Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai
View full book text
________________
४७...४९ दृष्टान्ताभासानां सोदाहरणं निवेदनम् । ५०...५२ प्रस्फुटं वादतवप्रकाशः।
चतुर्थपरिच्छेदै१ आगमप्रमाणप्रारम्भः । आगमाभासस्य च पद्यैः
रावेदनम् । - २ उपचारात् शब्दस्याऽप्यागमप्रमाणत्वकथनम् शन्द
स्य प्रामाण्यप्रतिपादना च । ३ शब्दस्यार्थप्रकाशने योग्यत्वस्य संकेतापेक्षित्वस्य मच प्रदर्शनम् । अत्र मीमांसकबौद्धशान्दिकानां
तत्तद्विषयकविप्रतिपत्तिविध्वंसः। ४ शब्दस्य पौरालिकत्वदर्शनेन योगमतापभ्राजनम् । ५.६ नयतत्त्वविवेचनम् । ७...१० सप्तभंगीविवेचनम् ।
पश्चमपरिच्छेदे१ जीवपदार्थवादः । २ कर्मपोद्गलिकत्वसिद्धिः जीवकर्मणोरनादिसम्बन्ध
सिदिः, एवमपि मोक्षव्यवस्थासिद्धिः कर्मण एव
च सिद्धिः, कर्मवतां च जीवानां संसारित्वकथनम् । ३ संसारिजीवभेदोपदर्शनम्, पृथिव्यादीनां सचेत.
नत्वसाधनं च । ४.५ म्रक्तिवादः । ६ अजीवविचारः, धर्मास्तिकायादीनां स्वरूपप्रकटनम् । ७ द्रव्यषटूपरिचायनपूर्वकं सत्तादिधर्मधर्मिणोः कथ.
श्चिदभेदप्रतिपादनम् । ८. सर्वेषां पुण्यपापादि-गुणकर्मसामान्यादिभावानां
जीवाजीवयोरन्तर्भावप्रदर्शनपूर्वकं ग्रन्थसमापनम् ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 236