Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
२६०
साहित्यदर्पणः ।
[ दशम:
'धन्याः खलु वने वाताः कलारस्पर्शशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारितः ॥ २००॥' अत्र 'वाता धन्याः, अहमधन्य' इति वैधम्र्येण प्रस्तुतः प्रतीयते । वाच्यस्य सम्भवासम्भवो - भयरूपतया त्रिप्रकारेयम् । तत्र सम्भवे उक्तान्युदाहरणान्येव असम्भवे यथा'कोकिलोsहं भवान् काकः समानः कालिमाssवयोः । अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः ॥ २०१ ॥ '
ra araकोकिलयोर्वाकोवाक्यं प्रस्तुताध्यारोपणं विनाऽसम्भवि । उभयरूपत्वे यथा'अन्तरिछद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमळनालस्य मा भूवन् भङ्गुरा गुणाः॥ २०२॥' अत्र प्रस्तुतस्य कस्यचिदध्यारोपणं विना कमळनालान्तरिछद्राणां गुणभङ्गुरीकरणे हेतुत्वम
'ये | अनिवारिता अप्रतिषेधिताः सन्तः । इन्दीवरश्याममिन्दीवरं नीलकमलं तद्वत् श्यामस्तम् । रामम् । स्पृशन्ति उपलक्षणेन सेवन्ते । ते कल। रस्पर्शशीतलाः कहाराणां सौगन्धिकानां जलरुहविशेषाणामुपचारात्तत्प्रधानानां जलाशयानां स्पर्शः संयोगस्तेन शीतला इति तथोक्ताः । 'सौगन्धिकं तु कहार' मित्यमरः । वने । वाताः । खलु । धन्याः । दशरथस्योक्तिरियमिति विवृतिकाराः ॥ २०० ॥'
उदाहृतमर्थं निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।
अस्या भेदान्तरं व्यवस्थापयति वाच्यस्येत्यादिना ।
वाच्यस्य वाक्यार्थस्य । सम्भवासम्भवोभयरूपतया सम्भवोऽसम्भव उभयं चेति तानि रूपाणि यस्या - तस्याभावस्तत्ता तया । त्रिप्रकारा । इयम् । तथा च सम्भवद्वाच्याऽसम्भवद्वाच्या सम्भवदसम्भवद्वाच्या चेति त्रिभेदेयमिति निष्कृष्टोऽर्थः । तत्र त्रिषु वाच्यस्य सम्भवादिषु मध्ये । सम्भवे । उक्तानि । उदाहरणानि । एव | असम्भवे 'पुनर्वाच्यस्ये 'ति शेषः । यथा - 'कोकिल इत्यादि ।
'अहम् । कोकिलस्तद्वत् स्वगुणरमणीय इति यावत् । भवान् । काकस्तद्वत् स्वदोषप्रथितः । एवं सत्यपि - भावयोः कोकिलायितकाकायितयोः । कालिमा कृष्णवर्णत्वम्, लक्षणया ( मनुष्यत्वादिना ) समानधर्मत्वमित्यर्थः । समानः । काकलीकोविदाः काकल्या मधुरगिर उपचाराद्भेदकधर्मविशेषस्य कोविदाश्चतुराः । पुनः । अन्तरं भेदम् । कथयिष्यन्ति । कस्यचित् खस्मै स्पर्धमानं प्रत्युक्तिरियम् ॥ २०१ ॥
उदाहरणेऽसम्भवितां निर्दिशति - अत्रेत्यादिना ।
अत्र | काककोकिलयोः । 'अल्पाच्तरम् ।' २|२| ३४ इति काकशब्दस्य पूर्वनिपातः । वाकोवाक्यमुक्तिप्रत्युक्ती । वाक्यं च प्रतिवाक्यं चेत्यनयोः समाहार इति तथोक्तम् । पृषोदरादित्वात् साधु | प्रस्तुताध्यारोपणं प्रस्तुतयोर्धत बोद्धव्ययोरध्यारोपणमभेदाध्यवसानं तत् । विना । असम्भवि, मनुष्ययोर्वं कृबोद्धव्यत्वे काकको किलयोर्वकृबोद्धव्यत्वाभावाच्चमत्काराभावाच्चे 'ति शेषः ।
उभयरूपत्व उदाहर्तुमाह-उभयेत्यादि । स्पष्टम् । 'अन्तरित्यादि ।
कमलनालस्य कमलदण्डस्य । अन्तर्मध्यभागे । भूयांसि सुबहूनि । छिद्राणि रन्ध्राणि । 'छिद्रं विवररन्ध्रवत् । गते दोषे' इति हेमः । बहिरुपरि । बहवः । कण्टकास्तीक्ष्णाग्रा अङ्गविशेषाः । ' कण्टकः क्षुद्रशत्रौ च द्रुमाझे रोम्ण मस्करे ।' इति गोपालः । अतः - कथम् । गुणास्तन्तवः । 'गुणो मौर्व्यामप्रधाने रूपादौ सूत्र इन्द्रिये । त्यागशौर्थ्यादिसत्त्वादिसन्ध्यावृत्तिषु रज्जुषु ॥ शुक्लादावपि बुद्धयां च ।' इति मेदिनी । भङ्कुरा भङ्गशीलाः । मा । भूवन् भवेयुः । कस्यचिद्विपन्नताहेतुं सूचयत उक्तिरियम् ॥ २०२ ॥'
उदाहृतमर्थ समर्थयते-अत्रेत्यादिना ।
अत्रोदाहृते पद्ये । प्रस्तुतस्य दुर्दैवहतकस्य । कस्यचित् । अध्यारोपणमभेदाध्यवसानम् । विना । कमलनालान्तरिछद्राणां कमलदण्डवर्त्तिनां छिद्राणाम् । गुणभङ्गुरीकरणे । हेतुत्वं त्वम् ।
Loading... Page Navigation 1 ... 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910