________________
दिवादयः ।
सं. धुः
अर्थः
घः
अर्थः
अर्थः स्वप्ने अध्ययने अपनयने अप्रीती क्षरणे
संराध्ये हिंसने च अदर्शने प्रीणने मोहने च जिघांसायां वैचिये
लिहौञ्
२९ दुह ३० मुह ३१ ष्णुह ३२ णिह ३३ असु
आस्वादने ६८ ऊर्गुन् आच्छादने ६९ ष्टुञ् स्तुती
व्यक्तायां वाचि इत्यदादयः उब्विकरणाः
उगिरणे
प्रीती क्षेपणे प्रयत्ने मोक्षणे
३४ यसु ३५ जसु
धवः
३६ तसु ।
-
क्षये
३७ दस
१ दिनु
३८
वसु
स्तंभे
३९
पृष
क्रीडाजयेच्छापणियुतिगतिषु तंतुसंताने परिवेष्टने
दाहे
२ षिवु
प्लष
गुध
४१ न्युष
प्रेरणे
४२ बिस ४३ कुस
विभागे प्रेरणे श्लेषणे उत्सर्ग
विकसन
वुस
arrm n rr vaars
पुष्प तिम टिम ष्टीम
आर्द्रभाव
खंडने
मुस ४६ मसी ४७ लुठ ४८ उच
वीड
लज्जायां गत्यां
परिमाणे विलोडने समवाये
शकने
अधःपतने
वृश
कृश ५३ नितृष ५४ हष ५५ रुष
वरणे तनूकरणे पिपासायां
तुष्टी
रोषे
वृद्धावेव ताडने पुष्टी शोषणे तोषणे वितये आंतिगने मर्षणे गात्रप्रक्षरणे कोपे बुभुक्षणे शोधने
डिप
क्षपे
१८ श्लिषौ १९ शको २० विदा २१ ऋध्यै २२ क्षुध्यै
कुप
क्रोधे व्याकुले च
(
गुप
विमोहने
शुध्ये