Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 631
________________ ... 614 लक्षा द्वादश पूर्वाणां, सार्दा: कौमार्यमष्ट च । पूर्वाङ्गान्यथ षट्त्रिंशल्लक्षा: सार्दाश्च राजता ॥ ३६० ॥ पूर्वाङ्गैरष्टभिन्यूँनं, पूर्वलक्षं च साधुता । पञ्चाशत्पूर्वलक्षाणि, सर्वमायुः प्रकीर्तितम् ॥ ३६१ ॥ धनुःशतत्रयं सार्द्ध, प्रज्ञप्तो वपुरुच्छ्रयः । अभिनन्दनदेवस्याभिनन्दितशिवश्रियः ॥ ३६२ ॥ व्रतेऽर्थसिद्धा शिबिका, प्रथमं पारणं प्रभोः । अयोध्यायामिन्द्रदत्तमन्दिरे समजायत ॥ ३६३ ॥ छद्मस्थकालो विज्ञेयो, वर्षाण्यष्टादश प्रभोः । ज्ञानद्रुमः प्रियालः स्यात्, षोडशं गणिनां शतम् ॥ ३६४ ॥ लक्षास्तिस्रो भगवतः, संयत्तानां महात्मनाम् । षड्लक्षाः संयतीनां च, सहनैस्त्रिंशताऽधिकाः ॥ ३६५ ॥ अष्टाशीतिः सहस्राणि, श्राद्धा लक्षद्धयं तथा । श्राविकाणां पञ्चलक्षाः, सहस्रा: सप्तविंशतिः ॥ ३६६ ॥ चतुर्दश सहस्राणि, केवलज्ञानशालिनाम् । एकादश सहस्रा: षट्, शता: सार्दा मनोविदाम् ॥ ३६७ ॥ अवधिज्ञानिनामष्टानवतिः स्युः शतानि च । शतानि पञ्चदश च, स्युश्चतुर्दशपूर्विणाम् ॥ ३६८ ॥ सवैक्रियाणामेकोनविंशतिः स्युः सहस्रका: । एकादश सहस्राणि, वादिनामभवन् विभोः ॥ ३६९ ॥ वज्रनाभो गणधरः, प्रथमः प्रथितः प्रभोः । प्रवर्त्तिन्यजिता मित्रवीर्यो भक्तनृपोऽभवत् ॥ ३७० ॥ मातुलिङ्गाक्षसूत्राढ्यापसव्यकरयामलः । नकुलाशयुग्वामकरयुग्मश्चतुर्भुजः ॥३७१ ॥ ईश्वराख्यो यक्षराजः, श्यामाङ्गो गजवाहन: । अभिनन्दनभक्तानां, करोति कुशलं सदा ॥ ३७२ ॥ बिभ्रती वरदं पाशमपसव्ये करदये । वामे नागाङ्कुशौश्यामकायकान्तिश्चतुर्भुजा ॥ ३७३ ॥ पद्मासना सुरी काली, नाम्ना धाम्नाऽतिभासुरा । वितनोति श्रियां नन्दिमभिनन्दनसेविनाम् ॥ ६७४ ॥ इति श्रीअभिनन्दनः । विजये पुष्कलावत्यां, घातकीखण्डमण्डने । प्राग्विदेहेषु विदिता, नगरी पुण्डरीकिणी ॥ ३७५॥ एवं श्रीवासुपूज्यान्ता, जिना अष्टौ विचक्षणैः । उत्पन्ना: प्राग्विदेहेषु, ज्ञेयाः प्राक्तनजन्मनि ॥ ३७६ ॥ अभूदतिबलस्तत्र, राजा स्वीकृत्य स व्रतम् । सीमन्धरगुरोः पार्श्वे, जयन्ते निर्जरोऽभवत् ॥ ३७७ ॥ स्थितिं तत्र त्रयस्त्रिंशत्सागरामनुभूय च । देशेषु कोशलाख्येषु, पुरे साकेतनामनि ॥ ३७८ ॥ मेघभूपालतनयो, मङ्गलाकुक्षिसंभवः । पञ्चमः सुमतिर्नाम्ना, जिनोऽभूत्क्रौञ्चलाञ्छनः ॥ ३७९ ॥ शुक्ला द्वितीया नभसो, वैशाखस्य सिताष्टमी । तस्यैव नवमी शुक्ला, चैत्रस्यैकादशी सिता ॥ ३८० ॥ चैत्रस्य नवमी शुक्ला, कल्याणकदिनाः क्रमात् । स्याच्चतुषु मघा धिष्ण्यं, पञ्चमे च पुनर्वसुः ॥ ३८१ ॥ प्रभोर्गर्भस्थितिर्मासा, नव षड्वासराधिकाः । धनुःशतत्रयं देहोच्छ्रयो राशि{गाधिपः ॥ ३८२ ॥ अभिनन्दननिर्वाणान्नवभिः कोटिलक्षकैः । चत्वारिंशत्पूर्वलक्षन्यूनैः पाथोधिभिः किल ॥ ३८३ ॥ सुमतेरभवज्जन्म, शेषे तुर्यारकस्य च । चत्वारिंशत्पूर्वलक्षाधिकेऽब्धिकोटिलक्षके ॥ ३८४ ॥ हेतोरेकस्य पुत्रस्य, सपन्योरुभयोरभूत् । विवाद एकदा भूयान्, मृते पत्यौ धनाशया ॥ ३८५ ॥

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738