Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
૨૪૨ साहित्यदर्पणः।
दशम:अत्रेवार्थे वतिरिति शाब्दमौपम्यम्, उत्कर्षनिकर्षकारणयोर्द्धयोरप्युक्तिः । गुणशब्दः ग्लिष्टः । अन्ये भेदाः पूर्ववदूह्याः। एतानि चोपमेयस्योपमानादाधिक्य उदाहरणानि न्यूनत्वे दिङ्मात्रं यथा
'क्षीणःक्षीणोऽपि शशी भूयोभूयोऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु ॥ १७७ ॥' अत्रोपमेयभूतयौवनास्थैर्यस्याधिक्यम् । तेनात्र 'उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेक'इति केषाञ्चिल्लक्षणे 'विपर्यये वे'तिपदमनर्थक मिति यत् केचिदाहुः, तन्न विचारसहम् । तथा हि-अत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते। अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव । अस्तु वा, अत्रोदाहरणे यथाकथञ्चिद्गतिः, किन्तु
- 'हनूमदाद्यैर्यशसा मया पुनर्दिषां हसै तपथः सितीकृतः॥'
इत्यादिषु का गतिरिति सुष्टुक्तं 'न्यूनताऽथवा इति । भ्रकुटी वामे नावामे मधुपालिवत् ।' इति तत्पूर्वार्द्धम् ॥' अत्र । इवार्थे । वतिः । इति । शान्दम् । औपम्यम । उत्कर्षनिकर्षकारणयोः। द्वयोः । अपि । उक्तिः। तथाऽत्र-गुणशब्दः। श्लिष्टः। अथ-अन्ये हेत्वनुक्तिनिबन्धनात्रय इति भावः । भेदाः । पूर्ववत् । ऊह्याः। ते हि क्रमेण यथा-'कुरङ्गायतनेत्राया नाब्जवर्द्रगुरा गुणाः' इति, 'अतिगाढगुणायाश्च नाब्जवसुमते ! गुणाः।' इति, 'कुरङ्गायतनेत्रायास्तन्वङ्गथा नाब्जवद्गणाः। इति च ।
एवमदाहृत्य कस्यैतान्युदाहरणानीति बोधसौकायाह-एतानि । उदाहरणानि । च । उपमेयस्य । उपमानात् । आधिक्ये 'ऊह्यानी'ति शेषः ।
उपमेयादुपमानाधिक्यमुदाहत्तुं प्रवृत्त आह-न्यूनत्वे 'उपमेयस्योपमाना'दिति शेषः । उपमानादुपमेयन्यूनत्वमुप. मेयादुपमानस्याधिक्यं तस्मिन् सति व्यतिरेक इति भावः । दिङ्मात्रम् । यथा
क्षीणःक्षीणोऽत्यन्तं कृशः । अपि । शशी चन्द्रः । भूयोभूयः पुनःपुनः । अभिवर्द्धते । इति-सत्यम् । है सुन्दरि ! मानात्-विरम । प्रसीद । यातं गतम् । यौवनम् । तु पुनः । अनिवति न' प्रत्यागन्तृ । रुद्रटालङ्कारस्येदं पद्यम् । अत्रा-छन्दः ॥ १७७ ॥'
सङ्गमयति । अत्रोदाहृते पद्ये। उपमेयभूतयौवनास्थैर्य्यस्योपमेयभूतं यद् यौवनं तस्यास्थैर्य्यमुपमानभूतचन्द्रापेक्षया न्यूनत्वावसायि चाचल्यं तस्य । आधिक्यमतिशयः । अयम्भावः-चन्द्रस्योपमानभूतस्यास्थैर्यरूपदोषन्यूनत्वेनोत्कृप्रम.यौवनस्योपमेयभूतस्यास्थैर्य्यरूपदोषाधिक्येनापकृष्टत्वम् ; अत एवान व्यतिरेक उपमानाधिक्यनिबन्धनः । इति ।
अस्यानुषणिकमपि फलं दर्शयति-अत्र। तेनोपमानाधिक्येन (उपमेयन्यूनत्वेन च)। 'उपमानात् । उपमे. यस्य । आधिक्ये उत्कर्षे। विपर्ययेऽनाधिक्येऽनुत्कर्ष इति यावत् । वा। व्यतिरेकः।' इति । केषाश्चिद लङ्कारस खकारादीनाम् । लक्षणे व्यतिरेकलक्षणे। 'विपर्ययेऽनाधिक्ये । वा, इतिपदम् । अनर्थकमनुपयुक्तम् 'उपमानाधिक्ये ( उपमेयन्यूनत्वे) व्यतिरेकस्यैवाखीकारा'दिति शेषः ।' इति । यत् (कर्म)। केचित् प्रकाश
रानुबन्धिन इति भावः । आहुः। तत् । न । विचारसहम् । तथाहि 'उपपाद्यते'इति शेषः । अत्र । अधिकग्यतत्वे 'उपमानोपमेययो'रिति शेषः । सत्त्वासत्त्वे स्थैर्यास्थैर्ये । एव । विवक्षिते । अत्र । च पुनः । चन्द्रा पेक्षयोपमानापेक्षया । यौवनस्योपमेयस्य । असत्त्वमस्थैर्य्यम् । स्फुटम् । एव 'अत उपमेयस्य न्यूनत्वमुपमानस्य श्वाधिक्यमिति भावः । ननु आधिक्यमात्रस्य व्यतिरेकानुबन्धित्वं स्वीकृत्य यौवनास्थैर्याधिक्यस्येवोपमेयाधिक्यं स्वीक्रियतां को दोषः? इत्याशङ्कयाह-अस्तु । वा । अत्र । उदाहरणे । यथाकथञ्चित । गतिनिर्वाह उपमेयाधिक्यस्वीकारः । किन्तु ।-'हनुमदाद्यैर्हनुमत्प्रभृतिभिः । यशसा स्वस्वामिनो यथाऽभिमतार्थानुष्ठानजन्यया प्रशंसया। दतपथो दूतमार्गः । सितीकृत उज्वलीकृतः । मया । पुनः। द्विषां शत्रूणाम् । हसैहस्यैिः । 'नतु थशसे'तिशेषः।सितीकृत इति पूर्वतोऽन्वेति। खनाम यन्नाम मुधाभ्यधामहो महेन्द्रकायें महदेतदुज्झितम् । इति तत्पूर्वार्द्धम् । दमयन्ती प्रति दौत्येन प्रेषितस्य दौत्येऽक्तार्थत्वेन विषण्णस्य नलस्योक्तिरियम् । वंशस्थं वृत्तम्, तलक्षणं चोक्तं प्राक् ॥' इत्यादिषु । का । गतिः 'न काऽपि गति'रिति भावः । इति । सुष्टु । उक्तम् 'विपर्यये वा । इति परिष्कुर्वद्भिरस्माभिरितिशेषः । 'न्यूनताऽथवा' इति । विवृतिकाराः प्राहा-'अत्र प्रभुप्रयोजननिष्पादकत्वेन हनूमदादे.
Loading... Page Navigation 1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910