Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 146
________________ २९६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । स्मकाः, तदाकारानुस्यूतत्वात् , सुवर्णात्मककुण्डलादिवद्' इत्यादितः शब्दब्रह्मसाम्राज्यसिद्धेः। न च प्रमाणाधीना प्रमेयव्यवस्था, प्रमाणं च चिदात्मकमेवानुभूयत इति तत्र शब्दरूपत्वासिद्धिः, निराकारस्य ज्ञानस्यार्थाप्राहकत्वेन व्यवहारेऽनाश्रयणीयत्वात् , साकारस्य च तस्य वागरूपतां विना असम्भवात् , तदुक्तम्" वागरूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १॥" ] इति । अत एव शब्दार्थसम्बन्धो वैयाकर्णैरभेदेनैव प्रतिपादितः, युक्तं चैतत् , कथमन्यथा अदृष्टदशरथादीनामिदानीन्तानानां दशरथादिपदाच्छाब्दबोधः ? शुद्धदशरथत्वादिनोपस्थितेस्तत्रासम्भावनीयत्वात् प्रामा-ssरामादीनां शब्दाकारणानुस्यूतत्वादिति तदर्थः, सुवर्णात्मककुण्डलादिवदिति दृष्टान्तवचनम्, अत्र यद् यदाकारानुस्यूतं तत् तदात्मकं यथा कुण्डलादिकं सुवर्णाकारानुस्यूतं सुवर्णात्मकमिति उदाहरणप्रयोगः । इत्यादितः इत्याद्यनुमानप्रयोगतः। शब्दब्रह्मसाम्राज्यसिद्धेः सर्वस्य वस्तुनः शब्दतत्वात्मकब्रह्मात्मकत्वसिद्धेः । ज्ञानभिन्नस्य सर्वस्य प्रमेयस्य ज्ञानात्मकप्रमाणेन शब्दतत्त्वात्मकत्वसिद्धेः सम्भवेऽपि ज्ञानात्मकस्य प्रमाणस्य चिदात्मकत्वेनैव स्वसंवेदनप्रत्यक्षेणानुभूयमानस्य प्रत्यक्षबाधान शब्दतत्त्वात्मकरवसिद्धिरित्याशङ्का प्रतिक्षिपति- न चेति- इदं शब्दात्मकमिदं वा ज्ञानात्मकं ब्रह्मात्मकं वेत्येवं प्रमेयव्यवस्था प्रमाणाधीनैव मन्तव्या, अन्यथा सर्वस्य वस्तुनः परस्परात्मकत्वमपि वाड्यात्रेण सिद्धयद् व्यवस्थामेवोत्सादयेदिति प्रमाण चिदात्मकमेवानुभूयते इति तत्र चिदात्मके प्रमाणे शब्दरूपत्वासिद्धिरिति न चैत्यर्थः । निषेधे हेतुमाह- निराकारस्येतिइदमेतदात्मकमिदमेतदात्मकमिति व्यवहारस्वरूपैत्र प्रमेयव्यवस्था, ज्ञानमपि स्वसंवेदनं चिदात्मकमिति व्यवस्था व्यवहाररूपैच, एवं च सर्वोऽपि व्यवहारः साकारज्ञानादेवार्थग्राहकात् प्रवर्तते न स्वर्थाप्राहकानिराकारज्ञानात् , तस्य स्वसंवेदनेनाप्यननु - भूयमानस्यासिद्धत्वात् , साकारस्य च ज्ञानस्य वापतां विनाऽसम्भवादित्यन्यथानुपपत्या ज्ञानस्यापि चिदात्मकस्य शब्दे. च्छिन्दात्मकत्वं सिद्धिपद्धतिमुपयातीत्यर्थः । ज्ञानस्यापि शब्दरूपत्वे भर्तृहरिवचनं संवादकतयोपदर्शयति-तदक्त मिति । वायूपतेति-चेत् यदि, अवबोधस्य ज्ञानस्य, वाग्रूपता