Book Title: Shrenik Charitram
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र श्रेणिकचरित्र ॥८॥
तटे नत्र, दृष्ट्वा च मिलितं जनम् । किमेतदिति तेनोक्ते, जनः सर्वोऽप्यवोचत ।।१३६॥ आदत्स्व मुद्रिकामेना, पाणिना तत्पणी-18 सत्कारः कृतम् । राज्याध मंत्रिधुर्यत्वं,राट्पुत्रीं च वराकृते ! ॥१३७॥ अभयोऽप्यम्यधादेवं, भवंतः किं न गृह्णते ? । तेऽप्युचुर्गगनाल्लातुं, शक्या तारा करेण किम ॥१३८॥ततो जघान तामागोमयेण नृपात्मजः। तत्सद्योऽशोषयत् क्षित्वा,ज्वलंतं तृणपूलकम् ॥१३॥ मुक्त्वा वाःसारणी वाप्यास्तं कूपं द्रागपूरयत् । तरंती गोमयस्थां तामाददे पाणिनाऽभयः ।।१.४०॥ यामिकः कथितेऽमुष्मिन, वृत्तांते भूपतेः स तु । आनाययत नांदेयं, सोपि गत्वाऽनमत् नृपम् (ग्रं०३०००)॥१४१| उपवेश्यासने राजा, निजासने तम-10 भ्यधात । कुतस्त्वमागमः सोऽपि, प्रोचे वेनातटात्प्रभो ! ॥१४२। स्मृत्वा नंदां नृपोऽपृच्छत्तं धृत्वा पाणिपल्लवे । भद्रं भद्रमुखाख्याहि, भद्राख्यं तत्र वाणिजम् ॥१४३॥ नंदानाम्नी च तत्पुत्री, वत्स! जानासि वा नवा । स प्राहाजन्मतोऽप्येतद्वयमप्युपलक्षये ॥१४४॥ वत्स! नंदोदरियासीत्तस्याः किमुदपद्यत ? । ऊचेऽभयकुमाराख्यं, सा नंदनमजीजनत् ॥१४५॥ राजाऽवदत् स कीदृक्षो, रूपेण वचसाऽपि च । अमयोऽप्यब्रवीत् स्वामिन् !, यादृशोऽहं स तादृशः॥१४॥ शंकमानोऽवदद्राजा, ननु त्वमसि सोऽभयः । स माह स्वामिपादा हि, मतिमंतो विदंति तत् ॥१.४७॥ राजा तमात्मजं ज्ञात्वा, स्वाकमारोप्य सखजे । अपृच्छच्च क ते माता १, सोऽशंसनगराद् बहिः ॥१४८॥ अमियानाय नंदाय,सामंतादीनथादिशत् । गंधहस्तिनमारुह्य, स्वयं चापि नृपोऽम्यगात १४९॥ अभयेनाग्रतो गत्वा, नंदाऽऽत्मानमलंचिकी। वारिताऽस्थात स्वभावस्था, पतिव्रतोचितं ह्यदः॥१५० कृत्वाऽथ स्फार-14 शृंगारं, राज्ञा दत्तं सुतान्विता। गंधसिंधुरमारूढा, सह पत्याऽविशत्पुरम् ॥१५१॥ प्रासादादि प्रदायास्या, नृपतिः प्रीतमानसः। पदं विश्राणयामास, सीताया इव राघवः ॥१५२॥ तथाऽभयकुमाराय, राज्याध मंत्रिधुर्यताम् । सेनानाम्नीं स्वमः पुत्री, सत्यवाक ॥८॥ श्रेणिको ददौ ॥१५३ । ततोऽभयकुमारोऽपि, चतुबुद्धिमहानिधिः। दुःसाधान् साधयामास, घियैव वसुधाधवान् ।।१५४॥ सम्य.
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44