SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सामायिकव्रते मेघरथकथानकम् ४२। देवमदसरिविरइओ कहारयणकोसो ॥ विसेसगुजाहिगारो। ॥३०५॥ सामायिकप्रतस्य विसेसं निराउहो पडिवञ्जिय एगते ज्झाणेण चिट्ठइ ति । ततो कवडकयसुसावगनेवच्छा गुविलगोवियकिवाणिणो पविढा उजाणं । 'सुसावग' ति न खलिया दुवाररक्खिगेहिं । अह साहुकयपायवडणा वेगेण धाविया ते मेहरहाभिमुहं । एत्थंतरे सामाइयनिचलत्तणतुट्ठाए उववणदेवयाए तेर्सि विम्भमुप्पायणत्थं निम्मवियाई मेहरहस्स अणेगाई पडिरूवगाई। अह जत्थ जत्थ चक् खिवंति ते दुट्ठबुद्धिणो पावा । पेक्खंति कुमारं तत्थ तत्थ साइसयरूवधरं एवं पि अणेगविसिडरूवमवलोइऊण ते भीया । कस्स पहारं कुणिमो ? ति गरुयसंखोभरुम्भंता ॥ २ ॥ दुत्थावत्थं तं किं पि ते गया जेण थंभिय व दढं । अन्नोनपलोयणमेत्तमुणियजीवंतवावारा ॥३ ॥ कुमरो वि ददं एगग्गमाणसो पारिऊण सामइयं । ते तयवत्थे दट्टण विम्हिओ पुच्छए सूरिं ॥४ ॥ भयवं! कयरा एए ? तो सूरी कहइ ताण वुत्तंतं । नाणोवतोगजाणियपरमत्थो अह नरिंदसुओ ॥ ५॥ तेसिमभयप्पयाणं दाउं सविसेसवडिउच्छाहो । सामाइयम्मि सम्म एगग्गमणो सया जातो कालकमेण पवरं स रायलच्छि पि पाविउं धीरो । पारद्धगुणट्ठाणम्मि पयरिसं परममणुपत्तो ॥ ७ ॥ इय देवाणं पुञ्जा असेसकल्लाणभायणं च नरा । जायति किमिह चोजं सम्म सामाइउज्जुत्ता ? ॥८॥ अपि च विश्वत्रयीवपुपि चित्तविषं विसर्पि, निर्वीर्यमल्पविषयं च निवयं कुर्यात् । का सिद्धगारुडपदाप्रतिषप्रभावसामायिकप्रवरमन्त्रविधानवन्ध्यः ? १ भन्योऽन्यप्रलोकनमात्रशासजीवण्यापाराः ॥ २ ज्ञानोपयोगशातपरमार्थः ॥ माहात्स्यम RAKACE%ACHARAKASHAN ॥३०५॥ पूर्वार्जिताशुभशिलोचयशृङ्गवज्र, सम्यक्रियाकमलिनीवनभानुबिम्बम् । सामायिकाख्यगुणमेकमवाप्य धीराः, नैके शिवालयजुषो नियतं बभूवुः सम्यकसुखासुख-सुहरिपु-रत्नलेष्ठुतुल्यत्वबुद्धिरधिकं हदि सभिधत्ते । सम्पचते निरभिलाषतया प्रवृत्तिरौचित्यकृत्यपरमाऽप्यनुतः सदैव इति शिवसुखलक्ष्मीमूलसम्प्राप्तिहेतुं, निहतनिखिलचेतोदौस्थ्यदोषप्रपश्चाम् ।। प्रचुरमुकतयोगात् कोऽपि सामायिकाख्यव्रतकरणविशुद्धां बुद्धिमाप्नोति सच्चा ॥४ ॥ ॥ इति श्रीकथारत्नकोशे शिक्षाव्रतविचारणायां सामायिकमक्रमे मेघरधकथानकं समाप्तम् ॥ ४२ ॥ पढम सिक्खावयमक्खिऊण बीय इयाणि सोहेमि । देसावगासियं नाम किं पि समयाणुवित्तीए पुचपडिवनदीहरदिसिपरिमाणस्स पइदिणं चेव । संखित्ततरं दिसिपरिमाणकरण मेयरूवमिह जं पुबगहियदिसिवयदेसे भागे इमस्स अवगासो । ठाणं ति तेण देसावगासियं भन्नए एवं ॥ ३॥ जीवो पमायचारी पमायपरिवजणे य इह धम्मो। संखित्तो वि य भुओ संखिप्प तप्पयारो ता ॥४ ॥ सच्छंदपयाराई जहा विणासं लहंति डिभाई । अॅनिजतियवावारा जीवा वि तहा विणस्संति १ आख्याय ॥ २ कथयामि ॥ ३ "मेयं सक" सं० प्र० ॥ ४ सक्षिप्तोऽपि च भूयः सक्षिप्यते तस्मचार: सावत् ॥ ५ अनियन्त्रितच्यापाराः ।। देशावकाशिकस्य स्वरूपम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy