Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 165
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । - - च्छिन्न चैतन्याज्ञानादेव तत्राज्ञानव्यवहारोपपत्तेः, प्रामाण्यस्य चाऽज्ञातज्ञापकत्वरूपस्वात् , अन्यथा स्मृतेरपि तदापत्तेरिति वेदान्तेषु सर्वत्रैवं विरोधेऽयमेव परिहारः, तदाह वार्तिककार: " यया यया भवेत् पुंसो, व्युत्पत्तिः प्रत्यगात्मनि ।। ___सा सैव प्रक्रिया ज्ञेया, साध्वी सा वानवस्थितेः ॥" [ ___ इति श्रुतितात्पर्यविषयीभूतार्थविरुद्धं तु मतं हेयमेवेति नातिप्रसङ्गः, स च जीवोऽज्ञानबहुत्व. वादिनां हिरण्यगर्भ-विराडादिभेदेन नाना, अज्ञानक्येऽपि तत्तच्छक्तिभेदात् तजान्तःकरणभेदाद् वा नानेत्यपि वदन्ति । तत्र तत्त्वज्ञानेन शक्तिरन्तःकरणस्य वा निवृत्तिरिति बद्धमुक्तव्यवस्था, जीवभेद एव क्रममुक्तिफलानां हिरण्यगर्भायुपासनावाक्यानां " न तस्य प्राणाः " [ बृहदारण्यकोपनिषद्, ४. ४. ६. ] इत्यादीनां चाञ्जस्येनोपपत्तिः, एकजीववादे तूपासनावाक्यानां क्रममुक्तिफलश्रवणमर्थवादमात्रम् , क्रमेणैव मुक्त्यङ्गीकारे क्रममुक्तिफलानामुपासनानां बहुत्वेनैकस्यैव फलवत्त्वेऽपीतरेषु शानमित्यस्य शुक्त्यवच्छिन्नचेतन्याज्ञानमित्यर्थः, एवं रज्ज्वज्ञानमित्यादरपि रज्ज्ववच्छिन्न चैतन्याज्ञानमित्यादिरेवार्थस्तथैव तस्पवहारोपपत्तिरिति । यच्च शुद्धचैतन्यभिन्नं तत् सर्वमपि प्रमाणान्तरज्ञातमेवेति तत्प्रतिपादकश्रुतिवचनस्याशेषस्यापि अज्ञातज्ञापकत्वलक्षणं प्रामाण्यं न स्यादित्यप्यद्वैतप्रतिपादकवेदान्तेषु द्वैतप्रतिपादकवेदवचनेन विरोध इत्याशयेनाह-प्रामाण्यस्य चेति-प्रामाण्यस्य वेति पाठोऽपि, वाकारः पुनरर्थक एवं। अन्यथा प्रामाण्यस्याज्ञातज्ञापकत्वरूपत्वानभ्युपगमे । तदापत्ते। प्रामाण्यापत्तेः । अयमेव अद्वितीयात्मतत्त्वव्यतिरेके वेदवचनस्यानुवादकत्वमेव, न तु प्रामाण्यमित्येवंरूप एव । उक्तार्थे वार्तिककारसम्मतिमुपदर्शयति- तदाहेति । यया यया यादृश्या यादृश्या जीवेश्वरविभागादिकल्पनालक्षणप्रक्रियया! पंसः प्रमातुः । प्रत्यगात्मनि शुद्धचैतन्यलक्षणात्मनि । व्युत्पत्तिः सम्यगरगतिः । भवेत् स्यात् । “सा वानवस्थितः" इत्यस्य स्थाने “सा चानवस्थिता" इति पाठः सम्यग् सा प्रक्रिया, अमुकप्रमाणवेत्येवं कल्पकानां पुरुषज्ञानानामनन्तस्वानाचधारयितुं शक्यत्यनवस्थितेति तदर्थः । तस्मात् किमत्र हेयं किमुपादेयमिति यत् पृष्टं तत्राह- श्रुतितात्पर्येतिअतितात्पर्यविषयीभूतार्थविरुद्धमतस्य हेयत्वे कथिते श्रतितात्पर्यविषयीभूतार्थाविरुद्धमतस्योपादेयत्वमुक्तप्रायमिति कण्ठतस्तदनुकावपि न न्यूनत्वमिति बोध्यम् । नातिप्रसङ्कन हेयमतस्योपादेयत्वप्रसङ्गः, उपादेयमतस्य च हेयत्वप्रसङ्गः । स च जीवः अज्ञानोपहितचैतन्यलक्षणो जीवश्च, अस्य नानेत्यनेनान्वयः । अज्ञानलक्षणोपाधिबहुत्वात् तदुपहितचेतन्य लक्षणजीवस्य हिरण्यगर्भ-विराडादिभेदेन नानात्वमभिहितम्, इदानीमज्ञानस्यैक्येऽपि प्रकारान्तरेण जीवस्य नानात्वं स्वीकर्वतां मतमुपदर्शयति- अज्ञानक्येऽपीति । तत्तच्छक्तिभेदात तत्तज्जीवं प्रति एकस्यैवाज्ञानस्यावरणशक्तिविक्षेपशक्तिभेदात् । वा अथवा । तजान्तःकरणभेदात् यावन्तो जीवास्तावन्यज्ञानजन्यान्तःकरणानि, तेषां भेदात् । नाना जीवो नाना । वदन्तीत्यनेनास्वरसः, स च- यथाऽज्ञानस्यैक्यं तथा जीवस्याप्यैक्यमेव तथापि विभिन्न शक्तिसम्बन्धादु विभिन्नान्तःकरणसम्बन्धाद् वा प्रतिनियतबन्धादिव्यवस्थोपपत्तेजविस्य नानात्वाभ्युपगमो न ज्यायानित्यादिरूपः । अथवोक्त दिशा जीवभेदस्यैव युक्तत्वं न सत्र वदन्तीत्यनेनास्वरसोऽभिप्रेतोऽपीत्याशयेनाहतत्रेति- उक्तप्रकारेण जीवभेदपक्षे इत्यर्थः । “शक्ति" इत्यस्य स्थाने "शक" इति पाठो युक्तः, यद्यपि तत्त्व. शानेन शक्तेरन्तःकरणस्य वा निवृत्तौ यजीवभेदप्रयोजकशक्त्यन्तःकरणनिवृत्तिस्तस्य जीवस्य मुक्तिरित्येवं मुक्तिनियम एवोपपादितो न तु बन्धनियम उपदार्शत इति तावन्मात्रोक्त्या बन्धमुक्तव्यवस्था नोपदर्शिता भवति तथापि शक्तेरन्तः. करणस्य वा निवृत्त्या मुक्तिव्यवस्थितौ शक्तेरन्तःकरणस्य वा सत्त्वाद् बन्धस्यापि व्यवस्थितिरर्थात् प्राप्तैवेति यजीवभेदप्रयोजकस्य शकेरन्तःकरणस्य वा सत्त्वं तस्य जीवस्य बन्धो यजीवभेदप्रयोजकस्य शक्तेरन्तःकरणस्य वा निवृत्तिस्तस्य जीवस्य मोक्ष इत्येवं भवति बद्धमुक्तव्यवस्थेति । जीवभेदपक्ष एव वेदवचनानां केषाञ्चित् सर्वथोपपत्तिरित्याह-जोवभेद एवेति । आञ्जस्येन अकुटिलप्रकारेण । एवं जीवभेदपक्षे बद्धमुक्तव्यवस्थादिकमुपदये जीवैक्यवादे तदुपदर्शयति-एकजीववादे त्विति-"क्रमेणव" इत्यस्य स्थाने “अक्रमेणव' इति पाठो युक्तः, एकजीववादे जीवसमष्टिरूप एक एव जीवस्तस्य

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274