Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 304
________________ व्याख्या ] विपरीतज्ञानफलविषयक- धवलकथानकम् । १२५ अट्ठे नो पमाइयां' ति । वंदिता गया सव्वे वि नियगेहेसु । सूरदेवरिसी वि अहिज्जिउमाढत्तो । अहिज्जियाई चोहसपुव्वाई | ठाविमो केवलिणा सूरिपए । बहुकालं विहीए गच्छं पालिऊण, णिययपए अण्णं सूरिं ठाविऊण, कयअणसणो अंतगडो केवली जाओ ति । अओ भण्णइ - जिणसासणे साहूण अवमाणं कीरतं पाविएहिं न सहंति ते धणदेवसेट्ठि व आराहगा भवंति मोक्खस्से चि । ॥ धणदेवसेट्ठिकहाणयं समत्तं ॥ ३१ ॥ उपदेशान्तरमाह - * अदिट्ठसमयसारा जिणवयणं अण्णहा वियारेत्ता । धवलो व्व कुइभायणमसइं जायंति इह जीवा ॥ २१ ॥ व्याख्या – 'अदृष्टसमयसारा' - अविज्ञातसिद्धान्तपरमार्थाः, 'जिनवचनं' - सर्वज्ञभाषितम्, अगीतार्थत्वात्, ‘अन्यथा विचार्य' - विपरीतमवधार्य, 'धवलवणिक् पुत्र इव', 'कुगतिः' – नरकतिर्यग्ररूपा, 10 तद् 'भाजनं' - तदाधारा, 'जायन्ते' - संपद्यन्ते, 'असकृद्' - अनेकशः, 'इह' - जिनमतेऽपि वर्तमाना 'जीवाः' - प्राणिन इति । भावार्थः कथानकादवसेयः । तच्चेदम् - ३२. धवलकथानकम् । sa भार वासे अस्थि जयउरं नाम नयरं । तत्थ य नियविक्कम कंतरिउविक्कमो विकमसेणो णाम राया । तस्य सयलंतेउरपहाणा विजियसुरसुंदरीललिया ललिया नाम महादेवी । तस्स 15 राइणो तीए सह विसयसुहमणुहवंतस्स जाओ पुत्तो । कयं से नामं विक्कमसारो ति । वडिओ' देहो -' वचएण कलाकलावेण य । तस्स य रण्णो मइविहवो नाम पहाणमंती । रई से भारिया । तीए पुत्तो सुबुद्धी नाम विक्कमसारस्स बालवयंसो समाणवओ कुमारामच्चो । पत्ता दो वि कमेण जोव्वणं जुबई - जणमणहरं । सूरो साहस्सिओ चाई विक्कमसारो । 5 Jain Education International — अण्णा आसवाहणियाए निग्गओ सह सुबुद्धिणा कुमारो । आवाहिआ कमेण आसा । एत्थंतरे 20 दूरदेसाओ पाहुडेण पेसिया विवरीयसिक्खा उवणीया दुवे आसा कुमारस्स | ताण वाहणनिमित्तमारूढो कुमारो एगत्थ, बीए सुबुद्धी । तेहिं वेगपहाविएहिं अवहरिया दो वि कुमारा । पाडिया अडवीए । परिस्संता दूरदेसगमंणखिण्णा निवडिया तुरया । तिसाए अभिभूषा दो वि कुमारा । जाव पाएहिं वच्चंति तावदिहं तं महंतं जलभरियं सरोवरं, अणेयतरुतंड मंडियं, गयणयल मणुलिहंत देवउलभूसियपालिपरिखितं । उइण्णा दो वि सरोवरे । व्हाया, पीयं पाणियं । समासत्था पविट्ठा देवउले । दिट्ठा तस्स 25 मज्झट्ठिया जक्खिणीपडिमा । पणविऊण नीहरिया । तदंगणे महंतो दिट्ठो णग्गोहपायवो । आरूढा तत्थ, न एत्थ सावयाइभयं भवइ ति बुद्धीए । एत्थंतरे अत्थंगओ सूरिओ । आगया रयणी । पसरिओ तिमिरसमूहो । वासंति घूया । फेक्कारंति सिवाओ । गुंजारिति वग्घा । अभीयमाणसा दो वि कंचि कालं कहाए अच्छिऊण पसुता वियडसाहा - कोत्थरुच्छंगे । जाव अङ्कुरत्तकालसमयंसि निसुओ भीसणडमरुयसहो । किमेयं ति समुट्ठिया दो वि । 30 हट्टिया पलोइउं पता । जाव समागया दुवे कावालिया जक्खिणीए पुरओ देवंगणे । एगेण आलिहियं मंडलं, पउणीकथं होमकुंडं, पज्जालिओ तत्थ अग्गी । मंडलपासेसु पज्जालिया पुरिसवसाए दीवया । 1 A उद्विभो । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364