Book Title: Shrenik Charitram
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र० श्रेणिक चरित्रं ॥२५॥ भक www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोभः सोमयेन तु । बभाषे गृह्यतामेषा, रत्नकोटित्रयी मुधा || ४४९ ॥ युष्माभिः खगृहे गत्वाऽनया किंतु गृहीतया । यावज्जीवं विमोक्तव्यं, जलमग्निः स्त्रियस्तथा ||४५०॥ इत्याकर्ण्य जनास्तूर्णमुत्कर्णास्तद् जिघृक्षवः । विभ्यतो निश्रलास्तस्थुः सिंहनादं मृगा इव || ४५५ || अभयोऽप्यभ्यधात् कस्माद्, विलंबस्तेऽप्यदोऽवदन् । लोकोत्तरमिदं लोकः, किं कश्चित्कर्तुमीश्वरः १॥ ४५२ ॥ सोऽवदन् मुनिना तेन त्रीण्यप्येतानि तत्यजे । तत् कुतो हसतैवं तमतिदुष्करकारकम् ||४५३|| न जानीमो वयं स्वामिंस्तस्वर्षेः सवमीदृशम् । तमृषिं मर्षयिष्यामस्तदिदानीं महामते ||४५४ || अभयेन समं गत्वा, श्रीमंतस्ते प्रणम्य तम् । महर्षिं क्षमयामासुः, स्वापराधं मुहुर्मुहुः ||४५५ ॥ - सभासीनोऽन्यदा राजा, जगादास्मिन् पुरे जनाः ! सांप्रतं सर्वपण्येभ्यः समर्धं किमु लभ्यते १ ।। ४५६ ।। ततः समस्तसामंत मंत्रिमुख्या बभाषिरे । समघं जांगलं देवेत्यभयोsस्थाच मौनभृत् ॥ ४५७|| दक्षः क्षितिपतिः प्रोचेऽभय ! त्वं किं न भाषसे । सम्यग्विचित्य वक्ष्येऽहमित्युवाचाभयः सुधीः ॥ ४५८ ॥ अंतरंतः पुरस्याथ, द्वितीयेऽहून्यभयो नृपम् । प्रच्छन्नं स्थापयामास, प्रख्याप्यापाटवं तनोः ||४५९ ॥ चिकित्सा क्रियतेऽत्यर्थे, प्रकाश्येति ततोऽमयः । शिक्षयित्वा नरं प्रैषीद्, वेश्मन्येकस्य मंत्रिणः || ४६० ।। तेनापि कृतसन्मानः, स राजपुरुषोऽवदत् । वरमंत्रिन् ! सुवैद्योक्त भैषज्यार्थमिहागमम्।। ४६१ ।। मंत्र्यप्यूचे समादेशो, दीयतामथ सोऽवदत् । खकालेयकमांसस्य, यवमात्रं समय || ४६२ || इत्याकर्ण्य वचो भीष्मं स मंत्री मृत्युभीलुकः । कृतांजलिपुटः प्रोचे, रक्ष मां राजवल्लभ |||४६३ ।। गृहाण भूयसीः स्वर्णकोटीर्जीवितदायक !। किं चान्येऽपि च तिष्ठति, सामंतसचिवादयः ||४६४।। सोऽपि तस्योपरोधेन वचो मेनेऽग्रहीच ताः । एवमन्यान्यसामंतमंत्रिभ्यः खर्णमाददे || ४६५ || मेलयित्वा बहु स्वर्णमायत् सोऽभयाय तत् । पुंजीचकार तत् सर्व, सोऽपि राजगृहांगणे ॥ ४६६ ॥ द्वितीयदिवसेऽकस्मात् किल कल्योऽभवन्नृपः । निष- ॥२५॥ For Private and Personal Use Only प्रजाGONGHORROR जांगल - समघेता

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44