Book Title: Sutra Vyakhayan Vidhi Shatakam Author(s): Dharmsagar Gani, Labhsagar Publisher: Mithabhai Kalyanchand Pedhi View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ज । भिल्लदृष्टान्तेन एकपदस्यानेकार्थत्वम् । मिथ्यात्वस्वरूपम् । सम्यक्त्वस्वरूपं मिथ्यात्वविभागश्च । आगाढमिथ्यात्वस्य विभागः। तीव्रमिथ्यादृशां मार्गानुसारिकृत्याभावः । मार्गानुसारिकृत्यस्य स्वरूपम् । उत्सूत्रभाषी जिनवचनानुवादी न भवति । दिगम्बरादीनामादिकर्तारः। शिष्यत्वं विना गुरुत्वाभावः। उत्सूत्रभाषिणां धर्मकथाश्रवणादिनिषेधः । लोकोत्तर मिथ्यादृशामुत्पत्तिस्वरूपम् । लौकिकमिथ्यात्वस्य आभिग्रहिकादिप्रकाराः तत्स्वरूपं च । व्यक्ताव्यक्तमिथ्यात्वस्वरूपं कर्मवादिस्वरूपं च । भव्यानां अव्यवहारिक-व्यवहारिक भेदं तत्सम्बन्धिकालं च । क्रियारुचिभवनकालः तचिह्न च । सम्यक्त्वप्राप्तियोग्यताकालः । अभव्यानां व्यवहारिकत्वाभावः। सांशयिकानाभिग्रहिका भिग्रहिकाभिनिवेशिकानां उत्तरोत्तरं तीव्रतीव्रतरत्वं । नागपुरीयलौम्पकमतस्य मूलप्ररूपणा । जैनप्रक्रिया। लौम्पकमतखण्डनम् । १०८ For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 122