________________
, प्रज्ञापना जहा ओहियाणं' शेषम्-आहारशरीरोच्छवास क्रियादिकं तथैव-पूर्वोत्तरीत्येव वक्तव्यं यथा औधिकानां-समुच्चयनैरयिकाणां प्रतिपादितम् 'असुरकुमारा जाय वाणमंतरा' असुरकुमारा यावद-नागकुमाराः, सुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः, द्वीपकु कुमाराः, दिक्कुमाराः, पवनकुमाराः, स्तनितकुमाराः, पृथिवीकायिकायेकेन्द्रियाः विकले. न्द्रियाः पञ्चेन्द्रियतिर्यग्योनिकाः मनुष्याः वानपतराश्च-'एए जहा ओहिया' एते-पूर्वोक्ता असुरकुमारादि वानव्यन्तरान्ता देवा यथा औधिकाः-समुचयाः प्रतिपादिता स्तथा प्रतिपादनीयाः, किन्तु 'णवर मणुस्साणं किरियाहिं विसेसो' नवरम्-औधिकापेक्षया मनुष्याणां क्रियाभिर्विशेषोऽवसेयः, तमेव विशेपं दर्शयितुमाह-'जाव तत्थ णं जे ते सम्मदिट्टी ते तिविहा पणत्ता' यावत्-सम्यग्दृष्टयः, मिथ्यादृष्टयः, सम्यमिथशादृष्टयश्च कृष्णलेश्या मनुष्या भवन्ति, तत्र लु-सम्यग्दृष्टि मिथ्यादृष्टि मिश्रदृष्टि मनुष्येषु मध्ये ये ते सम्यग्दृष्टयो मनुष्यास्ते त्रिविधाः प्रज्ञशाः, 'तं जहा-संजया असंजया संजयासंजया य तद्यथाहोते हैं। शेष आहार, शरीर, उच्छवास, क्रिया आदि पूर्वोक्त समुच्चय नारकों को जैसा कहा है, उस्ली प्रकार समझलेना चाहिए। ____ असुरकुमार, नागकुमार, सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उद्धिकुमार, दीपकुमार, दिक्कुमार, पवनकुमार, स्तनितरार, पृथ्वीकायिक आदि एकेन्द्रिय, विकलेन्द्रिय, पंचेन्द्रिय, तिथंच, मनुष्य और वानव्यन्तर का प्रतिप्रादल उसी प्रकार करना चाहिए जैसे सच्चप असुरकुमार आदि का किया गया है। हां, मनुष्यों में सच्च्य से क्रियाओं में कुछ विशेषता है । वह विशेषता इस प्रशार है
कृष्णलेश्या वाले मनुष्य तीन प्रकार के होते हैं-सभ्यग्दृष्टि, सियादृष्टि और सम्पमिथ्यादृष्टि । इनमें से जो मनुष्य लम्यग्दृष्टि होते हैं, वे तीन प्रकारके हैं-संयमी, असंयमी, और संघमासंयमी । जैले समुच्चय भनुज्यो का લેશ્યાવાળા હોય છે, તેવા નારક અ૫ વેદનાવાળા હોય છે, શેષ આહાર, શરીર, ઉચ્છવાસ કિયા આદિ પૂર્વોક્ત સમુચ્ચય નારકેના જેવા કહેલ છે, તેજ પ્રકારના સમજી લેવા જોઈએ.
અસુરકુમાર, નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિકુમાર, ઉદધિકુમાર, દ્વીપ કુમાર, દિકુમાર, પવનકુમાર, અનિતકુમાર, પૃથ્વીકાયિક આદિ એકેન્દ્રિય, વિકસેન્દ્રિય, પંચેન્દ્રિય તિર્યંચ, મનુષ્ય અને વનવ્યન્તરનું પ્રતિપાદન એજ પ્રકારે કરવું જોઈએ જેવું સમુચ્ચય અસુરકુમાર આદિનું કરેલું છે. હા, મનુષ્યમાં સમુચ્યથી ક્રિયાઓમાં કાઈક વિશેષતા છે. તે વિશેષતા આમ છે
કૃષ્ણલેશ્યાવાળા મનુષ્ય ત્રણ પ્રકારના હોય છે–સમ્યગ્દષ્ટિ, મિથ્યાષ્ટિ. અને સમ્યમિથ્યાદ્રષ્ટિ અર્થાત મિશ્રષ્ટિ તેમનામાથી જે મનુષ્ય સાયગ્દષ્ટિ હોય છે, તેમાં ત્રણ