Book Title: Shrenik Charitram
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit श्रीदेवेन्द्र चरित्रं ॥३९॥ श्रेणिक जिनास्तजीवाश्च IMGHOMGHOGHOROSHOO | मुपाख्यिो , जीवः पोट्टिलकस्य तु । तुर्यः स्वयंप्रभामिख्यो, जीवो दृढायुषः पुनः॥७०८॥ पंचमः कार्तिकजीवः, सर्वानुभूति| नामकः । जिनो देवश्रुतो नाम, जीवः शंस्वस्य षष्ठकः ॥७०९।। उदयाख्यो जिनो भावी, नंदजीवस्तु सप्तमः। जीवः सुनंदसंज्ञस्या- | टमः पेढालनामकः ॥७१०॥ जिनेन्द्रः कैकशीजीवो, नवमः पोट्टिलः पुनः । जीवो रेवतिनाम्नस्तु, शतकीर्तिर्दशमोऽर्हन् ॥७११॥ जीवः सत्यकिसंज्ञस्यैकादशः सुव्रतो जिनः । कृष्णस्य शीरिणो जीवोऽममाख्यो द्वादशो जिनः।।७१२॥ बलदेवस्य जीवोऽर्हनिष्ककाषायत्रयोदशः। रोहिणीश्राविकाजीवो, निष्पुलाकश्चतुर्दश ॥७१३॥ निर्ममः मुलसायास्तु, जीवः पंचदशो जिनः। रेवतीश्राविकाजीall वश्चित्रगुप्तस्तु षोडशः ॥७१४॥ जीवो गवालिनाम्नस्तु,समाधिः सप्तदशोऽर्हन् । जीवो गागलिसंज्ञस्याष्टादशः संवरामिधः॥७१०॥ | जीवो द्वीपायनस्यैकोनविंशोऽर्हन् यशोधरः । जीवः कर्णस्य विंशस्तु, विजयाख्यो जिनेश्वरः ॥७१६।। जीवस्तु नारदस्बैकविंशो मल्लामिधो जिनः। अंबडस्य तु जीवोऽर्हन् ,द्वाविंशो देवनामकः।।७१७॥ त्रयोविंशो जिनोऽनंतवीर्यो द्वारमदस्य तु । जीवः स्वातेः | पुनर्जीवश्चतुर्विंशोत्र भद्रकृत् ॥७१८॥ चक्रिणोऽपि तथैवामी, दीर्घदंतामिधोऽग्रिमः । द्वितीयो गूढदंताख्यः, शुद्धदंतस्तृतीयकः | ॥७१९॥ तुर्यः श्रीचंद्रनामा तु, श्रीभूतिरिति पंचमः । सोमामिधानकः षष्ठः, सप्तमः पद्मनामकः ॥७२०॥ अष्टमस्तु महापद्मो, | नवमो दर्शनाहयः । दशमो विमलश्चैकादशो विमलवाहनः ।।७२।। द्वादशोऽरिष्ठनामा तु, नवामी त्वर्धचक्रिणः। नंदिश्व नंदिमिप्रश्च, तथा सुंदरबाहुकः ॥७२२॥ महाबाहुरतिवलो, महाबलो बलस्तथा । द्विपृष्ठश्च त्रिपृष्ठश्च, बलदेवास्त्वमी नव ॥७२॥ बलश्च | वैजयंतश्चाजितो धर्मश्च सुप्रभः । तथा सुदर्शनानंदी ,नंदनः पद्म इत्यपि ॥७२४॥ तिलको लोहजंघश्च, वज्रजंधश्च केसरी । बलिः प्रह्लादनामा च, तथाऽपराजितामिधः ॥७२०॥ भीमः सुग्रीवनामा च, नवामी प्रतिविष्णवः। शलाकापुरुषा एते,त्रिषष्टिरिति भाविनः KOLokजाजाजHORRON ॥३९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44