Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti
View full book text
________________
१७४ मार्गणानामेकजीवाश्रयोत्कृष्टकायस्थितिप्रदर्शियन्त्रम् गतिः
इन्द्रियम्
| कायः
उत्कृष्टकायस्थितिः
कायः
योगः
वेदः
कषायः
३३ सागरोपमाः
नरकगति. देवगति.२
स्वस्वोत्कृष्भवस्थितिः
प्रथमादिसप्तनिरया:, २९ देवभेदा: ३६
पल्यानि
असंख्यपुद्गलपरावर्ताः ।
एकेन्द्रिय०१ | वनस्पतिकाय०१ | काययोग०१ अपर्याप्तवर्जाः ३ शेषपूर्वकोटिपृथक्त्वाधिकत्रि. तिर्यग्भेदाः, अपर्याप्त
वर्जाः ३ शेषमनुष्यभेदाः६
अपर्याप्तसूक्ष्मबादरपर्याप्तसूक्ष्म0 अपर्याप्त पृथिवीकायादिचतुः- पञ्चमनो०, पञ्चअपर्याप्ततिर्यक्पञ्चे- सूक्ष्म०, अपर्याप्तबा-का
पर्याप्तबा-कायाः,५पर्याप्तसूक्ष्म-वचन० औदारिक- क्रोधमानमन्तमुहर्तम् न्द्रिय० अपर्याप्त-दरैके0 अपर्याप्तद्वी०.
पृथिवीकायादिपञ्च-|| | मिश्र, वैक्रिय
मायाकायाः,प्रप.प्रत्येकव... मनुष्य०२ अपर्याप्तत्री०, अपर्या- ५० बादरसाधार- द्विकम् माहारक
लोभाः४ सचतुरि० अपर्याप्त- णव.,अपर्याप्तसू बा. द्विकम् १५
पञ्चे०. ७ |साधा,अप त्रस.१८ प्रमुलासंख्यभागः
बादरैकेन्द्रिय०१
पृथ्व्यप्तेजोवायुसामाप्रसंख्यलोकाः
सूक्ष्मैकेन्द्रिय० १
| न्य०,सूक्ष्मपृथ्व्यप्तेजोवायुकाय०, सूक्ष्मसाधारणवनस्पति..
प० बा० पृथ्वी०, प. संख्यसहस्रवर्षाः
पर्याप्तबादरैकेन्द्रिय त्रिविकलेन्द्रियाः४
बा० प्रा०, ५० बा०
वायु., प.प्रत्येकवन.४ संङ्ख्यवर्षा:
|* पर्याप्तद्वी०१ मंख्यदिवसाः
|* पर्याप्तत्री०१ प.बा.तेजःकाय. १ संख्यमासा:
|पर्याप्तचतु०१।
* स्वस्वजघन्योत्कृष्टभवस्थितिप्रदर्शियन्त्रम् . उत्कृष्ठतः । जघन्यतः उत्कृष्टतः । जघन्यतः
उत्कृष्टतः । जघन्यतः निरयसा. ३३सागरो०१००००वर्षाः तमःप्रभा० २२सागरो १७ सागरो. | सौधर्म० २ सागरो० १पल्योप. रत्नप्रभा० १,, ,, महातम:प्रभा.३३ , २२ , ऐशान० साधिके२ सा. साधिकं१५० शर्कराप्रभा० ३, १ सागरो० देवसामान्य०३३ ,,१००००वर्षाः सनत्कुमार.७सागरो० २ सागरो० वालुकाप्रभा० ७
भवनपति० साधिकसागरो. ,, , माहेन्द्र० ७,, साधि. २, साधि. पङ्कप्रभा० १०, ७, व्यन्तर० १पल्योपम० ,, ब्रह्मलोक. १० सागरो. ७ सागरो० घूमप्रभा० १७ .. १० .. ज्योतिष्क० साधिकपल्यो. पल्य. J लान्तक० १४, १० ॥
* = मतान्तरेणोत्कृष्टकायस्थितिः संख्यसहस्रवर्षाणि (गाथा ।
:
|:

Page Navigation
1 ... 53 54 55 56 57 58 59 60