Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 55
________________ १७४ मार्गणानामेकजीवाश्रयोत्कृष्टकायस्थितिप्रदर्शियन्त्रम् गतिः इन्द्रियम् | कायः उत्कृष्टकायस्थितिः कायः योगः वेदः कषायः ३३ सागरोपमाः नरकगति. देवगति.२ स्वस्वोत्कृष्भवस्थितिः प्रथमादिसप्तनिरया:, २९ देवभेदा: ३६ पल्यानि असंख्यपुद्गलपरावर्ताः । एकेन्द्रिय०१ | वनस्पतिकाय०१ | काययोग०१ अपर्याप्तवर्जाः ३ शेषपूर्वकोटिपृथक्त्वाधिकत्रि. तिर्यग्भेदाः, अपर्याप्त वर्जाः ३ शेषमनुष्यभेदाः६ अपर्याप्तसूक्ष्मबादरपर्याप्तसूक्ष्म0 अपर्याप्त पृथिवीकायादिचतुः- पञ्चमनो०, पञ्चअपर्याप्ततिर्यक्पञ्चे- सूक्ष्म०, अपर्याप्तबा-का पर्याप्तबा-कायाः,५पर्याप्तसूक्ष्म-वचन० औदारिक- क्रोधमानमन्तमुहर्तम् न्द्रिय० अपर्याप्त-दरैके0 अपर्याप्तद्वी०. पृथिवीकायादिपञ्च-|| | मिश्र, वैक्रिय मायाकायाः,प्रप.प्रत्येकव... मनुष्य०२ अपर्याप्तत्री०, अपर्या- ५० बादरसाधार- द्विकम् माहारक लोभाः४ सचतुरि० अपर्याप्त- णव.,अपर्याप्तसू बा. द्विकम् १५ पञ्चे०. ७ |साधा,अप त्रस.१८ प्रमुलासंख्यभागः बादरैकेन्द्रिय०१ पृथ्व्यप्तेजोवायुसामाप्रसंख्यलोकाः सूक्ष्मैकेन्द्रिय० १ | न्य०,सूक्ष्मपृथ्व्यप्तेजोवायुकाय०, सूक्ष्मसाधारणवनस्पति.. प० बा० पृथ्वी०, प. संख्यसहस्रवर्षाः पर्याप्तबादरैकेन्द्रिय त्रिविकलेन्द्रियाः४ बा० प्रा०, ५० बा० वायु., प.प्रत्येकवन.४ संङ्ख्यवर्षा: |* पर्याप्तद्वी०१ मंख्यदिवसाः |* पर्याप्तत्री०१ प.बा.तेजःकाय. १ संख्यमासा: |पर्याप्तचतु०१। * स्वस्वजघन्योत्कृष्टभवस्थितिप्रदर्शियन्त्रम् . उत्कृष्ठतः । जघन्यतः उत्कृष्टतः । जघन्यतः उत्कृष्टतः । जघन्यतः निरयसा. ३३सागरो०१००००वर्षाः तमःप्रभा० २२सागरो १७ सागरो. | सौधर्म० २ सागरो० १पल्योप. रत्नप्रभा० १,, ,, महातम:प्रभा.३३ , २२ , ऐशान० साधिके२ सा. साधिकं१५० शर्कराप्रभा० ३, १ सागरो० देवसामान्य०३३ ,,१००००वर्षाः सनत्कुमार.७सागरो० २ सागरो० वालुकाप्रभा० ७ भवनपति० साधिकसागरो. ,, , माहेन्द्र० ७,, साधि. २, साधि. पङ्कप्रभा० १०, ७, व्यन्तर० १पल्योपम० ,, ब्रह्मलोक. १० सागरो. ७ सागरो० घूमप्रभा० १७ .. १० .. ज्योतिष्क० साधिकपल्यो. पल्य. J लान्तक० १४, १० ॥ * = मतान्तरेणोत्कृष्टकायस्थितिः संख्यसहस्रवर्षाणि (गाथा । : |:

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60