Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
641
अन्ये सम्मेतशिखरे, पर्यङ्कासनसंस्थिताः । श्रीनेमिवीरवृषभाः, कायोत्सर्गासना: परे ॥ १०१५ ॥ आद्यः षड्भिरुपवासैर्द्धाभ्यां वीर: शिवं गतः । शेषा मासक्षपणेन, तपसा निर्वृतिं ययुः ॥ १०१६ ॥ आय: सहनैर्दशभिः, षड्भिस्तैर्विमलो जिनः । अनन्तजित्सप्तभिस्तैः, श्रीशान्तिनवभिः शतैः ॥ १०१७ ॥ सप्तमैकोनविंशो च, पञ्चभिः पञ्चभिः शतैः । सिद्धः पद्मप्रभः सार्धं, त्रिभिरष्टोत्तरैः शतैः ॥ १०१८ ॥ नेमिः षट्त्रिंशदधिकैः, साधूनां पञ्चभिः शतैः । षड्भिः शतैर्वासुपूज्यो, धर्मः साष्टशतेन च ॥ १०१९ ॥ त्रयस्त्रिंशत्साधुयुक्तः, पार्श्वनाथ: शिवं ययौ । एकाकी चरमः स्वामी, सहस्रेणान्विता: परे ॥ १०२० ॥ अष्टात्रिंशत्सहस्राणि, पञ्चाशीतिसमन्विता । चतुःशती जिनैः सार्धं, निर्वृताः सर्वसंख्यया ॥ १०२१ ॥ तृतीयषष्ठनवमद्वादशा अपराहके । शेषाः श्रेयांसपर्यंताः, पूर्वाहे वृषभादयः ॥ १०२२ ॥ धर्मारनमिवीराचापररात्रे शिवं गताः । शेषास्तु पूर्वरात्रेऽष्टौ, सिद्धा: श्रीविमलादयः ॥ १०२३ ॥ इंद्रभूतिरग्निभूतिर्वायुभूतिरमी त्रयः । सहोदरास्तथा व्यक्तसुधर्माणौ द्विजोत्तमौ ॥ १०२४ ॥ षष्ठो मण्डितपुत्राख्यो, मौर्यपुत्रश्च सप्तमः । अकम्पितोऽचलभ्राता, मेतार्यश्च प्रभासकः ॥ १०२५ ॥ अमी गणधरा एकादश श्रीचरमप्रभोः । अथैषां परिवारादिस्वरूपं किञ्चिदुच्यते ॥ १०२६ ॥ वसुभूतिसुताः पृथ्वीकुक्षिजाः प्रथमे त्रयः । पञ्चशिष्यशतोपेता, गौबरग्रामवासिनः ॥ १०२७ ॥ कोल्लाकाख्यसन्निवेशवास्तव्यौ तुर्यपञ्चमौ । वारुणीमातृकस्तत्र, तुरीयो धनमित्रभूः ॥ १०२८ ॥ पञ्चमो भद्दिलाकुक्षिरत्नं धम्मिलनन्दनः । उपास्यमानौ दावेतौ, शिष्याणां पञ्चभिः शतैः ॥ १०२९ ॥ तथा मौर्यसन्निवेशवासिनौ षष्ठसप्तमौ । धनदेवसुतः षष्ठः, सप्तमो मौर्यनन्दनः ॥ १०३० ॥ विजयातनुजौ सार्द्धशतत्रयपरिच्छदौ । देशाचारादविरुद्धा, पृथपितृकता तयोः ॥ १०३१ ॥ तत्र देशे कुले ह्यस्मिन्, मृते भर्तरि योषिताम् । आचीर्णत्वादविरुद्धो, धवान्तरपरिग्रहः ॥ १०३२ ॥ जयन्तीतनुजो देवनन्दनोऽकम्पिताद्वयः । मिथिलापुरवास्तव्यः, शतत्रयपरिच्छदः ॥ १०३३ ॥ नवमो कोशलावासी, नन्दाभूर्वसुवप्तृकः । तुङ्गिकाख्यसन्निवेशवास्तव्यो दशमो गणी ॥ १०३४ ॥ स दत्तपुत्रो वरुणदेवागर्भसमुद्भवः । एकादशो राजगृहवासी द्विजकुलध्वजः ॥ १०३५ ॥ सोऽतिभद्राकुक्षिरत्नं, सर्वेऽपि नवमादयः । उपासिता व्यक्तभक्तिसक्तैः शिष्यशतैस्त्रिभिः ॥ १०३६ ॥ ज्येष्ठा च कृत्तिका स्वाति: श्रुति र्यमदैवतम् । मघा ब्राम्युत्तराषाढा मार्गाश्चिन्यौ च पुष्यभम् ॥ १९३७ ॥ एकादशानां जन्मखुण्येतानि गणधारिणाम् । गृहस्थत्वादिपर्यायपरिमाणमथ ब्रुवे ॥ १०३८ ॥ गार्हस्थ्येऽब्दानि पञ्चाशत्, छाद्मस्थ्ये त्रिंशदेव च । सर्वज्ञत्वे द्वादश दानवतिचायुरादिमे ॥ १०३९ ॥ अग्निभूतौ च षट्चत्वारिंशद् द्वादश षोडश । गार्हस्थ्यादिषु सर्वायुः, स्युश्चतुःसप्ततिः समाः ॥ १०४० ॥ वायुभूतौ द्विचत्वारिंशद्दशाष्टादशापि च । गृहस्थत्वादिभावेषु, सर्वायुः सप्ततिः समाः ॥ १०४१ ॥

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738