीवा अजीवा वा, एवं सन्नं निवेसए ॥ १३ ॥ (सू०) 'लोकः' चतुर्दशरज्ज्वात्मको धर्माधर्माकाशादिपश्चास्तिकायात्मको वा स नास्तीत्येवं संज्ञां नो निवेशयेत् । तथाऽऽकाशास्तिकायमात्रकस्त्वलोकः स च न विद्यते एवेत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनं खिद, तद्यथा-प्रतिभासमानं वस्ववयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा ?, तत्र न तावदवयवद्वारेण प्रतिभासनमुत्पद्यते, निरंशपरमाणनां प्रतिभासनासंभवात् , सर्वारातीयभागस्य च परमाण्वात्मकखात्तेषां च छद्मस्थविज्ञानेन द्रष्टुमशक्यखात् , तथा चोक्तम्-"यावदृश्यं परस्तावद्भामः स च न दृश्यते । निरंशस्य च भागस्य, नास्ति छद्मस्थदर्शनम् ॥ १ ॥' इत्यादि, नाप्यवयविद्वारेण, विकल्प्यमानखावयविन एवाभावात् , तथाहि-असौ खावयवेषु प्रत्येकं सामस्त्येन वा वर्तेत ? अंशांशिभावेन वा?, न सामस्त्येनावयचिबहुलप्रसाद, नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात् , तस्माद्विचार्यमाणं न कथञ्चिद्वस्वात्मभावं लभते, ततः सर्वमेवैतम्मायाखानेन्द्रजालमरुमरीचिकाविज्ञानसदृशं, तथा चोक्तम्-"यथा यथार्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येते (तत्) स्वयमर्थेभ्यो, रोचन्ते (ते) तत्र के वयम् ॥१॥" इत्यादि । तदेवं वस्वभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञा निवेशयेत् । | किंखस्ति लोक ऊोधस्तिर्यग्रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसदृशः पञ्चास्तिकायात्मको वा, तन्वतिरिक्तवालोकोऽप्यस्ति, संबन्धिशब्दसात, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः, युक्तिश्चात्र-यदि सर्व नास्ति तत सर्वान्तःपातिता For Private And Personal Page #758 -------------------------------------------------------------------------- ________________ Shri Mahavir Adana Kendra www.kobatirth.org Acharya Shri Kailashsagal l anmandir सूत्रकृताङ्गे 18 प्रतिषेधकोऽपि नास्तीत्यतस्तद्भावात्प्रतिषेधाभावः, अपि च-सति परमार्थभूते वस्तुनि मायाखानेन्द्रजालादिव्यवस्था, अन्यथा किमा-| | ५आचार २ श्रुतस्क- श्रित्य को वा मायादिकं व्यवस्थापयेदिति । अपिच-"सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सियति । सास्ति चेत्सव नस्तत्त्वं,8| श्रुताध्य. न्धे शीला तसिद्धौ सर्वमस्तु सद् ॥१॥" इत्यादि । यदप्यवयवावयविविभागकल्पनया दूषणमभिधीयते तदप्यार्हतमतानभिज्ञेन, तन्मतं कीयावृत्तिः त्वेवंभूतं, तद्यथा-नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथञ्चिल्लोको॥३७७॥ ऽस्त्येवमलोकोपीति स्थितम् ॥१२॥ तदेवं लोकालोकास्तिवं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तिलप्रतिपादनायाहISणत्थि जीवा अजीवेत्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा ते न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशपुद्गल कालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्तनालक्षणा न विद्यन्त इत्येवं संज्ञा-परिज्ञानं नो निवेशयेत् , नास्तिखनिबन्धनं खिदं-प्रत्यक्षेणानुपलभ्यमानखाजीवा न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति । तथाऽऽत्माद्वैतवादमताभिप्रायेण 'पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्य'मित्यागमात् तथा अजीवा न विद्यन्ते सर्वस्यैव चेतनाचेतन रूपस्यात्ममात्रविवत्तत्वात् नो एवं संज्ञां निवेशयेत, किंत्वस्ति जीवः सर्वस्यास्स सुखदुःखादेर्निबन्धनभूतः खसंवित्तिसिद्धोऽहंप्रत्यय18 ग्राह्यः, तथा तद्व्यतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तद्गुणानां, भूतचैतन्य वादी च वाच्यः किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि ?, यदि नित्यानि ततोअच्युतानुत्पन्नस्थिरैकखभावत्वान्न ३७७॥ कायाकारपरिणतिः, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः । अथानित्यानि किं तेष्वविद्यमानमेव चैतन्यमुत्पद्यते १ सर्व वस्तु प्र० । २ पक्षाभ्युचये। ३ विवत्ति० प्र०। ४ नरूपः प्र.। For Private And Personal Page #759 -------------------------------------------------------------------------- ________________ Shri Mahavira Madhana Kendra www.kobatirth.org Acharya Shri Kailashsagaranmandir आहोखिद्विद्यमानं १, न तावदविद्यमानमतिप्रसङ्गाद्, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धं तर्हि जीवखम् । तथाऽऽत्माद्वै| तवाद्यपि वाच्यः - यदि पुरुषमात्रमेवेदं सर्वं कथं घटपटादिषु चैतन्यं नोपलभ्यते, तथा तदैक्येऽभेदनिबन्धनानां पक्षहेतुदृष्टान्ता| नामभावात्साध्यसाधनाभावः, तस्मान्नैकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्याद्वादाश्रयणाज्जीवः स्याजीवः स्यादजीवः | अजीवोऽपि च स्यादजीवः स्याज्जीव इति एतच्च स्याद्वादाश्रयणं जीवपुद्गलयोरन्योऽन्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणैवोपलभाद्रष्टव्यमिति ॥ १३ ॥ जीवास्तिखे च सिद्धे तेन्निबन्धनयोः सदसत्क्रियाद्वारायातयोर्धर्माधर्मयोरस्तित्वप्रतिपादनायाहणत्थि धम्मे अधम्मे वा, णेवं सन्नं निवेसए । अस्थि धम्मे अधम्मे वा, एवं सन्नं निवेस ॥ १४ ॥ णत्थि बंधे व मोक्खे वा, णेवं सन्नं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेस ॥ १५ ॥ ( सू० ) 'धर्मः' श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम्, एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपः कर्मबन्धकारणमात्मपरिणाम एव, तावेवंभूतौ धर्माधर्मो कालखभावनियतीश्वरादिमतेन न विद्येते इत्येवं संज्ञां नो निवेशयेत् — कालादय | एवास्य सर्वस्य जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्याद्, यतः त एवैकका न कारणमपि तु समुदिता एवेति, तथा चोक्तम् - "नं हि कालादीहिंतो केवलएहिंतो जायए किंचि । इह मुग्गरंधणाइवि ता सवे | समुदिया हेऊ ॥ १ ॥ इत्यादि । यतो धर्माधर्मान्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्मः सम्यग्दर्शनादिकोऽधर्मश्च १ अभेदसिद्धिनिबन्धनानां । भेदनिबन्धनानामिति चेद् भेदजानामित्यर्थः । २ नैव कालादिभ्यः केवलेभ्यो जायते किंश्चिदपि । इह मुद्गरन्धनाद्यपि ततः सर्वे समुदिता हेतुः ॥ १ ॥ ३ नारकत्वादिविशिष्टजीवनिबन्धनयोः बहुव्रीहिर्वा । For Private And Personal Page #760 -------------------------------------------------------------------------- ________________ Shri Mahavi S adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृताङ्गे || मिथ्यात्वादिक इत्येवं संज्ञां निवेशयेदिति ॥१४॥ सतोश्च धर्माधर्मयोधमोक्षसद्भाव इत्येतदर्शयितुमाह-बन्धः-प्रकृतिस्थित्यनु-18||५आचार२ श्रुतस्क- भावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन खव्यापारतः खीकरणं, स चामृतस्यात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञां निवे- श्रुताध्य. न्धे शीला-IS शयेत् , तथा तदभावाच मोक्षस्याप्यभाव इत्येवमपि संज्ञां नो निवेशयेत् । कथं तर्हि संज्ञां निवेशयेदित्युत्तरार्द्धन दर्शयति-अस्ति कीयावृत्तिः बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति, यत्तूच्यते-अमूर्तस्य मूर्तिमता संबन्धो न युज्यत इति तदयुक्तम् , आकाशख सर्वव्यापितया पुद्गलैरपि संबन्धो दुर्निवार्यः, तदभावे तव्यापित्वमेव न साइ, अन्यच्च अख विज्ञानस्य हृत्पूरमदिरादिना विकारः ॥३७८॥ समुपलभ्यते न चासौ संबन्धमृते अतो यत्किञ्चिदेतत् । अपिच-संसारिणामसुमतां सदा तैजसकार्मणशरीरसद्भावादात्यन्तिकममूर्तत्वं न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्थादित्यतोऽशेषवन्धनापगमस्वभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति ॥ १५॥ बन्धसद्भावे चावश्यं भावी पुण्यपापसद्भाव इत्यतस्तद्भावं निषेधद्वारेणाह णत्थि पुण्णे व पावे वा, णेवं सन्नं निवेसए । अत्थि पुण्णे व पावे वा, एवं सन्नं निवेसए ॥१६॥ णत्थि आसवे संवरे वा, णेवं सन्नं निवेसए । अस्थि आसवे संवरे वा, एवं सन्नं निवेसए ॥१७॥ (सू०) 'नास्ति' न विद्यते 'पुण्यं शुभकर्मप्रकृतिलक्षणं तथा 'पापं तद्विपर्ययलक्षणं 'नास्ति' न विद्यते इत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपचिनिबन्धनं लिदं-तत्र केषाश्चिन्नास्ति पुण्यं, पापमेव धुत्कर्षावस्थं सत्सुखदुःखनिबन्धनं, तथा परेषांपापं मास्ति, पुण्यमेव ॥३७८॥ ह्यपचीयमानं पापकार्य कुर्यादिति, अन्येषां तूभयमपि नास्ति, संसारवैचित्र्यं तु नियतिखभावादिकृतं, तदेतदयुक्तं, यतः पुण्यपाप१ मूर्तस्यामूर्तिमता प्र० । २ तद्भावे प्र० कर्मपुद्गलानामनिर्जरणेन मोक्षाभावात्सर्वेषां कालेनादानादपरेषां चाभावाद्बन्धाभावः ) । ३ संबन्धिशब्दत्वात् । एeeeeeeeeeeeeeeeeo eeseseeeeeeeeeeee For Private And Personal Page #761 -------------------------------------------------------------------------- ________________ Shri Mana A radhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir || शब्दौ संबन्धिशब्दौ संबंधिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युभयाभावः शक्यते वक्तं, निर्निबन्धनस्य जगद्वैचित्र्यस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिदृष्टा, नियतिस्वभावादिवादस्तु नष्टोत्तराणां पादनसारिकाप्रायः, अपि च-तद्वादेऽभ्युपगम्यमाने सकलक्रियावैयर्थ्य तत एव सकलकार्योत्पत्तेरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवेशयेत् । पुण्यपापे चैवरूपे, तद्यथा-"पुदलकर्म शुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥१॥” इति ॥१६॥न कारणमन्तरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरौ तत्प्रतिषेधनिषेधद्वारेण दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन स प्राणातिपातादिरूप आश्रवः-कर्मोपादानकारणं, तथा तनिरोधः संवरः, एतौ | द्वावपि न स्त इत्येवं संज्ञां नो निवेशयेत् , तदभावप्रतिपत्त्याशङ्काकारणं खिद-कायवाङ्मनःकर्म योगः, स आश्रव इति, यथेदमुक्तं तथेदमप्युक्तमेव–'उच्चालियंमि पाए'इत्यादि, ततश्च कायादिव्यापारेण कर्मबन्धो न भवतीति, युक्तिरपि-किमयमाश्रव आत्मनो भिन्न उताभिन्नः, यदि भिन्नो नासावाश्रवो घटादिवद्, अभेदेऽपि नाश्रवलं, सिद्धात्मनामपि आश्रवप्रसङ्गात् , तदभावे च तन्निरोधलक्षणस्य संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् । यतो यत्तदनैकान्तिकलं कायव्यापारस्य 'उच्चालयंमि पाए' इत्यादिनोक्तं तदस्माकमपि संमतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य खस्त्येव कर्मबन्धः, तथा भेदाभेदोभयपक्षसमाश्रयणातदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भावः, तनिरोधश्च संवर इति, उक्तं च-"योगः १ उच्चालिते पादे इरियासमियस्स संकमट्ठाए। वावजिन्न कुलिंगी मरिज तं जोगमासज्ज ॥१॥न य तस्स तण्णिमित्तो बंधो बहुमोऽवि देसिओ समए। अणवज्जो उ पओगेण सा उपमादोत्ति निदिहा ॥२॥ eakeeeeeeeeeeeeeeeeeeee सूत्रकृ. ६४ For Private And Personal Page #762 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kilassa a nmandir सूत्रकृताङ्गे 18|शुद्धः पुण्याश्रवस्तु पापस तद्विपर्यासः । वाकायमनोगुप्तिनिराश्रवः संवरस्तूक्तः ॥१॥" इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं ॥४५ आचार २ श्रुतस्क- संज्ञां निवेशयेदिति ॥ १७ ॥ आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिजेरासद्भाव इत्यतस्तं (तत्) प्रतिषेधनिषेधद्वारेणाह श्रुताध्य. न्धे शीला- णत्थि वेयणा णिजरा वा, णेवं सन्नं निवेसए । अत्थि वेयणा णिज्जरा वा, एवं सन्नं निवेसए ॥१८॥ कीयावृत्तिः णत्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए । अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए ॥१९॥ सूत्रं । वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवशयत ।। ॥३७९॥ || तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा-पल्योपमसागरोपमर्शतानुभवनीयं कमोन्तमुहर्तेनैव क्षयमुपयातीत्यभ्युपगमात , तदक्तम-18 "जं अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं णाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" इत्यादि, तथा क्षप-10 श्रेण्यां च झटित्येव कर्मणो भसीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच निर्जसया अपीत्येवं नो र | संज्ञां निवेशयेत् । किमिति ?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयो| दीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-''विं दुचिण्णाणं दुप्पडिकंताणं कम्माणं वेइत्ता । मोक्खो, णत्थि अवेइत्ता" इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति ॥१८॥ | १आश्रवे बन्धात् ततो वेदना संवरात्तपस्ततो निर्जराया अस्तित्वं । २ निषेधद्वारेण प्र० । ३ जातौ बहुत्वं, तथा च कोटाकोट्याऽनुभवोप्यविरुद्धः, तत्र क्षपणेऽपि ॥३७९॥ न वेदनाऽस्तीति हेतुदर्शनाय । ४ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्वासमात्रेण ॥ १॥ ५ पूर्व दुश्चीर्णानां दुष्प्रति-12 कान्तानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा ।। For Private And Personal Page #763 -------------------------------------------------------------------------- ________________ Shri Marath Aradhana Kendra www.kobatirth.org Acharya Shri Kilas Gyanmandir IS वेदनानिर्जरे च क्रियाक्रियायत्ते, ततस्तत्सद्भाव प्रतिषेधनिषेधपूर्वकं दर्शयितुमाह-क्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता खक्रिया, ते । द्वे अपि 'न स्तो' न विद्यते, तथाहि-सांख्यानां सर्वव्यापिखादात्मन आकाशस्येव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु | क्षणिकखात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्तेव, न तव्यतिरिक्ता काचित्क्रियास्ति, तथा चोक्तम्-"भूतियैषां क्रिया सैव, कारकं सैव चोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियखमतोऽक्रिया न विद्यते इत्येवं संज्ञां नो निवेशयेत् , किं तर्हि ?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत् , तथाहि-शरीरात्मनोर्देशाद्देशान्तरावाप्ति18 निमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियखे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः, अपि च-एकान्तेन क्रियाऽभावे || संसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञां निवेशयेदिति ॥१९॥ तदेवं सक्रियात्मनि सति क्रोधा संसारमार्शयितुमाह-...... eseeeeeeeeeeeee कोहे व माणे वा, एवं स णत्थि कोहे व माणे वा, णेवं सन्नं निवेसए । अस्थि कोहे व माणे वा, एवं सन्नं निवेसए ॥२०॥ | णस्थि माया व लोभे वा, जेवं सन्नं निवेसए । अस्थि माया व लोभे वा, एवं सन्नं निवेसए ॥२१॥ णत्थि पेजे व दोसे वा, णेवं सन्नं निवेसए । अत्थि पेज्जे व दोसे वा, एवं सन्नं निवेसए ॥ २२ ॥ सूत्रं स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथै४ तावद्भेद एव मानो गर्वः, एतौ द्वावपि 'न स्तो' न विद्यते, तथाहि-क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य For Private And Personal Page #764 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे तत्कृतावत्यन्तक्रोधोदयदर्शनात् , क्षपकश्रेण्यां च भेदेन क्षपणानभ्युपगमात् , तथा किमयमात्मधर्म आहोखित्कर्मण उतान्य-12 स्पेति ?, तत्रात्मधर्मखे सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदयप्रसङ्गात् मूर्तखाच्च कर्मणो ५आचार २ श्रुतस्क श्रुताध्य न्धे शीला- घटस्येव तदाकारोपलब्धिः स्याद्, अन्यधर्मले खकिश्चित्करसमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञां नो कीयावृत्तिः | निवेशयेत् , यतः कषायकर्मोदयवर्ती दष्टोष्ठः कृतभुकुटीमङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, न चासौ मानांशः, तत्कायकिरणात् तथा परनिमित्तोत्थापितखाचेति, तथा जीवकर्मणोरुभयोरप्ययं धर्मः, तद्धर्मवे च प्रत्ये॥३८०॥ | कविकल्पदोषानुपपत्तिः, अनभ्युपगमात् , संसार्यात्मनां कर्मणा सार्द्ध पृथग्भवनाभावात्तदुभयस्य च नरसिंहवद्वस्त्वन्तरखादित्यतो ऽस्ति क्रोधो मानश्चेत्येवं संज्ञां निवेशयेत् ॥ २०॥ साम्प्रतं मायालोभयोरस्तिख दर्शयितुमाह-अत्रापि प्राग्वन्मायालोभयो-18 |रभाववादिनं निराकृत्यास्तिवं प्रतिपादनीयमिति ॥ २१ ॥ साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाह प्रीतिलक्षणं प्रेम-पुत्रकलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपघातकारिणि द्वेषः, तावेतौ द्वावपि न विद्यते, तथाहि| केषाश्चिदभिप्रायो यदुत-मायालोभावेवावयवौ विद्यते, न तत्समुदायरूपोरागोऽवयव्यस्ति, तथा क्रोधमानावेव स्तः, न तत्समुदायरूपोऽवयवी द्वेष इति, तथाहि-अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव नासौ अथ भिन्नः पृथगुपलम्भः स्याद् घटपटवदित्येवमसद्विकल्पमूढतया नो संज्ञां निवेशयेत् , यतोऽवयवावयविनोः कथञ्चिद्भेद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्र X ॥३८०॥ १मानक्रियायां मानिक्रियायां वा। २ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां युगपत्क्षपणात् संज्वलन क्रोधस्यापि मानदलिकेषु क्षेपण क्षपणात् । INH३ कर्मभूतक्रोधस्य खतन्त्राकारोपलब्धिप्रसङ्गात् । ४ तत्कार्यतचापरनि प्र.। For Private And Personal Page #765 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eeeeeeeeeeeee | यणात्प्रत्येकपक्षाश्रितदोषानुपपत्तिरिति, एवं चास्ति प्रीतिलक्षणं प्रेमाप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत् ॥ २२ ॥ साम्प्रतं | कषायसद्भावे सिद्धे सति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतत्प्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाह___णत्थि चाउरंते संसारे, णेवं सन्नं निवेसए । अस्थि चाउरंते संसारे, एवं सन्नं निवेसए ॥ २३ ॥ ___णस्थि देवो व देवी वा, णेवं सन्नं निवेसए । अत्थि देवो व देवी वा, एवं सन्नं निवेसए ॥ २४ ॥ सूत्रं चत्वारोऽन्ता-गतिभेदा नरकतिर्यङ्नरामरलक्षणा यस्य संसारस्थासौ चतुरन्तः संसार एव कान्तारो भयैकहेतुत्वात् , स च चतुविधोऽपि न विद्यते, अपितु सर्वेषां संमृतिरूपत्वात्कर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यमनुष्ययोरेव सुखदुःखोत्कर्षतया तद्व्यवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणात्त्वनेकविधः, अतश्चातुर्विध्यं न कथञ्चिद् घटत इत्येवं संज्ञां नो निवेशयेद् , अपितु अस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत् । यत्तूक्तम्-एकविधः संसारः, तन्नोपपद्यते, यतोऽध्यक्षेण तिर्यमनुष्ययोर्भेदः समुपलभ्यते, न चासावेकविधत्वे संसारस्य घटते, तथा संभवानुमानेन नारकदेवानामप्यस्तित्वाभ्युपगमाद् द्वैविध्यमपि न विद्यते, संभवानुमानं तु-सन्ति पुण्यपापयोः प्रकृष्टफलभुजा, तन्मध्यफलभुजां तिर्यमनुष्याणां दर्शनाद्, अतः संभाव्यन्ते प्रकृष्टफलभुजो, ज्योतिषां प्रत्यक्षेणैव दर्शनाद्, अथ तद्विमानानामुपलम्भः, एवमपि तदधिष्ठावृभिः कैश्चिद्भवितव्यमित्यनुमानेन गम्यन्ते, ग्रहगृहीतवरप्रदानादिना च तदस्तित्वानुमितिः, तदस्तित्वे तु प्रकृष्टपुण्यफलभुज इव प्रकृष्टपापफलभुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य, पर्यायनयाश्रयणे तु यदनेकविधत्वमुच्यते तदयुक्तं, यतः सप्तपृथिव्याश्रिता अपि नारकाः समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्यश्चोऽपि पृथिव्यादयः स्थावरास्तथा द्वित्रिचतुःपञ्चेन्द्रियाश्च chaeleteeeeeeeeeeeeeee For Private And Personal Page #766 -------------------------------------------------------------------------- ________________ Shri Mahavir ledhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३८॥ 'Deceaeseseeeeeeeeeeeeeeeeee द्विषष्टियोनिलक्षप्रमाणाः सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्छनजात्मकभेदमनात्यैक-18 ५आचार| विधत्वेनैवाश्रिताः, तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः, तदेवं सामान्यवि श्रुताध्य. | शेषाश्रयणाचातुर्विध्यं संसारस्य व्यवस्थितं नैकविधत्वं, संसारवैचित्र्यदर्शनात , नाप्यनेकविधत्वं सर्वेषां नारकादीनां खजात्यनतिक्रमादिति ॥ २३ ॥ २४ ॥ सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धि दर्शयितुमाह णत्थि सिद्धी असिद्धी वा, णेवं सन्नं निवेसए। अत्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए ॥२५॥ णत्थि सिद्धी नियं ठाणं, णेवं सन्नं निवेसए । अत्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ॥ २६ ॥ सूत्रं । सिद्धिः अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्धेः-संसारलक्षणायाश्चातुर्विध्येनानन्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धं, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां 8 | निवेशयेदिति स्थितम् , इदमुक्तं भवति-सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिना:ध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तम्- "दोषावरणयोहानिनिःशेषाऽस्त्यतिशायिनी। कचिद्यथा खहेतुभ्यो, बहिरन्तर्मलक्षयः ॥१॥"इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाद्रष्टव्यः, तथाहि-अभ्यस्यमानायाः T ॥३८॥ प्रज्ञाया व्याकरणादि ना शास्त्रसंस्कारेणोत्तरोत्तरवृद्ध्या प्रज्ञातिशयो दृष्टा, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभ|वानुमानं, न चैतदाशङ्कनीयं, तद्यथा-ताप्यमानमुदकमत्यन्तोष्णतामियान्नाग्निसाद्भवेत , तथा 'दशहस्तान्तरं व्योनि यो नामो Caeeeeeeeeeeeeeeee For Private And Personal Page #767 -------------------------------------------------------------------------- ________________ Shri Manex Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir प्लुत्य गच्छति । न योजनमसौ गन्तुं, शक्तोऽभ्यासशतैरपि ॥१॥" इति, दृष्टान्तदाान्तिकयोरसाम्यात् , तथाहि-ताप्यमानं जलं प्रतिक्षणं क्षयं गच्छेत् प्रजा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वं, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाद्योजनोत्प्लवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृक्ष्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदाान्तिकयोरसाम्यादेतन्नाशङ्कनीयमिति स्थितम् , प्रज्ञावृद्धश्च बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्कदृष्टान्तेन जीवाकुलत्वाज्जगतो हिंसाया दुर्निवारत्वात्सिद्ध्यभावः, तथा चोक्तम्-"जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ? ॥१॥"इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तं, तथाहि-सदोपयुक्तस्य | पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य | | कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात् , तथा चोक्तम्-"उच्चालियंमि पाए," इत्यादि प्रतीतं, । तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्र्यभावाद सिद्धिसद्भावोऽपीति ॥ २५ ॥ साम्प्रतं सिद्धानां स्थाननिरूपणा-18 | याह-'णत्थि सिद्धी'त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषत्प्राग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरि 3 योजनक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत, यतो बाधकप्रमाणाभावात्साधकस्य चाग-18 | मस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपरद्रव्यस संभवः, तस्याकाशमात्ररूपत्वात् , लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि-सिद्धावस्थायां तेषां व्यापि-10 For Private And Personal Page #768 -------------------------------------------------------------------------- ________________ Shri Mahavi radhana Kendra www.kobatirth.org Acharya Shri Kailashsak y anmandir २ श्रुतस्क-18 | त्वमभ्युपगतमुत प्रागपि , न तावत्सिद्धावस्थायां, तद्व्यापित्वभवने निमित्ताभावात् , नापि प्रागवस्थायां, तद्भावे सर्वसंसारिणां ५आचार सूत्रकृताङ्गे प्रतिनियतसुखदुःखानुभवो न स्यात् , न च शरीराद्धहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्व- श्रुताध्य. न्धे शीला व्यापिलं विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च 'कर्मविमुक्तखोर्ध्व गति'रितिकृता | भवति, तथा चोक्तम्-"लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गइ पुवपओगेणं एवं सिद्धाणवि गईओ॥१॥"इत्या |दि । तदेवमस्ति सिद्धिस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति ॥ २६ ॥ साम्प्रतं सिद्धेः साधकानां साधनां तत्प्रतिपक्ष॥३८२॥ भूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह णत्थि साहू असाहू वा, णेवं सन्नं निवेसए । अत्थि साहू असाहू वा, एवं सन्नं निवेसए ॥२७॥ णत्थि कल्लाण पावे वा, णेवं सन्नं निवेसए । अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥ २८॥ सूत्रं 'नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात् , तदभावाच्च तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतव्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञा नो निवेशयेत्, अपि ॥ तु अस्ति साधुः, सिद्धेःप्राक्साधितत्वात् , सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च ||| संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्धैव, तथाहि-सम्यग्दृष्टरुपयुक्तसारक्तद्विष्टस्य सत्संयमवतः श्रुता- । ३८२॥ नुसारेणाऽहारादिकं शुद्धबुद्ध्या गृह्णतः कचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया संपूर्णमेव रत्नत्रयानुष्ठानमिति, १ अलाबुकैरण्डफलाग्निधूमेषु धनुर्मुक्त इषौ पूर्वप्रयोगेण गतिरेवं सिद्धानामपि गतयः ॥१॥ eaeeeeeeeeeeeeeeeeeee For Private And Personal Page #769 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eeeeeeeeeeeeeesex यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेन समभावरूपस्य | सामायिकस्याभावः कैश्चिच्चोद्यते तत्तेषां चोदनमज्ञानविजृम्भणात् , तथाहि-न तेषां सामायिकवतां साधनां रागद्वेषतया भक्ष्या| भक्ष्यादिविवेकः, अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम् , अपि च-उपकारापकारयोः समभावतया सामायिकं न पुनभक्ष्याभक्ष्ययोः समप्रवृत्त्येति ॥ २७॥ तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदश्यांधुना च सामान्येन कल्याणपापवतोः सद्भावं प्रतिषेधनिषेधद्वारेणाह-'णत्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्तिः कल्याणं तन्न विद्यते, सर्वा-है। शुचितया निरात्मकत्वाच्च सर्वपदार्थानां बौद्धाभिप्रायेण, तथा तदभावे कल्याणवांश्च न कश्चिद्विद्यते, तथाऽऽत्माद्वैतवाद्यभिप्रायेण 8| 'पुरुष एवेदं सर्व'मितिकृत्वा पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम्-"विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः ॥१॥" इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत् । तथाहि-नैकान्तेन कल्याणाभावो यो बौद्धरभिहितः, सर्वपदार्थानामशुचित्वासंभवात् , सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः खद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात परद्रव्यादिभिस्तु न विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्-"स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्व"मिति । तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् । यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कोपादित | सरोगो नागापा हि वस्तुनो विद्यमानत्वात यावा, सर्वाचित For Private And Personal Page #770 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३८३ ॥ www.kobatirth.org Acharya Shri Kailashsaganmandir | वैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति । न चैकान्तेन | कल्याणं कल्याणमेव, यतः केवलिनां प्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पञ्चेन्द्रियत्वविशिटज्ञानादिसद्भावान्नैकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् ॥ २८ ॥ तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाह कल्ला पावए वावि, ववहारो UT 'विज्जइ । जं वेरं तं न जाणंति, समणा बाल पंडिया ॥ २९ ॥ असे अक्खयं वावि, सङ्घदुक्खेति वा पुणो । वज्झा पाणा न वज्झन्ति, इति वायं न नीसरे ॥ ३० ॥ air समियायारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवंति, इति दिहिं न धारए ॥ ३१ ॥ सूत्रं कल्यं - सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयाच्प्रत्ययान्तोऽर्श आदिभ्योऽजित्यनेन, कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवाने वाय| मित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति । | एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयं, तद्यथा - सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र संबन्ध| नीयं । तथा वैरं वज्रं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनैकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणाः' तीर्थिका बाला इव रागद्वेषकलिताः 'पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदपध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्म For Private And Personal ५ आचार श्रुताध्य. 1136311 Page #771 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kallashsa yanmandir स्यानेकान्तपक्षस्य वाऽनाश्रयणादिति । यदिवा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण संवन्धः, किमिति न निसृजेत् ?, यतस्तेऽपि किश्चिज्जानन्त्येव । अपिच तेषां तनिमित्तकोपोत्पत्तेः, यच्चैर्वभूतं वचस्तन्न वाच्यं, यत उक्तम्-"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सबसो तंण भासेजा, भासं अहियगामिणि ॥१॥"इत्यादि ॥२९॥ अप रमपि वाक्संयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्स्नं तत्सांख्याभिप्रायेण अक्षतं नित्यमित्येवं न ब्रूयात् , प्रत्यर्थ प्रति-|| & समयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात् , 18 तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्थात् , तथा च सति 'नित्यं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणा दिति । तथा सर्व जगहुःखात्मकमित्येवमपि न ब्रूयात् , सुखात्मकस्थापि सम्यग्दर्शनादिभावेन दर्शनात् , तथा चोक्तम्-'तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं कत्तोतं चक्कवट्टीवि ? ॥१॥" इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं खानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् , तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् , तथा चोक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"ति, (तत्त्वा०अ०७मू०६) एवमन्योऽपि ST १ अप्रीतिकं यया स्यादाशु कुप्यद्वा परः सर्वथा तां न भाषेत भाषामहितगामिनीं ॥ २ तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्ति|| सुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥ ३ वध्यकथने हिंसादिकर्मणां अवध्यकथने चौर्यादिकर्मणां । ४ एवमर्थप्रतिवाक्ये समुच्चये इतिवचनात्समुच्चये न बाचं निसृजेत् माध्यस्थ्यं च अवलम्बयेत् इति । For Private And Personal Page #772 -------------------------------------------------------------------------- ________________ Shri Mahavir a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ५आचार श्रुताध्य. सूत्रकृताङ्गे वासंयमो द्रष्टव्यः, तद्यथा-अमी गवादयो वाह्या न वाह्या वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधु२ श्रुतस्क नेति ॥३०॥ अयमपरो वाक्संयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितः प्रदश्यते-'दीसंती'त्यादि, 'दृश्यन्ते' समुपलभ्यन्ते स्वशास्त्रोक्तेन | न्धे शीला- विधिना निभृतः-संयत आत्मा येषां ते निभृतात्मानः, कचित्पाठः 'समियाचार'त्ति सम्यक् स्वशास्त्रविहितानुष्ठानादविपरीत कीयावृत्तिः आचारः-अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा-इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते ?-भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः, तथाहि-ते न कस्यचिदुपरोधविधानेन जीवन्ति, ॥३८४॥ तथा क्षान्ता दान्ता जितक्रोधाः सत्यसंधा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत् नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतां वाचं निसृजेद् यथते मिथ्योपचारप्रवृत्ता मायाविन इति, छद्मस्थेन ह्याग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, ते च स्वयथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्यो साधु| ना, यत उक्तम्-"यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ १॥"इत्यादि 2॥ ३१ ॥ किंचान्यत् दक्षिणाए पडिलंभो, अत्थि वा णत्थि वा पुणो । ण वियागरेज मेहावी, संतिमग्गं च वूहए ॥३२॥ इच्चेएहिं ठाणेहिं, जिणदिहहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएजासि ॥३३॥त्तिबेमि ॥ सूत्रं इति बीयसुयक्खंधस्स अणायारणाम पंचममज्झयणं समत्तं ।। Seeeeeeeeeeeeeeee Eeeeeeeeeeeeeeeeeeeeeeeeee ॥३८४॥ For Private And Personal Page #773 -------------------------------------------------------------------------- ________________ www.kobatirth.org ति तथा ब्रूयादित्यथा, सरे वाच्यं, तथा उत्तरेकान्तनिषेधद्वारणा | Shri Manat Haradhana Kendra Acharya Shri Kailashs k anmandir दानं दक्षिणा तस्याः प्रतिलम्भः-प्राप्तिः स दानलाभोऽस्माद्वहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावी|मर्यादाव्यवस्थितः । यदिवा स्वयथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न | ब्रूयादेकान्तेन, तहानग्रहणनिषेधे दोषोत्पत्तिसंभवात् , तथाहि-तदाननिषेधेऽन्तरायसंभवस्तद्वैचित्यं च, तदानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथं तर्हि ब्रूयादिति दर्शयति-शान्तिः-मोक्षस्तस्य मार्गः-सम्यग्दर्शनज्ञानचारि त्रात्मकस्तमुपबृहयेद्-वर्धयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विधिप्रतिषेधमन्त-31 | रेण देयप्रतिग्राहकविषय निवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्-'सावजणवजाणं | वयणाणं जो न जाणइ विसेसं'इत्यादि ॥३२॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षराह-'इच्चेएहि मित्यादि, इत्येतैरकान्तनिषेधद्वारेणा नेकान्तविधायिभिः स्थानैक्सिंयमप्रधानः समस्ताध्ययनोक्त रागद्वेषरहितैर्जिनदृष्टैः-उपलब्धैनै खमतिविकल्पोत्थापितैः संयतः| सत्संयमवानात्मानं धारयन्-एभिः स्थानरात्मानं वर्तयन्नामोक्षाय-अशेषकर्मक्षयाख्यं मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजे | गच्छेस्त्वमिति विधेयस्योपदेशः । इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । नया अभिहिताः अभिधास्थमानलक्षणाश्चेति ॥ ३३ ॥ | समाप्तमनाचारश्रुताख्यं पञ्चममध्ययनमिति ।। ॥ इति श्रीसूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे पश्चममनाचाराध्ययनं समाप्तम् ॥ ३२॥ साम्प्रतमध्ययनार्थमुपसाजिनदृष्टेः उपलब्धैन खमातापायमानुष्ठाने बजेः ।। Pos2090808080920000000000 १ सावद्यानवद्यानां वचनानां यो न जानाति विशेषं । सूत्रकृ. ६५|| For Private And Personal Page #774 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kabatirth.org Acharya Shri Kailassac ( anmandir सूत्रकृताङ्गे अथ षष्ठमध्ययनम् ॥ ६आद्रका २ श्रुतस्क ध्ययन. न्धे शीलाकीयावृत्तिः उक्त पञ्चममध्ययनं. साम्प्रतं पष्ठमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहा ॥ रच, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते, यदिवानन्तराध्ययने स्वरूपमाचारानाचारयोः प्रतिपादितं, तच्चाशक्या-1 ॥३८५॥ है| नुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आद्रेका प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञाखा सदाचारे प्रयत्नः कार्यों यथाऽ-11 कमारेण कृत इत्येतदर्शनार्थमिदमध्ययनम् । अस्य चखायेनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं ॥४॥ 18 तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथा सर्व प्रतिपाद्यत इति । निक्षेपविधा-18 । तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थं नियुक्तिकृदाह नामंठवणाअई दवई चेव होइ भावई । एसो खलु अद्दस्स उ निक्खेवो चउविहो होइ ॥ १८४ ॥ उदगई सारदं छवियह वसह तहा सिलेसई । एयं दवइं खलु भावेणं होइ रागई ॥ १८५ ॥ एगभवियबद्धाउए य अभिमुहए य नामगोए य । एते तिन्नि पगारा दबद्दे होंति नायबा ॥ १८६ ॥ अद्दपुरे अद्दसुतो नामणं अद्दओत्ति अणगारो । तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति ॥१८७॥ कामं दुवालसंगं जिणवयणं सासयं महाभागं । सबज्झयणाइंतहा सबक्खरसण्णिवाया य ॥ १८८ ॥ For Private And Personal Page #775 -------------------------------------------------------------------------- ________________ Shri Mahavici adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandar तहवि य कोई अत्यो उप्पजति तम्मितंमि समयंमि। पुश्वभणिओ अणुमतो अहोइ इसिभासिएसु जहा ॥१८॥ नामस्थापनाद्रव्यभावभेदाच्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनादृत्य द्रव्यार्द्रप्रतिपादनार्थमाह-तत्र द्रव्याई | द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृखा, नोआगमतस्तु ज्ञशरीरभव्यशरी रव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमार्दीकृतं तदुदकाई, सारा, तु यहिःशुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते. यथा श्रीपर्णी-1 1 सोवर्चलादिकं 'छविअदं तु यत् स्निग्धवनद्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसा, तथा श्लेषाद्र वज्र-1 ६ लेपायुपलिप्तं स्तम्भूकुड्यादिकं यद्रव्यं तत्स्निग्धाकारतया श्लेषामित्यभिधीयते, एतत्सर्वमप्युदकार्दादिकं द्रव्यामेवाभिधीयते, &खलुशब्दस्यैवकारार्थखात् । भावार्द्र तु पुनः रागः-स्नेहोऽभिष्वङ्गस्तेना, यज्जीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमार्द्रककु-18 मारमधिकृत्यान्यथा द्रव्याचे प्रतिपादयितुमाह-एकेन भवेन यो जीवः खर्गादेरागत्याककुमारखेनोत्पत्स्यते तथा ततोऽप्यासनतरो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रो-योऽनन्तरसमयमेवाकलेन समुत्पत्स्यते, एते च त्रयोऽपि प्रकारा | द्रव्याके द्रष्टव्या इति । साम्प्रतं भावार्द्रकमधिकृत्याह-आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावाो भवति, यद्यपि शृङ्गबेरादीनामप्याद्रकसंज्ञाव्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंखारेककुमारानगारात्समुत्थितमतस्तेनैवेहाधिकार इतिहखातद्वक्तव्यताभिधीयते । एतदेव नियुक्तिकृदाह-अस्याः समासेनायमर्थः-आद्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याद्रकाभिधाना एव भवन्तीतिकृता, स चानगारः संवृत्तः, तस्य |च श्रीमन्महावीरवर्द्धमानस्वामिसमवसरणावसरे गोशालकेन सार्द्ध हस्तितापसैश्च वादोऽभूत , तेन च ते एतदध्ययनार्थोपन्या 9999999999999 For Private And Personal Page #776 -------------------------------------------------------------------------- ________________ Shri Mahallv adhana Kendra www.kobatirth.org Acharya Shri Kailash a nmandir आईकाध्ययन सूत्रकृताङ्गे : सेन पराजिता अत इदमभिधीयते-'ततः तस्मादार्द्रकात्समुत्थितमिदमध्ययनमार्द्रकीयमिति गाथासमासार्थः । व्यासार्थ तु २ श्रुतस्क- स्वत एव नियुक्तिकृदाकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं वे शीला |तु श्रीवर्धमानतीर्थावसरे तत्कथमस्य शाश्वतखमित्याशक्याह–'काम'मित्येतदभ्युपगमे इष्टमेवैतदस्माकं, तद्यथा-द्वादशाङ्गमपि दीयावृत्तिः | जिनवचनं नित्यं शाश्वतं 'महाभाग' महानुभावमामौषध्यादिऋद्धिसमन्वितखात् न केवलमिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, ॥३८६॥ | तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशानिया एवेति । ननु च मतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्याह--'जइवि' यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथापि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रे च कुतश्चिदाकादेः सकाशादाविर्भावमास्कन्दति स तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषत्तराध्ययनादिषु यथेति । साम्प्रतं 18/ विशिष्टतरमध्ययनोत्थानमाह अजद्दएण गोसालभिक्खुबंभवतीतिदंडीणं ।जह हत्थितावसाणं कहियं इणमो तहा बुच्छं ॥ १९० ॥ गामे वसंतपुरए सामहतो घरणिसहितो निक्खंतो। भिक्खायरियादिट्टा ओहासियभत्तवेहासं ॥ १९१॥ संवेगसमावन्नो माई भत्तं चइत्तु दियलोए । चइऊणं अद्दपुरे अहसुओ अद्दओ जाओ॥ १९२॥ पीती य दोण्ह दूओ पुच्छणमभयस्स पट्टवे सोऽवि । तेणावि सम्मद्दिहित्ति होज पडिमा रहंमि गया ॥१९३॥ दसंबुद्धो रक्खिओ य आसाण वाहण पलातो। पवावंतो धरितो रज्जं न करेति को अन्नो ? ॥ १९४ ॥ अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ। सुवण्णवसुहाराओ रन्नो कहणं च देवीए ॥ १९५॥ | 900090995 ॥३८॥ For Private And Personal Page #777 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagi yanmandir तं नेह पिता तीसे पुच्छण कहणं च वरण दोवारे । जाणाहि पायबिंबं आगमणं कहण निग्गमणं ॥ १९६ ॥ डिमागतस्समवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुताण पुच्छण सुतबंध पुण्णे य निग्गमणं ॥ १९७॥ रायगिहागम चोरा रायभया कहण तेसि दिक्खा य । गोसालभिक्खुबं भी तिदंडिया तावसेहि सह वादो ॥१९८॥ वादे पराइइत्ता सवेविय सरणमन्भुवगता ते । अद्दगसहिया सधे जिणवीरसगासे निक्खता ॥ १९९ ॥ |ण दुक्करं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं! । जहा उवत्तावलिएण तंतुणा, सुदुक्करं मे पडिहाइ मोय २०० आर्यार्द्रकेण समवसरणाभिमुखमुच्चलितेन गोशालकभिक्षोस्तथा ब्रह्मव्रतिनां त्रिदण्डिनां यथा हस्तितापसानां च कथितमिदमध्यनार्थजातं तथा वक्ष्ये सूत्रेणेति ।। साम्प्रतं सपूर्वभवमार्द्रककथानकं गाथाभिरेव निर्युक्तिकृदाह - 'गामे' इत्यादि गाथाष्टकं, आसां चार्थः कथानकादवसेयः, तच्चेदं - मगधाजनपदे वसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, स च संसारभयोद्विनो धर्मघोषाचार्यान्तिके धर्म श्रुखा सपत्नीकः प्रव्रजितः, स च सदाचाररतः संचित्रैः साधुभिः सार्द्धं विहरति, इतरापि साध्वीभिः सहेति । कदाचिच्चासावेकस्मिन्नगरे भिक्षार्थमटन्तीं दृष्ट्वा तामसौ तथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायो | द्वितीयस्य साधोर्निवेदितः, तेनापि च तत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं न मम देशान्तरे एकाकिन्या गमनं युज्यते, | न चासौ तत्राप्यनुबन्धं त्यक्ष्यतीत्यतो ममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयो न पुनर्ब्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यान| पूर्वकमात्मोद्बन्धनमकारि, मृता चासौ अगाद्देवलोकं । श्रुखा चैनं व्यतिकरमसौ परं संवेगमुपगतश्चिन्तितं च तेन-तया व्रतभङ्गभ For Private And Personal Page #778 -------------------------------------------------------------------------- ________________ Shri Mahavidy adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे २श्रुतस्क न्धे शीला बीयावृत्तिः ॥३८७॥ Keeeeeeeeeees | यादिदमनुष्ठितं मम बसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस सौ मायावी अथ च परमसंवेगापन्नः असावपि भक्तं प्रत्याख्याय दिवं गतः, ततोऽपि च प्रत्यागत्याद्रपुरे नगरे आर्द्रकसुत आर्द्रकाभिधानो जातः, साऽपिच ध्ययन. देवलोकाच्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता । इतरोपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः, अन्यदाऽस्याकपिता राजगृहे नगरे श्रेणिकस राज्ञः स्नेहाविष्करणार्थ परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारणासौ पृष्टो यथा-कस्यैतानि महाहोण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारेणाप्यमाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः?, अस्तीत्याह, यद्येवं मत्प्रहितानि प्राभृतानि भवता तस्य | समर्पणीयानीति भणिखा महाहोणि प्राभृतानि समाभिहितं-वक्तव्योऽसौ मद्वचनात यथाऽर्द्रककुमारस्वयि नितरां स्निह्यतीति, | स च महत्तमो गृहीतोभयप्राभृतो राजगृहमगात् , गला च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वक निवेदितानि प्राभृतानि, कथितं च यथासंदिष्ट, तेनाप्यासनाशनताम्बूलादिना यथार्हप्रतिपच्या सन्मानितः, द्वितीये चायाककुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तत्त्रीत्युत्पादकानि तत्संदिष्टवचनानि, अभयकुमारेणापि पारिणामिक्या बुद्ध्या परिणामितं-नूनमसौ भव्यः समासनमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतीति, सदिदमत्र प्राप्तकालं यदादितीर्थकरप्रतिमासंदर्शनेन तस्यानुग्रहः क्रियत इति मखा तथैव कृतं, महाणि च प्रेषितानि प्राभृतानीति, उक्तथासौ महत्तमो ||| ॥३८७॥ यथा-मत्प्रहितप्राभृतमेतदेकान्ते निरूपणीयं, तेचापि तथैव प्रतिपन, गतश्चासाबाकपुरं, समर्पितं च प्राभृतं राज्ञः, द्वितीये चायाककुमारस्पति, कथितं च यथासंदिष्टं, तेनाप्येकान्ते स्थिखा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्न For Private And Personal Page #779 -------------------------------------------------------------------------- ________________ Shri Mahavis Vain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जातिसरणं, चिन्तितं च तेन यथा-ममाभयकुमारेण महानुपकारोकारि सद्धर्मप्रतिबोधत इति, ततोऽसावाकः संजातजातिम| रणोचिन्तयत्-यस्य मम देवलोकभोगैयेथेप्सितं संपद्यमानस्तृप्ति भूत् तस्यामीभिस्तुच्छैानुषैः स्वल्पकालीनः कामभोगैस्तृप्तिर्भ|विष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विण्णकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा कचिद्यास्पति |अतः पञ्चभिः शतै राजपुत्राणां रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः । ततश्च प्रत्र ज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणिखा निवारितोऽप्यसावाको राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रव्रज्यां & ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः। विहरन्नन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो वसन्तपुरे तया देव लोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतया रमन्त्यै(ममाणय)ष मम भत्रेत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतया त्रयोदशकोटिपरिमाणा शोभनं वृतमनयेति मणिला हिरण्यवृष्टिर्मुक्ता, तां च हिरण्यवृष्टिं राजा गृह्णन् देवतया सद्युत्थानतो विधृतोऽभिहितं च तया यथा-एतद्धिरण्यजातमस्या दारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्व संगोपितम् , आर्द्रककुमारोऽप्यनुकूलोपसर्ग इतिमखाऽऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया-किमेषामागमनप्रयोजनं , कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं-तात ! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तसै यत्संबन्धि हिरण्यजातं भवद्भिगृहीतं, ततः सा पित्रामाणि-किं त्वं तं जानीषे ?, तयोक्तं-तत्पादगताभिज्ञानदर्शनतो जानामीति, तदेवमसौ | तत्परिज्ञानार्थ सर्वस्य भिक्षार्थिनो भिक्षां दापयितुं निरूपिता, ततो द्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन सत्रैव विहरन् समायातः, प्रत्यभिज्ञातश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोपि For Private And Personal Page #780 -------------------------------------------------------------------------- ________________ Shri Mahavir Aadhana Kendra www.kobatirth.org Acharya Shri Kailashsagah a nmandir सूत्रकृताङ्गे देवतावचनं सरंस्तथाविधकर्मोदयाचावश्यंभाविभवितव्यतानियोगेन च प्रतिभन्नस्तया साई भुनक्ति भोगान् , पुत्रश्चोत्पन्नः, आद्रका २ श्रुतस्क- पुनराककुमारेणासावभिहिता-साम्प्रतं ते पुत्रो द्वितीयः अहं च खकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थ कासकर्त्तनमारब्धं, ध्ययन. न्धे शीला- | पृष्टा चासौ बालकेन-किमम्बैतद्भवत्या प्रारब्धमितरजनाचरितं ?, ततोऽसाववोचद्-यथा तव पिता प्रबजितुकामः त्वं चाद्यापि कीयावृत्तिः शिशुरसमर्थोजिने ततोऽहमनाथा स्त्रीजनोचितेनानिन्धेन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्ध | मिति । तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्तितसूत्रेणव कायं मद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, ॥३८८॥ | तेनापि चिन्तितं-यावन्तोऽमी बालककृतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताश्च तन्तवो यावद् द्वादश तावन्त्येव वोण्यसौ गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहानिर्गतः प्रबजितश्चेति । ततोऽसौ सूत्रार्थनिष्पन्न एका-1101 | किविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थ यानि प्राक् पित्रा निरूपितानि पञ्च राजपुत्रशतानि तसि|| नश्वेन नष्टे राजभयाद्वैलक्ष्याच न राजान्तिकं जग्मुः, तत्राटवीदर्गे चौर्येण वृत्ति कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, ते |च तेन पृष्टाः-किमिति भवद्भिरेवंभूतं कर्माश्रितं ?, तैश्च सर्व राजभयादिकं कथितम, आर्द्रककुमारवचनाच्च संबुद्धाः प्रव्रजिताश्च । || तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाश्च वादे पराजिताः । तथाऽऽककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः । राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरित-meen | हृदयेन पृष्टो-भगवन् ! कथं खद्दर्शनतो हस्ती निरर्गलः संवृत्त इति ?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नाद्रेककुमारोबवीत् नवमगाथयोत्तरं-न दुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन् ! एतत्तु मे प्रतिभाति दुष्करं यच्चतत्रावलितेन Reseeeeeeeeee For Private And Personal Page #781 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir Saeeeeeeeeesea तन्तुना बद्धस्य मम प्रतिमोचनमिति । स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भावः । गतमार्द्रककथानकम् , नामनिष्पन्ननिक्षेपश्च । तदनन्तरं मूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्पुराकडं अह ! इमं सुणेह, मेगंतयारी समणे पुरासी । से भिक्खुणो उवणेत्ता अणेगे, आइक्खतिहि पुढो वित्थरेणं ॥१॥ साऽऽजीविया पट्ठविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे । आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुत्वं ॥२॥ एगंतमेवं अदुवा विइण्हि, दोऽवण्णमन्नं न समेति जम्हा। सूत्रं ॥ यथा गोशालकेन सार्द्ध वादोऽभूदाककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमाईककुमारं प्रत्येकबुद्धं भगव| समीपमागच्छन्तं गोशालकोऽब्रवीत्-यथा हे आर्द्रक ! यदहं ब्रवीमि तच्छृणु-'पुरा' पूर्व यदनेन भवत्तीर्थकृता कृतं, तच्चेदमिति दर्शयति-एकान्ते जनरहिते-प्रदेशे चरितुं शीलमस्येत्येकान्तचारी, तथा श्राम्यतीति श्रमणः पुराऽऽसीत्तपश्चरणोद्युक्तः, साम्प्रतं तूप्रैस्तपश्चरणविशेषनिर्भसितो मां विहाय देवादिमध्यगतोऽसौ धर्म किल कथयति, तथा 'बहन् भिक्षुन् 'उपनीय प्रभूतशिप्यपरिकरं कृता भवद्विधानां च मुग्धजनानामिदानी पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ॥१॥ पुनरपि गोशालक एव 'साजीविए'त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धा साऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंलोकिकैः परिभूयत इतिमखा लोकपतिनिमित्तं महान् परिकरः कृतः, तथा चोच्यते-"छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्च| यति भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥ १॥" तदनेन दम्भप्रधानेन जीविकार्थमिदमारब्धं । किंभूतेन ?-अस्थिरेण, पूर्व ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात् , न च तथाभूतमनुष्ठानं Eeeeeeeee For Private And Personal Page #782 -------------------------------------------------------------------------- ________________ Shri Mahavohradhana Kendra www.kobatirth.org Acharya Shri Kailashsatlanmandir सूत्रकृताङ्गे 8 सिकताकवलवनिराखादं यावज्जीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान् प्रतावंभूतेन स्फटाटोपेन विहरतीत्यतः कर्तव्ये |६आर्द्रका २ श्रुतस्क- | 'अस्थिरः चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात् , एतदेव दर्शयति–'सभायां गतः सदेवमनुजपर्षदि व्यवस्थितो ध्ययन. न्धे शीला 'गणओ'त्ति गणशो बहुशोऽनेकश इतियावत् भिक्षुणांमध्ये 'गतो' व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थो बहजन्योऽर्थकीयावृत्तिः । स्तमर्थ बहुजनहितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि-यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशो-12 ॥३८९॥ 18|| कवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या क्लेशबहुलाऽनेन कृता सा क्लेशाय केवलमस्येति, यदि साकर्म-IS निर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाइम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः-मौनव्रतिकधर्मदेशनारूपयोः परस्परतो विरोध इति ॥२॥ अपिच-योकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथ चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावयाचरणीयमासीद्, अपिच द्वे अप्येते छायातपवदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मानेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना?, अथानयैव धर्मस्ततः किमिति पूर्व मौनव्रतमनेनाललम्बे ?, यसादेवं तसात्पूर्वोत्तरव्याहतिः। तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह-18 पुद्धिं च इहि च अणागतं वा, एगंतमेवं पडिसंधयाति ॥३॥ समिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा । आइक्खमाणोवि सहस्समझे, एगंतयं सारयती तहच्चे ॥४॥ धम्मं कहतस्स उ णत्थि दोसो, ॥३८९॥ खंतस्स दंतस्स जितिंदियस्स । भासाय दोसे य विषजगस्स, गुणे य भासाय णिसेवगस्स ॥५॥ महत्वए पंच अणवए य. तहेव पंचासव संवरे य। विरति इहस्सामणियंमि पन्ने, लवावसकी समणेत्तिबेमि ॥६॥ सूत्रं For Private And Personal Page #783 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaanmandir 'पूर्व' पूर्वस्मिन्काले यन्मौनव्रतिकत्वं या चैकचर्या तच्छद्मस्थत्वाद् घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशना | विधानं तत्प्राग्वद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थं अपरासां चोच्चैर्गोत्रशुभायुर्नामादीनां शुभप्रकृ| तीनामिति । यदिवा पूर्व साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्व भावनानतिक्रमणाच्चैकत्वमेवानुपचरितं भगवानशेषजनहितं धर्मं कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाद्भेदोस्ति, अतो यदुच्यते भवता - पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं | तत् लवत इति ॥ ३ ॥ स्यादेतद्- धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति ?, भवतीत्याह - 'समिच्च लोय' मित्यादि, सम्यग् - यथावस्थितं 'लोकं' पड़द्रव्यात्मकं 'मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसा:- त्रसनामकर्मोदया द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावराः - स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेमं' शान्तिः रक्षा तत्करणशीलः | क्षेमंकरः श्राम्यतीति श्रमणो- द्वादशप्रकारतपोनिष्टप्तदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्यासौ मानो ब्राह्मणो वा स एवंभूतो 'निर्ममो' रागद्वेषरहितः प्राणिहितार्थं न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थावस्थायां मौनव्रतिक इव वाक्संयत एव, | उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेनेति, तथा देवासुरनरतिर्यक्सहस्र मध्येऽपि व्यवस्थितः पङ्काधारपङ्कजव तद्दोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासौ 'सारयति' प्रख्यातिं नयति साधयतीतियावत् । ननु चैकाकि परिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात्, सत्यम्, | अस्ति विशेषो बाह्यतो न त्वान्तरतोऽपि, दर्शयति- ' तथा ' प्राग्वदर्चा- लेश्या शुक्लध्यानाख्या यस्य स तथार्चः, यदिवा अर्चा-शरीरं तच्च प्राग्वद्यस्य स तथार्च:, तथाहि असावशोकाद्यष्टप्रातिहार्योपेतोऽपि नोत्लेकं याति नापि शरीरं संस्कारायतं विदधाति स हि For Private And Personal Page #784 -------------------------------------------------------------------------- ________________ Shri Mahan a dhana Kendra www.kcbatrth.org Acharya Shri Kailashes anmandi सूत्रकृताङ्गे भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति, तथा चोक्तम्-"रागद्वेषौ ||६आर्द्रका२ श्रुतस्क-1 विनिर्जित्य, किमरण्ये करिष्यसि ? । अथ नो निर्जितावेतौ, किमरण्येकरिष्यसि ? ॥ १॥” इत्यतो बाबमनङ्गमान्तरमेव कषायज- ध्ययन. न्धे शीला- | यादिकं प्रधानं कारणमिति स्थितम् ॥ ४ ॥ अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह-तस्य भगवतोऽपगतघनघा-15 कीयावृत्तिः तिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य खकार्यनिरपेक्षस्य धर्म कथयतोऽपि ||| ॥३९॥ तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः। किंभूतस्येत्याह-क्षान्तस्य शान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य। | उपशान्तस्यानेन तु मानव्युदासं, तथा जितानि खविषयप्रवृत्तिनिषेधेनेन्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषा-असत्यासत्यामृषा-1 | कर्कशासभ्यशब्दोच्चारणादयस्तद्विवर्जकस्य-तत्परिहर्तुस्तथा भाषाया ये गुणा-हितमितदेशकालासंदिग्धभाषणादयस्तन्निषेवकस्य |सतो बुवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति ॥५॥ किंभूतं धर्ममसौ कथयतीत्याह-'महत्वए पंचे'त्यादि, महान्ति च तानि व्रतानि-प्राणातिपातविरमणादीनि तानि च साधूनां प्रज्ञापितवान् , पञ्चापि तदपेक्षयाऽणूनि-लघुनि व्रतानि अणुव्रतानि पञ्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान् , पश्चाश्रवान्प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान तत्संवरं च सप्तदशप्रकारं संयम प्रतिपादितवान् , संवरवतो हि विरतिर्भवतीत्यतो |॥३९०॥ विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूती निर्जरामोक्षौ च, 'इह' अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं-संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान्-महाव्रताणुव्रतरूपान् तथोत्तरगुणान्-संवरविरत्यादिरूपान् 'पूर्णे' कृत्स्ने संयमे विधातव्ये 'प्राज्ञ' verseekeeeeeeeeeeee For Private And Personal Page #785 -------------------------------------------------------------------------- ________________ www.kcbatirth.org Acharya Shri Kailashag a nmandir Shri Mahar a dhana Kendra । इति का कचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति । किंभूतोऽसौ ?-लवं-कर्म तस्माद् ‘अवसक्कइत्ति अवसर्पणशीलोऽवसप्पी है। श्राम्यतीति श्रमणः-तपश्चरणयुक्त इत्येतदहं ब्रवीमि, स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ लवावसपी सन् स्वतोऽन्येषामपि तथाभूतमुपदेशं दत्तवानित्येतद् ब्रवीमीति । यदिवाऽऽककुमारवचनमाकासौ गोशालकस्तप्रतिपक्षभूतं अर्थ वक्तुकाम इदमाह-इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु खमिति ॥ ६॥ यथाप्रतिज्ञातमेवाह गोशालक:सीओदगं सेवउ बीयकायं, आहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णाभिसमेति पावं ॥७॥ सीतोदगं वा तह बीयकायं, आहायकम्मं तह इत्थियाओ। एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥८॥ सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु । अगारिणोऽवी समणा भवंतु, सेवंति उ तंऽवि तहप्पगारं ॥९॥ जे यावि बीओदगभोति भिक्खू , भिक्खं विहं जायति जीवियट्ठी । ते णातिसंजोगमविप्पहाय, कायोवगा णंतकरा भवंति ॥१०॥ भवतेदमुद्राहितं-परार्थ प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथाऽसाकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति । शीतं च तद्दकं च शीतोदकम्-अप्रासुकोदकं तत्सेवनं-परिभोगं करोतु, तथा बीजकायोपभोगमाधाकर्माश्रयणं स्त्रीप्रसङ्गं च विदधात, अनेन च खपरोपकारः कृतो भवतीत्यसदीये धर्म प्रवृत्तस्य 'एकान्तचारिण: आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपखिनो 'नाभिसमेति' न संबन्धमुपयाति 'पापम्' अशुभकर्मेति, इदमुक्त भवति-एतानि शीतोदकादीनि यद्यपीपत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपखिनो बन्धाय न सत्रह ६६ For Private And Personal Page #786 -------------------------------------------------------------------------- ________________ Shri Maha H adhana Kendra www.kobatirth.org Acharya Shri Kailashsach c yanmandir सत्रकता भवन्तीति ॥ ७ ॥ एतत्परिहर्तुकाम आह-'सीतोदग'मित्यादि, 'एतानि' प्रागुपन्यस्तानि अप्रासुकोदकपरिभोगादीनि प्रति-M||६आर्द्रका २ श्रुतस्क- 1 || सेवन्तोऽगारिणो गृहस्थास्ते भवन्ति अश्रमणाच-अप्रवजिताश्चैवं जानीहि, यतः–'अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता' इत्येत्त- || ध्ययन. न्धे शीला- च्छ्रमणलक्षणं, तच्चैषां शीतोदकबीजाऽऽधाकर्मस्त्रीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणा न परमार्थानुष्ठानत इति ॥८॥ कीयावृत्तिः पुनरप्याक एवैतहक्षणायाह-स्थादेतद्भवदीयं मतं-यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताश्च तत्कथं ते न तपखिन इत्येतदाशङ्ख्याक आह-यदि बीजायुपभोगिनोपि श्रमणा इत्येवं भवताऽभ्युपगम्यते एवं तबगारिणोऽपि-गृहस्थाश्रमणा | ॥३९१॥ भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतयैकाकिविहारिखं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह'सेवंति उ' तुरवधारणे सेवन्त्येव 'तेऽपि' गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति ॥९॥ पुनरप्याको बीजोदकादिभोजिना दोषाभिधित्सयाऽऽह-'जे यावी'त्यादि, ये चापि 'भिक्षवः' प्रव्रजिता बीजोदकमोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि | भिक्षां चाटन्ति जीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोगं स्वजनसंबन्धं 'विप्रहाय त्यक्ता कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तवात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति-केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः, शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमपन्यस्तं तेषां तद्वहस्थानामपि केषाश्चित्संभाव्यते, नैतावता श्रमणभाव इति ॥१०॥ अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीथिकान्सहायान् विधाय ॥३९१॥ |सोल्लुण्ठमसारं वक्तुकाम आह इमं वयं तु तुम पाउकुवं, पावाइणो गरिहसि सब एव । पावाइणो पुढो कियंता, सयं सयं दिहि करेंति । १० ॥ अधुनैतदा पत्त भिक्षाटनादिकमुपन्यतापरिभोग एव तैः परित्यक्तातीति । For Private And Personal Page #787 -------------------------------------------------------------------------- ________________ Shri Ma r adhana Kendra www.kcbatrth.org Acharya Shri Kailas a nman पाउ ॥११॥ ते अन्नमन्नस्स उ गरहमाणा, अक्खंति भो समणा माहणा य । सतो य अत्थी असतो य णत्थी, गरहामो दिहि ण गरहामो किंचि ॥ १२॥ण किंचि स्वेणऽभिधारयामो, सदिहिमग्गं तु करे पाउं । मग्गे इमे किहिए आरिएहिं, अणुत्तरे सप्पुरिसेहिं अंजू ॥ १३ ॥ उड़े अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । भूयाहिसंकाभि दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥ १४ ॥ (सू०) । 'इमा पूर्वोक्तां वाचं तुशब्दो विशेषणार्थः ख 'प्रादुष्कुर्वन् प्रकाशयन् सर्वानपि प्रावादुकान् 'गर्हसि' जुगुप्ससे, यसात्सर्वेऽपि तीथिका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्त्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादुकाः पृथक् पृथक खीयां खीयां दृष्टि-प्रत्येक खदर्शन कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । यदिवा श्लोकपश्चार्द्धमाककुमार आह-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्मः, तथाहि-अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदमसदीयं दर्शनम् , एवं व्यवस्थिते कात्र परनिन्दा को वाऽऽत्मोत्कर्ष इति |॥ ११॥ किं च–'ते अण्णमण्णस्से'त्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्परेण तु खदर्शनप्रतिष्ठाशया परदर्शनं गहेंS| माणाः खदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, ते च 'श्रमणा' निर्ग्रन्थादयो 'ब्राह्मणा'द्विजा तयः सर्वेऽप्येते वकं पक्षं समर्थयन्ति परकीयं च दषयन्ति । तदेव पश्चार्द्धन दर्शयति-'खत' इति खकीये पक्षे स्वाभ्युपगमेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, अस्वतश्च-पराभ्युपगमाच नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीथिकाः परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततत्त्वप्ररूपणतो युक्तिविकलखादेकान्तदृष्टिं 'गोमो'जुगुप्सामो-न ह्यसावेकान्तो Beeseeeeeeeeeeeeees रस्परतो व्याहतमा तदेव पचान देण्यादिकमित्येवं सक For Private And Personal Page #788 -------------------------------------------------------------------------- ________________ Shri Mahan Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीया त्तिः ॥३९२॥ www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | यथावस्थिततच्चाविभवको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न कंचिद्रहमः काणकुण्टोद्घट्टनादिप्रकारेण, | केवलं स्वपरस्वरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः, तथा चोक्तम् - "नेत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान्, | सम्यक् पथा व्रजेति तान्परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् सम्यग्विचारयत कोऽत्र परापवादः १ || १ ||" इत्यादि । | यदिचैकान्तवादिनामेव - अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं परस्परगर्हाख्यो दोषो, नास्माकमनेकान्तवादिनां सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव श्लोकपश्चार्द्धेन दर्शयति- 'स्वत' इति, स्वद्रव्यक्षे|त्रकालभावैरस्ति, तथा 'परत' इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगमं दूषयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपण| तस्तु रागद्वेषविरहान्न किञ्चिद्दर्हाम इति स्थितम् ॥ १२ ॥ एतदेव स्पष्टतरमाह-न कञ्चन श्रमणं ब्राह्मणं वा स्वरूपेण - जुगुप्सि - | ताङ्गावयवोद्घट्टनेन जात्या तल्लिङ्गग्रहणोद्घट्टनेन वा 'अभिधारयामो' गर्हणाबुद्ध्योद्ययामः केवलं 'स्वदृष्टिमार्ग' तदभ्युपगतं दर्शनं 'प्रादुष्कुर्मः' प्रकाशयामः, तद्यथा - " ब्रह्मा लूनशिरा हरिदेशि सरुग्ण्यालुप्तशिनो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । खर्नाथोऽपि विसंस्थलः खलु वपुः संस्थैरुपस्यैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभ्रूणामपि ॥ १ ॥ इत्यादि । एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयित्वा स्वपक्षसाध| नार्थं श्लोकपश्चार्द्धेनाह - अयं 'मार्गः' पन्थाः सम्यग्दर्शनादिकः 'कीर्त्तितो' व्यावर्णितः, कैः ? - 'आर्यैः सर्वज्ञैस्त्याज्यधर्मदूरवतिभिः किंभूतो धर्मो :- नास्मादुत्तरः- प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्यथावस्थित जीवादिपदार्थखरूपनिरूपणाच्च, १ व्रजत प्र० क्रियाऽभिव्याहारे तप्रत्ययः लुड्डा । २ काणकुण्डादि । For Private And Personal ६ आर्द्रका ध्ययन. ॥३९२॥ Page #789 -------------------------------------------------------------------------- ________________ Shri Mahavir a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir eeeeeeeeeeeeeeeeese किंभूतैरायः ?-सन्तश्च ते पुरुषाश्च सत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानैः, किंभूतो मार्गो ?- 191 | 'अंज' व्यक्तः निर्दोषत्वात्प्रकटः ऋजुर्वा वकान्तपरित्यागादकुटिल इति ॥१३॥ पुनरपि सद्धर्मस्वरूपनिरूपणायाह-'उडे अहेय'मित्यादि, ऊर्ध्वमधस्तियक्ष्वेवं सर्वाखपि दिक्षु प्रज्ञापकापेक्षया भावदिगपेक्षया वा तासु ये त्रसा ये च स्थावराः प्राणिनः चशब्दौ खगतानेकभेदसंसूचकौ, 'भूतं' सद्भूतं तथ्यं तत्राभिशङ्कया-तथ्यनिर्णयेन प्राणातिपातादिकं पातकं जुगुप्समानो गर्हमाणो वा यदिवा भूताभिशङ्कया प्राण्युपमर्दशङ्कया सर्वसावद्यमनुष्ठानं जुगुप्समानो नैवापरलोकं कश्चन 'गर्हति निन्दति 'बुसिमति संयमवानिति । तदेवं रागद्वेषवियुक्तस्य वस्तुस्वरूपाविर्भावने न काचिद्गति, अथ तत्रापि गहरे भवति न तर्घष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि किश्चिद्वस्तुस्वरूपमाविर्भावनीयमिति ॥ १४ ॥ स एवं गोशालकमतानुसारी त्रैराशिको निराकृतो पुनरन्येन प्रकारेणाह आगंतगारे आरामगारे, समणे उ भीते ण उवेति वासं । दक्खा हु संती बहवे मणुस्सा, ऊणातिरित्ता य लवालवा य ॥१५॥ महाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि य णिच्छयन्ना । पुच्छिसु मा णे अणगार अन्ने, इति संकमाणो ण उवेति तत्थ ॥१६॥ णो कामकिच्चा ण य बालकिचा, रायाभिओगेण कुओ भएणं । वियागरेज पसिणं नवावि, सकामकिचेणिह आरियाणं ॥ १७॥ गंता च तत्था अदुवा अगंता, वियागरेज्जासमियासुपन्ने।अणारिया दंसणओ परित्ता, इति संकमाणोण उवेति तत्थ॥१८॥ (सू०) For Private And Personal Page #790 -------------------------------------------------------------------------- ________________ Shri Mahavidyadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे स विप्रतिपन्नः सन्नाईकमेवमाह-योऽसौ भवत्संबन्धी तीर्थकरः स रागद्वेषभययुक्तः, तथाहि-असावागन्तुकानां का ६आईका२श्रुतस्क- कादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासौ 'श्रमणों भवत्तीर्थकरः, तुशब्द एवकारार्थे, भीत एवासौ तदप- ध्ययन. न्धे शीला- ध्वंसनभयात् 'तत्र' आगन्तागारादौ 'न वासमुपैति न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति कीयावृत्तिः चेत्तदाह-'दक्षाः' निपुणाः प्रभूतशास्त्रविशारदाः, हुशब्दो यस्मादर्थे, यस्माद्बहवः सन्ति मनुष्याः तसादसौ तद्भीतो न वासं ॥३९३॥ तत्र समुपैति-न तत्र वासमातिष्ठते । किंभूताः ?-'न्यूनाः स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महाश्छायाभ्रंश इति । तानेव विशिनष्टि-लपन्तीति लपा-वाचालाः घोषितानेकतर्कविचित्रदण्डका तथा अलपा-मौनव्रतिका निष्ठित| योगाः गुडिकादियुक्ता वा यदशादभिधेयविषया वागेव न प्रवर्तते ततस्तद्भयेनासौ युष्मत्तीर्थकदागन्तागारादौ नैव व्रजतीति ॥ १५ ॥ पुनरपि गोशालक एवाह-'मेहाविणो'इत्यादि, मेधा विद्यते येषां ते मेधाविनो-ग्रहणधारणसमर्थाः, तथाऽऽचार्यादे: | समीपे शिक्षा ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्ध्युपेता बुद्धिमन्तः, तथा 'सूत्रे' मूत्रविषये विनिश्चयज्ञाः तथा अर्थका विषये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिन इत्यर्थः । ते चैवंभूताः सूत्रार्थविषयं मा प्रश्नं कार्युरन्येऽनगारा एके केचनेत्येवमसौ || शङ्कमान:-तेषां विभ्यन्न 'तत्र' तन्मध्ये उपैति-उपगच्छतीति, ततश्च न ऋजुर्मार्गः, इति भययुक्तलात्तस्य, तथा म्लेच्छविषयं गता न कदाचिद्धर्मदेशनां च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टिखादागद्वेषवय॑साविति ॥ १६ ॥ एतगोशालकमतं परिहतुकाम आईक आह–स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्यो भवति, कमनं कामः-इच्छा न कामोऽकामस्तेन कृत्यं कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, यो ह्यप्रेक्षापूर्वकारितया वतेते edeceaeseseeeeeeeeeeee For Private And Personal Page #791 -------------------------------------------------------------------------- ________________ Shri Mahavior adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सोनिष्टमपि स्वपरात्मनोनिरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदशी परहितैकरतः कथं स्वपरात्मनोनिरुपकारकमेवं कुर्यात् , तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते अपितु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति, नान्यथा, तथा न राजा|भियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्कचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद् , यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता–यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्ग्याह-'खकामकृत्येन' स्वेच्छाचारिकारितयाऽसावपि तीर्थकुनामकर्मणः क्षपणाय न | यथाकथंचिद्, अतोऽसावग्लानः 'इह' असिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदे- शनां व्यागृणीयादसाविति ॥ १७ ॥ किंचान्यत्-'गंते'त्यादि, स हि भगवान् परहितैकरतो गवापि विनेयासन्नमथवाऽप्यगखा ||| यथा यथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदेशनां विदधति, उपकारे सति गखापि कथयन्त्यसति तु स्थिता अपि न कथयन्तीत्यतो न तेषां रागद्वेषसंभव इति, केवलमाशुप्रज्ञ-सर्वज्ञः 'समतया' समदृष्टितया चक्रवर्तिद्रमकादिषु || पृष्टोऽपृष्टो वा धर्म व्यागृणीयात् 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई' इति वचनादित्यतो न रागद्वेषसद्भावस्तस्येति । यत्पु1. नरनायेदेशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्बहिष्कृता दर्शनतोऽपि परि-समन्तादिताः-गताः प्रभ्रष्टा इति यावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति । यदिवा-अविपरीत eseeeeeeeeeeeeeee For Private And Personal Page #792 -------------------------------------------------------------------------- ________________ Shri Mahar adhana Kendra www.kobatirth.org Acharya Shri Kailas a nmandir सूत्रकृताङ्गे दर्शनाः-साम्प्रतेक्षिणो दीर्घदर्शनिनो न भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकम-18| आर्द्रका२ श्रुतस्क- गीकुर्वन्त्यतः सद्धर्मपरामुखेषु तेषु भगवान्न याति, न पुनस्तद्वेषादिबुद्ध्येति । यदप्युच्यते खया-'यथाऽनेकशास्त्रविशारदगुडि- ध्ययन. न्ध शाला || कासिद्धविद्यासिद्धादितीर्थिकपराभवभयेन न तत्समाजे गच्छती'त्येतदपि बालप्रलपितप्राय, यतः सर्वज्ञस्य भगवतः समस्तैरपि IST कीयावृत्तिः प्रावादुकर्मुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतः कुतस्तत्पराभवः ?, भगवांस्तु केवलालोकेन यत्रैव स्वपरो॥३९४॥ पकारं पश्यति तत्रैव गत्वापि धर्मदेशनां विधत्त इति ॥ १८॥ पुनरन्येन प्रकारेण गोशालक आहपन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संगं । तऊवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका ॥१९॥ नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमई ताइ य साह एवं । एतोवया बंभवतित्ति वुत्ता, तस्सोदयट्ठी समणेत्तिबेमि ॥२०॥ समारभंते वणिया भूयगामं, परिग्गहं. चेव ममायमाणा। ते णातिसंजोगमविप्पहाय, आयस्स हेउँ पगरंति संगं ॥२१॥ वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ॥ वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥२२॥ आरंभगं चेव परिग्गहं च, अविउस्सिया णिस्सिय आयदंडा । तेसिं च से उदए जं वयासी, चउरंतणंताय दुहाय णेह ॥२३॥ गंत णचंतिव ओदए ॥३९४॥ सो, वयंति ते दो विगुणोदयंमि । से उदए सातिमणंतपत्ते, तमुदयं साहयइ ताइ णाई ॥२४॥ अहिंसयं सबपयाणुकंपी, धम्मे ठियं कम्मविवेगहेउं । तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥ २५ ॥ For Private And Personal Page #793 -------------------------------------------------------------------------- ________________ Shri Mahavaradhana Kendra www.kobatirth.org Acharya Shri Kailashsaganmandir यथा वणिक् कश्चिद् 'उदयार्थी' लाभार्थी 'पण्यं' व्यवहारयोग्यं भाण्डं कर्पूरागरुकस्तूरिकाम्बरादिकं गृहीला देशान्तरं गला विक्रीणाति, तथा 'आयस्स' लाभस्य 'हेतोः कारणान्महाजनसङ्गं विधत्ते, तदुपमोऽयमपि भवत्तीर्थकरः श्रमणो ज्ञातपुत्र इत्येवं 'मे' मम मतिर्भवति, वितक-मीमांसा वेति ॥ १९ ॥ एवमुक्ते गोशालकेनाईक आह- 'नवं न कुज्जा' इत्यादि, योग्यं भवता दृष्टान्त प्रदर्शितः स किं सर्वसाधर्म्येणोत देशतः ?, यदि देशतस्ततो न नः क्षतिमावहति, यतो वणिग्वत् यत्रैवोपचयं पश्यति | तत्रैव क्रियां व्यापारयति न यथाकथञ्चिदित्येतावता साधर्म्यमस्त्येव, अथ सर्वसाधर्म्येण तन्न युज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो 'नव' प्रत्यग्रं कर्म न कुर्यात्, तथा 'विधूनयति' अपनयति पुरातनं यद्भवोपग्राहि कर्म बद्धं, तथा | त्यक्त्वा 'अमतिं' विमतिं ' त्रायी' भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः, तायी वा मोक्षं प्रति, अयवयमयपयचयतयणय गतावित्यस्य रूपं, स एव - भगवानेवाह-यथा विमतिपरित्यागेन मोक्षगमनशीलो भवतीत्येतावता च संदर्भेण ब्रह्मणो - मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं, तस्मिंश्वोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्योदयस्यार्थीलाभार्थी श्रमण इति ब्रवीम्यहमिति ॥ २० ॥ न चैवंभूता वणिज इत्येतदार्द्रककुमारो दर्शयितुमाह - ते हि वणिजश्वतुर्दशप्रकारमपि 'भूतग्रामं' जन्तुसमूहं 'समारभन्ते' तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोष्ट्रमण्डलिकादिभिरनुष्ठानैरिति, तथा 'परिग्रह' द्विपदचतुष्पदधनधान्यादिकं 'ममीकुर्वन्ति' ममेदमित्येवं व्यवस्थापयन्ति, ते | हि वणिजो 'ज्ञातिभिः' खजनैः सह यः संयोगस्तम् 'अविप्रहाय' अपरित्यज्य 'आयस्य' लाभस्य 'हेतो:' निमित्तादपरेण सार्द्ध 'सङ्गं' संबन्धं कुर्वन्ति । भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षः सर्वत्र प्रतिबद्धो धर्माऽऽयमन्वेषयन् गखापि For Private And Personal Page #794 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcharitm.org Acharya Shri Kailashsagar आर्द्रका ध्ययन. सूत्रकृताङ्गे धर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्धं न सर्वसाधर्म्यमस्तीति ॥ २१ ॥ पुनरपि वणिजा दोषमुद्भावयन्नाह- २ श्रुतस्क- 'वित्तेसिणो' इत्यादि, वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषां ते वित्तैषिणः, तथा 'मैथुने' स्त्रीसंपर्के 'संप्रगाढा' अध्युपपन्नाः, न्धे शीला- | तथा ते 'भोजनार्थम् ' आहारार्थ वणिज इतश्चेतश्च व्रजन्ति वदन्ति वा । तांस्तु वणिजो वयमेवं बमो-यथैते कामेष्वध्यपकीयावृत्तिः पन्ना-गृद्धाः, अनार्यकर्मकारिखादनार्या रसेषु च-सातागौरवादिषु गृद्धा-मूर्छिताः, न त्वेवंभूता भगवन्तोऽर्हन्तः, कथं तेषां तैः। ॥३९५॥ सह साधर्म्यमिति ?, दूरत एव निरस्तैषा कथेति ॥ २२ ॥ किंचान्यत्-'आरम्भं सावद्यानुष्ठानं च तथा परिग्रहं च 'अव्यसत्सृज्य' अपरित्यज्य तमिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतष्पदादिक | निश्चयेन श्रिता-अवबद्धा नि:श्रिता वणिजो भवन्ति, तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवत्तेरिति. भावोऽपि चैषां वणिजां परिग्रहारम्भवतां स उदयो लाभो यदर्थ ते प्रवृत्ताः यं च खं लाभं वदसि स तेषां 'चतुरन्तः' चतुर्गतिको यः संसारोऽनन्तस्तस्मै-तदर्थं भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति ॥२३॥ एतदेव दर्शयितुमाह-'णेगंतिणचंति इत्यादि, एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थ प्रवृत्तस्य विपर्ययस्यापि दर्शनात , तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात् , स तेषां उदयो-लाभोज्नैकान्तिकोऽनात्यन्तिकश्चेत्येवं तद्विदो वदन्ति । तौ च द्वावपि भावौ विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लाभरूपेण योऽनैकान्तिकोऽनात्यन्तिकश्च, | यश्चानथायेति । यश्च भगवतः 'से' तस्य दिव्यज्ञानप्राप्तिलक्षणः 'उदयो' लाभो यो वा धर्मदेशनावाप्तनिर्जरालक्षणः स च सादिरनन्तश्च, तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथाभूतमेवोदयं 'साधयति' कथयति श्लाघते वा। किंभूतो भगवान् ?-'तायी ॥३९५॥ For Private And Personal Page #795 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir 'अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोणिनिप्रत्यये रूपं, मोक्षं प्रति गमनशील इत्यर्थः, त्रायी वा आसन्नभव्यानां त्राणकरणात , तथा 'ज्ञाती' ज्ञाता:-क्षत्रिया ज्ञातं वा वस्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः । तदेवंभूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति ? ॥२४ ॥ साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाधु पभोगं कुर्वन्नप्याधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्याह18 असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसकः, स उपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगवतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगं प्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिषूणां कथं नु नाम || भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थं च प्रवर्तनादतोऽसौ भगवानहिंसकः, तथा सर्वेषां प्रजायन्त इति | प्रजा-जन्तवस्तदनुकम्पी च तान्संसारे पर्यटतोऽनुकम्पते भगवान् तच्छीलश्च तमेवंरूपं धर्मे परमार्थभूते व्यवस्थितं कर्मविवेकहेतुभूतं | भवद्विधा आत्मदण्डैः समाचरन्त-आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणैः, एतचाबोधेः-अज्ञानस्य प्रतिरूपं वर्तते, एक तावदिद| मज्ञानं यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं चैतत्प्रतिरूपमज्ञानं यद्भगवतामपि जगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समखापाद-15 नमिति ॥२५॥ साम्प्रतमार्द्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमूचुःपिन्नागपिंडीमवि विद् मूले, केइ पएज्जा पुरिसे इमेत्ति । अलाउयं वावि कुमारएत्ति, स लिप्पती पाणिवहेण अम्हं ॥ २६ ॥ अहवावि विभ्रूण मिलक्खु मूले, पिन्नागबुद्धीइ नरं पएजा। कुमारगं वावि अलावु१ आधाकर्मकृतवसतेनिषेधो यस्य स आधाकर्मकृतवसतिनिषेधकः । 290920992692002202929 For Private And Personal Page #796 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsa a nmandir आर्द्रका ध्ययन. ॥३९६॥ सूत्रकृताङ्गेश यंति, न लिप्पइ पाणिवहेण अम्हं ॥ २७ ॥ पुरिसं च विद्रूण कुमारगं वा, मूलंमि केई पए जायतेए। २ श्रुतस्क पिन्नाय पिंडं सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ २८॥ (सू०) न्धे शीलाकीयावृत्तिः __ यदेतद्वणिग्दृष्टान्तदूषेणन बाह्यमनुष्ठानं दृषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्राय बाह्यमनुष्ठान, आन्तरमेव त्वनुष्ठानं | संसारमोक्षयोः प्रधानाङ्गम् , अस्मत्सिद्धांते चैतदेव व्यावयेते, इत्येतदाककुमार भो राजपुत्र ! खमवहितः शृणु श्रुखा चावधारयेति भणिखा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः-'पिन्नागे'त्यादि, 'पिण्याक' खलस्तस्य 'पिण्डि' भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नश्यता प्रावरणं खलोपरि प्रक्षिप्तं, तच म्लेच्छेनान्वेष्टुं प्रवृत्तेन | पुरुषोऽयमिति मखा खलपिण्ड्या सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डी पुरुषबुद्ध्या शूले प्रोतां पावके पचेत , | तथा 'अलावुकं' तुम्बकं कुमारकोऽयमिति मखाऽमावेव पपाच, स चैवं चित्तस्य दुष्टखात्प्राणिवधजनितेन पातकेन लिप्यते असत्सि| द्धान्ते, चित्तमूलखाच्छुभाशुभवन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यते ॥ २६ ॥ अमुमेव दृष्टान्तं वैपरीत्येनाह-अथवापि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूले प्रोतमनौ पचेत् , तथा कुमारकं च लाबुकबुध्याऽमावेव पचेत् , न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽसाकमिति ॥ २७॥ किंचान्यत्-'पुरिसमित्यादि, पुरुष वा कुमारकं वा विद्धा शूले कश्चित्पचेत् 'जाततेजसि अग्नावारुह्य खलपिण्डीयमिति मखा 'सती' शोभनां, तदेतदुद्धानामपि 'पारणाय' भोजनाय 'कल्पते' योग्यं भवति. किमुतापरेषाम् ?, एवं सर्वास्ववस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न ग Deceeeeeeeeeeeera weeeeeeeeeeeeee ॥३९६॥ Fer Private And Personal Page #797 -------------------------------------------------------------------------- ________________ www.kobatirth.org m ant Shri Mahavishyarana Kendra Acharya Shri Kailashsagai च्छत्यससिद्धान्ते, तदुक्तम्-"अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिक स्वप्नान्तिकं चेति कर्मोपचत्रं न याति" ॥२८॥ | पुनरपि शाक्य एव दानफलमधिकृत्याह सिंणायगाणं तु दुवे सहस्से, जे भोयए णियए भिक्खुयाणं । ते पुन्नखधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ॥ २९॥ अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं । अबोहिए दोण्हवि तं असाहु, वयंति जे यावि पडिस्सुणंति ॥ ३०॥ उड्ढे अहेयं तिरियं दिसासु, विनाय लिंगं तसथावराणं । भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा व कुओ विहऽत्थी? ॥३१॥ पुरिसेत्ति विन्नत्तिन एवमस्थि, अणारिए से पुरिसे तहा हु । को संभवो ? पिन्नगपिंडियाए, वायावि एसा बुइया असच्चा ॥ ३२ ॥ वायाभियोगेण जमावहेजा, णो तारिसं वायमुदाहरिजा । अट्ठाणमेयं वयणं गुणाणं, णो दिक्खिए जूय सुरालमेयं ॥ ३३ ॥ लद्धे अढे अहो एव तुम्भे, जीवाणुभागे सुविचिंतिए व । पुवं समुदं अवरं च पुढे, उलोइए पाणितले ठिए वा ॥३४॥ जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीय सोहिं । न वियागरे छन्नपओपजीवि, एसोऽणुधम्मो इह संजयाणं ॥३५॥ सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । असंजए लोहियपाणि से ऊ, णियच्छति गरिहमिहेब लोए ॥३६॥ स्नातका-बोधिसत्त्वाः, तुशब्दात्पञ्चशिक्षापदिकादिपरिग्रहः, तेषां भिक्षुकाणां सहस्रद्वयं 'निजे शाक्यपुत्रीये धर्मे व्यवस्थितः 18| कश्चिदुपासकः पचनपाचनाबपि कूता भोजयेत समांसगडदाडिमेनेष्टेन भोजनेन, ते पुरुषा महासत्त्वाः श्रद्धालवः पुण्यस्कम सूत्रकृ.६७ For Private And Personal Page #798 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagl y anmandir ध्ययन. सत्रकता २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३९७॥ महान्तं समावय॑ तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः(माः), सर्वोत्तमा देवगति गच्छन्तीत्यर्थः ॥२९॥ तदेवं ||2|| ६ आर्द्रका. बढेन दानमलः शीलमूलश्च धर्मः प्रवेदितः, तद् 'एहिं आगच्छ बौद्धसिद्धान्तं प्रतिपद्यखेत्येवं भिक्षुकैरभिहितः सन्नाद्रेकोऽनाकुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह-'अजोगरूव'मित्यादि, 'इह' असिन् भवदीये शाक्यमते 'संयताना' भिक्षूणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पश्चसमितिसमितस्य सतः प्रव्रजितस्य सम्यग्ज्ञानपूर्विका क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्त्रज्ञानावृतस्य महामोहाकुलीकृतान्तरास्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्या भावशुद्धिः, अतोऽत्यंतमसाम्प्रतमेतदुद्धमतानुसारिणां यत्खलबुद्ध्या पुरुषस्य शूलपोतनपचनादिकं, तथा बुद्धस्स पिनाकबुद्ध्या पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्-इन्द्रियादीना| मपगमेन तुशब्दस्यैवकारार्थखात्पापमेव कृखा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच्च तेषां पापाभावव्यावर्णनम् 'अबोध्य अबोधिलाभार्थं तयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् । कयोयोरित्याह-ये वदन्ति पिण्याकबुद्ध्या पुरुषपाकेऽपि पातकाभावं, ये च तेभ्यः शृण्वन्ति, एतयोयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुद्ध्या शुद्धिर्भवति, यदि च स्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात् , तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्ड| नपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तसान्नैवंविधया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् ॥ ३०॥ ॥३९७॥ परपक्षं दूषयिखाकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तियक्षु या दिशः प्रज्ञापकादिकास्तासु सर्वास्वपि दिक्षु त्रसानां स्थावराणां च जन्तूनां यत्रसस्थावरखेन जीवलिङ्ग-चलनस्पन्दनाङ्करोद्भवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशङ्कया'जीवोपमर्दोऽत्र Sea For Private And Personal Page #799 -------------------------------------------------------------------------- ________________ Shri Mahari tadhana Kendra www.kobatirth.org Acharya Shri Kailashsa is anmandir I भविष्यतीत्येवंबुया सर्वमनुष्ठानं जुगुप्समानः-तदुपमई परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह-असिन्नेवभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽसत्पक्षे युष्मदापादितो दोष इति ॥ ३१ ॥ अधुना पिण्याके पुरुषबुद्धा असंभवमेव दर्शयितुमाह-'पुरिसे'त्यादि, तस्यां पिण्याकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तसाद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमला हतेऽपि नास्ति दोष इत्येवं वदेव, तथाहि-कः संभवः पिन्नाकपिण्ड्यां पुरुषबुद्धेरित्यतो वागपीयमीगसत्येति सत्तोपघातकखात् , ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया बयते, तसात्पिण्याककाष्ठादावपि प्रवर्त्तमानेन जीवोपमईभीरुणा साशकेन प्रवर्तितव्यमिति ॥३२॥ किश्चान्यत्-वाचाभियोगो वागभियोगस्तेनापि 'यद' यसादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न तादृशी भाषामुदाहरेत्-नाभिदध्याद्, यत एवं ततोऽस्थानमेतद्वचनं गुणानां, न हि प्रवजितो यथावस्थितार्थाभिधायी एतद् 'उदारं' सुष्टु परिस्थरं निःसारं निरुपपत्तिकं वचनं ब्रूयात , तद्यथा-पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति ॥३३॥ साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं विभणिषुराह-लद्धे इत्यादि, अहो युष्माभिरथ-अनन्तरं एवंभूताभ्युपगमे सति लब्धोऽर्थो-विज्ञानं यथावस्थितं तत्त्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभाग:-कर्मविपाकस्तत्पीडेति, तथैवंभूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्टं, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति अहो! भवतां विज्ञानातिशयो यदुत-भवन्तः पिण्याकपुरुषयोर्वालालाबुकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो यथैतद्भावाभावं प्राक्कल्पितवन्त इति ॥ ३४ ॥ तदेवं परपक्षं दयिता स्वपक्षस्थापनायाह-मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त 9525020209092520393029 For Private And Personal Page #800 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagolyanmandir का सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३९८॥ मार्गानुसारिणो जीवानामनुभागम-अवखाविशेषं तदपमर्दैन पीडां वा सुष्ठ 'विचिन्तयन्त:' पोलोचयन्तोऽनविधौ शद्धिम् 'आहृतवन्तः' खीकृतवन्तो द्विचखारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशितायपि पात्रपतितं न || ध्ययन दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न व्यागृणीयाद् 'एषः अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, 'इह' अमिन् जगति प्रवचने वा सम्यग्यतानां संपताना-सत्साधूनां न तु पुनरेवं | विधो भिक्षणामिति । यच्च भवद्भिरोदनादेरपिं प्राण्यङ्गसमानतया हेतुभूतया मांसादिसायं चोयते तदविज्ञाय लोकतीर्थान्तरीयमतं, तथाहि प्राण्यङ्गत्वे तुल्येऽपि किञ्चिन्मांसं किचिच्चामांसमित्येवं व्यवह्रियते, तद्यथा-गोक्षीररुधिरादेमेक्ष्याभक्ष्यन्यवस्थितिः, तथा समानेऽपि स्त्रीत्वे भार्यास्खस्रादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतकदृष्ट्या योऽयं प्राण्यङ्गलादिति हेतुर्थ|वतोपन्यस्यते तद्यथा-'भक्षणीयं भवेन्मांसं. प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ सोसि-|| द्धानकान्तिकविरुद्धदोषदुष्टखादपकर्णनीयः, तथाहि-निरंशवादस्तुनस्तदेव मांसं तदेव च प्राण्यऋमिति प्रतिज्ञार्थंकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यखाद, अथ भिन्न प्राण्यङ्गं ततः सुतरामसिद्धो, व्यधिकरणखाद्, यथा देवदत्तस्य गृहं काकख का. |ण्यात, तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यखात , अथ तदपि कचित्कदाचित्केषाश्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यखादनकान्तिकलं, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासख भक्ष्यखं साधयत्येवं बुद्धास्थ्नामपूज्यतमपि । तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्रागू यथा बुद्धानामपि पारगाय कल्पत एतदिति, तदसाध्विति स्थितम् ॥३५॥ अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूय दूषयितुमाह-'सिणायगाणं तु' इलावि, 'खातकानां' SO295 For Private And Personal Page #801 -------------------------------------------------------------------------- ________________ Shri Maha tadhana Kendra www.kobatirth.org Acharya Shri Kailasha amani बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राक् तदूषयति-असंयतः सन् रुधिरक्लिन्नपाणिरनार्य इव 'गहाँ' निन्दा जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गतिं यातीति ॥३६॥ एवं तावत्सावद्यानुष्ठानानुमन्तॄणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तं, किंचान्यत् थूलं उरभं इह मारियाणं, उद्दिभत्तं च पगप्पएत्ता । तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ ३७॥ तं भुंजमाणा पिसितं पभूतं, णो उवलिप्पामो वयं रएणं । इचेवमाहंस अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥ ३८ ॥ जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा । मणं न एवं कुसला करेंती, वायावि एसा बुइया उ मिच्छा ॥ ३९॥ सवेसि जीवाण दयट्ठयाए, सावजदोसं परिवजयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिभत्तं परिवजयंति ॥४०॥ भूयाभिसंकाएँ दुगुंछमाणा, सवेसि पाणाण निहाय दंडं । तम्हा ण भुंजंति तहप्पगारं, एसोऽणुधम्मो इह संजयाणं ॥४१॥ निग्गंथधम्ममि इमं समाहिं, अस्सि सुठिचा अणिहे चरेजा।बुद्धे मुणी सीलगुणोववेए, अञ्चत्थतं(ओ) पाउणती सिलोगं ॥४२॥ आर्द्रकुमार एव तन्मतमाविष्कुर्वन्निदमाह, 'स्थूलं' बृहत्कायमुपचितमांसशोणितमुरभ्रम्-ऊरणकमिह-शाक्यशासने भिक्षुकसंघोद्देशेन 'व्यापाय' घातयिखा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विकर्त्य वा तमुरभ्रं तन्मांसंच लवणतैलाभ्यामुपस्कृत्य पाचयिता सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति ॥ ३७ ॥ संस्कृत्य च यत्कृर्वन्ति तद्द eeeeeeeeeeeee MPSC For Private And Personal Page #802 -------------------------------------------------------------------------- ________________ Shri Mahavi radhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ॥३९९॥ सूत्रकृताङ्गे शियितुमाह-'तं भुंजमाणा' इत्यादि, 'तत् पिशितं शुक्रशोणितसंभूतमनार्या इव भुञ्जाना अपि प्रभूतं तद्रजसा-पापेन । ६ आर्द्रका२श्रुतस्क- कर्मणान वयमुपलिप्यामह इत्येवं धाोपेताः प्रोचुः अनार्याणामिव धर्मः-स्वभावो येषां ते तथा अनार्यकर्मकारिखादनार्या बाला ध्ययन, न्वे शीला-15 इव बाला विवेकरहितवाद्रसेषु च-मांसादिकेषु 'गृद्धा' अध्युपपन्नाः ॥ ३८ ॥ इत्येतच्च तेषां महतेऽनायेति दर्शयतिकीयावृत्तिः ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति | तेनार्याः 'पाप' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम्-"हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गधि पूयादिम् । शुक्राहक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुते नरकाय राक्षससमो |मांसं तदात्मद्रुहः ॥१॥" अपिच-"मांस भक्षयितामुत्र, यस्य मांसमिहान्यहम् । एतन्मांसस्य मांसख, प्रवदन्ति मनीषिणः ॥२॥" तथा । “योत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ॥३॥" (ग्रन्थाग्रं१२०००) तदेवं महादोषं मांसादनमिति मखा यद्विधेयं तद्दर्शयति तदेवंभूतं मांसादनाभिलाषरूपं मनः-अन्तःकरणं 'कुशला' निपुणा मांसाशिखविपाकवेदिनस्तन्निवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा र | यथा 'न मांसभक्षणे दोष इत्यादिका भारत्यप्यभिहिता-उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति, तनिवृत्तौ || चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमन मिति, तथा चोक्तम्-"श्रुखा दुःखपम्परामतिघृणां मांसाशिनां दुर्गति, ये कुर्वन्ति | ॥३९९॥ शुभोदयेन विरति मांसादनस्यादरात् । सद्दीर्घायुरक्षितं गदरुजा संभाव्य यास्यन्ति ते, मर्येषद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च ९॥२॥"इत्यादि ॥ ३९ ॥ न केवलं मांसादनमेव परिहार्यम् , अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-'सबेसिमि Deseeeeeeeeeeer For Private And Personal Page #803 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagl y anmandir त्यादि, सर्वेषां जीवानां प्राणार्थिनां न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणं, 'दयार्थतया' दयानिमित्तं सावद्यमारम्भं महानयं दोष इत्येवं मला तं परिवर्जयन्तः साधवस्तच्छंकिनो-दोषशङ्किनः 'ऋषयो महामुनयो 'ज्ञातपुत्रीयाः' श्रीमन्महावीरवर्द्धमानशिष्याः 'उद्दिष्टं दानाय परिकल्पितं यद्भक्तपानादिकं तत्परिवर्जयन्ति ॥४०॥ किञ्च-'भूतानां' जीवानां उपमद्देशङ्कया सावद्यमनुष्ठानं 'जुगुप्समानाः' परिहरन्तः, तथा सर्वेषां प्राणिनां दण्डयतीति दण्डः-समुपतापस्तं 'निधाय परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवो-यतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयम् एषोऽनुधर्मः 'इह' असिन् प्रवचने | 'संयतानां यतीनां, तीर्थकराचरणादनु-पश्चाच्चर्यत इत्यनुना विशेष्यते, यदिवाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपु पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति ॥४१॥ किंचान्यत्-'णिग्गंथधम्म'मित्यादि, नासिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्सास्तीति निर्ग्रन्थः स चासौ धर्मश्च निग्रन्थधर्मः स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तमिन्नेवभूते धर्मे व्यवस्थितः 'इम' पूर्वोक्तं समाधिमनुप्राप्तः असिंचाशुद्धाहारपरिहाररूपे समाधौ सुष्ठ-अतिशयेन स्थिखा 'अनिह: अमायोऽथवा निहन्यत इति निहो न निहोऽनिहः-परीपहरपीडितो यदिवा 'स्त्रिह बंधने अस्त्रिह इति स्नेहरूपबन्धनरहितः संयमानुष्ठानं चरेत् , तथा बुद्धोऽवगततत्त्वो 'मुनिः कालत्रयवेदी 'शीलेन' क्रोधाद्युपशमरूपेण 'गुणैश्च' मूलोत्तरगुणभूतैरुपपेतो-युक्त इत्येवंगुणकलितोऽत्यर्थतां(तः)-सर्वगुणातिशायिनी सर्वद्वन्द्वोपरमरूपां संतोषात्मिका 'श्लाघां' प्रशंसा लोके लोकोत्तरे वाऽऽप्नोति, तथा चोक्तम्- "राजानं तृणतुल्यमेव मनुते शक्रेपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः । संसारान्तरवर्त्यपीह लभते शं मुक्तवनिर्भयः, संतोषात्पुरुषोऽमृतखमचिराद्यायात्सुरेन्द्रार्चितः ॥१॥"इत्यादि ॥४२॥ तदेवमाद्रेककुमार निराकृतगो eeeeeeeeeeeeeeee For Private And Personal Page #804 -------------------------------------------------------------------------- ________________ Shri Mahan a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir လ सूत्रकृताङ्गे 18| शालकाजीवकबौद्धमतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुः, तद्यथा-भो आईककुमार! शोभनमकारि भवता यदेते वेदबाये दे | ६आर्द्रका२ श्रुतस्क- अपि मते निरस्ते, तत्साम्प्रतमेतदप्याहतं वेदबाह्यमेवातस्तदपि नाश्रयणाहं भवद्विधानां, तथाहि-भवान् क्षत्रियवरा, क्षत्रियाणां ध्ययन. न्धे शीला- च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मणसेवैव युक्तिमतीत्येतत्प्रतिपादनायाहकीयावृत्तिः सिणायगाणं तु दुवे सहस्से, जे भोयए णियए माहणाणं । ते पुन्नखंधे सुमहजणित्ता, भवंति देवा इति वेयवाओ॥४३॥ सिणायगाणं तु दुवे सहस्से, जे भोयए णियए कुलालयाणं । से गच्छति लोलुवसंप॥४०॥ गाढे, तिबाभितावी णरगाभिसेवी ॥४४॥ दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा । एगंपि 1 जे भोययती असील, णिवो णिसं जाति कुओ सुरेहिं ? ॥ ४५ ॥ दुहओवि धम्ममि समुट्ठियामो, अस्ति । सुविच्चा तह-एसकालं । आयारसीले बुइएह नाणी, ण संपरायंमि विसेसमस्थि ॥४६॥ तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्वातकास्तेषां सहस्रद्वयं नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः खर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति ॥४३॥ अधुनाऽऽद्रककुमार एतद्दूषयितुमाह-'सिणायगाणं तु इत्यादि, स्वातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां :कुलानि-गृहाण्यामिषान्वेषणार्थिनो नित्यं येष्टन्ति ते कुलाटा:-मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा-कुलानि- ॥४०॥ क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयास्तेषां-निन्धजीविकोपमतानामेवंभूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु । किंभूतः सन् ?-'लोलुपैः' आमिषमृद्धै eaeae For Private And Personal Page #805 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir | रससातागौरवाद्युपपनैः जिहेन्द्रियवशगैः संप्रगाढो-व्याप्तो, यदिवा किंभूते नरके याति ?-लोलुपैः-आमिषगृनुभिरसुमद्भिाप्तो यो नरकस्तसिनिति, किंभूतश्चासौ दाता नरकाभिसेवी भवति तदर्शयति-तीव्रः-असह्यो योऽभिताप:-क्रकचपाटनकुम्भीपाकतसत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासौ स तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति ॥ ४४ ॥ अपिच-दया-प्राणिषु कृपा तया वरः-प्रधानो यो धर्मस्तमेवंभूतं धर्म 'जुगुप्समानों निन्दन् तथा वधं-प्राण्युपमईमावहतीति वधावहस्तं तथाभूतं धर्म 'प्रशंसन् ' स्तुवन् एकमप्यशीलं-निश्शीलं निव्रतं षड्जीवकायोपमर्दैन यो भोजयेत् , किं पुनः प्रभूतान् ?, नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिक आत्मानं मन्यमानः, स वराको निशेव नित्यान्धकारखानिशा-नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपि-अधमदेवेष्वपि प्राप्तिरिति तथा कर्मवशादसुमतां विचित्रजातिगमनाजातेरशाश्वतखमतो न जातिमद्रो विधेय इति । यदपि कैश्चिदुच्यते-यथा 'ब्राह्मणा ब्रह्मणो मुखाद्विनिर्मता बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यां शूद्राः' इत्येतदप्यप्रमाणखादतिफल्गुमायं, तदभ्युपगमे च न विशेषो वर्णानां स्वाद, एकमाता सूतेर्बुध्नशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद् , ब्रह्मणो वा मुखादेवयवानां चातुर्वर्ण्यावाप्तिः स्यात् , न चैतदिष्यते भवद्भिा, । तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं न जायते?, अथ युगादावेतदिति एवं च सति दृष्टहानिरदृष्टकल्पना । स्यादिति । तथा यदपि कैश्विदभ्यधायि सर्ववनिक्षेपावसरे, तद्यथा-सर्वज्ञरहितोऽतीतः कालः कालखाद्वर्तमानकालवत्, एवं च सखेतदपि शक्यते वक्तुं यथा-नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालखाद्वर्तमानकालबद, भवति च विशेषे पक्षीकृते सामान्यं हेतुरित्यतः प्रतिज्ञार्थंकदेशासिद्धता नाशङ्कनीयेति । जातेश्वानित्यत्वं युष्मसिद्धान्त एवाभिहितं, तद्यथा-'शू For Private And Personal Page #806 -------------------------------------------------------------------------- ________________ Shri Mahavir en pradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे गालो वै एष जायते यः सपुरीपो दह्यत'इत्यादिना, तथा 'सद्यः पतति मांसेन, लाक्षया लवणेन च । व्यहेन शूद्रीभवति, ब्रा२ श्रुतस्क- ह्मणः क्षीरविक्रयी ॥