Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 290
________________ व्याख्या ] शासनोन्नतिकरणविषयक देवडकथानकम् । १११ न मए गहिया' । सुष्णारो' भणइ – 'अन्नो एत्थ न कोइ आगओ; ता सव्वहा देसु जवे, अण्णहा सेणिओ मारिस्सइ ममं ' । साहू भणइ – 'पेच्छ जइ मम पासे संति' । सुण्णारो' भणइ - ' न किंचि एएणं, अप्पेहि; उयाहु नत्थि ते जीवियं' । साहुणा भणियं - 'जं जाणसि तं करेसु' । तओ रुट्ठो सुन्नारो बद्धं अल्लवद्वेण से सीसं । पहयाओ फञ्चराओ संखाणदेसेसु । निष्फिडिया दो वि अच्छिगोलया । तहा वि कुंचाणुकंपाए न कुंचं साहेइ, न सुण्णयारस्स पउस्सई । ता देव ! साहुणो एवंविहा होंति । तान एए एवंविहकारिणो' । भणियं रन्ना - 'महाभाग ! न सबे वि एगसहावा भवंति । विचित्तसहावा पाणिणो' । भणियं सुबुद्धिणा - 'अस्थि देव ! एवं, किंतु बज्झचेट्ठाहिं अंतरंगो भावो लक्खिज्जइ । पेच्छ निक्कसाया थिमिया दिट्ठी, पसंतं वयणं, अपरिकम्मं तवसा किसं सरीरं महाणुभावाणं । ता न होंति एवंविहा चारपुरिसा" । राइणा भणियं - 'महाभाग ! किं गूढमायावतो न होंति केइ वि । किं न सुयं एएसिं चि समए वणिज्जंतं अंगारमद्दगचरियं । स हि किल गूढमाइत्तणओ' अविण्णायसरूवो गच्छ - सामीकओ' त्ति । भणियं मंतिणा - 'देव ! तुब्भेहिं कुओ एस वइयरो निच्छिओ जमेते चरा पडिराईणं ?' | भणियं रन्ना - 'कन्नपरंपराएणं' । भणियं मंतिणा - 'जस्स सगासाओ तुमेहिं आयन्नियं, तं वाहरावेह' । वाहरिओ पुट्ठो य - 'तुमए' कहं नायं चरा एए साहुणो ?' त्ति । तेण भणियं - 'मम अमुगेण कहियं । एवं परंपराए वाहरिओ देवडो पुट्ठो" य- 'तुमं कहं जाणसि चरा एए मुणिणो ?' । तेण भणियं - 'लोगाहिंतो' । मंतिणा भणियं - 'तं आणेहि, जेण ते साहियं' । देवडो भणइ - 'नो 13 जाणामि बहू लोगो जंप, केत्तियं दंसेमि' । भणियं मंतिणा - ' अहवा तुमं पि" निच्छयं करेहि, अहवा परं दंसेहि" । उयाहु नत्थि मे जीवियं । एए महामुणिणो अकारणे कोविया सबलवाहणं सरङ्कं रायाणं निड्डहेज्जा । ता एद्दह आवईए तुमे जोइओ राया । किं तुमए" विणासिएण, सिग्घं निव्विसओ गच्छसु" । रहा नत्थि ते जीवियं । सकुटुंबयं तेल्लकडाहीए "तलाविस्सामि' त्ति । तओ निंदिज्जंतो नियगेहिं, सोइज्जतो परियणेहिं, हसिज्जंतो" तरुणएहिं, अक्कोसिज्जंतो जायाए, उद्दालियसव्वस्सो निद्धाडिओ रोहीडगाओ । दुखिओ परियडतो पत्तो तामलित्तीए । परपेसणकरणोवज्जियदविणलेसेण किच्छेण निव्वहइ | तत्थ वि साहूणं पओ बहइ । लोगाण पुरओ भणइ - 'सेयंबर साहुणो भिक्खाछलेण घराई हेरंति, रयणीए चोराण साहेंति; ते य भागं पयच्छंति । पडिराईण य सुवन्नं गिण्हंति । तओ नगरस्स अत्थसारं रन्नो य पमत्तयं साहिंति अन्नराईणं । ता न तेसिं गेहे नगरे वा पवेसो दायव्वो' । तओ केह तबयणं सद्दहंति, पडिसेहं च करेंति साहूणं नियगेहेसु भिक्खट्टमहंताणं । अन्ने न सद्दहंति । एवं वच्चइ कालो | 25 1 20 अन्नया विहरंता समागया सुहंकरसूरिणो तत्थ । ठिया धणवहसेट्ठि" जाणसालासु । समागच्छइ लोगो धमकाए । आउट्टिओ भर्त्ति करेइ । उच्छलिओ साहुवादो । दिट्ठा देवडेण पञ्चभिन्नाया य । पउट्ठेण चिंतियं - करेमि कयपडिक्कियं । तओ मिलिओ आरक्खियस्स भणइ - 'घणवह सेट्ठिगेहे जे अच्छंति पव्वइया, ते अगठाणेसु चारिग चि बद्धा निद्धाडिया य । ता तुम्मे जाणह' । तेण वि रन्नो सिहं । रन्ना विवाहविओ घणवहो भणिओ य - 'जे तुह जाणसालासु चिट्ठति तेसिं पारं तुमं जाणसि ?' | 30 सेट्ठिणा भणियं - ' को एयाण पारं जाणइ ? । एते हि सव्वत्थापडिबद्धा गामागरनगरमंडियं वसुहं 1 B सुन्नयरो । 2 B सुवन्नयारो 3 B पव्वराउ | 4 B पओसमावहइ । 6 B चारग° । 7 A ° माय तणविण्णाय° । 8 B वाहराविधो । 9 A तुमे । 11 A नास्ति 'पि' । 12 A समप्पेहि । 18B14 A गच्छउ । 15 B तलावेसामि । इसिज्ज माणो । 17 B नास्ति 'घणवहस्रेडि; C धणावह° । Jain Education International For Private & Personal Use Only 5 B नास्ति 'तवसा किसं' 10 B नास्ति 'पुट्ठो य' । 16 A www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364