SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ११ १२ १३.१५ इन्द्रिय तदर्थ मनसां स्वरूपविचारः । . १६-१७ क्रमतः मनसो नेत्रस्य च प्राप्यकारित्वव्युदासः । अन्येन्द्रियाणां च नेत्राप्राप्यकारित्वाधिकार पर्यवसा ने प्राप्यकारित्वप्रकटनम् । १८...२१ ( २ ) मनःपर्यायावधि प्रदर्शनम् सांव्यवहारिकप्रत्यक्षस्य लक्षणभेदनिवेदनम् । अत्रैव च ज्ञानस्य कारणग्राहकत्वनिरासः । १...२ ३...५ ६ तृतीयपरिच्छेदे-परोक्षप्रमाणलक्षणम्, तद्भेदकीर्त्तनं च । क्रमतः स्मृतेः प्रत्यभिज्ञायास्तर्कस्य च लक्षणविचारः, अन्यदीयविप्रतिपत्तिनिराकारपूर्वकं चैषां प्रामाण्यपरीक्षणम् | अनुमानप्रमाणनिरूपणप्रारम्भः । ७ स्वार्थानुमनिस्वरूपप्रकटनम् । व्याप्तिज्ञापनम् । ८. ९-११ क्रमतः व्याप्तिभेदोल्लेखः, तत्स्थलोपदर्शनं च । १२ साधनलक्षणविचारः । १३-१४ क्रमतः साधन भेदप्रभेदपरिचायनम् । १५.१८ प्रभेदनामपि भेदाः सोदाहरणं स्पष्टीकृताः । साध्य स्वरूपभणनम् । साध्यपदार्थस्य चिन्ता । १९ २० २१-२२ धर्मिणः मसिद्धिसम्बन्धी विचारः । २३ परार्थानुमानस्वरूपकथनम् । २४ वचनरूपस्यापि हेतोरुपचारेण परार्थानुमानत्व प्रदर्शनम् । क्रमतः अवग्रहः, इहा, अवायः, धारणा च निरूपिताः ।
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy