________________
२५६
प्रथापनास नोक्ताथों युक्त्योपपन्ना, तत्र हेतुमाह-'जाव एत्तो अमणामयरियाचेव काउलेस्सा अस्साएणं पण्णत्ता' इतः-अएक्याम्रादितः-अप क्याम्राद्यपेक्षयेत्यर्थः अनिष्टतरिकाचैव-अतिशयेन अनिष्टा अनिष्टतरा सैव अनिष्टतरिका-अतीवानभीष्टा, अकान्ततरिकाचैव-अतिशयेन अशान्ता अकान्ततरा सैव अकान्ततरिका-अत्यन्ताऽकमनीया, अप्रियतरिकाचैव-अतिशयेन अप्रिया अप्रियतरा सैव अप्रियतरिका अत्यन्ताप्रिया, अमनोज्ञतरिकाचव-अतिशयेन अमनोज्ञा अमनोज्ञवरा सैव अमनोज्ञतरिका अत्यन्तामनोज्ञा, अमनआमतरिकाचैव-अतिशयेन न मनसा आप्यते या सा अमनआमा अतिशयेन अमनआमा अमनामतरा सैव अमनामतरिका मनसोऽत्यन्तावान्छनीयेत्यर्थः कापोतलेश्या आस्वादेन-रसास्वादेन प्रज्ञप्ता, ____ गौतमः पृच्छति-'तेउछेस्साणं पुच्छा' हे भदन्त ! तेजोलेश्या खलु कीदृशी आस्वादेन प्रज्ञप्ता ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'से जहानामए अवाण वा जाव पक्काणं परियावानाणं वण्णेणं उववेयाणं पसत्थेणं जाव फासेणं जाव एत्तो मणामयरियाचेव तेउलेस्सा आसाएणं पण्णत्ता' तत्-अथ यथानाम इति दृष्टान्ते आम्राणां वा यावत्-आम्राटकानां वा मातुलिङ्गानां वा विल्वानां वा कपित्थानां वा पनसानां वा दाडिमानां वा पारापतानां वा अक्षोटकानां वा बदराणां वा तिन्दुकानां वा पक्वानां यत् किञ्चित्पश्वस्यापि पकूवत्वेन व्यवहारदर्शनात् तव्यावृत्त्यर्थमाह-पर्यायापनाना-सम्पन्नपाकपर्यायप्राप्तानां तदेव वर्णा दभिः प्ररूपयति-दणेन प्रान-अत्यन्तप्रशस्तेन उपेतानां-युक्तानां यावत्-प्रशस्तेन गन्धे न-सुरभिणा उपेतानां प्रशस्नेन स्पर्शन उपेतानां यादृग् आस्वादो भवति तादृशेन न्त अकान्त, अत्यन्त अप्रिय, अत्यन्त अमनोज्ञ और अत्यन्त अमन आमतरिक रस वाली होती है।
गौतमस्वामी-हे भगवन् ! तेजोलेश्या आस्वाद से किस प्रकार की है ?
भगवान्-हे गौतम ! जैसे पके हुए एवं परिपूर्ण पक्व अवस्था को प्राप्त आम्र आम्राटक, विजौरा, बिल्व, कपित्थ, पनस, दाडिम, पारावत, अक्षोटक फल विशेष निन्दुक हों, जो प्रशस्त वर्ण से, प्रशस्त गंध से और प्रशस्त स्पर्श से युक्त हों, उनका जैसा आस्वाद होता है, वैसा ही तेजोलेश्या का है।
गौतमस्वामी-हे भगवन् ! क्या तेजोलेश्या ऐसी होती है ? અપ્રિય, અત્યન્ત અમને જ્ઞ અને અત્યન્તઅમન આમતરિક રસવાળી હોય છે.
શ્રી ગૌતમસ્વામી-ભગવદ્ ! તેજલેશ્યા આસ્વાદથી કેવા પ્રકારની છે ?
શ્રી ભગવાન - ગૌતમ ! જેમ પાકેલા તેમજ પરિપૂર્ણ પાકેલી અવસ્થાની કેરી, मामाटमले३ मा, पित्थ, हाउभ, ५२रावत, माट४, विशेष, मार, तिन्हु४, माह જે પ્રશસ્તવર્ણથી, પ્રશસ્તગંધથી, અને પ્રશસ્ત સ્પર્શથી યુક્ત હોય, તેમને જેવા આસ્વાદ હોય છે તે જ તે જેતેશ્યાને આસ્વાદ છે.
શ્રી ગૌતમસ્વામી–હે ભગવદ્ શું તેજલેશ્યા એવી હોય છે?