Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 672
________________ 655 वाराणस्यामग्निसिंहनृपशेषवतीसुतः । वासुदेवोऽभवन्नाम्ना, दत्तो मत्तपराक्रमः ॥ २३७ ॥ षट्पञ्चाशत्सहस्राब्दजीवितः सप्तमः स च । षड्विंशतिधनुस्तुङ्गो, नन्दनस्यानुजः स्मृतः ॥ २३८ ॥ इति दत्तः । भरतेऽत्र क्षेमपुरे, नयदत्तवणिक् सुतौ । धनदत्तवसुदत्तौ, सुनन्दाकुक्षिसंभवौ ॥ २३९ ॥ तत्र सागरदत्तोऽभूत्पुत्रो गुणधरोऽस्य च । पुत्री गुणवती पित्रा, धनदत्ताय सा ददे ॥ २४० ॥ मात्रा च रत्नप्रभया, श्रीकान्ताख्याय सा ददे: । वसुदत्तेन तज्ज्ञातं, याज्ञवल्क्यसुहृन्मुखात् ॥ २४१ ॥ वसुदत्तस्ततो भ्रातृस्नेहाद्गत्वाऽवधीन्निशि । श्रीकान्तं सोऽपि खड्गेन, वसुद्दत्तमुभौ ततः ॥ २४२॥ विन्ध्याटव्यां मृगौ जातावनूढा गुणवत्यपि । अभून्मृगी कृते तस्यास्तत्र युद्ध्वा मृतावुभौ ॥ २४३॥ मिथो वैरपरावेवं, भूयसश्चक्रतुर्भवान् । धनदत्तोऽप्यभूद्भ्रातृवियोगेनोन्मना भृशम् ॥ २४४ ॥ भ्रमन्निशि मुनीन् दृष्ट्वा, क्षुधितोऽयाचताशनम् । श्राद्धीकृतस्तैः प्रज्ञाप्य, धर्मं सौधर्ममासदत् ॥ २४५ ॥ महापुरे ततश्च्युत्वा, धारणीमेरुदेहभूः । अभूत्पद्मरुचिर्नाम, श्रेष्ठी श्रावकपुङ्गवः ॥ २४६ ॥ स चैकस्यासन्नमृत्यो:, परमेष्ठिनमस्क्रियाम् । वृषभस्य ददौ सोऽभूच्छत्रच्छायनृपाङ्गजः ॥ २४७ ॥ दत्ताराज्ञ्याः कुक्षिजातो, नाम्ना च वृषभध्वजः । स तत्रैव पुरे भ्राम्यन्, वृषमृत्युभुवं ययौ ॥ २४८ ॥ प्राप्तश्च जातिस्मरणं, तत्र चैत्यमचीकरत् । भित्तावालेखयामास तत्रासन्नमृतिं वृषम् ॥ २४९ ॥ परमेष्ठिनमस्कारदायिनं पुरुषं च तम् । अलीलिखत्समीपस्थसपर्याणतुरङ्गमम् ।। २५० ।। श्रेष्ठी पद्मरुचिस्तच्चापश्यत्तच्चैत्यमागतः । वृषभाय नमस्कारदानं स्वं वीक्ष्य विस्मितः ॥ २५१ ॥ नियुक्तैः पुरुषैस्तत्र, पृष्टश्चोचे यथास्थितम् । मया तुरगमारुह्य गच्छता गोकुले पुरा ॥ २५२ ॥ वृषभस्य नमस्कारो, ददे तदिह चित्रितम् । केनापि दृश्यते भित्तौ, विस्मितोऽहं तदीक्षणात् ॥ २५३ ॥ ततो नियुक्तपुरुषैर्विज्ञप्तौ वृषभध्वजः पूर्वोपकारिणं पद्मरुचिमेत्य नमोऽकरोत् ॥ २५४ ॥ राज्यं मम गृहाणेदं, त्वं मे देवो गुरु : प्रभुः । इत्युक्त्वा तेन सौहार्द्दमद्वैतमतनोदयम् ॥ २५५ ॥ तौ श्राद्धधर्ममाराध्योत्पन्नौ स्वर्गे द्वितीयके । ततः पद्मरुचिश्च्युत्वा मेरोरपरतोऽभवत् ॥ २५६ ॥ नन्दावर्त्तपुरे वैताढयाद्रौ नन्दीश्वराङ्गजः । नाम्ना च नयनानन्दः, कनकाभातनूद्भवः ॥ २५७ ॥ स राजादाय चारित्रं, तुर्ये स्वर्गेऽभवत्सुरः । ततश्च्युत्वा क्षेमापुर्यां प्राग्विदेहेष्ववातरत् ॥ २५८ ॥ विपुलवाहनभूपपद्मावत्योः सुतो नृपः । श्रीचन्द्रनामा प्रव्रज्य ब्रह्मलोकेन्द्रतां ययौ ॥ २५९ ॥ ततश्च्युत्वा पद्मनामा, बलदेवोऽष्टमोऽभवत् । रामोऽपराजिताकुक्षिजातो दशरथात्मजः ॥ २६० ॥ वृषभध्वजजीवस्तु, सुग्रीवोऽभूत्कपीश्वरः । पूर्वं कृतोपकारत्वादत्यन्तं पद्मवत्सलः ॥ २६१ ॥ श्रीकान्तोऽपि भवान् भ्रान्त्वा, मृणालकन्दपत्तने । शम्भुर्हेमवतीजातो, नृपोऽभूद्धज्रकम्बुभूः ॥ २६२ ॥

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738