Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । 'नेरिवोत्पलैः पर्मुखैरिव सरः श्रियः। पदेपदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥ १९० ॥'
इत्यादौ नास्त्येवान्यगतेः सम्भवः । किश्च उपमायां व्यवहारप्रतीतेरभावात् कथं तदुपजीविकायाः समासोक्तेः प्रवेशः ? यदाहुः--
'व्यवहारोऽथवा तत्त्वमौपम्ये यत्प्रतीयते । तन्नौपम्य समासोक्तिरेकदेशोपमा स्फुटा॥' इति ।
एवं च-उपमारूपकयोरेकदेशविवर्तिताऽङ्गीकारे तन्मूलसङ्करेऽपि समासोक्तरप्रवेशो न्यायसिद्ध एव, तेनौपम्यगर्भविशेषणोत्थापितत्वं नास्या विषय इति विशेषणसाम्ये श्लिष्टविशेषणोत्था- . पिता साधारणविशेषणोत्थापिता चेति द्विधा । कार्यलिङ्गयोस्तुल्यत्वे च द्विविधेति चतुष्प्रकारा समासोक्तिः, सर्वत्रैवात्र व्यवहारसमारोपः कारणम्। सच क्वचित् लौकिके वस्तुनि लौकिकघस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीय समाधानं तस्याः कल्पनं प्रणयनं दुराग्रहेण समर्थनं तस्मात् । एकदेशविवर्तिन्युपमाऽङ्गीकारस्य । एव । ज्यायस्त्वान्महनीयत्वात् । ननु धर्मिकल्पनातो धर्मकल्पनायां लाघव'मिति मयेनैकदेशविवर्तिन्युपमाकल्पनाऽपेक्षयोपमेयस्योपमानत्वकल्पनं वरमित्याशङ्कयाह-अस्तु । वा । अत्र 'ऐन्द्रं धनुरित्यादौ । यथा । कथञ्चित् । समासोक्तिः । किन्तु । 'नेरिवोत्पलैः...॥ १९०॥
अन्यगतेरेकदेशविवर्त्तिन्युपमाऽङ्गीकारभिन्नाश्रयस्य । सम्भवः। एव । न । अस्ति । 'किन्तु- . 'नेत्रै...।''...सम्भवः' इत्यस्य स्थाने नेत्ररिवोत्पलै' रित्यादौ चान्यगत्यसम्भवात् इति विवृतिकारसम्मतः पाठः,अत एव 'अन्यगत्यसम्भवात्समासोक्तिप्रकारासम्भवात् एकदेशविवर्तिन्युपमैवाङ्गीकर्तुमुचिता' इति पूर्वेणान्वयः । ननु प्रागुक्तयुक्त्या उत्पलादावुपमानत्वं सञ्चारणीयमिति चेत्, न; 'आईनखक्षताभ'मित्यत्राा उपमाया अर्थवशेनैव कल्पनाया योग्यत्वात प्रकृते तु श्रौत्यास्तदसम्भवादिति भावः ।' इति विवृतिकाराः । ननु अत्रापीवशब्दव्यत्ययेन व्यवहारारोप: सेत्स्यतीत्यत आहकिश्चान्योऽपि तत्र समासोक्तरनङ्गीकारे हेतुरिति भावः । उपमायाम् । व्यवहारप्रतीते। अभावात् असम्भवात् । 'विशेषणानां सादृश्योपलम्भमहिनाविशेष्यस्यापि अध्याहारेण प्रथमत एव सादृश्यप्रतीतिरनुभवसिद्धा, तयैव श्रोतुराकाङ्क्षाविरहाद् व्यवहारव्यञ्जनं न भवतीति भावः ।' इति विवृतं तर्कवागीशैः कथम् । तदुपजीविकायाः सा व्यवहारप्रती. तिरेवोपजीवितोपस्कारिका यस्यास्तस्यास्तथोक्तायाः। समासोक्तेः । प्रवेशोऽन्तर्भावः । ननु समासोक्तो प्राधान्येन व्यवहारप्रतीत्यङ्गीकारे किं मानमित्याशङ्कय प्राचां संवादं निर्दिशति-यत् । आहुः।
'यत् यस्मिन् । औपम्ये सादृश्ये सति । व्यवहारोऽप्रस्तुतसाधर्म्यम् । अथवा । तत्त्वम् अप्रस्तुतत्वम् । 'तत्त्वप्रतीतौ समासोक्तिमन्ये स्वीकुर्वन्ति तन्मतानुसारेणैवा 'थवा तत्त्व' मित्युक्तम् ।' इति विवृतिकाराः । प्रतीयते व्यज्यते । तत् । औपम्यम् । समासोक्तिः। न । किन्तु-एकदेशोपमा एकदेशविवर्तिन्युपमा । • स्फुटाऽनुभवसिद्धा। औपम्योत्थापितमप्रस्तुतसाधर्म्यमप्रस्तुतत्वं वा । समासोक्तरविषयः, विषयः पुनरेकदेशोपमाया इति फलितोऽर्थः ॥' इति । ___उक्तमर्थं प्रकृते सङ्गमयति-एवम् । च । उपमारूपकयोः । एकदेशविवर्तिताऽङ्गीकारे । तन्मूलसधेरे एकदेशविवर्तितामूलकोपमारूपकसङ्करे । अपि चेत्यर्थः । समासोक्तेः । अप्रवेशोऽति न्यायसिद्धः । एव । तेन । औपम्यगर्भविशेषणोत्थापितत्वं विशेषणसाम्यस्यौपम्यगर्भत्वमिति भावः । अस्याः समासोक्तेः । विषयः । न । इति । विशेषणसाम्ये । श्लिष्टविशेषणोस्थापिता । साधारणविशेषणोत्थापिता । च 'समासोक्ति' रिति शेषः । इति । द्विधा, 'ननु त्रिधा' इति शेषः । कार्यलियोः । तुल्यत्वे सादृश्ये । च । 'सम्भवतीति शेषः । द्विविधा । इति । चतुष्प्रकारा । समासोक्तिः। सर्वत्र सर्वप्रभेदासु । एव । अत्रासु समासोक्तिध्विति भावः । व्यवहारसमारोपः । 'अप्रस्तुतस्य'ति शेषः। कारणम् । सोऽप्रस्तुतव्यवहारसमारोपः । च । क्वचित् । लौकिके । वस्तुनि । लौकिकवस्तुव्यवहारसमारोपस्तद्रूप इति भावः । शास्त्रीये । वस्तुनि । शास्त्रीयवस्तुव्यवहारसमारोपः। लौकिके । वा 'वस्तुनी'ति शेषः । शास्त्रीयवस्तुष्यवहार.
Loading... Page Navigation 1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910