SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ज । भिल्लदृष्टान्तेन एकपदस्यानेकार्थत्वम् । मिथ्यात्वस्वरूपम् । सम्यक्त्वस्वरूपं मिथ्यात्वविभागश्च । आगाढमिथ्यात्वस्य विभागः। तीव्रमिथ्यादृशां मार्गानुसारिकृत्याभावः । मार्गानुसारिकृत्यस्य स्वरूपम् । उत्सूत्रभाषी जिनवचनानुवादी न भवति । दिगम्बरादीनामादिकर्तारः। शिष्यत्वं विना गुरुत्वाभावः। उत्सूत्रभाषिणां धर्मकथाश्रवणादिनिषेधः । लोकोत्तर मिथ्यादृशामुत्पत्तिस्वरूपम् । लौकिकमिथ्यात्वस्य आभिग्रहिकादिप्रकाराः तत्स्वरूपं च । व्यक्ताव्यक्तमिथ्यात्वस्वरूपं कर्मवादिस्वरूपं च । भव्यानां अव्यवहारिक-व्यवहारिक भेदं तत्सम्बन्धिकालं च । क्रियारुचिभवनकालः तचिह्न च । सम्यक्त्वप्राप्तियोग्यताकालः । अभव्यानां व्यवहारिकत्वाभावः। सांशयिकानाभिग्रहिका भिग्रहिकाभिनिवेशिकानां उत्तरोत्तरं तीव्रतीव्रतरत्वं । नागपुरीयलौम्पकमतस्य मूलप्ररूपणा । जैनप्रक्रिया। लौम्पकमतखण्डनम् । १०८ For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy