SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४६ ) १७४ उत्तरमार्गणाप्रदर्शियन्त्रम् भव्यः , संख्यया मार्गणास्थानानि | सख्यया मार्गणास्थानानि । संख्यया मार्गणास्थानानि संख्यया मार्गणास्थानानि । कषाय: ५) गतिः (४७) कायः (४२) १ क्रोधः, लेश्या ६ १ नरकगतिसामान्यम् , *७ पृथिवीकाये, १ कृष्णलेश्या, १ मानः, ७ रत्नप्रभादिपृथिवीभेदात् , माया, १ नीललेश्या, *७ अप्काये, १७ तेजःकाये, लोभः, १ काणेतलेश्या, १ तिर्यग्गतिसामान्यम् , *७ वायुकाये, १ प्रकषायः, १ तेजोलेश्या, १ तिरश्ची, १ वनस्पतिकायसामान्यम् , ज्ञानम (८) १ पद्मलेश्या, १ पञ्चेन्द्रियतिर्यक्सामान्यम् , *३ प्रत्येकशरीरवनस्पतिकाये, | मति जाना, १ शुक्ललेश्या । १ पर्याप्तपञ्चेन्द्रियतिर्यग् , ७ साधारणशरीरवनस्पतिकाये, श्रुतज्ञानम् । भव्यः १ अपर्याप्तपञ्चेन्द्रियतिर्यग् , अवधिज्ञानम् , (२) ३ सकाये। ............................ मनःपर्यवज्ञानम् , १ मनुष्यगतिसामान्यम् , केवलज्ञानम् , १ प्रभव्यः । योगः (१८) | १ मानुषी, मत्यज्ञानम् , ५ मनोयोगे, सम्यक्त्व श्रुताज्ञानम् . |१ पर्याप्तमनुष्यः, म् (७) ५ वचोयोगे, १ अपर्याप्तमनुष्यः, १ विभङ्गज्ञानम्। सम्यक्त्वसामान्यम्, काययोगसामान्यम् , सयमः(८). १ क्षायिकम् , | १ प्रौदारिकः, १ मंयमसामान्यम् , १ क्षायोपशमिकम् , | १ देवगतिसामान्यम् , औदारिकमिश्रः | १ सामायिकः, १ प्रौपशमिकम् , | १ भवन व्यन्तर ज्योतिष्काः, वैक्रियः, १ छेदोपस्थापनः, १ सासादनम् , १२ सौधर्मदिकल्पोपपन्नभेदात्, १ वैक्रियमिश्रः, | १ परिहारविशुद्धिकः, - १ | 8 नवग्रंवेयकभेदात्, १ आहारकः, १ सूक्ष्मसम्परायः, १ मिथ्यात्वम् । ५ पञ्चानुत्तरभेदात् । माहारकमिश्रः, १ यथाख्यातः, १ कार्मणः, देशसंयम:, संज्ञी (२) इन्द्रियम् (१९). असंयमः। १ संज्ञी, ७ एकेन्द्रिये, वेदः (४) दशेनम् (४) | १ असंजी। *३ द्वीन्द्रिये, १ स्त्रीवेदः; १ चक्षुर्दर्शनम्, *३ त्रीन्द्रिये, १ पुरुषवेदः, १ प्रचक्षुदैर्शनम् , भाहारकः (२) १३ चतुरिन्द्रिये, १ नपुंसकवेदः, १ अवधिदर्शनम् , प्राहारकः, *३ पञ्चेन्द्रिये, १ अपगतवेदः। १ केवलदर्शनम् । १ अनाहारकः । मिश्रम् , * 'सामान्य-२सूक्ष्मसामान्य-'सूक्ष्मपर्याप्त-सूक्ष्मापर्याप्त- बादरसामान्य-'बादरपर्याप्त-बादरापर्याप्तभेदात् सप्त । ★ 'सामान्य-२पर्याप्ता-ऽपर्याप्तभेदात् त्रीणि। सामान्य-सत्या-3ऽसत्य- सत्यासत्या--"ऽसत्यामृषभेदात् पञ्च ।
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy