________________
प्रमेयबोधिनी टीका पद १८ ४० ४ सूक्ष्मकायिका दिनिरुपणम्
३८३ अवतिष्ठन्ते, गौतमः पृच्छति-निगोयपज्जत्तए वायरनिर्ग.यपज्जत्तए पुरछा' निगोदपर्याप्तको वादरनिगोहपर्याप्तकः कालापेक्षया निरन्तरं कियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा, भगरानाह-'गोयमा !' हे गौतम ! 'दोण्ड वि जहण्योणं अंतोश हुक्त, उको सेणं अंतोमुहुर्च' द्वयोरपि-निगोदपर्याप्त-चादरनिगोदपर्याप्तयोः जयन्येनान्तर्मुहूर्तम् उत्कृष्टेन चान्तमहमवस्थानमय से यन, गौतमः पृच्छवि-'वायररासकाइयपजत्तए णं भंते ! बायरतसकाइयपज्जत्तएधि काली केवञ्चिरं होइ ?' हे भइन। ! बादरत्रसकायिकपर्याप्ततकः खलु-बादरउसका यि रूपाप्त तत्वविशिष्टः सन् बालमः शियचि-कियत्कालपर्यन्तं भवति-अवतिष्ठते ? भगवाना ह-'गोयमा !' हे गौतम ! 'जागेणं अंनो मुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेग' जघन्येन अन्तर्मुहर्तम् उ कृपटेन सागर पमश पृथक्त्वं सातिरेकम्, वादरत्रसका. यिकपर्याप्तः स्वपर्यायेणावतिष्ठते 'दा' चतुर्थं द्वारं समाप्तम् ।। सू० ४ ॥ ___ मूलम्-सजोगी णं भंते । सजोगिति कालमो केवञ्चिरं होइ ? गोयमा ! सजोगी दुविहे पण्णते, तं जहा-अगादीए वा अपज्जवसिए, अणादीए वा सपज्जवसिए, मणजोगी णं भंते ! सण जोगि त्ति कालओ केवचिरं तक चादर चायुकाधिक आदि निरन्तर अपने-अपने पर्याय से युक्त बने रहते हैं।
गौतमस्वामी-हे भगवत् ! निगोद पर्याप्तक और बादर निगोद पर्याप्तक काल की अपेक्षा निरन्तर कितने काल तक रहते हैं ?
भगवान्-हे गौतम ! दोनों ही अर्थात् निगोद पर्याप्तक और बाद निगोद पर्याप्तक जघन्य अन्तमहत तक और उत्कृष्ट मी अन्तमुहर्त तक अपने-अपने पर्याय में लगातार बने रहते हैं।
गौतमस्वामी-हे भगवन् ! बादर त्रसकायिक पर्याप्त जीव वादर वसकायिक पर्याप्त पर्याय में लगातार किन्नते काल तक बना रहता है? । ___ भगवान्-हे गौतम ! जघन्य अन्तहर्त तक, उत्कृष्ट पृथक्त्व सौ सागरोपम तक बादर प्रसकायिक पर्याप्त अपने पर्याय में निरन्तर बना रहता है। (दार ४)
શ્રી ગૌતમસ્વામી-હે ભગવન 1 નિગોદ પર્યાપ્તક અને બાદર નિગોદ પર્યાપ્ત કાળની અપેક્ષાએ નિરન્તર કેટલા સમય સુધી રહે છે?
શ્રી ભગવાન – ગૌતમ ' બને અર્થાત નિગોદ પર્યાપ્ત અને બાદર નિગદ પર્યાપ્તક જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ પણ અન્તર્મુહૂર્ત સુધી પોત–પિતાના પર્યાયમાં નિરન્તર બની રહે છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! બાદર ત્રસકાવિક પર્યાપ્ત જીવ બાદર ત્રસાયિક પર્યાપ્ત પર્યાયમાં નિરન્તર કેટલા સભ્ય સુધી બની રહે છે?
શ્રી ભગવાન- હે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ પૃથકત્વ સો સાગરોપમ સુધી બાદર ત્રસકાયિક પર્યાપ્ત પિતાના પર્યાયમાં નિરન્તર બની રહે છે. (દ્વાર ૪) -