१॥इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम्-"कायिकैः कर्मणां दोषैर्याति स्थावरतां ध्ययन. न्धे शीला नरः । वाचिकैः पक्षिमृगता, मानसैरन्त्यजातिताम् ॥१॥"इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणलं युज्यते, तद्यथा-"षट् शतानि कीयावृत्तिः नियुज्यन्ते, पशूनां मध्यमेहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥"इत्यादि, वेदोक्तखानायं दोष इति चेत् | ॥४०१॥ नन्विदमभिहितमेव–'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा "आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं ६ जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ १॥" तथा 'शूद्रं हवा प्राणायाम जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयिखा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति । तदेवमाद्भककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा-भो आर्द्रककुमार ! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो | निराकृताः, तत्साम्प्रतमसत्सिद्धान्तं शृणु श्रुखा चावधारय, तद्यथा-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेमहांस्ततोऽहङ्कारस्त साद्गणश्च षोडशकस्तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि, तथा चैतन्यं पुरुषस्य स्वरूपमित्येतत्त्वार्हतैरप्याश्रितम् , अतःश पञ्चविंशतितत्त्वपरिज्ञानादेव मोक्षावाप्तिरित्यतोऽस्मसिद्धान्त एव श्रेयान्नापर इति ॥४५॥ तथा न युष्मसिद्धान्तोतिरेण | S|| ॥४०१॥ भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी'त्यादि, योऽयमसद्धर्मो भवदीयश्चाहतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहियुष्माकमपि जीवास्तिखे सति पुण्यपापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्तिः नापि बौद्धानामिव सर्वाधार For Private And Personal Page #807 -------------------------------------------------------------------------- ________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagsyanmandir भूतस्यान्तरात्मन एवाभाव:, तथाऽस्माकमपि पञ्च यमाः अहिंसादयो भवतां च त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमो ऽप्यावयोस्तुल्य एव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्ध में सुष्ठु स्थिताः पूर्वस्मिन् काले वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहका जीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं तच्च | श्रुतज्ञानं केवलाख्यं च यथास्वमावयोर्दर्शने प्रसिद्धं, तथा संपर्यन्ते – स्वकर्मभिर्भ्राम्यन्ते प्राणिनो यस्मिन्स संपरायः - संसार| स्तस्मिंश्रावयोर्न विशेषोऽस्ति, तथाहि--यथा भवतां कारणे कार्य नैकान्तेनासदुत्पद्यते अस्माकमपि तथैव द्रव्यात्मतया नित्यत्वं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादस्माकमपीति ॥ ४६ ॥ पुनरपि त एवैकदण्डिनः सांसारिक जीवपदार्थसाम्योपादनायाहु: अवतरूवं पुरिसं महंतं, सणातणं अक्खयमवयं च । सर्व्वसु भूतेसुवि सङ्घतो से, चंदो व ताराहिं समत्तरूवे ॥ ४७ ॥ एवं ण मिजंति ण संसरंती, ण माहणा खत्तिय वेस पेसा । कीडा य पक्खी य सरीसिवाय, नरा य सबै तह देवलोगा ॥ ४८ ॥ पुरि शयनात्पुरुषो - जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि-अमूर्त्तखादव्यक्तं रूपं - स्वरूपमस्यासावव्यतरूपः तं, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात्, तथा 'महान्तं' लोकव्यापिनं तथा 'सनातनं' शाश्वतं द्रव्या१ वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया । For Private And Personal Page #808 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kabatirth.org Acharya Shri Kailash Gyanmandir सूत्रकृताङ्गे ||६|र्थतया नित्यं, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मखरूपस्याच्युतेः, तथा 'अक्षयं केनचित्प्रदेशानां खण्डशः कर्तुमशक्य-६॥६आर्द्रका२ श्रुतस्क- खात् , तथा 'अव्ययम् ' अनन्तेनापि कालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात् , तथा सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिश- ध्ययन. न्धे शीला- रीरं सर्वतः सामस्त्याविरंशवादसावात्मा संभवति, क इव ?-'चन्द्र इव' शशीव 'ताराभिः' अश्विन्यादिभिर्नक्षत्रैः यथा कीयावृत्तिः 'समस्तरूपः' संपूर्णः संबन्धमुपयाति एवमसावपि आत्मा प्रत्येकं शरीरैः सह संपूर्णः संबन्धमुपयाति । तदेवमेकदण्डिभिर्द॥४०२॥ र्शनसाम्यापादनेन सामवादपूर्वकं खदर्शनारोपणार्थमाईककुमारोभिहितो, यत्रैतानि संपूर्णानि-निरुपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति । एतानि चासदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽहते, अतो भवताऽप्यसद्दर्शनमेवाभ्युपगन्तव्यमिति ॥४७॥ तदेवमभिहितः सन्नाद्रेककुमारस्तदुत्तरदानायाह-'एव'मित्यादि, | यदिवा प्राक्तनः श्लोकः 'अवत्तरूव'मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहि-ते एकमेवाव्यक्तं पुरुषम् आत्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः-सर्वात्मतयाऽसौ थित इत्येवमभ्युपगतवन्तो, यथा सर्वास्वपि तारास्वेक एव चन्द्रः संबन्धमुपयात्येवमसावपीति । अस्य चोत्तरदानायाह-'एव'मित्यादि, 'एव'मिति यथा भवतां दर्शने एकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः सर्वेऽपि नित्याः, तथा च सति कुतो बन्धमोक्षसद्भावः१, बन्धाभावाच्च न नारकतिर्यनरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाच निरर्थकं व्रतग्रहणं भवतां पञ्चरानोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता-यथा 'आवयोस्तुल्यो धर्म' इति, तदयुक्तमुक्तं, तथा संसारान्तर्गतानां च पदार्थानां न साम्यं, तथाहि-भवतां द्रव्यैकसवादिनां सर्वस्य प्रधानादभिन्नतात्कारणमेवास्ति, कार्य च कारणाभिन्नखा २॥ For Private And Personal Page #809 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kabatirth.org Acharya Sri Kalahas fram सर्वात्मना तत्र विद्यते, असाकं च द्रव्यपर्यायोभयवादिना कारणे कार्य द्रव्यात्मतया विद्यते न पर्यायात्मकतया, अपिच-अ-18| साकमुत्पादव्ययध्रौव्ययुक्तमेव सदित्युच्यते, भवतां तु ध्रौव्ययुक्तमेव सदिति, यावप्याविर्भावतिरोभावौ भवतोच्येते तापषि नोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोन कथञ्चित्साम्यं । किंच-सर्वव्यापिले सत्यात्मना| मविकारिखे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यङ्नरामरभेदेन बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा न मीयेरन्न परिच्छिोरन् , नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापिखादेकखाद्वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न प्रेष्या-न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेन न भिधेरन् , अतो न सर्वव्यापी आत्मा, नाप्यात्माद्वैतवादो ज्यायान, यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरखपर्यन्तमात्र एवात्मा,81 तत्रैव तद्गणविज्ञानोपलब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञप्रणीतखाद्, असर्वज्ञप्रणीतलं चैकान्तपक्षसमाश्रयणादिति ॥ ४९ ॥ एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाहलोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा। णासंति अप्पाण परं च णट्ठा, संसार घोरामे अणोरपारे ॥४९॥ लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्म समत्तं च कहति जे उ, तारंति अप्पाण परं च तिन्ना ॥५॥ 'लोकं' चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञाला केवलेन दिव्यज्ञानावभासेन 'इह' असिम् जगति ये तीथिका 'अंजा-16 नामा' अविद्वांसो 'धर्म' दुर्गतिगमनमार्गस्वार्गलाभूतं 'कथयन्ति' प्रतिपादयन्ति ते स्वतो नष्टा अपरामपि नाशयन्ति, क? Ectersectroeceaeeeeeeeeeeee सूत्रकृ. ६८|| For Private And Personal Page #810 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ६आद्रेकी या० सूत्रकृताङ्गे ||घोरे' भयानके संसारसागरे 'अणोरपारेत्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसाराणवे आत्मानं प्रक्षिपन्तीति२ श्रुतस्क-18 यावत् ।। ४९ ॥ साम्प्रतं सम्यग्ज्ञानवतामुपदेष्टणां गुणानाविर्भावयन्नाह–'लोय'मित्यादि, 'लोक' चतुर्दशरज्ज्वात्मकं केव- न्धे शीला लालोकेन केवलिनो विविधम्-अनेकप्रकार जानन्ति-विदन्तीह-असिन् जगति, प्रकर्षेण जानाति प्रज्ञः, पुण्यहेतुबाद्वा पुण्यं, कीयावृत्तिः तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं 'धर्म' श्रुतचारित्ररूपं ये तु परहितैषिणः 'कथयन्ति' प्रतिपादयन्ति ते ॥४०॥ महापुरुषाः स्वतः संसारसागरं तीर्णाः, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेपि यत्पुनर्ज्ञानेने त्युक्तं तद् बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति-यथा देशिकः सम्यगमार्गज्ञ आत्मानं परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परं च संसारकान्तारानिस्तारयन्तीति ॥ ५० ॥ पुनरप्याककुमार एवमाह जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाहडं तं तु समं मईए, अहाउसो विप्परि18 यासमेव ॥५१॥ संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु। सेसाण जीवाण दयट्ठयाए, वासं वयं वित्ति पकप्पयामो ॥५२॥ असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वतिनो शुभकर्मणोपपेताः-समन्वितास्तद्विपाकसहाया 'गर्हितं' निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं 'स्थानं पदं कर्मानुष्ठानरूपमिह-असिन् जगत्यासेव(वस)न्ति-जीविकाहेतुमाश्रयन्ति, तथा ये च सदुपदेशवर्तिनो लोकेशसिन् 'चरणेन' विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि यदनुष्ठानं शोभना ॥४०३॥ For Private And Personal Page #811 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaan Gyanmandir शोभनस्वरूपमपि सत् तदसर्वज्ञैः - अर्वाग्दर्शिभिः 'सम' सदृशं तुल्यमुदाहृतं - उपन्यस्तं 'खमत्या' खाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! 'विपर्यासमेव ' विपर्ययमेवोदाहरेद् असर्वज्ञो - यदशोभनं तच्छोभनखेनेतरचितरथेति, यदिवा विपर्यास इति मदोन्मत्तप्रलापवदित्युक्तं भवतीति ॥ ५१ ॥ तदेवमेकदण्डिनो निराकृत्यार्द्रककुमारो | यावद्भगवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह - 'संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापसास्तेषां मध्ये कचिद्वृद्धतम एतदुवाच तद्यथा - भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुलमा| लोचनीयं तत्र ये अभी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपघाते वर्त्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोपदूषिता इतश्चेतश्चाटाव्यमानाः पिपीलिकादिजन्तूनां उपघाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकार्यं बाणप्रहारेण व्यापाद्य शेषसत्त्वानां दयार्थमात्मनो 'वृत्ति' वर्त्तनं | तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसच्त्वानां रक्षां कुर्म इति ॥ ५२ ॥ साम्प्रतमेतदेवार्द्धककु| मारो हस्तितापसमतं दूषयितुमाह संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणोऽवि तम्हा ॥ ५३ ॥ संवच्छरणावि य एगमेगं, पाणं हणंता समणवएसु । आाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवति ॥ ५४ ॥ बुद्धस्स आणाऍ इमं समाहिं, अस्सिं सुठिच्चा तिविण For Private And Personal Page #812 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir आर्द्रकी सूत्रकृताङ्गे २ श्रुतस्कधे शीलाकीयावृतिः या. ॥४०४॥ ताई । तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जा ॥ ५५ ॥ त्तिवेमि, इति अद्दइजणाम छट्ठ- मज्झयणं समत्तं ॥ संवत्सरेणैकैकं प्राणिनं नतोऽपि प्राणातिपातादनिवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसत्त्ववधपरायणानामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचखारिंशद्दोषरहितमाहारमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसचोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि वारम्भदेशवर्तिन एव प्राणिनो प्रन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां || | भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं 'स्तोक मिति खल्पं यस्मात् प्रन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥| साम्प्रतमार्द्रककुमारो हस्तितापसान्दूषयिता तदुपदेष्टारं दूषयितुमाह-'संवच्छरेणे'त्यादि, श्रमणानां यतीनां व्रतानि श्रमणव्रतानि | तेष्वपि व्यवस्थिताः सन्त एकै संवत्सरेणापि ये नन्ति ये चोपदिशन्ति तेऽनायोः, असत्कर्मानुष्ठायित्वात् , तथा आत्मानं परेषां चाहितास्ते पुरुषाः, बहुवचनमाषखात , न तादृशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरेणापि पाते येऽन्ये पिशि-1 ताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्ट्रभिन दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति । तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकं गच्छन्तमाईककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोचिन्तयत-यथाध्यमाईककुमारोपाकृताशेषतीर्थको निष्प्रत्यहं सर्वज्ञपादपद्मान्तिक वन्दनाय ब्रजति तथाऽहमपि HeroenocefCReeeeeeeeeeeeeee |४०४|| For Private And Personal Page #813 -------------------------------------------------------------------------- ________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagyanmandir यद्यपगताशेषबन्धनः स्यां तत एनं महापुरुषमार्द्रककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृतसंकल्पस्तावत्रटत्रटदिति त्रुटितसमस्तबन्धनः सन्नार्द्रककुमाराभिमुखं प्रदत्त| कर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकल कलेन पूत्कृतं - यथा धिक् कष्टं हतोऽयमार्द्रककुमारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः (सन्ति), असावपि वनहस्ती समागत्यार्द्रककुमारसमीपं भक्ति- | | संभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगल : सुप्रणिहित| मनाः प्रणिपत्य महर्षिं वनाभिमुखं ययाविति । तदेवमार्द्रककुमार तपोऽनुभावाद्बन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमार्द्रककुमारं महर्षि तत्तपःप्रभावं चाभिनन्द्याभिवन्द्य च प्रोवाच भगवन्नाश्चर्यमिदं यदसौ वनहस्ती तादृग्विधाच्छत्रा|च्छेद्याच्छृङ्खलाबन्धनाद्युष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह - भोः श्रेणिक महाराज ! नैत| दुष्करं यदसौ वनहस्ती बन्धनान्मुक्तः, अपि खेतदुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राङ्गनिर्युक्तिगाथया प्रदर्शितं । सा चेयं - "ण दुकरं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं । । जहा उ चत्तावलिएण तंतुणा, सुदुकरं मे पडिहार मोयणं ॥ १ ॥ एवमार्द्रककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि | पञ्चापि शतानि प्रव्राज्य तच्छिष्य वेनोपनिन्य इति ॥५४॥ साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह – 'बुद्धस्से' त्यादि, 'बुद्ध:' अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानखामी तस्याज्ञया तदागमेन इमं 'समाधिं' सद्धर्मावाप्तिलक्षणं अवाप्यासिंश्च समाधौ सुष्ठु स्थिता मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आ | For Private And Personal Page #814 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagh yanmandir या० सूत्रकृताङ्गे र त्मनः परेषां च त्रायी-त्राणशीलस्तायी वा-मनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुम् अतिलङ्घय समुद्रमिव दुस्तरं महाभवौषं 8 २श्रुतस्क- |मोक्षार्थमादीयत इत्यादानं–सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्-साधुः, स च सम्यग्दर्शनेन सता परन्धे शीला | तीर्थिकतपःसमृयादिदर्शनेन मौनीन्द्रादर्शनान प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकीयावृत्तिः करणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयतीति, सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन् तपोवि॥४०५॥ | शेषाचानेकभवोपार्जितं कर्म निर्जरयति स्वतोऽन्येषां चैवंप्रकारमेव धर्ममुदाहरेद-व्यागृणीयात् आविर्भावयेदित्यर्थः । इतिः परि-15 | समाप्त्यर्थे । ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र ॥ ५५ ॥ समाप्तं चेदमाईकीयाख्यं षष्ठमध्ययनमिति ॥६॥ Wed n eededese.sasnasedese.com Yasxesxasxenxexcxandaneaxasyanendene2050mmonAGOREGISTER इति श्रीसूत्रकृताङ्गे इदमाईकीयाख्यषष्ठमध्ययनं समाप्तम् ॥ ॥४०५॥ For Private And Personal Page #815 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir अथ सप्तमनालन्दीयाध्ययनप्रारम्भः । व्याख्यातं षष्ठमध्ययनम् , अधुना सप्तममारभ्यते, अस्य चायमभिसंबन्धः-इह प्राग्व्याख्यातेनाखिलेनापि सूत्रकृताङ्गेन खसमयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादनिराकरणं कृखा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदश्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति । अनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम् , इदं चैवं व्युत्पाद्यते-प्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस्य 'डुदा दाने' इत्येतस्य धातोर्मीलनेन नालं ददातीति नालंदा, इदमुक्तं भवति-प्रतिषेधप्रतिषेधेन धातर्थस्यैव प्राकृतस्य गमनात्सदार्थिभ्यो यथाभिलषितं ददातीति नालन्दा-राजगृहनगरबाहि रिका तस्यां भवं नालन्दीयमिदमध्ययनं, अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्स्वरूपं च पर्यन्ते स्वत एव नियुक्तिकारः 'पासावचिजे' इत्यादिगाथया निवेदयिष्यतीति । साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदौ परित्यज्य कर्तुमाह णामअलं ठवणअलं दवअलं चेव होइ भावअलं । एसो अलसर्पमिउ निक्खेवो चउविहो होइ ॥ २०१॥ पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे । ततितो उ पडिसेहे अलसद्दो होइ नायवो ॥ २०२॥ For Private And Personal Page #816 -------------------------------------------------------------------------- ________________ Shri Mahavir Madhana Kendra www.kobatirth.org Acharya Shri Kailashsagal a nmandir e SESee सूत्रकृताङ्गे पडिसेहणगारस्सा इत्थिसहेण चेव अलसद्दो। रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥ २०३ ॥ ७नाल २ श्रुतस्क- नालंदाए समिवे मणोरहे भासि इंदभूइणा उ । अज्झयणं उद्गस्स उ एवं नालंदइजं तु ॥ २०४॥ न्दीयाध्या न्धे शोला- सत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा-अगौः अघट इत्यायकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहाय प्रयोकीयावृत्तिः गाभावः, माकारस्वनागतक्रियाया निषेधं विधत्ते, तद्यथा-मा कास्विमकार्य मा मंस्थाः संस्था मो युष्मदधिष्ठितदिगेव वीता॥४०६॥ येत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्तते, तद्यथा-नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकषाया: कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-म द्रव्यं न कर्म न गुणोऽभावः, तथा नाकार्य न करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं-"न याति न च तत्रासीदस्ति पश्चान्नवांशवत् । जहाति पूर्व नाधारमहो व्यसनसंततिः॥१॥" किंचान्यत्-“गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिमुक्तं, गम्यमानं तु गम्यते ॥"इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपीति त्रिष्वर्थेषु पठ्यते, तथापीह प्रतिषेधवाचकेन ना साहचर्यात्प्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाचतुर्विधो निक्षेपो भवति, तत्र नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र कचिच्चित्रपुस्तकादौ पापनिमेधं कुवेन्साधुः थाप्यते ॥४॥ द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यय चौराद्याहृतसैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्य- ॥४०६॥ ॥ निषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थ दर्शयन्विभणिपुराह पर्याप्तिभावः-सामर्थ्य तत्रालंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोकोत्तरेऽपि "नालं ते तव ताणाए वा सरणाए वा"। eeeeeeeeeeere कन्00000000000 e For Private And Personal Page #817 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Kailashash a mani अन्यैरप्युक्तम्-"द्रव्यास्तिकरथारूढः, पर्यायोद्यतकार्मुकः । युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम् ॥ १॥" अयं प्रथमोऽलंशब्दार्थो भवति, खलुशब्दो वाक्यालङ्कारे, द्वितीयस्वर्थोऽलङ्कार-अलङ्कारविषये भवेत् , संभावनायां लिङ्, तद्यथा-अलं कृतं देव ! देवेन खकुलं जगच्च नाभिमूनुनेत्यादि । तृतीयस्खलंशब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा-अलं मे गृहवा सेन, तथा 'अलं पापेन कर्मणा' उक्तं च-"अलं कुतीथैरिह पर्युपासितैरलं वितर्काकुलकाहलैमतः । अलं च मे कामगुणैर्निषे॥ वितैर्भयंकरा ये हि परत्र चेह च ॥ १॥" तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतदर्शयितुमाह-सत्यप्यलंशब्दस्वार्थत्रये है। नकारस्य सान्निध्यात्प्रतिषेधविधाय्येवेह गृह्यते, ततश्च निरुक्तविधानादयमर्थः-नालं ददातीति नालन्दा, चाहिरिकायाः स्त्रियोद्देशकलेन वाचकखेन च नालन्दशब्दस्य स्त्रीलिंगता, सा च सदैहिकामुष्मिकसुखहेतुलेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धखेन सत्साध्वाश्रयखेन च सर्वकामप्रदेति । साम्प्रतं प्रत्ययार्थ दर्शयितुकाम आह-नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणधरणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थखात्तस्यैव भाषितमिदमध्ययनं । नालन्दायां भव नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निवृत्तं नालन्दीयं । यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र "पासावञ्चिजे" इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्स णं रायगिहस्स नपरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्या, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा (सू०६८॥ तत्थ णं नालंदाए बाहिरियाए लेबेनामंगाहाबई होत्था, एeeeeeeeeeeeeeeeeeeasy cिccccesceseeeeeeeeeeeeeeee करिष्यते, साम्प्रतं सूत्रानुसार होत्या, रिद्धिस्थिमितमानाम बाहिरिफा होत्या For Private And Personal Page #818 -------------------------------------------------------------------------- ________________ Shri Mahavi Ney Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे अड्ढे दित्ते वित्ते विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायस्वरजते आओगपओ- ७ नाल२ श्रुतस्क-2 गसंपउत्तेविच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था॥ ॥ न्दीयाध्य. न्धे शीलाकीयावृत्तिः अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदम्-आदानवान् धर्ममुदाहरेत् , धर्मश्च 18 साधुश्रावकभेदेन द्विधा, तत्र पूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्रसंब॥४०७॥ न्धस्त्वयं-'बुध्यते त्येतदादि सूत्रं, किं तत्र बुध्येत ?, यदेतद्वक्ष्यत इति । सूत्रार्थस्वयं-सप्तम्यर्थे तृतीया, यसिन्काले यस्मिंश्चावसरे राजगृहं नगरं यथोक्तविशेषणविशिष्टमासीत् , तमिन् काले तसिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि-प्रासादाः संजाता यसिंस्तत्प्रासादितमाभोगमद्वा, अत एव दर्शनीयं-दर्शनयोग्यं दृष्टिसुखहेतुखात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं, तथाऽप्रतिरूपमनन्यसदृशं, प्रतिरूपं वा-प्रतिबिम्ब वा वर्गनिवेशस, तदेवंभूतं राजगृहं नाम नगरं 'होत्थति आसीत् , यद्यपि तत्कालत्रयेऽपि सत्तां बिभर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तं । तस्य च राजगृहस्य बहिरुत्तरपूर्वस्वां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसन्निविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः॥ तस्यां च लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत् ,स चाट्यो दीप्तः-तेजस्वी 'वित्तः सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः ॥४०७॥ आयोगा:-अर्थोपाया यानपात्रोष्ट्रमंडलिकादयः तथा प्रयोजनं प्रयोगः-प्रायोगिक तैरायोगप्रयोगैः संप्रयुक्तः समन्वितः, तथेतश्चे eemaeeeeeeeeees १ दीयमा० प्र० आभोगव० प्र. वरुणच्छत्रयत्नयोरिति यत्नबद्धा मूलपाठे तु परिपूर्णतावत् । For Private And Personal Page #819 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir | तश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत् । तदियता विशेषणकदम्बकेनैहिकगुणाविष्करणेन द्रव्यसंपदभिहिता ॥ अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते से णं लेवे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरह, निग्गंथे पावयणे निस्संकिए निकंखिए निवितिगिच्छे लढे गहियढे पुच्छियढे विणिच्छियढे अभिगहियढे अद्विमिंजापेमाणुरागरत्ते, अयमाउसो ! निग्गंथे पावयणे अयं अहे अयं परमटे सेसे अणहे, उस्सियफलिहे अप्पावयदुवारे चियत्तंतेउरप्पवेसे चाउद्दसमुद्दिट्टपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिजेणं असणपाणखाइमसाइमणं पडिलाभेमाणे बहूहिं सीलवयगुणविरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरइ ॥ (सू०६९)॥ णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपतिः श्रमणान्-साधनुपास्ते-प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन तस्य जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः-अनतिलकनीयोधर्मादप्रच्यावनीय इतियावत् , तदियता विशेषणकलापेन तस्य सम्यग्ज्ञानिख-15 |मावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनिखं प्रतिपादयितुमाह-निग्गंथे' इत्यादि, 'निर्ग्रन्थे आहेते प्रवचने निर्गता शङ्का देशसर्वरूपा यस्य स निःशङ्कः, 'तदेव सत्यं निःशङ्कं यज्जिनः प्रवेदित'मित्येवं कृताध्यवसायः, तथा निगेता कासा-अन्या|| न्यदर्शनग्रहणरूपा यस्यासौ निराकासः, तथा निर्गता विचिकित्सा-चित्तविप्लतिर्विद्वज्जुगुप्सा वा यस्यासौ निर्विचिकित्सो, यत keeeeeeeeeeeeeeeeeeeeeee For Private And Personal Page #820 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagal anmandir सूत्रकृताङ्गे 8 एवमतो लब्धः--उपलब्धोऽर्थः परमार्थरूपो येन स लब्धार्थो ज्ञाततत्त्व इत्यर्थः, तथा गृहीतः स्वीकृतोऽर्थो मोक्षमार्गरूपो येन || ७ नाल२ श्रुतस्क- स गृहीतार्थः, तथा विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः ततोऽभिगतः-पृष्टनिर्वचनतः प्रतीतोऽर्थो न्दीयाध्य. न्धे शीला- येन सोभिगतार्थः, तथास्थिमिञ्जा-अस्थिमध्यं यावत् स धर्म प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्सवासितान्तश्चेता इतियावत, कीयावृत्तिः एतदेवाविर्भावयन्नाह-'अयमाउसो'इत्यादि, केनचिद्धर्मसर्वस्त्रं पृष्टः सन्नेतदाचष्टे, तद्यथा-मो आयुष्मन्निदं नैग्रन्थं मौनीन्द्र॥४०८॥ प्रवचनमर्थः सद्भूतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कपतापच्छेदैरस्यैव शुद्धलेन निघटितखात् , शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बक्रेन सम्यक्त्वगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छृतं-प्रख्यातं स्फटिकवनिर्मलं यशो यस्यासावुच्छ्रितस्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथाआवृतम्-अस्थगितं द्वारं-गृहमुखं यस्य सोप्रावृतद्वारः, इदमुक्तं भवति-गृहं प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्त्वाच्यावयितुं शक्यत इतियावत् , तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि भाण्डागारान्तःपुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यगुणवेनास्वलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथि पदिष्टासु-महा| कल्याणकसंबन्धितया पुण्यतिथिखेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः, एवंभूतेषु धर्म ॥४०८॥ दिवसेषु सुष्ठ-अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहविशेषस्तं प्रतिपूर्णम्-आहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषध-IN मनुपालयन संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति । साम्प्रतं तस्यैवोत्तरगुणख्या 2029298992928001 For Private And Personal Page #821 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir पनेन दानधर्ममधिकृत्याह-'समणे निग्गंथे' इत्यादि, सुगमं यावत् पडिलाभेमाणे'त्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं ॥३॥ धर्ममावेदयन्नाह-बहूहि मित्यादि, बहुभिः शीलवतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपःकर्मभिरात्मानं भावयन् , एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति चः समुच्चये णमिति वाक्यालङ्कारे ॥ तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नामं उदगसाला होत्था, अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा, तीसे णं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसिभाए, एत्थणंहत्थिजामे नामवणसंडे होत्था,किण्हे वपणओवणसंडस्स।।(सू.७०) तस्सिं च णं गिहपदेसंमि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावचिजे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छइत्ता भगवं गोयम एवं वयासी-आउसंतो ! गोयमा अत्थि खलु मे केइ पदेसे पुच्छियचे, तं च आउसो! अहासुयं अहादरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाइ आउसो ! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-॥ (सू.७१) तस्य चैवंभूतस्य लेपोपासकस्स गृहपतेः संबन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना-गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सैवंभूताऽऽसीदनेकस्तम्भशतसनिविष्टा प्रासादीया दर्शनीयाभिरूपा प्रति18|| रूपेति, तस्याश्चोत्तरपूर्वदिग्विभागे हस्तियामाख्यो वनखण्ड आसीत् , कृष्णावभास इत्यादिवर्णकः ॥ तसिंश्च वनखण्डगृहप्रदेशे || सूत्रकृ.६९ For Private And Personal Page #822 -------------------------------------------------------------------------- ________________ Shri Mahir Adana Kendra www.kcbatrth.org Acharya Shri Kailashsag a nmandit सूत्रकृताङ्गे 18 | भगवान् गौतमखामी श्रीवर्धमानखामिगणधरो विहरति । अथानन्तरं भगवान् गौतमखामी तसिनारामे सह साधुभिर्व्यवस्थितः, II ७ नाल२ श्रुतस्क-2'अर्थ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निम्रन्थः पेढालपुत्रः 'पार्थापत्यस्य' पार्श्वखामिशिष्यस्थापत्यं-शिष्यः पार्था- न्दीयाध्य, न्धे शीला पत्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमखामी तस्यां दिशि कीयावृत्तिः । तस्मिन्वा प्रदेशे समागत्येदं-वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाह॥४०९॥ पासावचिनो पुच्छियाइओ अजगोयम उदगो । सावगपुच्छा धम्मं सोउं कहियंमि उवसंता ॥ २०५॥ पार्श्वनाथशिष्य उदकाभिधान आर्यगौतम पृष्टवान् , किं तत् ?-श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते ! साधोः श्राव-18 काणुव्रतदाने सति स्थूलप्राणातिपातादिविषये तदन्येषां मूक्ष्मबादराणां प्राणिनामुपधाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कसान भवति ?, तथा स्थूलप्राणातिपाततिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थ व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कमान्न भवतीत्येतत्प्रश्नस्योत्तरंगृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, तच्च श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्रियते'स' उदको गौतमस्खामिसमीपं समागत्य भगवन्तमिदमवादीत् , तद्यथा-आयुष्मन्गौतम ! 'अस्ति मम विद्यते कश्चित्प्रदेशः ॥४०९॥ प्रष्टव्यः' तत्र संदेहात् , तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय । एवं पृष्टः, स चायं भगवान् , यदिवा सह वादेन सवादं पृष्टः सद्वाचं वा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत , Meroeaeeeeeeeeeeeee Fer Private And Personal - Page #823 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagt dyanmandir IS तद्यथा-अपिचायुष्मन्नुदक! श्रुखा भवदीयं प्रश्नं निशम्य च-अवधार्य च गुणदोपविचारणतः सम्यगहं शासे, तदच्यता विश्रब्धं भवता स्वाभिप्रायः 'सवायं सद्वाचं चोदकः, सवादं सद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् ॥ आउसो ! गोयमा अत्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खाति–णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं ग्रहं पञ्चक्खंताणं दुप्पञ्चक्खायं भवइ, एवं ण्हं पञ्चक्खावेमाणाणं दुपच्चक्खावियत्वं भवइ, एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं तं हे ?, संसारिया खलु पाणा थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तसकायाओ विप्पमुच्चमाणा थावरकार्यसि उववनंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं घत्तं ॥ (सू.७२) एवं ण्हं पच्चक्खंताणं सुपचक्खायं भवइ, एवं ण्हं पच्चक्खावमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पचक्खावेमाणा णातियरंति सयं पइण्णं, णण्णस्थ अभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंडं, एवमेव सइ भासाए परकमे विजमाणे जे ते कोहा वा लोहा वा परं पञ्चक्खावेंति अयंपि णो उवएसे णो णेआउए भवइ, अवियाई आउसो! गोयमा! तुम्भंपि एवं रोयइ ? (सू.७३) सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं बयासी-आउसंतो! उदगा नो खलु अम्हे एवं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति Pakestseeeeeeeeeeeer For Private And Personal Page #824 -------------------------------------------------------------------------- ________________ Shri Mahavir dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar mandir ७नाल न्दीयाध्य सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः जाव परूवति णो खलते समणा वाणिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अन्भाइक्खंति खलु ते समणे समणोवासए वा, जेहिंवि अन्नेहिं जीवेहिं पाणेहिं भूएहिं सत्तेहिं संजमयंति ताणवि ते अन्भाइक्खंति, कस्स णं तं हेउं ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति थावराविपाणा तसत्ताए पञ्चायति तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जंति थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणंठाणमेयं अघत्तं ॥(सू.७४) तद्यथा-भो गौतम ! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति बहर्थवृत्तिर्गृहीतः, ततश्चायमर्थः–'सन्ति' विद्यन्ते कुमार-1 पुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा-गृहपतिं श्रमणोपासकमुपसंपन्न-नियमायोत्थितमेवं 'प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति, तद्यथा-स्थलेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्तं 'निहाय परित्यज्य, प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति-नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति । तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशङ्कावानाह-गाहावई'इत्यादि, अस्स चार्थमुत्तरत्राविभर्भावयिष्यामः । येनाभिप्रायेणोदकश्चोदितवांस्तमाविष्कुर्वनाह-'एवं ण्ह'मित्यादि, हमिति वाक्यालङ्कारे, अवधारणे वा, एवमेव त्रसप्राणिविशेषणबेनापरत्रसभूतविशेषणरहितखेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभगसद्भावात् , तथैवमेव प्रत्याख्यापयतामपि साधनां दुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह-एवं ते श्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्व परं प्रत्याख्यापयन्तः खां प्रतिज्ञामतिचरन्ति-अतिलयन्ति । 'कस्स णं हेड'ति प्राकृतशैल्या कसा ॐॐॐॐॐॐॐ ॥४१०॥ ॥४१०॥ For Private And Personal Page #825 -------------------------------------------------------------------------- ________________ Shri Mana f adhana Kendra www.kobatirth.org Acharya Shri Kailashsage Fyanmandir खेतोरित्यर्थः । तत्र प्रतिज्ञाभङ्गकारणमाह-संसारिया इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, 'प्राणा' Me जन्तवः स्थावराः 'प्राणिनः पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्रसतया-त्रसलेन द्वीन्द्रियादिभावेन प्रत्या यान्ति-उत्पद्यन्ते, तथा वसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि नागरिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता स यदा बहिरारामादौ व्यवस्थितं नागरिक व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञाविलोपः, एवमत्रापि येन त्रसवधनिवृत्तिः कृता स यदा तमेव सं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न भवेत्प्रतिज्ञाविलोपः ?, भवत्येवेत्यर्थः । एवमपि त्रसस्थावरकाये समुत्पन्नानां त्रसानां यदि तथाभूतं किञ्चिदसाधारणं लिङ्गं स्थात् ततस्ते त्रसाः स्थावरसेनाप्युत्पन्नाः शक्यन्ते परिहतु, न च तदस्तीत्येतदर्शयितुमाह-'थावरकायाओ'इत्यादि, स्थावरका-18 | यात्सकाशाद्विविधम्-अनेकैः प्रकारःप्रकर्षेण मुच्यमानाः स्थावरकायायुषा तद्योग्यैश्चापरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभा-| वात्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह-'तेसिं च णमित्यादि, 'तेषां च त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तखेनैतत्स्थावराख्यं घासं स्थानं भवति, तसाद निवृत्तवाचस्पेति ॥ तदेवं व्यवस्थिते नागरिकदृष्टान्तेन त्रसमेव स्थावरखेनायात व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह-'णण्णत्थे' त्यादि, तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा-'सभूतेषु वर्तमानकाले ९ Preverseeeeeeeeeeeee For Private And Personal Page #826 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsaga a nmandir सूत्रकृताङ्गे २श्रुतस्कन्धे शीला ७ नालन्दीयाध्य ॥४१॥ सखेनोत्पन्नेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्तं 'विहाय' परित्यज्य प्रत्याख्यानं करोति, तदिह भूतबविशेषणात्स्या- वरपर्यायापनवधेऽपि न प्रतिज्ञाविलोपः । तथा 'नान्यत्राभियोगेने ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपति| चौरविमोक्षणतयेति, एतच्च भवद्भिः सम्यगुक्तं, एतदपि त्रसकाये भूतखविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा | क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः । तदेवं विद्यमाने सति 'भाषायाः' प्रत्याख्यानवाचः 'पराक्रमें भूतविशेषणाद्दोषपरिहारसामर्थ्य एवं पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभावा 'परं' श्रावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति, तेषां प्रत्याख्यानं ददतां मृषावादो भवति, गृह्णतां चावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः असदीयोपदेशाभ्युपगमो भूतखविशेषणविशिष्टः पक्षः किं भवतां 'नो' नैव 'नैयायिको'न्यायोपपन्नो भवति ?, इदमुक्तं भवति-भूतबविशेषणेन हि असान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते-एवमेतद्यथा मया व्याख्यातम् । एवमभिहितो गौतमः सदाचं सवादं वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत , तद्यथा नोखल्वायुष्मनुदकासभ्यमेतदेवं यद्यथा खयोच्यते तद्रोचत इति, इदमुक्तं भवति-यदिदं त्रसकायविरतौ भूतखविशेषणं क्रियते तन्निरर्थकतयाऽसभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणखेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानं, खतः कुर्वन्तः कारयन्तश्चैवमिति–सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानप्ररूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्थी भाषा भाषन्ते, अपिखनुताप For Private And Personal - Page #827 -------------------------------------------------------------------------- ________________ Shri Manc e radhana Kendra www.kcbatrth.org Acharya Shri Kailasha bo yanmandar | यतीत्यनुतापिका तां, तथाभूतां च खलु ते भाषा भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्य| तोऽनुतापिकेत्युच्यत इति । पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्वणदोषोद्विभावयिषयाऽऽह-'अन्भाइक्खंती'त्यादि, ते हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोषोद्भा|वनतोऽभ्याख्यानं ददति । किंचान्यत-'जेहिंवि'इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयम कुर्वन्ति संयमयन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात , तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति-दूषयन्ति । किमित्यत आह–'कस्स ण'मित्यादि कस्माद्धेतोस्तदसद्भूतं दूषणं भवतीति, | यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनः स्थावरखेन प्रत्यायान्ति स्थावराश्च त्रसबेनेति । वसकायाच सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच तदायुष्कादिना कर्मणा | विमुच्यमानास्त्रसकाये समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्रसकायाख्यमघात्यम्-अघाताह भवति, यसात्तेन |श्रावकेण त्रसानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य तीव्राध्यवसायोत्पादकखाल्लोकगर्हितबाचेति, तत्रासौ स्थूलप्राणातिपातानिवृत्तः, तन्निवृत्त्या च त्रसस्थानमघात्यं वर्तते, स्थावरकायाच्चानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति । तदेवं भवद भिप्रायेण विशिष्टसत्त्वोद्देशेनापि प्राणातिपातनिवृत्तौ कृतायामपरपर्यायापन प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्च न कस्य18 चिदपि सम्यग्व्रतपालनं स्पादित्येवमभ्याख्यातम्-असद्भूतदोषोद्भावनं भवन्तो ददति । यदपि भवद्भिर्वर्तमानकालविशेष For Private And Personal Page #828 -------------------------------------------------------------------------- ________________ Shri Mahavlamadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ed se सूत्रकृताङ्गे ६ गखेन किलायं भूतशब्द उपादीयते असावपि व्यामोहाय केवलमुपतिष्ठते, तथाहि-भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा-8 नाल२ श्रुतस्क- देवलोकभूतं नगरमिदं, न देवलोक एव, तथात्रापि त्रसभूतानां त्रससदृशानामेव प्राणातिपातनिवृत्तिः कृता स्थाव, न तु त्रसा- न्दीयाध्य. न्धे शीला- नामिति, अथ तादर्थे भूतशब्दोऽयं, यथा शीतीभूतमुदकं, शीतमित्यर्थः, एवं त्रसभूतास्त्रसवं प्राप्ताः, तथा च सति त्रसशब्देनैव कीयावृत्तिः | गतार्थखात्पौनरुक्त्यं स्याद्, अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा च सत्यतिप्रसङ्गः स्यात् , तथाहि-क्षीरभूतवि कृतेः प्रत्याख्यानं करोम्येवं घृतभूतं मे ददखैवं घटभूतः पटभूत इत्येवमादावप्यायोज्यमिति ॥ तदेवं निरस्ते भूतशब्दे॥४१२॥ सत्युदक आह सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासी कयरे खलु ते आउसंतो गोयमा ! तुम्भे वयह तसा | पाणा तसा आउ अन्नहा ?, सवायं भगवं गोयमे उद्यं पेढालपुत्तं एवं वयासी-आउसंतो उदगा ! जे तुन्भे वयह तसभूता पाणा तसा ते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो ! इमे भे सुप्पणीयतराए भवइ तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ-तसा पाणा तसा, ततो एगमाउसो ! पडिक्कोसह एक अभिणंदह, ॥४१२॥ अयंपि भेदो से णो णेआउए भवइ ॥ भगवं च णं उदाह-संतेगइआ मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुत्वं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, सावयं ण्हं अणुपुत्वेणं For Private And Personal Page #829 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir एeeeeeeeeeeeeee गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ ॥ (सू०७५) सद्वाचं सवादं वोदका पेढालपुत्रो भगवन्तं-गौतममेवमवादीत् , तद्यथा-हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ, त्रसा | एव ये प्राणाः-प्राणिनस्त एव त्रसाःप्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्रमेवमवादीत , तद्यथाआयुष्मन्नुदक ! यान्प्राणिनो यूयं वदथ त्रसभूताः-सखेनाविर्भूताःप्राणिनो नातीता नाप्येष्याः, किं तु ? वर्तमानकाल एव त्रसाः प्राणा इति, तानेव वयं वदामस्त्रसाः-त्रसवं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेव व्यत्ययेन बिमणिषुराह-'जे वय'मित्यादि, यान् वयं वदामनसा एव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ-त्रसभूता एव प्राणास्त्रसभूताः प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्टु प्रणीततरो-युक्तियुक्तः प्रतिभासते ?, तद्यथा-त्रसभूता एव प्राणास्त्रसभूताः || प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां ?, तद्यथा-सा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थ| त्वेन (सति चैकार्थत्वे ) भवतां कोऽयं व्यामोहो ? येन शब्दभेदमात्रमाश्रित्यात एकं पक्षमाकोशयथ द्वितीयं खभिनन्दथ । इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां 'नो नैयायिको न न्यायोपपनो भवति, उभयोरपि पक्षयोः समानखात् , केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ।। यच भवताऽस्माकं प्राग्दोषोद्भावनमकारि, तद्यथा-सानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानु For Private And Personal Page #830 -------------------------------------------------------------------------- ________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृताङ्गे पादानेऽनन्तरमेव त्रसं स्थावरपर्यायापन्नं व्यापादयतो व्रतभङ्ग इत्येतत्कुचोद्यजातं परिहतुकाम आह–णमिति वाक्यालङ्कारे, भग-18 ७ नाल२ श्रुतस्क-1 वान्गौतमखामी, चशब्दः पुनःशब्दार्थे, पुनराह, तद्यथा-'सन्ति' विद्यन्ते एके केचन लघुकर्माणों मनुष्याः प्रव्रज्या कर्तुमस- न्दीयाध्य. न्धे शीला- मर्थाः, तद्व्यतिरेकेणैव धर्म चिकीर्षवः, तेषां चैवमध्यवसायिनां साधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति, तद्यथा-मोः कीयावृत्तिः 18 साधो! न खलु वयं शकुमो मुण्डा भवितुं-प्रवज्यां ग्रहीतुमगाराद्-गृहादनगारता साधुभावं प्रतिपत्तुं, वयं त्वानुपूव्र्येण-क्रमशो ॥४१३॥ 'गोत्रस्येति गां त्रायत इति गोत्रं-साधुखं तस्य साधुभावस्य पर्यायेण-परिपाट्याऽऽत्मानमनुश्लेषयिष्यामः, इदमुक्तं भवति-पूर्व देशविरतिरूपतया श्रावकधर्म गृहस्थयोग्यमनिन्धमनुपालयामः, ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति । तत एवं ते 'संख्यां व्यवस्था 'श्रावयन्ति' प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा-नान्यत्राभियोगेन, स चाभियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्चेत्येवमादिनाऽभियोगेन व्यापादयतोऽपि त्रसं न व्रतभङ्गः । तथा गृहपतिचोरविमोक्षणतयेत्यस्यायमर्थः कस्यचिद्गृहपतेः षट् पुत्राः, तैश्च सत्यपि पितृपितामहक्रमायाते महति वित्ते तथाविधकर्मोदयाद्राजकुलभाण्डागारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे खन्यथा व्याचक्षते, तद्यथा-रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन च परितुष्टेन रत्नमालाग्रमहिषीप्रमुखान्तःपुरस कौमुदीप्रचारोऽनुज्ञातः, तदवगम्य नागरलोकेनापि राजानुमत्या खकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं, राज्ञा च नगरे सडिण्डिमशब्दमाघोषित, तद्यथा-अस्तमनोपरि कौमुदीमहोत्सवे | ॥४१३॥ प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवं च व्यवस्थिते सत्येकस वणिजः षट् पुत्राः, ते च कौमुदीदिने क्रयविक्रयसंव्यवहारव्यग्रतया तावस्थिता यावत्सविताऽस्तमुपगतः । तदनन्तरमेव स्थगितानि च For Private And Personal Page #831 -------------------------------------------------------------------------- ________________ Shri Man: Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs: Gyanmandir नगरद्वाराणि, तेषां च तत्कालात्ययान्न निर्गमनमभूत् , ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयिखा स्थिताः, ततो नि| क्रान्त कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहृयादिष्टा:-यथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यवस्थित ? इति, तैरप्यारक्षिकैः सम्यग् निरूपयद्भिरुपलभ्य पड्वणिक्पुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः, राज्ञाऽप्याज्ञाभङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोऽकाण्डापतितकुलक्षयोद्धान्तलोचनः किंकर्तव्यतामूढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच गद्गदया गिरा-यथा मा कृथा देवासाकं कुलक्षयं, | गृह्यतामिदमसदीयं कुलक्रमायातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुच्यतां मुच्यताममी षट् पुत्राः, क्रियतामयमसाकमनुग्रह इति । एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश, असावपि वणिक्सर्ववधाशङ्की सर्वमोचनानभिप्रायं राजानमवेत्य पञ्चानां मोचनं याचितवान् , तानप्यसौ राजा न मोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तं, तथापि राजा तमनादृत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत , तानप्यमुश्चन्तं राजानं ज्ञाला गणितस्वापराधो द्वयोर्मोचनं प्रार्थितवान् , तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान् , तद्यथा| देवाकाण्ड एवास्माकं कुलक्षयः समुपस्थितः, तस्साच्च भवन्त एव त्राणायालम् , अतः क्रियतामेकमत्पुत्रविमोचनेन प्रसाद इति भणिखा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्तस्य दाष्टोन्तिक| योजनेयं, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजाऽत्यर्थ विज्ञापितोऽपि न पडपि पुत्रान् मुमुक्षति, नापि पश्चचतुस्लिद्वि For Private And Personal Page #832 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailasha amandir संख्यान ७ नालन्दीयाध्य सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४१४॥ Deeeeeeeeeeeeee पुत्रानिति, तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृह्णतस्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि १, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्नि-1 मित्तः कुशलानुबन्ध एवेत्येतत्सूत्रेणैव दर्शयितुमाह-'तसेहिमित्यादि, त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयस्तेभ्यः सकाशानिधाय निहाय वा परित्यज्येतियावत् के ?-दण्डयतीति दण्डस्तं परित्यज्य, त्रसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, 'तदपि च त्रसप्राणातिपातविरमणव्रतं तेषां' देशविरतानां कुशलहेतुत्वात्कुशलमेव भवति ॥ यच्च प्रागभिहितं, तद्यथा-तमेव त्रसं स्थावरपर्यायापन्नं नागरकमिव बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतभङ्ग इत्येतत् परिहतुकाम आह तसावि वुचंति तसा तससंभारकडेणं कम्मुणा णामं च णं अन्भुवयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायहिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पञ्चायंति । थावरावि बुचंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायद्विइया ते तओ आउयं विप्पजहंति तओ आउयं विप्पजहिता भुज्जो परलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति, ते तसावि वुचंति, ते महाकाया ते चिरहिइया ॥ (सूत्रं ७६) 'सा अपि' द्वीन्द्रियादयोऽपि त्रसा इत्युच्यन्ते च त्रसाः त्रससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यंतया कर्मणो ॥४१॥ For Private And Personal Page #833 -------------------------------------------------------------------------- ________________ Shri Mahav www.kobatirth.org a nmandir esteeeeeeeeeeeeeeo a dhana Kendra Acharya Shri Kailashsag विपाकानुभवेन वेदनं, तच्चेह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति, त्रसबेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्त भवति, तदा प्रससंभारकृतेन कर्मणा वसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरखव्यपदेशः, यदाच तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्रद्वयसागरो| पमपरिमाण, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरखेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सह चरितानि सर्वात्मना सर्व परित्यज्य स्थावरखेनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसका|| यप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति ? । किंचान्यत्-थावराज्यं च णमित्यादि, यदा तदपि स्थावरायुष्कं परि-18 क्षीणं भवति तथा स्थावरकायस्थितिव, सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थि| तेरभावात्तदायुष्कं परित्यज्य 'भूयः पुनरपि पारलौकिकलेन स्थावरकायस्थितेरभावात् त्रसबेन सामर्थ्यात्प्रत्यायान्ति, तेषां च त्रसानांमन्वर्थिकान्यभिधानान्यभिधित्सुराह-'ते पाणावी त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'त्रस भयचलनयोरिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात् , तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिं| शत्सागरोपमायुष्कसद्भावात् , ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितानाम|पीति । यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदार्शन्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमावि सूत्रकृ. ७० For Private And Personal Page #834 -------------------------------------------------------------------------- ________________ Shri Mar a thana Kendra www.kobatirth.org Acharya Shri Keilassa a nmanair सूत्रकताङ्गे ||करोति, तथाहि-नगरधर्मयुक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहि:स्थितं | ७ नाल२ श्रुतस्क- पर्यायापन्नं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधमैरुपेतः स बहिःस्थोऽपि नाग-1 न्दीयाध्य. धे शीला- |रिक एव, अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसौ वर्तते अतस्तमेवेत्येतद्विशेषणं | श्रावककीयावृत्तिः नोपपद्यते, तदेवमत्र सः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापनत्वात्रस। त्याख्यान स्य सविष॥४१५॥ || एवासौ न भवति, तद्यथा-नागरिका पल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवतीति ॥ यता पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह सवायं उदए पेढालपुत्ते भयवं गोयम एवं वयासी-आउसंतो गोयमा ! णत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणातिवायविरएवि दंडे निक्खित्ते, कस्स णं तं हेर्ड, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववजंति, तसकायाओ विप्पमुच्चमाणा सज्वे थावरकायंसि उववजंति, तेसिं च णंथावरकायंसि उववन्नाणं ठाणमेयं धत्तं ॥ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-णो खलु आउसो ! अस्माकं वत्तवएणं तुम्भं चेव अणुप्पवादेणं अत्थि णं से परियाए जे णं समणोवासगस्स सब ४१५॥ पाणेहिं सबभूएहिं सबजीवहिं सबसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हे ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति, थावरावि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुच्चमाणा For Private And Personal Page #835 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsaga a nmandir सवे थावरकायांस उववज्नति, थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववज्बंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं,ते पाणावि वुचंति, ते तसावि वुच्चंति, ते महाकाया ते चिरट्ठिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवढियस्स पडिविरयस्स जन्नं तुम्भे वा अन्नो वा एवं वदह-णत्थि णं से केइ परियाए जसि समणोवासगस्स एगपाणाएवि दंडे णिक्खित्ते, अयंपि भेदे से णो णेयाउए भव ॥ सूत्रं ७७॥ सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् , तद्यथा-आयुष्मन् गौतम ! नास्त्यसौ कश्चित्पर्यायो यसिने-18 | कमाणातिपातविरमणेऽपि श्रमणोपासकस्य विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्ड:-प्राण्युपमर्दनरूपो निक्षिप्तपूर्व:परित्यक्तपूर्वो भवति, इदमुक्तं भवति-श्रावकेण सपर्यायमेकमुद्दिश्य प्राणातिपातविरतिव्रतं गृहीतं, संसारिणां च परस्परगमनसंभवात् ते च त्रसाः सर्वेऽपि किल स्थावरखमुपगतास्ततश्च त्रसानामभावानिर्विषयं तत्प्रत्याख्यानमिति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह-'कस्स णं तं हेउ'मित्यादि, णमिति वाक्यालङ्कारे, कस्स हतोरिदमभिधीयते, केन हेतुनेत्यर्थः । सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, वसा अपि स्थावरतया प्रत्यायान्ति । तदेवं संसारिणां परस्परगमनं प्रदाधुना यत्परेण विवक्षितं तदाविष्कुर्वन्नाह-'थावरकायाओ'इत्यादि, स्थावरकायाद्विप्रमुच्यमानाः स्वायुषा तत्सहचरितैश्च कर्मभिः सर्वे-निरवशेषास्त्रसकाये समुत्पद्यन्ते, सकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये Reseseeeeeeeeeseem For Private And Personal Page #836 -------------------------------------------------------------------------- ________________ Shri Mahavir Hadhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाकीयावृत्तिः ॥४१६॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir समुत्पद्यन्ते तेषां च त्रसानां सर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद् घात्यं वर्तते तेन श्रावकेण स्थावर कायवधनिवृतेरकर - | णाद्, अतः सर्वस्य त्रसकायस्य स्थावरकायत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथा| केनचिद्वतमेवंभूतं गृहीतं यथा - मया नगरनिवासी न इन्तव्यः, तच्चोद्वसितं नगरम्, अतो निर्विषयं तत्तस्य प्रत्याख्यानम्, एव| मत्रापि सर्वेषां त्रसानामभावान्निर्विषयत्वमिति । एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमखामी दूषयितुमाह-सद्वाचं सवादं वा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा - नो खल्वायुष्मन्नुदक ! अस्माकमित्येतन्मगधदेशे आगोपा| लाङ्गनादिप्रसिद्धं संस्कृतमेवोच्चार्यते तदिहापि तथैवोच्चारितमिति, तदेवमस्माकं संबन्धिना वक्तव्येन नैतदशोभनं किं तर्हि ?, | युष्माकमेवानुप्रवादेनैतदशोभनं इदमुक्तं भवति - अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि--नैतद्भूतं न च भवति नापि कदाचिद्भविष्यति यदुत - सर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्रसानां चासंख्येयत्वेन तदाधार| त्वानुपपत्तेरित्यभिप्रायः, तथा त्रसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं भवति - | यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथापि अपरापरत्रसोत्पत्या त्रसजात्यनुच्छेदाच कदाचिदपि सकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेन चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मभ्युपगमेनैव परिहियते तदेव पराभिप्रायेण परिहरति-अस्त्यसौ पर्यायः - स चायं भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते | यस्मिन्पर्याये - अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः : तैश्च सर्वप्राणिभिनसत्वेन भूतैः - उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तः - परित्यक्तः, इदमुक्तं भवति यदा For Private And Personal ७ नाल न्दीयाध्य श्रावकप्र त्याख्यानस्य सविष यता ॥४१६॥ Page #837 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa h a nmandir eceeeeeeeeeeeeeee सर्वेऽपि स्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस भवतीति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह -'कस्स णं हेउ'मित्यादि, सुगमं यावत्रसकाये समुत्पन्नानां स्थानमेतदघात्यम्-अघाताई, तत्र विरतिसद्भावादित्यभिप्रायः । ते च सा नरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधीयन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्रसा अप्युच्यन्ते, तथा महान् कायः शरीरं येषां ते महाकायाः, वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति । तथा चिरस्थितिकाः त्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा (च) ते प्राणिनखसा बहुतमा-भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् तदभ्युपगमेन च सर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवति–अल्पशब्दस्याभाववाचित्वान सन्त्येव ते येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या 'से' तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य-उपरतस्य प्रतिविरतस सतः सुप्रत्याख्यानं ४ भवतीति संबन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यद्यूयं वदथान्यो वा कश्चित्तद्यथा-नास्त्यसावित्यादि सुगम यावत् 'योणेयाउए भवति ॥ साम्प्रतं त्रसानां स्थावरपर्यायापनानां व्यापादनेनापि न व्रतभको भवतीत्यर्थस्व प्रसिद्धये दृष्टान्तत्रयमाह seriaelesesersectioera भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिं च एवं वृत्तपुवं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पवइए, एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसि णं आमरणंताए दंडे णो णिक्खित्ते, केई चणं समण्म For Private And Personal Page #838 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagl a nmandir सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृतिः ७ नालन्दीयाध्य श्रावकत्याख्यान स्य सविष. ॥४१७॥ यता जाव वासाइं चउपंचमाइं छट्टद्दसमाई अप्पयरो वा भुजयरोवा देसं दुईज्जित्ता अगारमावसेज्जा ?, हंतावसेज्जा, तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भंगे भवइ ?, णो तिणढे समढे, एवमेव समणोवासगस्सवि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे णो णिक्खित्ते, तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भवइ, से एवमायाणह ? णियंठा!, एवमायाणियवं ॥ भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो नियंठा! इह खलु गाहावेइ वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहि आगम्म धम्मं सवणवत्तियं उवसंकमज्जा?, हंता उवसंकमेजा, तेसिंचणं तहप्पगाराणं धम्मं आइक्खियो?, हंता आइक्खियत्वे, किं ते तहप्पगारं धम्मं सोचा णिसम्म एवं वएज्जा-इणमेव निग्गंथं पावयणं सचं अणुत्तरं केवलियं पडिपुण्णं संसुद्धं णेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निवाणमग्गं अवितहमसंदिद्धं सबदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिणिवायंति सबदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयद्दामो तहा भुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उठेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा ?, हंता वएज्जा, किं ते तहप्पगारा कप्पंति पवावित्तए १, हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति उवट्ठावित्तए ?, हंता कप्पंति, तेसिं च णं तहप्पगाराणं सबपाणेहिं जाव सबसत्तेहिं ॥४१७॥ For Private And Personal Page #839 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha y anmandir दंडे णिक्खित्तेता णिक्खित्ते, सेणं एयारवेणं विहारणं विहरमाणा जाव वासाइं चउपंचमाइं छट्टहसमाई वा अप्पयरो वा भुजयरो वा देसं दृइज्जेत्ता अगारं वएज्जा ?, हंता वएज्जा, तस्सणं सबपाणेहिं जाव सबसत्तेहिं दंडे णिक्खित्ते ?, णो इणढे समढे, से जे से जीवे जस्स परेणं सबपाणेहिं जाव सबसत्तेहिं दंडे णो णिक्खित्ते, से जे से जीवे जस्स आरेणं सवपाणेहिं जाव सत्तेहिं दंडे णिक्खित्ते, से जे से जीवे जस्स इयाणि सबपाणेहिं जाव सत्तेहिं दंडे णो णिक्खित्ते भवइ, परेणं असंजए आरेणं संजए, इयाणिं असंजए, असंजयस्स णं सबपाणेहिं जाव सत्तेहिं दंडे णो णिक्खित्ते भवइ, से एवमायाणह ? णियंठा !, से एवमायाणियत्वं ॥ भगवं च णं उदाहु णियंठा खलु पुच्छियवा-आउसंतो! नियंठा इह खलु परिवाइया वा परिवाइआओ वा अन्नयरेहितो तित्थाययणेहितो आगम्म धम्मं सवणवत्तियं उवसंकमेजा ?, हंता उवसंकमेजा, किं तेसिं तहप्पगारेणं धम्मे आइक्खियत्वे ?, हंता आइक्खियचे, तं चेव उवट्ठावित्तए जाव कप्पंति ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति संभुंजित्तए ?, हंता कप्पंति, तेणं एयारवेणं विहारेणं विहरमाणा तं चेव जाव अगारं वएना ?, हंता वएजा, ते णं तहप्पगारा कप्पंति संभुंजित्तए ?, णो इणढे समढे, से जे से जीवे जे परेणं नो कप्पंति संभुंजित्तए, सेजे से जीवे आरेणं कप्पंति संभुंजित्तए, से जे से जीवे जे इयाणी णो कप्पंति संभुंजित्तए, परेणं अस्समणे आरेणं समणे, इयाणिं अस्समणे, अस्समणेणं सद्धिं णो कप्पंति समणाणं निग्गंथाणं संभुंजित्तए, से एवमायाणह ? णियंठा !, से एवमायाणियत्वं ॥ सूत्रं ७८ ॥ cheeeeeeeeeeeeeeees For Private And Personal Page #840 -------------------------------------------------------------------------- ________________ Shri Maha Ladhana Kendra www.kobatirth.org Acharya Shri Kailashag a nmandir सूत्रकृताले यता णमिति वाक्यालङ्कारे, चशब्दः पुनःशब्दार्थ, पुनरपि भगवान् गौतमस्वाम्येवाह-खौद्धत्यपरिहरणार्थमपरानपि तत्स्थविरान् | २ श्रुतस्क-12 साक्षिणः कर्तुमिदमाह-'निग्रेन्था' युष्मत्स्थविराः खलु प्रष्टव्याः, तद्यथा-आयुष्मन्तो निर्ग्रन्था! युष्माकमप्येतद्वक्ष्यमाणमभिम-18 न्दीयाध्य. न्धे शीला- तमाहोखिन्नेति, अवष्टम्भेन चेदमाह, युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तद्यथा-शान्तिः-उपशमस्तत्प्रधाना एके केचन मनुष्या श्रावकमकीयावृत्तिः | भवन्ति, न नारकतिर्यग्देवाः, किं तर्हि ?, मनुष्याः, तेऽपि नाकर्मभूमिजा नापि म्लेच्छा अनार्या वा, तेषां चार्यदेशोत्पन्नानामु त्याख्यानपशमप्रधानानाम् एतद् उक्तपूर्व भवति-अयं व्रतग्रहणविशेषो भवति, तद्यथा-य इमे मुण्डा भूत्वाऽगाराद्-गृहानिर्गत्यानगारतां स्य सविष॥४१८॥ प्रतिपन्नाः-प्रव्रजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो निक्षिप्तः-परित्यक्तो भवति, इदमुक्तं भवति-कश्चित्तथा| विधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा-न मया यावज्जीवं यतयो हन्तव्याः, तथा ये चेमेगारं-गृहवासमावसन्ति तेषां दण्डो निक्षिप्त इत्येवं केषांचिद् व्रतग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते-तत्र केचन श्रमणाः प्रबजिताः कियन्तमपि कालं प्रव्रज्यापर्यायं प्रतिपाल्य, तमेव कालविशेष दर्शयति-यावद्वर्षाणि चत्वारि पञ्च वा षड दश वा, अख चोपलक्षणार्थत्वादन्योऽपि कालविशेश द्रष्टव्यः, तमेवाह-अल्पतरं वा प्रभूततरं वा कालं तथा देशं च 'इजितति विहृत्य कृतश्चित्कर्मोदयात्तथाविधपरिणतेरगारं-गृहवासं बसेयुः-गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते ? उत नेत्येवं पृष्टा निग्रन्थाः प्रत्यूचुः-हन्त गृहवासं ब्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य तं गृहस्थं व्यापादयतः किं व्रतभङ्गो भवेदुत नेति ?, आहुर्नेति, एवमेव श्रमणोपासक-||४१८॥ स्थापि त्रसेषु दण्डो निक्षिप्तो न स्थावरेष्विति, अतस्त्रसं स्थावरपर्यायापनं व्यापादयतस्तत्प्रत्याख्यानभङ्गो न भवतीति ॥ साम्प्रतं पुनरपि पर्यायापनस्यान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्वं प्रत्याख्याविषयगतं दर्शयितुकाम आह-भगवानेव गौतमखाम्याह, For Private And Personal Page #841 -------------------------------------------------------------------------- ________________ Shri Mahavia adhana Kendra www.kobatirth.org Acharya Shri Kailashsagaanmandir | तद्यथा - गृहस्थाः यतीनामन्तिके समागत्य धर्म श्रुत्वा सम्यक्त्वं प्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रव्रज्यां गहीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजन्ति, ते च पूर्व गृहस्थाः सर्वारम्भप्रवृत्तास्तदारतः प्रव्रजिताः सन्तो जीवोपमर्द्दपरित्यक्तदण्डाः पुनः प्रत्रज्यापरित्यागे सति नो परित्यक्तदण्डाः, तदेवं तेषां प्रत्याख्यातॄणां यथावस्थात्रयेऽप्यन्यथात्वं भवत्येवं त्रसस्थावरयोरपि द्रष्टव्यम्, एतच्च 'भगवं च णमुदाहु' रित्यादेर्ग्रन्थस्य 'से एवमायाणियवं' इत्येतत्पर्यवसानस्य तात्पर्य, अक्षरघटना तु सुगमेति स्वबुद्ध्या कार्या ॥ तदेवं द्वितीयं दृष्टान्तं प्रदर्श्याधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाह- 'भगवं चणं उदाहु इत्यादि, यावत् से एवमायाणियवं 'ति उत्तानार्थं । तात्पर्यार्थस्त्वयं - पूर्व परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति ॥ तदेवं दृष्टान्तत्रये प्रथमे दृष्टान्ते हन्तव्यविषयभूतो यतिगृहस्थ भावन पर्यायभेदो दर्शितो द्वितीये दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयति पुनर्गृहस्थभेदेन पर्या| यभेदः प्रदर्शितः, तृतीये तु दृष्टान्ते परतीर्थिकसाधुभावो निष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्यायभेदो व्यवस्थापित इति । तदेवं | दृष्टान्तप्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह भगवं च णं उदाहु संतेगइया समणोवासगा भवति, तेसिं च णं एवं वृत्तपुत्रं भवइ - णो खलु वयं संचामो मुंडा भविता अगाराओ अणगारियं पचइत्तए, वयं णं चाउद्दसमुद्दिद्वपुण्णिमासिणीसु पडिपुण्णं पोस सम्म अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पचक्वाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं धूलगं मेहुणं धूलगं परिग्गदं पञ्चक्वाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिवि For Private And Personal Page #842 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाकीयावृत्तिः DO ७नालन्दीयाध्य. श्रावकप्र. त्याख्यानस्य सविषयता ॥४१९॥ हेणं, मा खलु ममट्ठाए किंचि करेह वा करावेह वा तत्थवि पच्चक्खाइस्सामो, ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चारुहिता, ते तहा कालगया कि वत्तवं सिया-सम्मं कालगतत्ति, वत्तवं सिया, ते पाणावि वुच्चंति ते तसावि वुचंति ते महाकाया ते चिरहिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपचक्खायं भवइ, इति से महयाओ जण्णं तुम्भे वयह तं चेव जाव अयंपि भेदे से णो णेयाउए भवइ॥ भगवं च णं उदाहु संतेगड्या समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुर भवइ, णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पवइत्तए, णो खलु वयं संचाएमो चाउद्दसट्टमुद्दिपुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयंणं अपच्छिममारणंतियं संलेहणाजूसणाजूसिया भत्तपाणं पडियाइक्खिया जाव कालं अणवकंखमाणा विहरिस्सामो, सवं पाणाइवायं पञ्चक्खाइस्सामो जाव सत्वं परिग्गहं पञ्चक्खाइस्सामो तिविहं तिविहेणं, मा खलु ममट्ठाए किंचिवि जाव आसंदीपेढियाओ पच्चोरुहित्ता एते तहा कालगया, किं वत्तवं सिया संमं कालगयत्ति, वत्तवं सिया, ते पाणावि वुच्चंति जाव अयंपि भेदे से णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सवाओ परिग्गहाओ अप्पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ततो भुज्जो सगमादाए S॥४१९॥ For Private And Personal Page #843 -------------------------------------------------------------------------- ________________ Shri Mahavi Shana Kendra www.kobatirth.org Acharya Shri Kailashsagar m andir दुग्गइगामिणो भवंति, ते पाणावि वुचंति ते तसावि वुचंति ते महाकाया ते चिरहिइया ते बहुयरगा आयाणसो, इति से महयाओ णं जाणं तुन्भे वदह तं चेव अयंपि भेदे से णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सबाओ परिग्गहाओ पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउगं विप्पजहंति ते तओ भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउगं विप्पजहंति, ततो भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुच्चंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-आरण्णिया आवसहिया गामणियंतिया कण्हुई रहस्सिया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूयजीवसत्तेहि, अप्पणा सच्चामोसाई एवं विप्पडिवेदेति-अहं ण हंतवो अन्ने हंतवा, जाव कालमासे कालं किच्चा अन्नयराई आसुरियाई किचिसियाई जाव उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुजो एलमुयत्ताए तमोरूवत्ताए पचायंति, ते पाणावि वुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाह संतेगइया पाणा दीहाउया For Private And Personal Page #844 -------------------------------------------------------------------------- ________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः easesea ७नालन्दीयाध्य श्रावकत्याख्यान ख सविषयता ॥४२०॥ त पाणावि वुचंतित बहुयरगा जेहिं समणोवात जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुवामेव कालं करेंति, करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति ते तसावि वुचंति ते महाकाया ते चिरहिया ते दीहाउया ते बहुयरगा, जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, जाव णोणेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते सयमेव कालं करेंति करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति तसावि वुचंति ते महाकाया ते समाउया ते बहुयरगा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ जाव णो णेयाउए भवइ ॥ भगवं च णं उदाह संतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुवामेव कालं करेंति करेत्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति ते तसावि वुचंति ते महाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेर्सि च णं एवं वृत्तपुत्वं भवइ-णो खलु वयं संचाएमो मुंडे भवित्ता जाव पवइत्तए, णो खलु वयं संचाएमो चाउद्दसट्टमु. विठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालित्तए, णो खलु वयं संचाएमो अपच्छिमं जाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्था पाईणं वा पडिणं वा दाहिणं वा उदीणं वा एतावता जाव सबपाणेहिं जाव सबसत्तेहिं दंडे णिक्खित्ते सबपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे भवह ॥ भगवं च ९ ॥४२०॥ For Private And Personal Page #845 -------------------------------------------------------------------------- ________________ Shri Maha Aradhana Kendra www.kobatirth.org तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउं विप्पजहंति विप्पजहिता तत्थ आरेणं चैव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पञ्चायति, जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते पाणावि जाव अपि भेदे से० ॥ (सूत्रं ७९ ) ॥ पुनरपि गौतमस्वाम्युदकं प्रतीदमाह - तद्यथा - बहुभिः प्रकारैखससद्भावः संभाव्यते, ततश्वाशून्यस्तैः संसारः, तदशून्यत्वे न निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस्य दर्शयति — भगवानाह 'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति तेषां चेदमुक्तपूर्वं भवति — संभाव्यते च श्रावकाणामेवंभूतस्य वचसः संभव इति, तद्यथा- न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु ? वयं णमिति वाक्यालङ्कारे चतुर्द्दश्यष्टमीपौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो 'द्विविध' मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा | 'त्रिविधेने 'ति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थं पचनपाचनादिकं पौषधस्थस्य मम कृते मा र्काष्ट, तथा परेण मा कारयत तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः | सन्तः श्रावकाः अभुक्ताऽपीलालाला च पौषधोपेतखादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं गृहीला कालं कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यक् कृतकाला उतासम्यगिति १, कथं वक्तव्यं स्यादिति १, एवं पृष्टैर्निर्ग्रन्थैरव| श्यमेवं वक्तव्यं स्यात् सम्यक्कालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पन्नथ त्रस एव, ततथ कथं सूत्रकृ. ७१ For Private And Personal Acharya Shri Kailashsa Gyanmandir Page #846 -------------------------------------------------------------------------- ________________ Shri Mahavidyadhana Kendra www.kobatirth.org Acharya Shri Kailashsaga yanmandir सूत्रकृताङ्गे || निर्विषयता प्रत्याख्यानस्योपासकस्येति॥ पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह-गौतमस्खाम्यवाह-तद्यथा नाल२ श्रुतस्क- सन्ति' विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्व भवति, तद्यथा-खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीतुं, नापिन्दीयाध्य. न्धे शीला- जयादिष सम्यक पौषधं पालयितुं, वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया-सेवनया कीयावृत्तिः जोषिताः-सेविता उत्तमार्थगुणरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय 'कालं' दीर्घकालमनवकाङ्क्षमाणाविहरिष्यामः, इदमुक्त। भवति- वयं दीर्घकालं पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया ॥