Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 12
________________ ११ १२ १३.१५ इन्द्रिय तदर्थ मनसां स्वरूपविचारः । . १६-१७ क्रमतः मनसो नेत्रस्य च प्राप्यकारित्वव्युदासः । अन्येन्द्रियाणां च नेत्राप्राप्यकारित्वाधिकार पर्यवसा ने प्राप्यकारित्वप्रकटनम् । १८...२१ ( २ ) मनःपर्यायावधि प्रदर्शनम् सांव्यवहारिकप्रत्यक्षस्य लक्षणभेदनिवेदनम् । अत्रैव च ज्ञानस्य कारणग्राहकत्वनिरासः । १...२ ३...५ ६ तृतीयपरिच्छेदे-परोक्षप्रमाणलक्षणम्, तद्भेदकीर्त्तनं च । क्रमतः स्मृतेः प्रत्यभिज्ञायास्तर्कस्य च लक्षणविचारः, अन्यदीयविप्रतिपत्तिनिराकारपूर्वकं चैषां प्रामाण्यपरीक्षणम् | अनुमानप्रमाणनिरूपणप्रारम्भः । ७ स्वार्थानुमनिस्वरूपप्रकटनम् । व्याप्तिज्ञापनम् । ८. ९-११ क्रमतः व्याप्तिभेदोल्लेखः, तत्स्थलोपदर्शनं च । १२ साधनलक्षणविचारः । १३-१४ क्रमतः साधन भेदप्रभेदपरिचायनम् । १५.१८ प्रभेदनामपि भेदाः सोदाहरणं स्पष्टीकृताः । साध्य स्वरूपभणनम् । साध्यपदार्थस्य चिन्ता । १९ २० २१-२२ धर्मिणः मसिद्धिसम्बन्धी विचारः । २३ परार्थानुमानस्वरूपकथनम् । २४ वचनरूपस्यापि हेतोरुपचारेण परार्थानुमानत्व प्रदर्शनम् । क्रमतः अवग्रहः, इहा, अवायः, धारणा च निरूपिताः ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 236