शब्दरूपता, शाश्वती सर्वकालिकी स्वाभाविकी, व्युत्क्रामत् न भवेत् , तहति शेषः, प्रकाशः अवबोधः, न प्रकाशेत स्वसंवेदनेन नानुभूयेत, हि यतः, सा वापता, प्रत्यवर्शिनी ज्ञानस्वरूपनिश्चयकारिणी, शब्देन ज्ञानस्वरूपोल्लेखमन्तरेण किंस्वरूपं ज्ञानमित्येवावधारी इत्यर्थः । अत एव जगतः शब्दात्मकत्वादेव । शब्दार्थसम्बन्धः शब्दस्यार्थेन समं सम्बन्धः, "वैयाकर्णैः" इत्यस्य स्थाने "वैयाकरणः" इति पाठो युक्तः, अभेदेनैव तादात्म्येनैव, शब्दार्थयोर्वाच्यवाचकभावसम्बन्धस्तयोस्तादात्म्यादेव भवतीत्येवं वैयाकरणैः प्रतिपादितः प्रदर्शितः । शब्दार्थयोस्तादात्म्यसम्बन्धस्य युक्त्युपेततां भावयति- युक्तं चैत. दिति-वैयाकरणैः शब्दार्थयोस्तादात्म्यसम्बन्धप्रतिपादनं युक्तमित्यर्थः । कथमित्यस्य शाब्दबोध इत्यनेनान्वयः । अन्यथा शब्दार्थयोस्तादात्म्यसम्बन्धाभावे । अष्टदशरथादीनामिति-न दृष्टा दशरथादयो यैस्तेऽदृष्टदशरथादय. स्तेषामित्यर्थः । दशरथादिसमानकालीना अपि दूरदेशाद्यवस्थानादिना कतिपये अदृष्टदशरथादयः सम्भवन्ति तथाऽपि येषां कथञ्चिदपि न दशरथादिदर्शनं सम्भवति तेषां सुगमावगतिनिमित्तमुक्तम्- इदानीन्तनानामिति- ऐदंयुगीनानां प्रमातॄणामित्यर्थः। दशरथादिपदात् कथमिदानोन्तनानां शाब्दबोधो न भवेच्छन्दार्थयोस्तादात्म्यसम्बन्धाभावे इत्यपेक्षायामाहशुद्धति-अन्यधर्मानवच्छिन्नेत्यर्थः, तेन मेयत्वधर्मावच्छिन्नदशरथत्वादिलोपस्थितिसम्भवेऽपि न क्षतिः। तत्र अदृष्टदशस्थादिष्विदानीन्तनेषु । शुद्धदशरथस्वादिनोपस्थितेस्तत्र कथमसम्भावनीयत्वमित्याकालायामाह-तथेति- शुद्धदशरथस्वादिनत्यर्थः । “पूर्वक" इत्यस्य स्थाने "पूर्व" इति पाठो युक्तः, येषां निरवच्छिन्नदशरथत्वादिप्रकारकदर्शनात्मकानुभवो नास्ति तेषां दशरथादिपदं निरवच्छिन्नदशरथत्वादिविशिष्टे शकमिति शक्तिमहो न सम्भवति, शक्त्यनुभवाभावे शक्तिस्मरणमपि न सम्भवति, अनुभवस्य स्मरणं प्रति कारणत्वात् , तथाविधशक्तिमहाभावे दशरथादिपदानिरवच्छिन्नदशरथादिप्रका. रकस्मरणं न सम्भवति, तत् प्रति संस्कारद्वारा कारणस्य निरवच्छिन्नदशरथत्वादिप्रकारकानुभवस्य निरवच्छिन्नदशरथत्वादिविशिष्टे दशरथादिपदशक्तिप्रहस्य चाभावादिति नेदानीन्तनामामटदशरथादीनां दशरथादिपदानिरवच्छिन्नदशरथत्वादिप्रकारकशाब्दबोधस्य सम्भवः, शब्दाऽर्थयोस्तादात्म्यसम्बन्धाभावे इत्यर्थः। यद्यपीदानीन्तनानामपि दशरथादिपदं प्रमेयविशिष्टे

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274