Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । तत्कान्तिजालैः प्रसृतस्तदनेष्यापाण्डता, कुलताऽक्षिपने ॥२१७ ॥ अत्र रूपकवशाद्विच्छित्तिः। यथा वा--
'यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः।
तच्चापरोपितशरो धावत्यासां स्मरो मन्ये ॥ २१८ ॥' अत्र कविप्रौढोक्तिवशाद्विच्छित्तिः। उत्प्रेक्षायामनिश्चिततया प्रतीतिः, इह तु निश्चिततये. त्यनयोर्भेदः।
१४६ अभेदेनाभिधा हेतुहेतोहे तुमता सह । ___ यथा मम-'तारुण्यस्य...' अत्र वशीकरणहेतुर्नायिका वशीकरणत्वेनोक्ता। विलासहासयोस्वध्यवसायमूलोऽयमलङ्कारः। चन्द्रः । विराजते । इति-जानीमहे निश्चिनुमः। तत् । तथाहि-प्रसृतैः विस्तीर्णैः । तत्कान्तिजालैस्तस्य प्रियवक्रचन्द्रस्य कान्तयस्तासां जालानि पुजास्तैः । अनेषु ।आपाण्डुता समन्ततः स्फुरितत्वम् । तथा-अक्षिपोऽक्षि नेत्रमेव पद्मं कमलं तत्र । कुइमलता मुकुलित्वम् । 'कुमलो मुकुलोऽस्त्रियाम् ।' इत्यमरः । अत्राङ्गानामापाण्डतयाऽक्षिपद्मस्य च कुड्मलतया च साधनेन प्रियवक्रचन्द्रस्य हृद्यन्तर्विराजनमनुमीयते । इन्द्रवज्रोपेन्द्रवज्रयोरुपजाति. श्छन्दः ॥२१७॥
अत्र विच्छित्तिं निर्दिशति-अत्र । रूपकवशात् रूपकालङ्कारसंसर्गबलात् । विच्छित्तिरलङ्कारत्वोपस्का. रकश्चमत्कारः।
उदाहरणान्तरं निर्दिशति-यथा।वा । 'यत्र यस्मिन् (यूनि)। अबलानां कामिनीनाम् । दृष्टिः। पतति । तत्र तस्मिन् (यूनि) निशितास्तीक्ष्णा उन्मादकत्वेनासह्या इति यावत् । शराः। 'कामस्येति शेषः । पतन्ति । तत् । आसामबलानाम् । पुरोऽग्रे। चापरोपितशरश्चापे धनुषि रोपित आरोपितः शरो येन तादृशः । स्मरः कामः । धावति । इति-मन्ये । अत्राबलानां दृष्टिपातविषयस्य (काम) निशितशरपातविषयत्वरूपात् साधनात् स्मरस्य धनुरारोपितशरतया पुरोधावनरूपस्य साध्यस्यानुमानम् । आUछन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २१८॥
अत्र विच्छित्तिं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । अत्रोत्प्रेक्षैव किं नाङ्गीक्रियेत? इत्याशङ्कयाह-उत्प्रेक्षायामित्यादि । स्पष्टम् । इदम्बोध्यम्-अस्य स्वार्थपरार्थत्वाभ्यां भेदद्वयमामनन्ति, तत्र-यत्र मयाऽयमनुमितोऽर्थ इति स्वपरामर्शनिश्चयः तत्स्वार्थम् , यत्र परेणाननुमितस्यार्थस्य प्रत्यायनं तत्परार्थम् । आद्यमुदाहृतम् , द्वितीयं यथा-'तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमार्थिकम् । ततः प्रिये ! सन्निहितेऽत्र वासरे कथं नु तत् सञ्चरणं भविष्यति।' अत्र दिवासश्चरणस्य साध्यस्य विरुद्धं निशाचरत्वं परप्रत्यायकंसाधनम् । अस्यालङ्कारान्तरविच्छित्तिमन्तराऽपि सम्भवति । यथा-'विकसन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।।
हेतुं लक्षयति-१४६ हेतुमता कार्येण । सह । हेतोः कारणस्य । अभेदेन । अभिधा कथनम् । हेतुः कारणं तमामाऽलङ्कार इत्यर्थः।
___ उदाहरति-यथा । मम-'तारुण्यस्येत्यादि । व्याख्यातपूर्वमिदं पद्यम् । लक्षणसमन्वयं दर्शयति-अत्रास्मिन्नुदाहृते पथे । वशीकरणहेतुः 'युवजनस्य'ति शेषः । नायिका। वशीकरणत्वेन वशीकरणरूपकार्यत्वेन । उक्ता। ननु लक्षणया वशीकरणकारणप्रतीतिरेव, न त्वभेदप्रतीतिरित्यत आह-विलासहासयोः। 'तारुण्यस्य विलासः समधिकलावणसम्पदो हास' इत्युक्तदिशा तारुण्यसम्बन्धिविलासस्य समधिकलावण्यसम्पत्सम्बन्धिनो हासस्य चेत्यर्थः । तु । अध्यबसायमूलोऽध्यवसाय आहार्याभेदप्रतीतिर्मूलमस्येति तथोक्तः । अयं हेत्वाख्यः । अलङ्कारः । निष्कर्षितं च विवृतिकारैः-'तथा च नायिकाया विलासहासयोः कार्यकारणभावरूपसम्बन्धाभावेन कारणलक्षणाया असम्भवादाहाऱ्यांभेदप्रतीतिरवश्यमशीकरणीया तत्साहचर्यात प्रकृतेऽध्याहार्यप्रतीतिरेव, नतु
१ प्रकरणादिदं लभ्यते।
Loading... Page Navigation 1 ... 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910