४२॥ संलिखितकायाश्चतर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति–'सवं पाणाइवाय'मित्यादि, सुगम, यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्-सम्यक् ते कालगता इति, एवं पृष्टा निर्ग्रन्था एतदुचुः, यथा-ते सन्मनसःशोभनमनसस्ते कालगता इति, ते च सम्यक्संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेतृत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते ॥ पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाह-भगवानाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि सुगम, यावधैर्येषु वा श्रमणोपासकस्यादीयत इत्यादानं-प्रथमवतग्रहणं, तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्त:-परित्यको भवति. ते च ताग्विधास्तस्माद्भवात्कालात्यये वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-खकृतं किल्विष ॥४२॥ मादाय-गृहीला दुर्गतिगामिनो भवन्ति, एतदुक्तं भवति-महारम्भपरिग्रहलाते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, ते च सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया वसा महाकायाः चिरस्थितिका इत्यादि पूर्ववद्यावत 'णो णेयाउएसि पुनरप्यन्ये Deseeeeeeeee । For Private And Personal Page #847 -------------------------------------------------------------------------- ________________ Shri Maha r adhana Kendra www.kcbatirth.org Acharya Shri Kailashsal yanmandir न प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह 'भगवं च णं उदाहुरित्यादि, पूक्तिभ्यो महारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगम यावत् 'णो णेयाउए भवईत्ति, एते च सामान्यभावकाः, तेऽपि सेध्वेवान्यतरेषु देवेषत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति॥ किञ्चान्यत्-'भगवं च णं उदाहरित्यादि सुमन बावत। 'णो णेयाउए भवईत्ति, एते चाल्पेच्छादिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेत्पवन्त इति द्रष्टव्यं । किश्चान्यत् 'भगवं च णं उदाहु' रित्यादि-गौतमस्खाम्येव प्रत्याख्यानस विषयं दर्शयितुमाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-अरण्ये भवा आरण्यकाः-तीर्थिकविशेषाः तथा आवसथिकाः-तीर्थिकविशेषा एव, तथा प्रामनिमत्रिकाः तथा 'कण्हुईरहस्सिय'त्ति कचित्कार्ये रहस्यकाः कचिद्रहस्यकाः, एते सर्वेऽपि तीर्थिकविशेषाः, ते च नो बहुसं| यता हस्तपादादिक्रियासु, तथा ज्ञानावरणीयावृतखात न बहु विरताः सर्वप्राणभूतजीवसत्त्वेभ्यस्तस्वरूपापरिज्ञानात्तद्धादविरता | इत्यर्थः। ते तीर्थिकविशेषा बह्वसंयताः खतो विरता आत्मना सत्यामृषाणि वाक्यानि 'एव'मिति वक्ष्यमाणनीत्या वियुञ्जन्ति, S'एवं विप्पडिवेदेति' कचित्पाठोऽस्यायमर्थः-एवं विधप्रकारेण परेषां प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवंभूतानि वाक्यानि दर्शयति, तद्यथा-अहं न हन्तव्योऽन्ये पुनहन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूच्छिता गृद्धा अध्युपपन्ना यावर्षाणि चतुःपञ्चमानि वा पइदशमानि वा अतोऽप्यल्पतरं वा प्रभूततरंवा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते तथाभूताः किश्चिदज्ञानतपःकारिणः कालमासे कालं कना-1|| ऽन्यतरेष्वासुरीयेषु स्थानेषु किल्विषेष्वसुरदेवाधमेषु स्थानेधूपपत्तारो भवन्ति, यदिवा प्राण्युपघातोपदेशदायिनो भोगामिलाषुका | 0209080920292909 For Private And Personal Page #848 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsaga Shri Mahav www.kobatirth.org p anmandir a dhana Kendra नाळ सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीला- कीयावृत्तिः ॥४२२॥ 'असूर्येषु नित्यान्धकारेषु किल्विषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति, तेषु च । यद्यपि द्रव्यप्राणातिपातो न संभवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेविषयतां प्रतिपद्यन्ते, ततोऽपि च देवलोकाच्युता । न्दीयाध्य. नरकोद्धृताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा 'तमोरूवत्ताए'त्ति अन्धवधिरतया प्रत्यायान्ति, से चोभयोरप्यवस्थयोस्त्रसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम् , एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति ॥ साम्प्रतं प्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाह-'भगवं च णं उदाहरित्यादि,भगवानाह-यो हि प्रत्याख्यानं गृह्णाति तसादीर्घायुष्काः 'प्राणाः' प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्व संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यान| मिति ?, शेष सुगर्म, यावत् 'णो णेयाउए भवई' ॥ एवमुत्तरसूत्रमपि तुल्यायुष्कविषयं समानयोगक्षेमखान्याख्येयं ॥ तथाऽल्पा| युष्कसूत्रमप्यतिस्पष्टखात्सूत्रसिद्धमेव, इयांस्तु विशेषो-यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयस्त्रसेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्त इति ॥ पुनरपि श्रावकाणामेव दिग्वतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह-'भगवं च ण| मित्यादि सुगम यावत् 'वयं णं सामाइयं देसावकासियंति देशेऽवकाशो देशावकाशः तत्र भवं देशावकाशिकं, इदमुक्तं | भवति–पूर्वगृहीतस्य दिग्वतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगन्यूतिपत्तनगृहमर्यादादिकं परिमाणं विधत्ते | | तद्देशावकाशिकमित्युच्यते । तदेव दर्शयति—'पुरत्था पायीण'मित्यादि, 'पुरस्थि चि प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमे ॥२२॥ वंभूतं प्रत्याख्यानं करोति, तद्यथा-'प्राचीनं पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यं, तथा 'प्रतीचीन' प्रतीच्यामपरस्यां दिशि, तथा दक्षिणाभिमुखं दक्षिणस्यामेवमुदीच्यां दिश्येतावन्मयाऽद्य पश्चयोजनमात्रं तदधिकमूनवरं वा गन्तव्यमित्येवंभूतं For Private And Personal Page #849 -------------------------------------------------------------------------- ________________ Shri Mahavidyadhana Kendra www.kobatirth.org Acharya Shri Kailashsagh y anmandir स प्रतिदिनं प्रत्याख्यानं विधत्ते, तेन च गृहीतदेशावकाशिकेनोपासकेन सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो निक्षिप्तः-11 परित्यक्तो भवति, ततश्चासौ श्रावकः सर्वप्राणभूतजीवसत्वेषु क्षेमकरोऽहमसि इत्येवमध्यवसायी भवति, तत्र गृहीतपरिमाणे देशे | ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्यादान इत्यादेरारभ्याऽमरणान्तो दण्डो निक्षिप्तः परित्यक्तो भवति, ते च त्रसाः प्राणाः स्वायुष्कं परित्यज्य तत्रैव गृहीतपरिमाणदेश एव योजनादिदेशाभ्यन्तर एव त्रसाः प्राणास्तेषु प्रत्यायान्ति, इदमुक्तं | भवति-गृहीतपरिमाणदेशे वसायुष्कं परित्यज्य त्रसेष्वेवोत्पद्यन्ते, ततश्च तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, उभयथापि |सखसद्भावात् , शेष सुगम, यावत् 'णो णेयाउए भवति ॥ तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे मिक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जाव थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते ते पाणावि वुचंति ते तसा ते चिरहिइया जाव अयंपि भेदे से०॥ तत्थ जे आरेणं तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणं जे तसा थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए. तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से०॥ तत्थ जे आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्टाए निक्खित्ते ते तओ आउं विप्पजहंति विप्प asceness20000000000020 For Private And Personal Page #850 -------------------------------------------------------------------------- ________________ Shri Mar a thana Kendra www.kobairthorg Acharya Shri Kailasha amani ७नालन्दीयाध्य. सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४२३॥ जहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायति तेसु समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से णो०॥ तत्थ जे ते आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते, ते तओ आउं विप्पजहंति विप्पजहित्ता ते तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खिस्ते अणट्ठाए णिक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए अणट्ठाए ते पाणावि जाव अयंपि भेदे से णो॥ तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणं जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायंति तेहि समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से णो णेयाउए भवइ ॥ तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए. तेसु पञ्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाय अयंपि भेदे से णो णेयाउए भवइ ॥ तत्थ जे ते परेणं तसथावरा पाणा जेहि समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्टाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते तेस पञ्चायंति. जेहिं समणोवासगम्म अटाए अणि ॥४२३॥ For Private And Personal Page #851 -------------------------------------------------------------------------- ________________ Shri Mahavir N adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir क्खित्ते अणट्ठाए णिक्खित्ते जाव ते पाणावि जाव अयंपि भेदे से णो०॥ तत्थ ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहिता ते तत्थ परेणं चेव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए. तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से णो०॥ भगवं च णं उदाहण एतं भूयं ण एतं भवं ण एतं भविस्संति जपणं तसा पाणा वोच्छिजिहिंति थावरा पाणा भविस्संति, थावरा पाणावि वोच्छिन्जिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिं जण्णं तुब्भे वा अन्नो वा एवं वदह-णत्थि णं से केइ परियाए जाव णो णेयाउए भवह ॥ (सूत्रं ८०)॥ एवमन्यान्यप्यष्ट सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नवरं तत्र प्रथमे सूत्रे तदेव यद्व्याख्यातं, तच्चैवंभूतं, तद्यथा-गृहीतपरिमाणे देशे ये सास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रसेपृत्पद्यन्ते । तथा द्वितीयं सूत्रं खारादेशवर्तिनस्त्रसाः आराद्देशवर्तिषु स्थावरेत्यधन्ते ॥ तृतीये बाराद्देशवर्तिनवसा गृहीतपरिमाणाद्देशाबहिर्ये त्रसाः स्थावराश्च तेषूत्पद्यन्ते ॥ तथा चतुर्थसूत्र खाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव त्रसेपूत्पद्यन्ते ॥ पञ्चमं सूत्रं तु आराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेषूत्पद्यन्ते ॥ षष्ठं सूत्रं तु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे(परदेशवार्ति)षु सस्थावरेत्पद्यन्ते ॥ सप्तमसूत्रं खिदं-परदेशवर्तिनो | ये त्रसस्थावरास्ते आराद्देशवर्तिषु त्रसेपत्पद्यन्ते ॥ अष्टमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते ॥ 18 नवमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते परदेशवर्तिष्वेव सस्थावरेतृत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनी For Private And Personal Page #852 -------------------------------------------------------------------------- ________________ Shri Mahaveedhana Kendra www.kcbatrth.org Acharya Shri Kailashga to mandir सूत्रकृताङ्ग २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४२४॥ यानि, तत्र यत्र यत्र त्रसास्तत्रादानशः–आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीय, यत्र तु स्थावरास्त-18 ७नाकवार्थाय दण्डो न निक्षिप्तो-न परित्यक्तोऽनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्ध्या विधेयेति ॥ तदेवं । न्दीयाध्य बहुभिदृष्टान्तः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासंबद्धतांचोद्यस्य सूत्रेणैव दर्शयितुमाह-'भगवं च णं उदाहु रित्यादि, भगवान् गौतमखाम्युदकं प्रत्येतदाह, तद्यथा-नैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्ते काले भाव्यं नाप्येतद्वर्तमानकाले भवति ये (यत्) त्रसाः प्राणाः सर्वथा निर्लेपतया खजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराश्च प्राणिनः कालत्रयेऽपि नैव समुच्छेत्स्यन्ति-त्रसा भविष्यन्ति, यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि-न ह्येवंभूतः संभवोऽस्ति यदुत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चा मनुष्यदेवानां च सर्वदाऽप्यभावः, एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानामनन्तलादेव नासंख्येयेषु त्रसेप्रूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवच्छिन्नैखसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो वा कश्चिद्वदति, तद्यथा-नास्त्यसौ | पर्यायो यत्र श्रमणोपासकस्यैकत्रसविषयोऽपि दण्डपरित्याग इति, तदेतदुक्तनीत्या सर्वमशोभनमिति ॥ सांप्रतमुपसंजिघृक्षुराह भगवं च णं उदाहु आउसंतो! उद्गा जे खलु समणं वा माहणं वा.परिभासेइ मित्ति मन्नंति आगमि- ॥४२४॥ त्ता णाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्टइ, जे खलु समणं वा माहणं वा णो परिभासइ मित्ति मन्नंति आगमित्ता णाणं आगमित्ता For Private And Personal Page #853 -------------------------------------------------------------------------- ________________ Shri Man Aradhana Kendra www.kcbatirth.org Acharya Shri Kailas Gyanmandir दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठइ, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसिं पाउन्भूते तामेव दिसिं पहारेत्थ गमगाए ॥ भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोगखेमपयं लंभिए समाणे सोवि ताव तं आढाइ परिजाणेति वंदति नमंसति सकारेइ संमाणेइ जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासति ॥ तए णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-एतेसि णं भंते! पदाणं पुविं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अदिवाणं असुयाणं अमुयाणं अविन्नायाणं अबोगडाणं अणिगूढाणं अविच्छिन्नाणं अणिसिट्ठाणं अणिवूढाणं अणुवहारियाणं एयमढें णो सद्दहियं णो पत्तियं णो रोइयं, एतेसि णं भंते ! पदाणं एहि जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयमई सद्दहामि पत्तियामि रोएमि एवमेव से जहेयं तुम्भे वदह ॥ तए णं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासीसदहाहि णं अजो! पत्तियाहि णं अजो रोएहि णं अजो! एवमयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-इच्छामि णं भंते! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए ॥ तए णं से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता तए णं से उदए पेढालपुत्ते समणं भगवं महा For Private And Personal Page #854 -------------------------------------------------------------------------- ________________ Shri Mahavohradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे वीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करित्ता वंदइ नमसति, वंदि२ श्रुतस्क-IS ता नमंसित्सा एवं वयासी-इच्छामि णं भंते ! तुन्भं अंतिए चाउज्जामाओ धम्माओ पंचमहत्वइयं सफ न्दीयाध्य. न्धे शीला डिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, तए णं समणे भगवं महावीरे उदयं एवं वयासी-अहासुहं कीयावृत्तिः देवाणुप्पिया!मा पडिबंधं करेहि, तए णे से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए ॥४२५॥ चाउजामाओ धम्माओ पंचमहत्वइयं सपडिक्कमणं धम्म उवसंपजित्ता णं विहरइ तिबेमि ॥ (सूत्रं ८१)। इति नालंदइज्जं सत्तमं अज्झयणं समत्तं ॥ इति सूयगडांगवीयसुयक्खंधो समत्तो॥ ग्रंथाग्रं.' 'भगवं च णं उदाहुरित्यादि गौतमस्खाम्याह-आयुष्मनुदक! यः खलु श्रमणं वा-यथोक्तकारिणं माहनं वा-सहमचर्योपेतं 'परिभाषते' निन्दति मैत्री मन्यमानोऽपि, तथा सम्यग ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समु-18 त्थितः, स खलु लघुप्रकृतिः पण्डितमन्यः 'परलोकस्य सुगतिलक्षणस्य तत्कारणस्य वा सत्संयमस्य 'पलिमन्याय तद्विलोड-18 || नाय तद्विघाताय तिष्ठति, यस्तु पुनर्महासत्त्वो रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्श-2|| नज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्यावतिष्ठते, अनेन च परपरिभाषावर्जनेन यथावस्थितार्थखरूपदर्शनतो गौतमखामिना खौद्धत्यं परिहृतं भवति, तदेवं यथावस्थितमर्थ गौतमस्वामिनाक्गमितोऽप्युदकः ॥४२५॥ |पेढालपुत्रो यदा भगवन्तं गौतममनाद्रियमाणो यस्सा एव दिशः प्रादुर्भूतस्तामेव दिशं गमनाय संप्रधारितवान् ॥ तं चैवमभिप्रा| यमुदकं दृष्ट्वा भगवान्गौतमखाम्याह, तद्यथा-आयुष्मन्नुदक! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य कान्तिके-समीषे एकमपि ! eeeeeeeeeeeeee eeeeeeeeeeeeee For Private And Personal Page #855 -------------------------------------------------------------------------- ________________ Shri Maha Pradhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir IS योगक्षेमाय पद्यते-गम्यते येनार्थस्तत्पदं योगक्षेमपदं, किंभूतम् ?-आर्यम् आर्यानुष्ठानहेतुलादार्य, तथा धार्मिक तथा शोभनवचन | सुवचनं सद्गतिहेतुखात् तदेवंभूतं पदं श्रुखा निशम्य-अवगम्य चात्मन एव तदनुत्तरं योगक्षेमपदमित्येवमवगम्य सूक्ष्मया कुशाग्रीयया बुद्ध्या 'प्रत्युपेक्ष्य' पर्यालोच्य तद्यथा अहमनेनैवंभूतमर्थपदं 'लम्भितः प्रापितः सन्नसावपि तावल्लौकिकस्तमुपदेशदातारमाद्रियते-पूज्योऽयमित्येवं जानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्युपास्ते च, यद्यप्यसौ पूजनीयः किमपि नेच्छति | तथापि तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् ॥ तदेवं गौतमस्वामिनाभिहित उदक इदमाह-तद्यथा-एतेषां पदानां पूर्वमज्ञानतयाऽश्रवणतयाबोध्या चेत्यादिना विशेषणकदम्बकेन न श्रद्धानं कृतवान् , साम्प्रतं तु युष्मदन्तिके विज्ञायनमर्थ श्रद्दधेऽहं ॥ एवमवगम्य गौतमखाम्युदकमेवाह-यथा असिन्नर्थे श्रद्धानं कुरु, नान्यथा सर्वज्ञोक्तं भवतीतिमला, पुनरप्युदक एवमाह-इष्टमेवैतन्मे, किं खमुष्माचातुर्यामिकाद्धर्मात्पश्चयामिकं धर्म सम्प्रति सप्रतिक्रमणमुपसंपद्य विहर्तुमिच्छामि ॥ ततोऽसौ गौतमखामी तं गृहीखा तीर्थकरान्तिकं जगाम । उदकश्च भगवन्तं वन्दिखा पञ्चयामिकधर्मग्रहणायोत्थितः, भगवताऽपि तस्य सप्र|तिक्रमणः पश्चयामो धर्मोऽनुज्ञातः, स च तं तथाभूतं धर्ममुपसंपद्य विहरतीति । इति परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् , सुधमखामी खशिष्यानिदमाह, तद्यथा-सोऽहं ब्रवीमि येन.मया भगवदन्तिके श्रुतमिति । गतोऽनुगमः। | सांप्रतं नयाः, ते चामी-नैगमसंग्रहरव्यवहार३र्जुमूत्रशब्द५समभिरूढ६वंभूताख्याः सप्व, तेषां च मध्ये नैगमाद्याश्चखारोऽप्यर्थनयाः अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति, शब्दाद्यास्तु त्रयः शब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति । तत्र नैगमस्येदं १ देवताप्रतिमारूपत्वाधैत्यस्य देवतया गतार्थत्वान्न पृथग्निर्देशः, सूत्रे तु स्थापनायाः पूज्यतमत्वापेक्षया स्पष्टं पृथग्निर्देशः इति भाति । Meeeeeeeeeeeeeeeae Recessecseeace Kee For Private And Personal Page #856 -------------------------------------------------------------------------- ________________ Shri Mahavi d hana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir se सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४२६॥ | स्वरूपं, तद्यथा-सामान्य विशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः-परिच्छेदो निगमस्तत्र भवो नैगमो, नैकगमो वा नैगमः-18 ७ नाळमहासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्यं सर्वपदार्थानुयायिनी सत्ता अपान्तरालसामान्यं द्रव्यखजी- |न्दीयाध्य. वखाजीवखादिकं, विशेषाः परमाण्वादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति, निलयनप्रस्थकादिदृष्टान्तै-| रनुयोगद्वारप्रसिद्धैस्तत्स्वरूपमवसेयम् , अयं च नैगमः सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपि न सम्यग्दृष्टिः, भेदेनैव सामान्यविशेषयोराश्रयणात् , तन्मताश्रितनैयायिकवैशेषिकवत् । तथा संग्रहोऽप्येवंवरूपः, तद्यथा-सम्यक् पदार्थानां सामान्याकारतया ग्रहणं सङ्ग्रहः, तथाहि-अप्रच्युतानुत्पन्न स्थिरैकखभावमेव सत्तारूपं वस्खसावभ्युपगच्छति, सत्तातो व्यतिरिक्तस्त्रावस्तुत्वं खरविषाणस्येव, स च संग्रहः सामान्यविशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रितसांख्यवत् । व्यवहारनयस्य तु स्वरूपमिदं, तद्यथा-यथालोकग्राहमेव वस्तु, यथा च शुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगतं तथाभूतं वस्तु न भवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि ?, यथा यथा लोकेन विशिष्टभूयिष्ठतयार्थक्रियाकारि वस्तु व्यवहियते | तथैव तद्वस्वित्याबालगोपालाङ्गनादिप्रसिद्धत्वाद्वस्तुखरूपस्येति, अयमप्युत्पादव्ययधौव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्यादृष्टिः, तथाविधरथ्यापुरुषवदिति । ऋजुसूत्रमतं विदं-ऋजु-प्रगुणं तच विनष्टानुत्पन्नतयाऽतीतानागतवपरित्यागेन वर्तमानकालक्षण ॥४२६॥ | भावि यद्वस्तु तत्सूत्रयति-प्रतिपादयत्याश्रयतीति ऋजुसूत्रः, तस्यैवार्थक्रियाकारितया वस्तुखलक्षणयोगादिति, अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनिवन्न सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति । शब्दनयस्वरूपं खिदं, तद्यथा-शब्दद्वारेणैवास्सार्थप्रतीत्यभ्युपगमाल्लिङ्गवचनसाधनोप For Private And Personal Page #857 -------------------------------------------------------------------------- ________________ Shri Mahavir Nadhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir ग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्तन्यदेव भवति, तद्यथा-पुष्यस्तारका नक्षत्रमेवं संख्याभिन्न | जलमापो वर्षा ऋतुः, साधनभेदस्वयं-एहि मन्ये रथेन यास्यसि, नहि यातस्ते पिता, अस्थायमर्थः-एवं त्वं मन्यसे यथाऽहं रथेन | 6 यास्यामीत्यत्र मध्यमोत्तमपुरुषयोयत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयोर्व्यत्ययः, तद्यथा-तिष्ठति प्रतिष्ठते रमते उपरमती-18 त्यादि, कालभेदस्तु अग्निष्टोमयाजी पुत्रोऽस्य भविता, अस्थायमर्थः-अग्निष्टोमयाजी अग्निष्टोमेनेष्टवान्, भूते णिनिः, भवितेति भविष्यदनद्यतने लुद, तत्रायमर्थः-णिनिप्रत्ययो भवितेत्यस्य संबन्धाद्भूतकालतां परित्यज्य भविष्यत्कालतां प्रतिपद्यते, तेनेदमुक्तं भवति–एवंभूतोऽस्य पुत्रो भविष्यति योऽग्निष्टोमेन यक्ष्यति । तदेवंभूतं व्यवहारनयं शब्दनयो नेच्छति, लिङ्गाधभिन्नांस्तु पर्यायान् अनेकविषयखेनेच्छति, तद्यथा-घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमप्यर्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति । तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढो, न द्ययं घटादिपर्याया| णामेकार्थतामिच्छति, तथाहि-घटनाद् घटः कुटनात्कुटः को भातीति कुम्भो, नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दारणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति । एवंभूताभिप्रायस्वयं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तसिन्घटादिके वस्तुनि | तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यवयवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवदिति । तदेवं सर्वेऽपि नया: प्रत्येकं मिथ्यादृष्टयोऽन्योऽन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति । अत्र च ज्ञानक्रियाभ्यां मोक्ष इति सूत्रकृ. ७२ ॥ For Private And Personal Page #858 -------------------------------------------------------------------------- ________________ Shri Mahavir a dhana Kendra www.kobatirth.org Acharya Shri Kailashsach a nmandir ercel सूत्रकृताङ्ग २श्रुतस्कन्धे शीलाकीयावृत्तिः कृखा ज्ञानक्रियानययोः सर्वेऽप्येते स्खधिया समवतारणीयाः । तत्रापि ज्ञाननय ऐहिकामुष्मिकयोानमेव फलसाधकत्वेनेच्छति ७ नालन क्रियां, क्रियानयस्तु क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षं पंग्वन्धवदभिप्रेतफल सिद्धयेऽलमिति । न्दीयाध्य. एतदुभययुक्त एव साधुरभिप्रेतमर्थ साधयति, उक्तं च-"सन्वेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता ॥ तं सवणयविसुद्धं जं चरणगुणडिओ साहू ॥१॥" समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् ॥ इति समाप्तेयं सूत्रकृतद्वितीयाङ्गस्य टीका । कृता चेयं शीलाचार्येण वाहरिगणिसहायेन ॥ यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापेततमस्को भव्यः कल्याणभाग भवतु ॥१॥ ग्रंथाग्रं (१२८५०)॥ १ सर्वेषामपि नयाना बहुविधवक्तव्यतां निशम्य । तत् सर्वनयसंमतं यत् चरणगुणस्थितः साधुः ॥१॥ ॥४२७॥ के इति श्रीमच्छीलाङ्काचार्यविरचितविवृतियुते श्रीसूत्रकृताङ्गे द्वितीयः श्रुतस्कन्धः समाप्तः समाप्तं च दिलीपङमेवम् ॥ 12082 ॥४२७॥ For Private And Personal Page #859 -------------------------------------------------------------------------- ________________ Shri Mata Jain Aradhana Kendra www. k it.org Acharya Shri Kallashisagarsuri Gyarmantar For Private And Personal