Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 332
________________ व्याख्या ] विपरीतधर्मकथाकरणफलसूचक-मुनि चन्द्रसाधुकथानकम् । son तुम्ह पसाएणं पत्तो धम्मो जिणाहिओ । ताया ! तहा पसीएह दुक्खमोक्खं करे जहा || 1 भणियं रन्ना - 'पुत्त ! तुमं अम्ह एगे पुत्ते इट्ठे कंते, ता किं भणामि । सावगधम्मं पालयंतो अच्छा हि ताव जाव अम्हे जीवामो । अम्हेहिं कालगएहिं वड्डियकुलतंतुसंताणो परिणयवओ पवज्जासि' । भणियं कुमारेण - 'ताय ! तुब्भे वि विवेगकलिया एवं भणेह ? सोवक्कमम्मि आउए सूल-अहि-विसविसूइयासज्झे का आसा । किं अत्थि एस निच्छओ देवपायाणं जं नं एत्तियं कालं अविग्वेणं मया : जीविव्वमेव, जं एवं बुच्चइ - पडिच्छाहि ताव जाव अम्हे जीवामो । ताया ! संसारे केतिया पुत्ता मुक्का, को वा पुत्तेहिं साहारो । ' वडियसंताणो पव्वयाहिसि' त्ति ताया किह तुब्भेहिं भणियं ? किं नाम मम पुत्तेहिं विणा संसारो सुन्नओ होज्जा, जेण एवं समुल्लवंति तायपाया । अह वंसो सुन्नो होज चि जइ बाहा, ता जइ अहं चिय नत्थि ता किमन्त्रेण । किं वा कुतित्थीण व तायपायाणं भासइ को पिंडपाणं काही । ता तायस्स सम्मत्तं केरिसं । किं च अच्चंत वल्लहा वि मरणे अवहीरिज्जति । ता " पव्वज्जाए किं न अणुन्नवंति' । भणियं रन्ना - 'पुत्त ! मायरं पुच्छसु' । भणियं कुमारेण - 'किं अंबाए न सुयमेयं जेण पुढो पुच्छा' । भणियं जणणीए - 'पुत्त ! जइ मए जीवंतीए कज्जं ता अच्छाहि ताव जाव अहं जीवामि । अन्नहा तुह विरहमसहंती पुत्तसोगदुहट्टिया उम्मायपरव्वसा विगुत्ता मरीहामि । ता वरं संपयं तुमं चिय सयं ममं ववरोविय पव्वज्जं करेसु' । भणियं कुमारेण - ' हा अंब ! किमेरिस - मुल्लवियं । अन्नाणीणं मिच्छद्दिट्ठियाणं एवंविहं भणिउमुचियं न अंबाए । जओ तरलतरंगभंगुरं अंगीण 15 जीवियं, गिरिसरियारय सिग्घतरं जोव्वणं, करिकण्णकंपसंकासं कंडूविणोयकप्पं कामसोक्खं, तडिच्छडाडोवचं चलतराइं पियसंगमसुहाई, बहुविवाहिविहुरिज्जमाणाइं माणवतणुसंताणाई, सव्वोउयतरुफलं पिव सया भाविणीओ आवयाओ । ता किह अंबा चरणं पडिवज्जंतं ममं पडिक्खलेइ । तहा', अंब ! केत्तिया अणाइकाले वोलीणा पुत्ता जाण आउ घण-पभिइरूवसंठियाणं पाणवित्तीकारणे तुम वहमि पट्टसि । ता किह नाणुसरइ अंबा । संसारनाडयन डिज्जंता य जंतुणो जणणि जणयाइसंबंधमणुभूय तेर्सि चिय वेरभावमणुसरंति । ता न कोइ परमत्थओ पुत्तो वा भाया वा, ता कुणंतु दयं अंबाए पाया, भवचारागाराओ नीहरंतस्स मे मा विग्धं करेंतु 'ति । तओ भणियं रन्ना - ' देवि ! मुंचसु कुमारं । पूरेउ मणोरहे । पुत्त ! अम्हे वि अणुगिहिज्जा पव्वज्जादाणेणं कयाइवि' । भणियं देवीए - 'पुत ! कांताओ अणुरताओ पहाणकुलबालियायो ताओ मण्णाविय पव्वयाहि' । भणियं कुमारेण - 'अंब जणणि-जया एव अणुन्नवेयवा । किं तु ताओ वि पडिबोहिय पव्वइस्सं' । गओ निययावासे । अब्भु- 25 ओ भारियाहि । निसन्नो सीहासणे । समाहूयाओ सव्वाओ देवीओ । भणियं कुमारेण - 'भो भो सुंदरीओ ! सुणेह सव्वाओ अवहियहिययाओ' । भणियमणाहिं सविणयं - 'आइसउ अज्जउत्तो' । भणियं कुमारेण - 'तुब्भे जाणह च्चिय कसायनिबंधणं विसया, वीयरागाणं तदसंभवाओ; कसायपच्चयाओ बज्झति असुहकम्माणि । तत्तो ताणुदए दुक्खसागरमणुविसइ जीवो । तेणं चिय भणियं - 'किंपागफलोवमा विसया विवागदारुण' त्ति । नगरनिद्धमणं पिव मलप्पवहं दुद्दंसणिज्जं ति जु ( गु)त्तपच्छा- 20 यणिज्जं । रइपज्जंते सयं पि उब्बियणिज्जं । तं चिय विलुतमइ विहवा अदीहदंसिणो परमतत्तमिव मन्नमाणा अप्पवेरिया वरंगमुल्लवंति । सज्जंति य तत्थ जुवइ अंगे | पंचदिणकारणे सुदुल्लहं मणुयतं 1 4 BC पयट्टई । 1 B C नास्ति 'तहा' । 5 A ते य किह नाणुसरइ । क० २० Jain Education International 2 BC आउवण माइयाणं पाण। 3 'तुमं' नास्ति B C 6A करेउत्ति । 7 नास्ति पदमिदं B C आदर्शे । For Private & Personal Use Only १५३ 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364