Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 57
________________ ५४ ] उत्कृष्टकायस्थितिः साधिकसहस्र सागरो० साधिकद्विसहसामो० सागरोपमा पृथक्त्वम् सार्धपुद्गलपरावर्तद्वयम् सप्ततिसागरोपमकोटीकोट्य देशोनद्वाविंशतिसहस्रवर्षा. त्रिसमया: पल्पोपमशतपृथक्त्वम् देशोनपूर्व कोटि धनाद्यनन्ता, धनादिसान्ता सादिसा तासा चोत्कृष्टा दे | शोनापुद्रलपरावर्तः साधिकषट्षष्टिसागरो अनाद्यनन्ता, अनादिसान्ता क्रमेण १,३५.२१८ सागरी. अनादिसाला अनाद्यनन्ता पदावलिका: क्षुल्लकभवः त्रिसमोल्लकभवः अन्तर्मुहूर्तम् १७४ मार्गणानामेकजीवाश्रयोत्कृष्टकाय स्थितिप्रदर्शियन्त्रम् गतिः इन्द्रियम् योग: पञ्चेन्द्रिय० जघन्यकायस्थितिः ८ निरयभेदाः, सर्वास्वस्वजयम्यभवस्थितिः सिद्धवर्णाः २९ देव भेदा: ३७ १ समयः ★fer: गतिः ... त्रसकाय० १ पर्याप्तपञ्चेन्द्रिय ०१ पर्याप्तत्र ०१ साधारणशरीरवन ०१ बादरपृ०, बादराप्क., बा. ते., बा. वायु., बा. साधारणश०., प्रत्येकशरीरख ६ शेषास्तिर्य मनुष्यभेदा: ४ कायः ... ... १७४ मार्गणानामेकजीवाश्रयजघन्यकाय स्थितिप्रदर्शियन्त्रम् इन्द्रियम् कायः तिर्यक् पञ्चे०ति, पर्याप्तवर्जा: शेषाः पर्याप्तवजः ० शेषाः प्रप. पञ्चे.ति., मनु०, १३ इन्द्रियभेदा: कायभेदाः ३० अप० मनु० ५ ... पर्याप्ता इन्द्रियभेदाः पर्याप्ताः कायभेदा: १२ ६ श्रदारिक० १ कार्मण० १ : : योग: : वेदः शेषा: १५ ... | पुरुष० १ ... स्त्री वेद०१ अवेद० १ अकषाय० + १+ : : वेद: i काययोग०, वैक्रियमिश्र०, पुवेद० १ आहारकमिश्र. कषायः शेषाः ३ : : कषायः क्रोधमान माया: ३ लोभः, प्रकषायः सतानां सूचिः ८ मतान्तरेण सागरोपमाणां द्वे सहस्रं ( गाया-२२) । - मतान्तरेण १७सागरो० मतान्त रेण ७ सागरोपमाणि (गाथा २२ बन्धकनिरपेक्षा साधनन्ता बन्धकनिरपेक्षा साधनन्ता सादिसान्ता च तत्राऽवेदाकषा ययोरन्तर्मुहूर्तप्रमाणासादिसान्ता, सभ्यवत्वस्य ६६ सागरो० साधिका, जिसमया श्रानाहारस्य (गाया - २३)

Loading...

Page Navigation
1 ... 55 56 57 58 59 60