Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
यथा
परिच्छेदः].
रुचिराख्यया व्याख्यया समेतः । इत्यादावेकाधिकरण्येऽप्येष दृश्यते । न चात्र दीपकम् । एते हि गुणक्रियायोगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः। दीपकस्य चातिशयोक्तिमूलत्वाभावः।
१७४ समाधिः सुकरे कार्ये दैवावस्त्वन्तरागमात् । 'मानमस्या निराकर्नु पादयो, पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् ॥ २७८॥' १७५ प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि ॥ १३९ ॥
तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः । तस्यैव रिपोरेव । यथामम--
'मध्येन तनुमध्या मे मध्यं जितवतीत्ययम्। इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभी हरिः२७९' नरेन्द्र ! देवान् कुरुते हताहितान् भवान खलास्तान्नयति खरजसा ॥ इति शेषः । अत्रैक एवास्यादीनो धूननादिकर्ता। वंशस्थं छन्दः, तल्लक्षणं चोकं प्राक् ॥' -
एवमयं सामानाधिकरण्येऽपि सम्भवतीति निर्दिशनलङ्कारान्तरसंशयमपाकरोति-इत्यादौ । एकाधिकरण्ये । अपि । एष समुच्चयः । दृश्यते । अत्र।चोदीपकम् । न 'शङ्कय मिति शेषः । हि यतः । एते उदाहृतस्वरूपाः । समुच्चयप्रकाराः समुच्चयभेदाः। नियमेन । गुणक्रियायोगपद्ये गुणक्रियाश्च गुणक्रियाश्चेति गुणक्रियास्तासां योगपर्व तस्मिन्सतीति भावः । कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः कार्यकारणयोः कालनियमः पौर्वापथ्यं तस्य विपर्ययो योगपद्यम् ( आरोपितमेककालभवत्वं ) एव रूपं यस्याः साऽसावतिशयोक्तिरिति, सा मुलं यस्यास्तथोक्ता । दीपकस्य । च। अतिशयोक्तिमूलत्वाभावोऽतिशयोक्तिर्मूलं यस्य तस्य भावस्तत्वं तस्याभावः।
समाधि लक्षयति-१७४ दैवादकस्मात् । वस्त्वन्तरागमादन्यद्वस्तुकारणरूपः पदार्थ इति वस्त्वन्तरं तस्यागम उपस्थितिस्तस्मात् । कार्ये । सुकरे सुसाध्ये सतीत्यर्थः । समाधिः समाधीयते सुकरत्वेनाधीयते क्रियते इति तथोकः तन्नामाऽलङ्कार इत्यर्थः । एककारणजन्यस्य कार्यस्याकस्मिकोपस्थितिकेनान्येन कारणेन समवधानाहितं सौकयं समा. धिर्नामालङ्कार इति भावः । 'उपसर्गे घो: किः । ३।३। ९२ इति किः।
उदाहरति-यथा-अस्या मानिन्याः प्रियाया इत्यर्थः । मानं क्रोधम् । निराकर्तुम् । पादयोः। पति. प्यतः। मे मम । उपकाराय । दिष्टया भद्रम् । इदम् । घनगर्जितं मेघगर्जनम् । उदीर्णमुद्भूतम् । मानभङ्गे घनगर्जितस्य कामोद्दीपकत्वेन सहायकत्वमित्यस्य पादपतनेन तन्निराकरणावसरे उपस्थित्या मानभङ्गसाध्यत्वं समाहितम् । सखायं प्रति कस्याप्युक्तिरियम् ॥ २७८॥'
प्रत्यनीकं लक्षयति-१७५ यदि रिपोः शत्रोः । प्रतीकारेऽपाकरणे मर्दन इति यावत् । अशक्तेनासमथेन केनापि जनेनेत्यर्थः । तस्य रिपोः । एवं । उत्कर्षबाधक उत्कर्षकः । तदीयस्य रिपुसम्बन्धिनः । तिरस्कारस्तिरस्करणम् । प्रत्यनीकं तदाख्योऽलङ्कार इत्यर्थः । तथाऽऽहुः 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यस्तदीयस्तिरस्कारः प्रत्यनीकं तदुच्यते॥' इति ॥ १३९ ॥
तदेव विवृणोति-तस्यैवेत्यादिना । स्पष्टम् । उदाहरति-यथा । मम-'तनुमध्या तनु कृशं मध्यमुदरं यस्यास्तथोक्ता । मे मम ( सिंहस्य ) । मध्यमुदरम् ( कर्म )। मध्येन ( कृशेन मध्येन ) । जितवती (सिंहोदरापेक्षया कान्ताया उदरकाश्यमधिकं सम्भाव्येदमुद्भाव्यते)। इतीत्यस्मात् कारणादित्यर्थः । अयम् । हरिः सिंहः । अस्याः कुशोदUः । कुचकुम्भनिभौ कुचावेव कुम्भौ तयोर्निभौ सदृशाविति तौ तथोक्तौ। इभकुम्भौ इभस्य हस्तिनः कुम्भौ गण्डौ तौ। भिनत्ति विदारयति । अत्र मध्यजयित्वेन प्रमदारूपस्य शत्रोः प्रतिकाराक्षमण सिंहेन प्रमदारूपस्य शत्रोरेवौपम्येनोत्कर्षप्रत्यायकः कुचसदृशकुम्भतया शत्रसम्बन्धित्वेन सम्भावितस्य हस्तिनः कुम्भभेदनेन तिरस्कारो विहितः । यथा वा-'रेरे मनो मम मनोभवशातनस्य पादाम्बुजद्वयमनारतमानमन्तम् । किम्मां निपातयसि
Loading... Page Navigation 1 ... 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910