Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 291
________________ ११२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [१८ गाथा नियकप्पेणं विहरति । न तेसिं दव्वओ धणे वा सयणे वा; खेत्तओ देसे वा विसए वा नगरे वा गामे वा; कालओ सुभिक्खे वा दुब्भिक्खे वा; भावओ सुहे वा दुहे वा जीविए वा मरणे वा, पडिबंधो अस्थि । तो देव ! तुम धन्नो जस्स रज्जे' रटे नगरे वा एयारिसा साहुणो निवसंति' । तओ रन्ना वाहराविओ आरक्खिओ, भणिओ य - 'कहेसु सेट्ठिस्स जा तुमे सुया पउत्ती' । भणियमारक्खिएण- 'सेट्टि ! तुम जाणसि • विसेसं । किं तु देवडाभिहाणेण गोहेण मम सिहँ जहा - एते रोहीडगे नगरे चारिग त्ति गहिया, बद्धा, निद्धाडिया य । एत्थ वि चारिग त्ति आगया' । भणियं सेट्ठिणा- 'वाहरावेह तं गोहं मम पञ्चक्खं' । वाहराविओ आगओ, भणिओ सेहिणा- 'तुमं रोहीडगाओ नगराओ कहमागओ?, जहा फुड भणेज्जासि' । देवडेण भणियं - 'अम्हे वि भमंतभमंता आगया । भणियं सेट्टिणा - 'कीस रन्नो पुरओ उल्लंठमुल्लवसि । अम्हेहि वि सुया कावि पउत्ती, तेण पुच्छामो' । तओ-नाओ मम वइयरो इमेणं ति "संखुद्धो देवडो । न किंचि साहेइ । राया जाणइ - नाओ सेट्टिणा, एस एव चरो, तेणां संखुद्धो । भणियं रन्ना- 'कीस न साहेसि ? । एत्थंतरे रन्नो चमरधारीए अवयरिया पवयणदेवया सुहंकरसूरिणो गुणावजिया । तीए कहिया सव्वा पुव्वुत्ता तस्स पउत्ती । रुवाए देवयाए कओ उम्मत्तो । गहिओ रोगेहिं सुदूसहेहिं । बहुकालं किलेसमणुह विऊणं मओ गओ नरगे । तओ अकए वि दोसे अणेयअब्भक्खाणदूमिजंतो भमिही अणंतसंसारं साहुजणपदोसजणियं असुहकम्मपरवसो ति । देव डोत्तिगयं ॥ ॥ देवडकथानकं समाप्तम् ॥ २७॥ ०२८. दुद्दकथानकम् ।इयाणि दुद्दो भन्नइ-कोसलाए दुद्दो नाम माहेसरो ससरक्खभत्तो । अन्नया सो गओ उज्जाणे । तत्थ बहुजणमज्झगयं सीहगिरिं नाम सूरिं धम्मं कहेंतं दट्टण कोउगेण तत्थ गओ उवविट्ठो । तत्थ 20 तामलिबालतवस्सिचरियं वन्निजइ-जहा तामली' सेट्ठी वाससहस्साई कटुं तवचरणं काऊण अणसणे ठिओ । इओ य पलिचंचारायहाणीवत्थव्वा देवा तस्स निदानकरणाय आगया । इड्ढेि दंसेंति - 'अम्हे अणिंदा चुयइंदा ता नियाणं करेसु, जेण अम्ह इंदो होहिसि' । तामली वि तेसिं वयणं अणाढायमाणो चिट्ठइ । तेण य पएसेण गच्छंता साहुणो सुत्ताउत्ता' जुगमेत्तनिमियदिट्ठी पयं पयं चक्खुणा सोहेमाणा दिट्ठा । ते दट्टणं चिंतियं तामलिणा- 'अहो सोहणो एस धम्मो, जत्थ पराणुवरोहेण गम्मइ । 25 सच्चं सवन्नू सो देवो, जो एवं परूवेइ' – एवंविहसुहज्झवसाएण उप्पाडियं सम्मत्तं । तओ मओ उववन्नो ईसाणे कप्पे ईसाणो नाम इंदो, सूलपाणी वसहवाहणो, जाव अहिणवुप्पण्णदेवकिच्चं करेइ, जाव चेइयालए गओ, तत्थ सिद्धपडिमाणं सिणाणाइ करेइ । एयं सवित्थरं वन्निज्जमाणं सोऊण पओसमावन्नो दुद्दो भणइ - 'मामा एवं भणह । एस भगवं महादेवो, सो य सया सासओ, तेण चेव सव्वे देव-दाणव-गंधव्व-अरहंत-बुद्ध-विहु-बंभ-सूर-चंदादओ कया । ता सो उप्पन्नो त्ति न जुत्तं । न य सो देवाणं ० सिणाणाई करेइ । सो च्चिय महादेवो अन्नेहिं हाविजई । ता मुसं तुन्भे वयह । विप्पा वि 1 A. नास्ति 'रजे। 2 B नास्ति 'मगरे'। 3 A नास्ति 'नगराओ'। 4 B भमंत समागया। 1-1 एतदन्तर्गतपाठस्थाने B आदर्श 'अम्हेहि वि किंपि निसुयं मा अन्नहा भणसु' इत्येव वाक्यम।। B रुटा देवया। 6B कोसलाउरे। 7 B तामलिं सेटिं। 8Cसुनाओ। 9 B ण्हवणाइ। 10A हाणिज्जइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364