Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 263
________________ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [५ गाथा मुंजियव्वं । ता न तुम जाणसि धम्म परिकहेउं । भो लोगा! उठेह, आगच्छह, अहं मे सोहणं धम्म कहेमि, जो सुहेण कीरइ । उहित्ता गओ सो पएसंतरं । लोगं आगच्छंतं विमालेह । एवं तेण भणंतेणं, अभिमुहाणं विवजयं जणंतेणं, अहिणवधम्माणं संदेहं कुणंतेणं, दृढधम्माणं सविसेसए कालुस्समुदीरतेण, साहूणमब्भक्खाणं देतेण, निबद्धमाउयं सत्तमपुढवीए । एत्थंतरे भवियव्वयावसेण पडिया 5 से उवरिं वज्जासणी । मओ गओ सत्तमपुढवीए अपइट्ठाणे । ता भो महाणुभावा ! सरियं विचारेणं, साहुजणनिंदाए धुवा दुग्गई। तओ आगयसंवेगेहि भणियं सव्वेहि वि- 'एवमेयं जं तुमए भणियं । एत्थंतरेण भणियं मणोरहेण-मंदभग्गाणं असव्वियप्पा एवंविहा जायंति । जं तं अचिंतियं कहं साइणं होज्जा । जाणह चिय तुब्भे ममावणेसु घडगसयाणि धयस्स घेप्पंति, विकिजंति य । खंड-गुलाणं च भारसयाणि, तहा वत्थाणं 'चोल्लियासयाई, कंबलाण वि कोडियासयाई घेप्पंति विकिजंति य । ता ॥ किं तत्थ साहूणमणेसणिजं । ता भो! तुब्भं पच्चक्खं मए एस अभिग्गहो गहिओ-जत्तिया चंपाए साहुणो विहारेण आगमिस्संति तेसिं मए घय-गुल-वत्थ-कंबलाइयं पज्जत्तीए गेहंताणं दायव्वं । नन्नत्थ तेसिमणिच्छाए । एयारूवं अभिम्गहं गेण्हंतेण विसुद्धपरिणामयाए वेमाणियदेवेसु निबद्धमाउयं । साहुणो पयत्तेण आगच्छंते निरूतस्स वि न साहुसंपत्ती जाया । तप्परिणामपरिणओ मओ कालेण । उववन्नो ईसाणे विमाणाहिवई देवो । तओ चुओ महाविदेहे सिज्झिहि त्ति । u अत्र च पुढविकायसंघट्टे कम्मबंधनिजराकालवण्णणं कालियसुयसमुल्लवियं नन्नहा चिंतणीयं, न य । कालियसुयं गंयंतरेण समत्थणीयं । तहा वि भन्नइ - इह जिणवरेहि भणियं दप्पियपुरिसेण आहओ थेरो । जा तस्स होज वियणा पुढवि जियाणं तहक्कंतो॥ - सावगाणं सया पुढवाइसंघट्टणाइसु पयहताणं कहं देवलोएसु उववाओ ति, न सुत्तविरोहो चिंत५० णीओ । जइ चेइयपूया सकारवंदणाइणा, तहा साहूण अभिगमण-वंदण-पज्जुवासण-भत्त-पाण-वत्थ-पत्त ओसह-भेसज्ज-सेज्जापडिलाहणेण पोसहावस्सयसज्झायतवोकम्मेहिं य जो विढप्पइ पुन्नपब्भारो तेणोवहम्मइ पावं गिहवासजणियं । न य भणियवं ता किं पव्वज्जाए, पावपडिघायस्स गिहिधम्मेण चेव जायमाणत्ताओ । जओ मोक्खत्थं पव्वज्जा । मोक्खो य न सव्वसंवरमंतरेण । सो य न सव्वसावजजोगविरइं विणा । अओ न देवलोगनिमित्तं पव्वज्जा, किं तु कम्मक्खयत्थं । खीणे य कम्मे मोक्खो करडिओ चेव । जं पुण - साहूण कहं पव्वजा, पुढविउवरिं भमंताण मुत्त-पुरीसाइ वोसिरिताणं!, तत्य सुव्वउ-मम्गा जणकंता, ते य विगयपुढविजीवा । मुत्त-पुरीसाइयं फासुयपएसेसु कुणंति । तओ न संजमवहो । तम्हा न 'अन्नहाभावो कायबो त्ति । ॥ मणोरहकहाणयं सम्मत्तं ॥१६॥ न केवलं खयं दानस्य मनोरथस्य वा देवलोकगमनलक्षणं फलम् , किन्तु येऽपि परेण दीयमानमनु20 मोदयन्ते तेषामपि देवलोकगमनमेव फलमिति दर्शयितुमाह - 1 BC चुल्लिया । 2 BC कोडीसयाई। 3 BC वसंताण। 4 BC सउन्ना । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364