________________
४६ )
१७४ उत्तरमार्गणाप्रदर्शियन्त्रम्
भव्यः ,
संख्यया मार्गणास्थानानि | सख्यया मार्गणास्थानानि । संख्यया मार्गणास्थानानि संख्यया मार्गणास्थानानि
। कषाय: ५) गतिः (४७)
कायः (४२) १ क्रोधः,
लेश्या ६ १ नरकगतिसामान्यम् , *७ पृथिवीकाये,
१ कृष्णलेश्या,
१ मानः, ७ रत्नप्रभादिपृथिवीभेदात् ,
माया,
१ नीललेश्या, *७ अप्काये, १७ तेजःकाये,
लोभः,
१ काणेतलेश्या, १ तिर्यग्गतिसामान्यम् , *७ वायुकाये,
१ प्रकषायः, १ तेजोलेश्या, १ तिरश्ची, १ वनस्पतिकायसामान्यम् ,
ज्ञानम (८) १ पद्मलेश्या, १ पञ्चेन्द्रियतिर्यक्सामान्यम् , *३ प्रत्येकशरीरवनस्पतिकाये, |
मति जाना,
१ शुक्ललेश्या । १ पर्याप्तपञ्चेन्द्रियतिर्यग् , ७ साधारणशरीरवनस्पतिकाये,
श्रुतज्ञानम् ।
भव्यः १ अपर्याप्तपञ्चेन्द्रियतिर्यग् ,
अवधिज्ञानम् ,
(२) ३ सकाये। ............................
मनःपर्यवज्ञानम् , १ मनुष्यगतिसामान्यम् ,
केवलज्ञानम् ,
१ प्रभव्यः । योगः (१८) | १ मानुषी,
मत्यज्ञानम् , ५ मनोयोगे,
सम्यक्त्व
श्रुताज्ञानम् . |१ पर्याप्तमनुष्यः,
म् (७) ५ वचोयोगे, १ अपर्याप्तमनुष्यः,
१ विभङ्गज्ञानम्।
सम्यक्त्वसामान्यम्, काययोगसामान्यम् ,
सयमः(८). १ क्षायिकम् , | १ प्रौदारिकः,
१ मंयमसामान्यम् , १ क्षायोपशमिकम् , | १ देवगतिसामान्यम् ,
औदारिकमिश्रः | १ सामायिकः, १ प्रौपशमिकम् , | १ भवन व्यन्तर ज्योतिष्काः, वैक्रियः,
१ छेदोपस्थापनः, १ सासादनम् , १२ सौधर्मदिकल्पोपपन्नभेदात्, १ वैक्रियमिश्रः, | १ परिहारविशुद्धिकः, - १ | 8 नवग्रंवेयकभेदात्,
१ आहारकः,
१ सूक्ष्मसम्परायः, १ मिथ्यात्वम् । ५ पञ्चानुत्तरभेदात् ।
माहारकमिश्रः,
१ यथाख्यातः, १ कार्मणः,
देशसंयम:,
संज्ञी (२) इन्द्रियम् (१९).
असंयमः। १ संज्ञी, ७ एकेन्द्रिये,
वेदः (४)
दशेनम् (४)
| १ असंजी। *३ द्वीन्द्रिये,
१ स्त्रीवेदः;
१ चक्षुर्दर्शनम्, *३ त्रीन्द्रिये,
१ पुरुषवेदः, १ प्रचक्षुदैर्शनम् ,
भाहारकः (२) १३ चतुरिन्द्रिये,
१ नपुंसकवेदः, १ अवधिदर्शनम् , प्राहारकः, *३ पञ्चेन्द्रिये,
१ अपगतवेदः।
१ केवलदर्शनम् । १ अनाहारकः ।
मिश्रम् ,
* 'सामान्य-२सूक्ष्मसामान्य-'सूक्ष्मपर्याप्त-सूक्ष्मापर्याप्त- बादरसामान्य-'बादरपर्याप्त-बादरापर्याप्तभेदात् सप्त । ★ 'सामान्य-२पर्याप्ता-ऽपर्याप्तभेदात् त्रीणि।
सामान्य-सत्या-3ऽसत्य- सत्यासत्या--"ऽसत्यामृषभेदात् पञ्च ।