Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् i ११ गमः - 'से कि तं अणुगमे २ दुबिहे पं० तं० सुत्ताणुगमे निज्जुत्तिअणुगमे' त्ति श्री अनुयोगद्वारे । तृतीयस्तु निरवशेषःप्रसङगानुप्रसंगागतः सर्वोप्यर्थो वाच्यः । तत्र प्रसंगागतो भाष्यस्तद्व्याख्यानरूपः । अनुप्रसंगागतस्तु तदनुगतचरित्रादिरूपः पुरो वक्ष्यते इति गाथार्थः ॥ ८ ॥ अथ याणामपि प्रकाराणां प्रकृते भणितिमधिकृत्य विशेषमाह--- । तत्थणुओगो पढमो, पढमपयस्सेव पुत्रभणियस्स । सुपसिद्धो इअराणं, दंसेमि दिसंपि तस्सेव || ६ | व्याख्या तत्र त्रिषु अनुयोगप्रकारेषु पूर्वभणितस्य 'णमो अरिहंताण' मित्येतावन्मात्रस्य प्रथमपदस्य प्रथमोऽनुयोगः सुप्रसिद्धः, शब्दव्युत्पत्तिमात्र गम्यत्वात् । स चैवं नम इति नैपातिकं पदं करचरणमस्तकैः सुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थाभिधायकं । केभ्यो ? अर्हदृभ्यः - अमरवरनिर्मिताष्टमहाप्रातिहार्यरूपां पूजामर्हन्तस्तेभ्य इत्यादिरूपेणाव सातव्यः । इतरयोस्तु - निर्युक्तिमिश्रक-निरवशेषलक्षणयोरनुयोगयोः 'तस्यैव ' णमो अरिहंताणमितिपदमात्रस्यैव दिशं दर्शयामीति गाथार्थः ॥ 8 । अथ द्वितीयानुयोगस्य स्वरूपं दर्शयन् निर्युक्तिविवेकमाहजो णिज्जुतीत्तो, बीओ भणिओ अ सुत्तअणुओगो । सा णिज्जुती तिविहा, सुपसिद्धा होइ जिणसमए ॥१०॥ व्याख्या--यः चकारो गम्यः, यश्च सूत्रानुयोगो निर्युक्तिमिश्रको द्वितीय भणितः । सा च निर्युक्तिस्त्रिविधा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122