Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याख्या ]
विपरीतज्ञानफलविषयक-धवलकथानकम् ।
१३५
जओ इमीए सुयाए, एए दुरंत पंतलक्खणा मम उड्डाहं करिस्संति; संजईसिर केससंघट्टं सुमरंता । ता किं न पढामि ? अहवा, नहि नहि; आगमपच्छायणं हि अणंतसंसारभवभमणनिबंधणं, ता जं होइ तं होउ, पढामि ताव; एयं चिंतिय पढिया तेण गाहा, वक्खाणिया य । तओ जमगसमगं ते भणिउ - माढत्ता - 'तुमं तंमि दिणे वंदंतीए संजईए पाएसु संघट्टिओ; ता तुमं मूलगुणभट्टो । ता एत्थ किंचि समाहाणं वा देसु, आसणं वा मुंचसु । इहरहा पाएसु घेतुं कड्डिस्सामो' । तओ भीयस्स खसफसीभूयस्स आगयपस्सेस्स सूरिणो नागयमुत्तरं; जहा- कोऽवगासो एयस्स तुम्ह वयणस्स ? जओ 'करेज्ज सयं' ति वयणं आउट्टि सूचेइ । न य अम्ह तत्थ का वि आउट्टी संपण्णा । आउट्टिसंघट्टे एयं सुतं निवडइ, न अणाभोगसंघट्टे । गोयरगयस्स साहुणो सावियाकरे लगे वि न मूलगुणनासो । जइ पुण साइज्जइ ता हवेज्ज दोसो, न पुण अम्ह तत्थ को वि भावदोसो जाओ । तत्थ वि अणाभोगसंघट्टजणियदोसस्स पायच्छितं कथं अम्हेहिं तवाइयं, ता न किं पि एरिसवयणेहिं ति । किं तु तेसिं भीएण भणियं " सूरिणा - 'भो भो ! न याणह तुब्भे उस्सग्गाववारहिं आगमो ठिओ ।
तओ तं वय पाउसगज्जियं व सिहिकुलाणं सव्वेसिं तेसिं हिययनिव्वुइकरं जायं । सब्बे वि नियनियपक्खेसु थिरतरा जाया । सावज्जायरिएण वि उस्सुतथिरीकरणाओ अणंतो संसारो निवत्तिओ चि । 15 ता महाराय ! अभवाणं दीहसंसारियाणं वा न जहत्थ जिणवयणं परिणमइ । आगहियाणं हि निययाभिप्पायपोसणनिमित्तमुवजुज्जइ, न सेस' ति । भणियं विक्कमसाररण्णा - 'एवमेयं भंते!'. भणियं अंधेण - 'जइ जाणह आराहिस्सं, ता देह मे अणसणं' । दिन्नोवओगेण सूरिणा दिन्नं से अणसणं । आराहिऊण सम्मं गओ सुरलोगं ति । अओ भण्णइ -
उपदेशान्तरमाह -
न वि किंचि अणुणायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसिं आणा कजे सच्चेण होयव्वं ति ॥
अदिट्ठसमयसारा जिणवयणं अण्णहा परूवेंता । धवलो व्व कुगइभायण तह चैव हवंति ते जीवा' ॥ ॥ धवलकहाणयं समत्तं ॥ ३२ ॥
उच्छाहिंति कयत्था गिहिणो वि हु जिनवरिंदभणियंमि । धम्मंमि साहु- सावगजणं तु पज्जुण्णराया व ॥ २३ ॥
व्याख्या – 'उत्साहयन्ति' – उद्यमं कारयन्ति, 'कृतार्थाः' - कृतो विहितोऽर्थः सम्यक्त्वादिगुणो यैस्ते । तथा ‘गृहिणोऽपि' - गृहस्था अपि, न केवलं साधवः । 'हु:' - अवधारणे । 'जिनवरेन्द्रभणित एव धर्मे', कं ? - 'साधु श्रावकजनं तु प्रद्युम्नराज इवे' ति । भावार्थः कथानकादवसेयः । तच्चेदम्३३. प्रद्युम्नराजकथा ।
Jain Education International
20
कोसला विसये कोसलाउरं नाम नयरं । तत्थ सुपइट्ठियजसो गाढमुच्छाह जुत्तो उदिण्णबलवाहणो 30 अनिट्ठियकोसकोट्ठागारो' अणुरत्तभत्तिमंत सामंतो "अधरीकयसुरगुरु पहाणामच्चो अवहत्थिया से सपच्चहो
1 B C ° भायणमसई जायंति इह जीवा । 2 C कोठारो । 3 C अधरियसुर° ।
For Private & Personal Use Only
25
www.jainelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364