Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२७६ साहित्यदर्पणः।
[दशमःअत्र 'तव विरहे...'इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाजातिशब्दानां दवानलोप्महदयभेदनसूय॒जातिगुणक्रियाद्रव्यरूपैरन्योऽन्य विरोधो मुखत भाभासते, विरहहेतुकत्वात्समाधानम् । 'अजस्थ..' इत्यादौ अजत्वादिगुणस्य जन्मग्रहणादिक्रियया विरोधो भगवतः प्रभावातिशयान्नु समाधानम्। त्वद्धाजि...इत्यादौ 'हरोऽपि शिरसा गङ्गां न धत्तं'इतिविरोधी, 'त्वद्धाजि...'इत्यादिकविप्रौढोक्त्या तु समाधानम् । स्पष्टमन्यत् । विभावनायां कारणाभावेनोपनिवध्यमानत्वात कार्य्यमेव बाध्यत्वेन प्रतीयते, विशेषोक्तौ च कार्याभावेन कारणमेव; इह त्वन्योऽन्यं द्वयोरपि बाध्यत्वमिति भेदः।
१५३ कार्यकारणयोभिन्नदेशतायामसङ्गतिः ॥ १२२ ॥ यथा-सा बाला, वयमप्रगल्भमनसः सा स्त्री, वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते, सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा, गन्तुं न शक्ता वयं;
दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ २३५ ॥ बोधसौलभ्याय दुर्बोधं लक्ष्यसमन्वयं निर्दिशति-अत्रैतेषूदाहृतेषु मध्ये । 'तव विरहे...'इत्यादौ । पवनादीनां पवनत्वादीनामित्यर्थः । आदिपदेन रुचिध्वनिपत्रत्वानां ग्रहणम् । बहुव्यक्तिवाचकत्वात् । जातिशब्दानां जातिः शब्दो येषां तेषां तथाभूतानाम् । दवानलोष्म-हृदयभेदन-सूर्यैर्दवानलत्वोष्म-हृदयभेदनसूय्यः । जातिगुणक्रियाद्रव्यरूपैः । अन्योऽन्यं परस्परम् । विरोधः । मुखतः प्रथमतः । आभासते प्रतीयते । विरहहेतुकत्वातु मलयमरुदादेविरहिणीनां सन्तापकत्वेन । समाधानं तत्र दवानलत्वाद्यारोपेण परिहारः । एवम्-'अजस्य..' इत्यादौ । अजत्वादिगुणस्य । आदिपदेन निरीहत्वजागरूकत्वयोर्ग्रहणम् । 'नन्वजत्वं जन्माभाव एव कथमस्य गुणत्वमिति चेत् ! जातिक्रियाभिन्नानां विशेषणानामपि गुणत्वस्वीकारात् । इति विवृतिः । जन्मग्रहणादिक्रियया । आदिपदेन शत्रुहनन-वपनयोर्ग्रहणम् । विरोधः । तस्य च-भगवतो भगवत्सम्बधिनः । प्रभावातिशयात् । तु पुनः । समाधान परिहारः । तथा-'विद्वाजि..'इत्यादौ । 'हरो गङ्गाधरत्वेन प्रसिद्धः शङ्करः । अपि । शिरसा। गङ्गाम् । न । धत्ते।' इति । विरोधः । तस्य च-'त्वदाजि..'इत्यादिकविप्रौढोत्या। तु । समाधानम् । अन्यत् उदाहरणान्ते विरोधस्तत्समाधानं चेत्यर्थः । स्पष्टम।
अस्यालङ्कारतो भेदं निदर्शयति-विभावनायाम् (इत्यस्य 'प्रतीयते' इत्यनेनान्वयः) । कारणाभावेन । कार्य्यस्येति शेषः । उपनिबध्यमानत्वात् । कार्यम् । एव । 'नतु कारणम्' इति शेषः । बाध्यत्वेन विरुद्धत्वेन । प्रतीयते । विशेषोक्तौ। च पुनः । कार्याभावेन । 'कारणस्योपनिबध्यमानत्वा'दिति शेषः । कारणम् । एव 'नतु कायँ बाध्यत्वेन प्रतीयत' इति शेषः । इह विरोधाभासापरपर्साये विरोधालङ्कारे। तु । अन्योऽन्यं परस्परम् । द्वयोः कार्यकारणयोः । अपि । बाध्यत्वं विरुद्धत्वम् । इति । भेदः।
असङ्गतिं लक्षयति-१५३ कार्यकारणयोः। भिन्नदेशतायां भिन्नदेशवर्तित्वे । असतिस्तन्नामाऽलकारः । तथोक्तम्-'यद्देशं कारणं तद्देशमेव कार्य्यमुत्पद्यमानं दृष्टं यथा घटादिः; किन्तु-यत्र केनापि हेतुना तयो नादेशसम्भवितयाऽसङ्गतत्वं साऽसङ्गतिर्नामालङ्कारः ।' इति ॥ १२२॥
__ उदाहरति-यथा-'सा । बाला । वयं तत्सम्पर्कमपि अलब्धवन्तः । अप्रगल्भमनसो न प्रगल्भ कार्याकाविधारणक्षमं मनो येषां तथोक्ताः । सा । स्त्री । वयम् । कातराः सभयचेतसः । सा। पीनोन्नतिमत्पयोधरयुगं पीनं पुष्टं चोन्नतिमदिति तथाभूतं पयोधरयुगं कुचद्वन्द्वं तत्तथोक्तम् । धत्ते । वयम् । सखेदाः । सा। गुरुणा बृहता । जघनस्थलेन । आक्रान्ता । वयम् । गन्तुम् । न । शक्ताः क्षमाः । एवम्-'अन्यजनाश्रयैरन्यजनवार्तिभिः । दोषैलित्वादिभिः । स्मो वयम् (इदमव्ययम् ) । अपटवोऽकर्मण्याः । जाताः। इति । अद्भुतं विचित्रत्वम् । सखायं प्रति कस्याश्चिद्दर्शनेन खिन्नस्योक्तिरियम् ।' अमरुशतकस्येदम् । शार्दूलविक्रीडितं वृत्तम् । तलक्षणं चोक्तं प्राक् ॥ २३५॥'
Loading... Page Navigation 1 ... 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910