Book Title: Shrenik Charitram
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिकचरित्रं
॥३७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीजमात्रं तु तियंचस्तदा तत्रैव भाविनः || ६७० || गंगासिंधुसरित्तोयं, तदा रथपथप्रमम् । प्रवक्ष्यति तथा मत्स्यनक्रचक्रकूलाकुलम् ||६७१|| रात्रौ तत्रैत्य मत्स्यादीन्, कष्ट्वा मोक्ष्यंति ते स्थले । दिवार्कतापपक्कांस्तान्, भोक्ष्यते च निशांतरे ॥ ६७२॥ ते कृत्वेत्यघमेष्यति, तिर्यक्षु नरकेषु च । षष्ठोऽरो भवितेत्यब्दसहस्राण्येकविंशतिम् ||६७३ ॥ यादृशाववसर्पिण्यावंत्योपांत्याविभावरौ । तावतौ तादृशावुत्सपिण्यामाद्यद्वितीयकौ ||६७४ ॥ तत्र प्रथमकारांते, पंचाप्येते घनाघनाः । सप्त सप्त दिनान्यत्र, वर्षिष्यंति पृथक् पृथक्। । ६७५ ।। ते च पुष्करदुग्धाज्यपीयूषरसनामकाः । भूशैत्यधान्यसुस्नेहौषधीरसविधायिनः ||६७६ ॥ द्रुमौपघिलतादीनि, निरीक्ष्य बिलवासिनः । निर्यास्यंति विलेभ्यस्ते, हृष्टा गुप्तिगृहादिव ॥ ६७७॥ वक्ष्यंतीतः परं मांसं न भक्ष्यं यस्तु भक्षिता । स त्याज्योऽन्त्यजयच्चेति, करिष्यंति व्यवस्थितिम् || ६७८ || कालो यथा यथा गामी, वर्धिष्यंते तथा तथा । वपुःशक्तिसुखायूंषि, धनधान्यादिकानि च ॥ ६७ ॥ यादृक्षे भरतेऽमुष्मिन्, कालस्तादृक्ष एव हि । अन्येषु भरतेष्वैश्वतेष्वपि च सर्वदा || ६८० ॥ ततः कुलकराः सप्त, दुष्पमतिऽत्र भारते । भाविनो गौतमैतेषामाद्यो विमलवाहनः ॥ ६८१ ॥ द्वैतीयीकः सुदासाख्यस्तृतीयः संगमामिधः । तुर्यः सुपार्श्वनामा च, पंचमो दत्तनामकः॥ ६८२ ॥ षष्ठस्तु सुमुखामिख्यः, संमुचिश्चेति सप्तमः । पूर्वोऽमीषां पुनर्भावी, जातजातिस्मृतिः स तु ॥ ६८३ || संग्रहीष्यति हस्त्यादीन् ग्रामादीन् रचयिष्यति । नीतिशिल्पकलादींश्च, प्रजानां दर्शयिष्यति ॥ ६८४|| इत्युक्तं दुष्पमादीनां स्वरूपं तव गौतम ! शलाकापुरुषानेवं, भाविनस्त्वधुना शृणु ॥ ६८५॥ सप्ताब्दपंचमास्यां चतुरशीतौ च गौतम ।। वत्सराणां सहस्रेषु गतेषु मम निर्वृतेः ॥ ६८६ ॥ उत्सर्पिण्यास्तृतीयारे, भविष्यत्या गतेष्विह । सार्घेष्वष्टसु मासेषु त्रिषु संवत्सरेषु च ॥ ६८७|| अत्रैव पुंड्रदेशेषु, शतद्वारामिधे पुरे । संमुचेर्नृपतेः पत्नी, भद्रानाम्नी भविष्यति || ६८८ || तदा श्रेणिकराड्जीवो, भयात्
For Private and Personal Use Only
पठार का दिखरूपं
॥३७॥

Page Navigation
1 ... 39 40 41 42 43 44