Book Title: Jainology Parichaya 05
Author(s): Nalini Joshi
Publisher: Sanmati Tirth Prakashan Pune

View full book text
Previous | Next

Page 7
________________ १. २. ३. ४. ५. ६. ७. पाठ १ प्रार्थना नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्व-साहूणं । एसो पंच-नमोक्कारो सव्व - पाव-प्पणासणो । मंगलाणं च सव्वेसिं पढमं हवइ मंगलं ।। मंगलं भगवान् वीरो, मंगलं गौतमः प्रभुः । मंगलं स्थूलभद्राद्या, जैनधर्मोऽस्तु मंगलम् ।। मंगलं भगवान् वीरो, मंगलं गौतमः प्रभुः । मंगलं कुन्दकुन्दार्यो, जैनधर्मोऽस्तु मंगलम् ।। सर्व मंगल मांगल्यं, सर्व कल्याण- कारणम् । प्रधानं सर्व-धर्माणां, जैनं जयतु शासनम् ।। या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म, तस्मै श्री गुरवे नमः ।। " खामेमि सव्वे जीवा, सव्वे जीवा खमंतु मे । मित्ति मे सव्व-भूएस, वेरं मज्झण केई ।। ॐ शान्तिः शान्तिः शान्तिः ।। 7

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57