Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
न्यायालङ्कारस्थविषयानुक्रमः ॥
.... प्रथमपरिच्छेदे-- सूत्रम्,
विषयः। - १ अनुबन्धचतुष्टयमुद्देशादिपदर्शनं च । । __२ प्रमाणतत्त्वनिवेदनम् । ३.५ संशयादिकीर्तनम् । ६ सनिकषस्य प्रमाणत्ववयुदासः, अन्याभिमतमपाण
लक्षणपरीक्षणं च । ७ प्रामाण्याप्रामाण्ययोरुत्पायादिविचारः । -- ८ प्रमाणविषयोपदेशः। ९.११ प्रमाणस्य फलसम्बन्धी विचारः। १२ प्रमाणफलयोंर्भेदाभेदावेदनम् ।
द्वितीयपरिच्छेदे१ अन्याभिमतप्रमाणान्तराणामन्तर्भाव-तिरस्कारपद- .
र्शनपूर्वकं ' प्रत्यक्ष परोक्षं च ' इति प्रमाणद्वैविध्य
प्रदर्शनम् । २.३ क्रमतः प्रत्यक्षतरप्रमाणसिद्धिः, अभावप्रामाण्य
प्रतिक्षेपश्च।
प्रत्यक्षप्रमाणलक्षणम् । ५.६ पारमार्थिकप्रत्यक्षस्य लक्षणभेदोत्कीर्तनम् । ७.८
केवलज्ञानस्य लक्षणं परीक्षा च, परीक्षामध्ये च
जगत्कर्तृत्वपराकारः। ९ भवस्थकेवलिनः कवलाहारविरोधनिर्दलनम् । १० स्त्रीमोक्षसिद्धिः।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 236