Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 54
________________ देवनारकाणां जघन्योत्कृष्टा शेषाणाञ्च जघन्या भवस्थितिः ] भवस्थितिप्रकरणम् [१ बादराकाय-सूक्ष्मतेजःकाय--पर्याप्तसूक्ष्मतेजःकाया-ऽपर्याप्तसूक्ष्मतेजःकाया --ऽपर्याप्तवादरतेजःकाय-- सूक्ष्मवायुकाय-पर्याप्तसूक्ष्मवायुकाया-ऽपर्याप्तसूक्ष्मवायुकाया--ऽपर्याप्तवादरवायुकाय--साधारणशरीरवनस्पतिकाय-सूक्ष्म साधारणशरीरवनस्पतिकाय-पर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाय-बादरसाधारणशरीरवनस्पतिकाय-पर्याप्तबादरसाधारणशरीरवनस्पतिकाया-ऽपर्यातवादरसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तप्रत्येकशरीरवनस्पतिकाया-ऽपर्याप्तत्रसकायाः । तदेवमुस्कृष्टभवस्थितिनिरूपिता ॥५॥ अथ सप्ततेर्जघन्यभवस्थितिं देवनारकाणां च जघन्योत्कृष्टभवस्थितिमतिदिशति 'सयरीए' इत्यादि, 'सप्ततेः' सप्ततिसंख्याकानां देवनारकवर्जगतीन्द्रियकायभेदानां 'लघुः' जघन्यभवस्थितिः 'स्वकायस्थितितुल्या' कायस्थितिप्रकरणोक्तस्वकीयस्वकीयजघन्यकायस्थितिसमा भवति, तथा 'सर्वनिरयसुराणां' अष्टानां निरयभेदानां त्रिंशदेवभेदानां च 'द्विधाऽपि' जघन्यत उत्कृष्टतश्चाऽपि भवस्थितियथाक्रम कायस्थितिप्रकरणोक्तस्वकीयस्वकीयजघन्योत्कृष्टकायस्थितिसमाना भवति, देवनारकाणां पुनर्देवनारकत्वेनाऽनुत्पादात् ॥६॥ । ॥ इति समाप्ता ॥ श्रीमत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितगच्छाधिपति-सिद्धान्तमहोदधि-सचारित्रचूडामणिकर्मशास्त्रनिष्णात-प्रातःस्मरणीयाचार्यशिरोमणि-श्रीमद्विजय प्रेमसूरीश्वरान्तेबासिमुनि तल्लजश्रीजयघोषविजय-धर्मानन्दविजय-वीरशेखरविजयसंगृहीतपदार्थकस्य मुनि___ श्रीवीरशेखरविजयरचितमूलगाथाकस्य भवस्थितिप्रकरणस्य मुनिपुङ्गवजितेन्द्र विजयशिष्यमुनिगुणरत्नविजयविरचिता प्रेमप्रभावृत्तिः । नाह का RETREET REAME R MIRE

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60